dinam
utsavaḥ, parva, parvāhaḥ, parvarīṇam, utsavadinam , mahaḥ, mahaḥ, uddharṣaḥ, yātrā, uddhavaḥ, kṣaṇaḥ, abhyudayaḥ, carcarī
kimapi dhārmikaṃ sāmājikaṃ vā maṅgalaṃ vā śubhaṃ kāryaṃ yat sotsāhaṃ nirvartyate।
svataṃtratādinam asmākaṃ rāṣṭriyaḥ utsavaḥ asti।
dinam
gāndhījanmadinam
mahātmā-gāndhī-mahodayasya janmadinam।
ākṭobaramāsasya dvitīyaṃ dinaṃ gāndhījanmadinam utsavarupeṇa nirvāhayanti।
dinam
svatantratādinam , svādhīnatādinam
svātantryaprāpteḥ divasaḥ।
bhāratadeśasya svatantratādinam āgasṭamāsasya 15 dine asti।
dinam
gaṇatantradinam
26 jānevārī, tat dinaṃ yadā bhāratadeśaḥ gaṇarājyaḥ abhavat।
gaṇatantradinaṃ pratisaṃvatsare sotsāhena śaṃsyante।
dinam
hyaḥ, kalyam, gatadinam , gatadivasam, dharmavāsaraḥ, dharmāhaḥ, pūrvedyuḥ
gataṃ dinam।
hyaḥ mudritaḥ eṣaḥ lekhaḥ vartamānapatre।
dinam
śvaḥ, paredyuḥ, paradinam
anāgatadineṣu adyatanāt paraḥ prathamaḥ ahaḥ।
yena kena prakāreṇa śvaḥ kāryaṃ sampūrṇatām neṣyāmi।
dinam
mṛtyudinam
kasyāpi mahāpuruṣasya mṛtyoḥ dinaṃ yasmin dine tasya guṇasya kīrteḥ ca varṇanaṃ smaraṇaṃ ca kriyate।
adya lokamānya-tilaka-mahodayasya mṛtyudinam asti।
dinam
divasaḥ, dinam , ahaḥ, dyu, ghasraḥ, tithiḥ, vastoḥ, bhānuḥ, vāsaram, svasarāṇi, usraḥ
kālaviśeṣaḥ, (saurakālagaṇanāyām) bhānor udayād udayaparyantaṃ kālaḥ, sūryakiraṇāvacchinnakālaḥ, (cāndrakālagaṇanāyām) candramasaḥ udayād udayaparyantaṃ kālaḥ।
ekasmin dine caturviṃśati bhāgāḥ santi/ kam api maṅgalaṃ divasaṃ niścitya śubhakāryāṇi ārambhaṇīyāni iti manyate/ divasasya ante pakṣiṇaḥ svanīḍaṃ uccaiḥ rāvaiḥ saha nirvartayanti
dinam
sūryaḥ, savitā, ādityaḥ, mitraḥ, aruṇaḥ, bhānuḥ, pūṣā, arkaḥ, hiraṇyagarbhaḥ, pataṅgaḥ, khagaḥ, sahasrāṃśuḥ, dinam aṇiḥ, marīci, mārtaṇḍa, divākaraḥ, bhāskaraḥ, prabhākaraḥ, vibhākaraḥ, vivasvān, saptāśvaḥ, haridaśvaḥ, citrarathaḥ, saptasaptiḥ, dinam