dvijihva | sarpaḥ, bhujagaḥ, bhujaṅgaḥ, ahiḥ, bhujaṅgam, uragaḥ, pṛdākuḥ, āśīviṣaḥ, viṣadharaḥ, cakrī, vyālaḥ, sarīsṛpaḥ, kuṇḍalī, gūḍhapāt, cakṣuḥśravā, kākodaraḥ, phaṇī, darvīkaraḥ, dīrghapṛṣṭhaḥ, dandaśūkaḥ, vileśayaḥ, uragaḥ, pannagaḥ, bhogau, jihnagaḥ, pavanāśanaḥ, vilaśayaḥ, kumbhīnasaḥ, dvirasanaḥ, bhekabhuk, śvasanotsukaḥ, phaṇādharaḥ, phaṇadharaḥ, phaṇāvān, phaṇavān, phaṇākaraḥ, phaṇakaraḥ, samakolaḥ, vyāḍaḥ, daṃṣṭrī, viṣāsyaḥ, gokarṇaḥ, uraṅgamaḥ, gūḍhapādaḥ, vilavāsī, darvibhṛt, hariḥ, pracālakī, dvijihvaḥ, jalaruṇḍaḥ, kañcukī, cikuraḥ, bhujaḥ  jantuviśeṣaḥ, saḥ agātrāyatasaśalkajantuḥ yaḥ urasā gacchati। sarpāḥ śūnyāgāre vasanti।
|