gaccha | vṛkṣaḥ, taruḥ, drumaḥ, pādapaḥ, druḥ, mahīruhaḥ, śākhī, viṭapī, amokahaḥ, kuṭaḥ, sālaḥ, palāśī, āgamaḥ, agacchaḥ, viṣṭaraḥ, mahīruṭ, kuciḥ, sthiraḥ, kāraskaraḥ, nagaḥ, agaḥ, kuṭāraḥ, viṭapaḥ, kujaḥ, adriḥ, śikharī, kuṭhaḥ, kuñjaḥ, kṣitiruhaḥ, aṅgaghripaḥ, bhūruhaḥ, bhūjaḥ, mahījaḥ, dharaṇīruhaḥ, kṣitijaḥ, śālaḥ  śākhā-parṇa-skandha-mūlādi-yuktā dīrghajīvīnī vanaspatiḥ। vṛkṣāṇāṃ rakṣaṇaṃ kartavyam।
|
gaccha | yātrikaḥ, pānthaḥ, atkaḥ, adhvagaḥ, adhvanīnaḥ, ahiḥ, āhiṇḍakaḥ, itvaraḥ, gamathaḥ, gāntuḥ, deśikaḥ, pathilaḥ, pādavikaḥ, prothaḥ, vahataḥ, vahatuḥ, samīraṇaḥ, adhvagacchan  yaḥ yātrāṃ karoti। nirave mārge dvau yātrikau coreṇa mṛṣṭau।
|