Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search
"dyotam" has 1 results
dyotam: masculine accusative singular stem: dyota
Amarakosha Search
1 result
WordReferenceGenderNumberSynonymsDefinition
lālasam3.3.237FeminineSingulardṛṣṭiḥ, bham, dyotam
Macdonell Search
1 result
dyotamāna pr. pt. shining.
Bloomfield Vedic
Concordance
1 result0 results1 result
tāṃ dyotamānāṃ svaryaṃ manīṣām RV.10.177.2c; TA.3.11.11c; KB.25.7; JUB.3.36.1c.
Vedabase Search
5 results
dyotamānā shiningCC Adi 4.84
vidyotamāna flashing with lightningSB 10.20.3
vidyotamānaḥ beautiful like lightningSB 2.9.13
vidyotamānāḥ being illuminatedSB 10.25.9
vidyotamānam shining brilliantlySB 3.21.45-47
Wordnet Search
"dyotam" has 1 results.

dyotam

dyumat, dyutikar, dyutimat, dyotana, dyoti, dyotamāna, ujvala, kāntimat, kiraṇamaya, utprabha, ullasa, ullasita, prakāśavat, prakāśaka, prakāśamāna, prakāśat, prakāśin, citra, tejasvat, tejasvin, tejomaya, taijasa, añjimat, atiśukra, abhirucira, abhivirājita, abhiśobhita, abhīṣumat, amanda, avabhāsita, avabhāsin, ābhāsvara, ārocana, ābhāsura, iddha, utprabha, udīrṇadīdhiti, uddyota, uddyotita, kanakatālābha, kanakaprabha, kanala, kāśī, kāśīṣṇu, ketu, taijasa, dīdi, dīdivi, dīpta, dīptimat, dyotamāna, dhauta, punāna, prakhya, prabhāvat, bṛhajjyotis, bhāskara, bhāsura, bhāsvara, bhāsvat, bhāsayat, rukmābha, rucita, rucira, rucya, ruśat, roca, rocana, rocamāna, rociṣṇu, varcasvin, vidyotamāna, virukmat, vicakṣaṇa, virājamāna, śuklabhāsvara, śundhyu, śubhāna, śubhra, śubhri, śumbhamāna, śobha, śobhamāna, sutāra, suteja, sudīpta, sudyotman, supraketa, suprabha, suruk, suvibhāta, sphurat, hiraṇyanirṇij, hiraṇyanirṇig   

yasmin dīptiḥ asti athavā yasya varṇaḥ ābhāyuktaḥ asti।

prācyadeśāt āgatena tena dūtena tat dyumat ratnaṃ rājasabhāyāṃ rājñe samarpitam।

Parse Time: 1.513s Search Word: dyotam Input Encoding: IAST IAST: dyotam