aṇi, dyumaṇiḥ, divāmaṇiḥ, khamaṇiḥ, khadyotaḥ, pradyotanaḥ, ambarīśaḥ, aṃśahastaḥ, lokabāndhavaḥ, jagatcakṣuḥ, lokalocanaḥ, kālakṛtaḥ, karmasākṣī, gopatiḥ, gabhastiḥ, gabhastimān, gabhastihastaḥ, graharājaḥ, caṇḍāṃśu, aṃśumānī, uṣṇaraśmiḥ, tapanaḥ, tāpanaḥ, jyotiṣmān, mihiraḥ, avyayaḥ, arciḥ, padmapāṇiḥ, padminīvallabhaḥ, padmabandhuḥ, padminīkāntaḥ, padmapāṇiḥ, hiraṇyaretaḥ, kāśyapeyaḥ, virocanaḥ, vibhāvasuḥ, tamonudaḥ, tamopahaḥ, citrabhānuḥ, hariḥ, harivāhanaḥ, grahapatiḥ, tviṣāmpatiḥ, ahaḥpatiḥ, vṛdhnaḥ, bhagaḥ, agaḥ, adriḥ, heliḥ, tarūṇiḥ, śūraḥ, dinapraṇīḥ, kuñjāraḥ, plavagaḥ, sūnuḥ, rasādhāraḥ, pratidivā, jyotipīthaḥ, inaḥ, vedodayaḥ, papīḥ, pītaḥ, akūpāraḥ, usraḥ, kapilaḥ
pṛthivyāḥ nikaṭatamaḥ atitejasvī khagolīyaḥ piṇḍaḥ yaṃ paritaḥ pṛthvyādigrahāḥ bhramanti। tathā ca yaḥ ākāśe suvati lokam karmāṇi prerayati ca।
sūryaḥ sauryāḥ ūrjāyāḥ mahīyaḥ srotaḥ।/ sūrye tapatyāvaraṇāya dṛṣṭaiḥ kalpeta lokasya kathaṃ tamitsrā।
dinam
bhānuvāraḥ, ravivāraḥ, ravivāsaraḥ, bhānuvāsaraḥ, arkavāraḥ, ādityavāraḥ, bhaṭṭārakavāraḥ, arkadinam , arkaḥ
saḥ dinaḥ yaḥ mandavāsarāt anantaram tathā ca somavāsarāt prāk asti।
asmākaṃ rāṣṭre bhānuvāsare vidyālaye kāryālaye ca avasaraḥ asti।
dinam
dinam , ahna, ahaḥ, ahan, āyattiḥ, divasaḥ, vāraḥ, vāsaraḥ
saptāhasya aṃśaḥ।
somavāsaraḥ saptāhasya prathamaṃ dinam asti।
dinam
pratidinam , pratidivasam, prativāsarama, anudinam , nityam
dine dine।
saḥ pratidinaṃ pūjayati।
dinam
janmadinam , janidivasaḥ, varṣavṛddhiḥ
yasmin dine kasyacit janma bhavati।
adya mama janmadinam asti।
dinam
pratidinam , pratidivasam, anuvāsaram, ahardivi, aharahar, ahaśśaḥ, pratyaham, ahardivam
dine dine।
maheśasya ārogyaṃ pratidinaṃ duṣyati।
dinam
vāsaraḥ, divasaḥ, dinam , ghasraḥ, ahaḥ, bhāsvaraḥ, divā, vāraḥ, aṃśakaḥ, dyuḥ, aṃśakam
kālaviśeṣaḥ, sūryodayāt sūryodayaparyantam kālam ।
vāsarasya aṣṭabhāgāḥ santi।
dinam
dinam , divasaḥ, ahaḥ
caturviṃśatau horāsu saḥ samayaḥ yaḥ nidrāyāḥ anantaraṃ kārye vyatīyate।
mama dinaṃ prātaḥ caturvādane ārabhate।
dinam
sudinam , sukham
sukhayuktaḥ kālaḥ।
sarveṣāṃ sudināni atiyanti eva।
dinam
navarojadinam
pārasikānāṃ navavarṣasya prathamaṃ dinam।
navarojadine pārasikāḥ prārthanā sthalepūjāṃ kurvanti।
dinam
hyaḥ, pūrvedyuḥ, gatadinam , gatadivasam, dharmavāsaraḥ, dharmāhaḥ
adyatanīya dināt pūrvaṃ dinam।
hyaḥ aham atra nāsīt।
dinam
śubhadinam
