 |
indrā | gahi prathamo yajñiyānām RV.6.41.1d; TB.2.4.3.13d. |
 |
indrā | gahi śrudhī havam RV.1.142.13c. |
 |
agne | gobhir na ā gahi # AVP.1.39.1a; TS.2.4.5.1a; Apś.17.5.1; 19.25.15. |
 |
agne | viśvebhir ā gahi # RV.5.26.4a. |
 |
aṅgirobhir | ā gahi yajñiyebhiḥ # RV.10.14.5a; TS.2.6.12.6a; MS.4.14.16a: 242.14. P: aṅgirobhiḥ śś.8.6.13. See aṅgirobhir yajñiyair. |
 |
aṅgirobhir | yajñiyair ā gahīha # AVś.18.1.59a. See aṅgirobhir ā gahi. |
 |
ataḥ | parijmann ā gahi # RV.1.6.9a; AVś.20.70.5a. |
 |
ati | khyas tūyam ā gahi # RV.8.65.9b. |
 |
athāriṣṭābhir | ā gahi # RV.6.54.7c. Cf. atho ariṣṭatātaye, and atho ariṣṭatātibhiḥ. |
 |
atho | ariṣṭatātaye # RV.10.60.8e,9e,10d; AVś.6.19.2c; AVP.5.17.8f; 15.21.5g; PB.1.5.18e. Cf. next, athāriṣṭābhir ā gahi, and asmā ari-. |
 |
adhi | stotrasya pavamāna no gahi # RV.9.72.9d. |
 |
anādhṛṣṭābhir | ā gahi # RV.4.32.5c. |
 |
apaḥ | śvetapad ā gahi # MG.2.7.1a. See apa śveta, and ava śveta. |
 |
abibhrad | agna ā gahi # TA.10.1.5c; MahānU.2.10c; ApMB.1.9.10c; HG.1.18.5c. |
 |
abhi | prayāṃsi sudhitā vaso gahi # RV.8.60.4c. |
 |
ariṣṭabharmann | ā gahi # RV.8.18.4b. |
 |
arvāvato | na ā gahi # RV.3.37.11a; 40.8a; AVś.20.6.8a; 20.4a; 57.7a; MS.4.12.3a: 184.9; Mś.5.1.10.48. |
 |
asmākaṃ | savanā gahi # RV.8.26.20d; MS.4.14.2d: 216.10. |
 |
asmākam | ardham ā gahi # RV.4.32.1b; SV.1.181b; VS.33.65b; MS.4.11.4b: 171.1; KS.6.10b. |
 |
ākūtyā | na upā gahi # AVś.19.4.3b. |
 |
ā | tū gahi pra tu drava # RV.8.13.14a. |
 |
ā | tv aśatrav ā gahi # RV.8.82.4a; Aś.6.4.10; śś.9.16.1. |
 |
ādityai | rudrair vasubhir na ā gahi # RV.10.150.1c. |
 |
ā | no gahi sakhyebhiḥ śivebhiḥ # RV.3.1.19a; 31.18c; MS.4.14.15a: 242.2. |
 |
āpitve | naḥ prapitve tūyam ā gahi # RV.8.4.3c; SV.1.252c; 2.1071c; N.3.20. |
 |
ārāttāc | cit sadhamādaṃ na ā gahi # RV.7.32.1c. See ārāttād vā. |
 |
ārāttād | vā sadhamādaṃ na ā gahi # SV.1.284c; 2.1025c. See ārāttāc cit sadha-. |
 |
ārād | upa svadhā gahi # RV.8.32.6c. |
 |
indra | śuddho na ā gahi # RV.8.95.8a; SV.2.753a. |
 |
indrā | yachanty ā gahi # RV.8.4.2d; AVś.20.120.2d; SV.2.582d. |
 |
indreṇa | rādhena saha puṣṭyā na ā gahi # Kauś.106.7b. |
 |
indreha | tata (MS. tatā) ā gahi # RV.3.37.11d; 40.9c; AVś.20.6.9c; 20.4d; 57.7d; MS.4.12.3c: 184.12. |
 |
imaṃ | no yajñam iha bodhy ā gahi # RV.10.167.2c. |
 |
iho | ṣv indav ā gahi # RV.9.65.5c; SV.2.136c. |
 |
ugra | ugrebhir ā gahi # RV.8.49 (Vāl.1).7d. |
 |
ugra | ṛṣvebhir ā gahi # RV.8.3.17d; SV.1.301d. |
 |
ugra | praṇetar adhi ṣū vaso gahi # RV.8.24.7c. |
 |
upa | naḥ pitav ā cara (AVP. ā gahi) # RV.1.187.3a; AVP.6.16.3a; 11.11.5b; KS.40.8a. |
 |
upa | naḥ savanā gahi # RV.1.4.2a; AVś.20.57.2a; 68.2a; SV.2.438a. |
 |
upa | naḥ sutam ā gahi # RV.1.16.4a; 3.42.1a; AVś.20.24.1a; Vait.31.22. P: upa naḥ sutam ā gahi somam indra śś.9.18.3 (to RV.3.42.1). |
 |
upa | svasaram ā gahi # RV.8.99.1d; SV.1.302d; 2.163d. |
 |
ulūkhalamusalaṃ | kumbhy ā gahi # AVP.11.11.3b. |
 |
uṣo | bhadrebhir ā gahi # RV.1.49.1a. P: uṣo bhadrebhiḥ Aś.4.14.2; śś.6.5.4. |
 |
ṛśyo | na tṛṣyann avapānam ā gahi # RV.8.4.10a. |
 |
ṛṣva | ṛṣvebhir ā gahi # RV.8.50 (Vāl.2).7d. |
 |
gīrbhir | girvāha stavamāna ā gahi # RV.1.139.6f. |
 |
gobhir | aśvebhir ā gahi # AVś.6.108.1b. |
 |
jujuṣāṇa | upāgahi # RV.1.91.10b; 10.150.2b; MS.4.11.6b: 175.14; KS.2.14b. |
 |
juṣāṇa | indra saptibhir na ā gahi # RV.8.13.13c. Cf. next. |
 |
juṣāṇa | indra haribhir na ā gahi # RV.3.44.1c. Cf. prec. |
 |
tam | indra madam ā gahi # RV.3.42.2a; AVś.20.24.2a. |
 |
tāḥ | prācya (Vait. -cyaḥ; Mś. -cīr) ujjigāhire (Kś. -hīre; Vait. saṃjigaire) # Vait.34.9d; Kś.13.3.21d; Mś.7.2.7.10d. See prācīś co-. |
 |
tābhir | no adya sumanā upāgahi # RV.2.32.5c; AVś.7.48.2c; TS.3.3.11.5c; MS.4.12.6c: 195.3; KS.13.16c; Kauś.106.7c; SMB.1.5.4c; ApMB.2.11.11c. |
 |
tiraś | cid aryaḥ savanā purūṇi (RV.8.66.12c, savanā vaso gahi) # RV.4.29.1c; 8.66.12c. |
 |
tīvrāḥ | somāsa ā gahi # RV.1.23.1a; 8.82.2a; Aś.7.6.2; śś.10.3.5. Cf. BṛhD.3.94. |
 |
tenā | no 'vasā gahi # AVś.6.7.1c. |
 |
tebhir | nas tūyam ā gahi # RV.8.1.9d. |
 |
tvaṃ | tyebhir ā gahi # RV.1.30.22a. |
 |
devebhir | agna ā gahi # RV.1.14.2c. |
 |
niyutvān | vāyav (VSK. vāya) ā gahi # RV.2.41.2a; ArS.2.6a; VS.27.29a; VSK.29.29a. |
 |
payasvān | agna ā gahi # RV.1.23.23c; 10.9.9c. See prec. |
 |
pavitreṇa | sahāgahi # TB.3.7.4.12b; Apś.1.12.8b. |
 |
pinākaṃ | bibhrad ā gahi (KS. bibhrad uc cara) # VS.16.51e; TS.4.5.10.4e; MS.2.9.9e: 128.2; KS.17.16e; N.5.22. |
 |
pra | muñcasva pari kutsād ihā gahi # RV.10.38.5c; JB.1.228c. |
 |
prācīś | cojjagāhire # Apś.21.20.3d. See tāḥ prācya. |
 |
prātaryāvabhir | ā gahi # RV.5.51.3b. |
 |
maṇḍūki | tābhir āgahi # VS.17.6d; TS.4.6.1.2a; MS.2.10.1d: 131.10; KS.17.17d; śB.9.1.2.27d. |
 |
marudbhir | agna (MS. agnā) ā gahi # RV.1.19.1c--9c; AVP.6.17.1c--11c; SV.1.16c; MS.4.11.2c: 167.7; Kauś.127.7c; N.10.36c,37c. |
 |
mā | no ati khya ā gahi # RV.1.4.3c; AVś.20.57.3c; 68.3c; SV.2.439c. |
 |
mṛḍīkāya | na ā gahi # RV.10.150.1d. |
 |
yajiṣṭha | hotar ā gahi # RV.2.6.6c. |
 |
yad | antarikṣa ā gahi # RV.8.97.5d. |
 |
yā | te dhāmāni vṛṣabha tebhir ā gahi # RV.8.21.4c. |