uttamaṃ dinam।
kecana janāḥ śubhadinaṃ dṛṣṭvā eva pratyekaṃ kāryaṃ kurvanti।
dinam
sūryaḥ, sūraḥ, aryamā, ādityaḥ, dvādaśātmā, divākaraḥ, bhāskaraḥ, ahaskaraḥ, vradhraḥ, prabhākaraḥ, vibhākaraḥ, bhāsvān, vivasvān, saptāśvaḥ, haridaśvaḥ, uṣṇaraśmiḥ, vivarttanaḥ, arkaḥ, mārttaṇḍaḥ, mihiraḥ, aruṇaḥ, vṛṣā, dyumaṇiḥ, taraṇiḥ, mitraḥ, citrabhānuḥ, virocan, vibhāvasuḥ, grahapatiḥ, tviṣāmpatiḥ, ahaḥpatiḥ, bhānuḥ, haṃsaḥ, sahastrāṃśuḥ, tapanaḥ, savitā, raviḥ, śūraḥ, bhagaḥ, vṛdhnaḥ, padminīvallabhaḥ, hariḥ, dinam aṇiḥ, caṇḍāṃśuḥ, saptasaptiḥ, aṃśumālī, kāśyapeyaḥ, khagaḥ, bhānumān, lokalocanaḥ, padmabandhuḥ, jyotiṣmān, avyathaḥ, tāpanaḥ, citrarathaḥ, khamaṇiḥ, divāmaṇiḥ, gabhastihastaḥ, heliḥ, pataṃgaḥ, arcciḥ, dinapraṇīḥ, vedodayaḥ, kālakṛtaḥ, graharājaḥ, tamonudaḥ, rasādhāraḥ, pratidivā, jyotiḥpīthaḥ, inaḥ, karmmasākṣī, jagaccakṣuḥ, trayītapaḥ, pradyotanaḥ, khadyotaḥ, lokabāndhavaḥ, padminīkāntaḥ, aṃśuhastaḥ, padmapāṇiḥ, hiraṇyaretāḥ, pītaḥ, adriḥ, agaḥ, harivāhanaḥ, ambarīṣaḥ, dhāmanidhiḥ, himārātiḥ, gopatiḥ, kuñjāraḥ, plavagaḥ, sūnuḥ, tamopahaḥ, gabhastiḥ, savitraḥ, pūṣā, viśvapā, divasakaraḥ, dinakṛt, dinapatiḥ, dyupatiḥ, divāmaṇiḥ, nabhomaṇiḥ, khamaṇiḥ, viyanmaṇiḥ, timiraripuḥ, dhvāntārātiḥ, tamonudaḥ, tamopahaḥ, bhākoṣaḥ, tejaḥpuñjaḥ, bhānemiḥ, khakholkaḥ, khadyotanaḥ, virocanaḥ, nabhaścakṣūḥ, lokacakṣūḥ, jagatsākṣī, graharājaḥ, tapatāmpatiḥ, sahastrakiraṇaḥ, kiraṇamālī, marīcimālī, aṃśudharaḥ, kiraṇaḥ, aṃśubharttā, aṃśuvāṇaḥ, caṇḍakiraṇaḥ, dharmāṃśuḥ, tīkṣṇāṃśuḥ, kharāṃśuḥ, caṇḍaraśmiḥ, caṇḍamarīciḥ, caṇḍadīdhitiḥ, aśītamarīciḥ, aśītakaraḥ, śubharaśmiḥ, pratibhāvān, vibhāvān, vibhāvasuḥ, pacataḥ, pacelimaḥ, śuṣṇaḥ, gaganādhvagaḥ, gaṇadhvajaḥ, khacaraḥ, gaganavihārī, padmagarbhaḥ, padmāsanaḥ, sadāgatiḥ, haridaśvaḥ, maṇimān, jīviteśaḥ, murottamaḥ, kāśyapī, mṛtāṇḍaḥ, dvādaśātmakaḥ, kāmaḥ, kālacakraḥ, kauśikaḥ, citrarathaḥ, śīghragaḥ, saptasaptiḥ
hindūnāṃ dharmagrantheṣu varṇitā ekā devatā।
vedeṣu sūryasya pūjāyāḥ vāraṃvāraṃ vidhānam asti।
dinam
haribodhadinam
ekaḥ utsavaḥ ।
haribodhadinasya ullekhaḥ kathārṇave asti