 |
apsu | dhūtasya deva soma te mativido nṛbhi ṣṭutastotrasya śastokthasyeṣṭayajuṣo (śś.8.9.4 omits nṛbhi ... -yajuṣo; Aś. nṛbhiḥ sutasya stuta...) yo 'śvasanir gosanir bhakṣas (Aś. yo bhakṣo gosanir aśvasanis) tasya ta upahūtasyopahūto bhakṣayāmi Aś.6.12.11; śś.8.8.6; 9.4. See apsu dhautasya, and cf. yas te aśvasanir, and yo bhakṣo gosanir. |
 |
apsu | dhūtasya harivaḥ pibeha RV.10.104.2a; AVś.20.33.1a; Aś.6.4.10. P: apsu dhūtasya Vait.26.7. |
 |
asāmi | dhūtayaḥ śavaḥ RV.1.39.10b. |
 |
nṛbhir | dhūtaḥ (SV. dhautaḥ) suto aśvaiḥ RV.8.2.2a; SV.2.85a. |
 |
agnir | upadraṣṭā vāyur upaśrotādityo 'nukhyātā sādhutāṃ pratijānīte sādhu asmā astu vitatha eṣa enasaḥ # ApDh.2.3.6.2. Cf. under tasya me 'gnir. |
 |
agniṣ | ṭe tejaḥ prayachatv indra indriyaṃ pitryāṃ bandhutām # MS.2.2.5: 18.20. P: agniṣ ṭe tejaḥ Mś.5.1.9.32. |
 |
apahataṃ | rakṣaḥ # VS.1.9,16; MS.4.1.6: 8.8; KS.1.5; 31.4; śB.1.1.2.15; 4.21. P: apahatam Kś.2.3.17; 4.19. Cf. antaritaṃ etc., avabāḍhaṃ etc., avadhūtaṃ etc., and parāpūtaṃ etc. |
 |
apsu | dhautasya te deva soma nṛbhiḥ ṣṭutasya yas te gosanir bhakṣo yo aśvasanis tasya tā upahūtā upahūtasya bhakṣayāmi # MS.1.3.39: 46.1. P: apsu dhautasya te deva soma Mś.2.5.4.10,31. See under apsu dhūtasya deva. |
 |
apsu | dhautasya te deva soma nṛbhiḥ sutasya madhumantaṃ bhakṣaṃ karomi # PB.1.6.11,12. P: apsu dhautaLś.2.11.17. See under apsu dhūtasya deva. |
 |
apsu | dhautasya te deva soma nṛbhis stutasya yo bhakṣo gosanir yo 'śvasanis tasya ta upahūta upahūtasya bhakṣaṃ kṛṇomi # KS.4.13. P: apsu dhautasya te deva soma KS.29.3. See under apsu dhūtasya deva. |
 |
apsu | dhautasya soma deva te nṛbhiḥ sutasyeṣṭayajuṣa stutastomasya śastokthasya yo bhakṣo aśvasanir yo gosanis tasya te pitṛbhir bhakṣaṃ kṛtasyopahūtasyopahūto bhakṣayāmi # TS.3.2.5.7. Ps: apsu dhautasya soma deva te Apś.13.20.11; apsu dhautasya soma deva Apś.13.17.9. See under apsu dhūtasya deva. |
 |
avadhūtaṃ | rakṣaḥ # VS.1.14,19; TS.1.1.5.1; 6.1; MS.1.1.6: 3.11; 1.1.7: 4.2; 4.1.6: 8.1; 4.1.7: 9.5; KS.1.5,6; 31.4,5; śB.1.1.4.4; 2.1.14; TB.3.2.5.5; 6.1; Apś.1.19.3; Mś.1.2.2.6. P: avadhūtam Kś.2.4.2. Cf. under apahataṃ rakṣaḥ. |
 |
avadhūtā | arātayaḥ (MS.KS. avadhūtārātiḥ) # VS.1.14,19; TS.1.1.5.1; 6.1; MS.1.1.6: 3.11; 1.1.7: 4.2; KS.1.5,6; 31.4,5; śB.1.1.4.4; 2.1.14; TB.3.2.5.5; 6.1; Apś.1.19.3. |
 |
indra | piba vṛṣadhūtasya vṛṣṇaḥ # RV.3.36.2d; 43.7a; TB.2.4.3.12d. |
 |
iṣaṃ | svar abhijāyanta dhūtayaḥ # RV.1.168.2b. |
 |
iheha | vo manasā bandhutā naraḥ # RV.3.60.1a; AB.4.30.6; KB.20.2; 22.1. P: iheha vaḥ Aś.7.5.23; śś.10.2.7. |
 |
enā | jāgāra bandhutā # RV.10.144.5d. |
 |
kaṃ | yātha kaṃ ha dhūtayaḥ # RV.1.39.1d. |
 |
divaś | ca gmaś ca dhūtayaḥ # RV.1.37.6b. |
 |
duhanty | ūdhar divyāni dhūtayaḥ # RV.1.64.5c. |
 |
nākam | eti jñānavidhūtapāpmā # N.1.18d. |
 |
pra | tad vo astu dhūtayo deṣṇam # RV.7.58.4d. |
 |
madhor | asmi madhutaraḥ # AVś.1.34.4a. |
 |
madhor | ahaṃ madhutaraḥ # AVP.8.20.4a. |
 |
madhor | madhutarā bhava # AVP.8.12.3b. |
 |
maho | rujāmi bandhutā vacobhiḥ # RV.4.4.11a; TS.1.2.14.4a; MS.4.11.5a: 173.14; KS.6.11a. |
 |
yata | ścutad dhutam agnau tad astu # Kś.25.9.14c. See under prec. |
 |
yatrā | madanti dhūtayaḥ # RV.5.61.14b. |
 |
yad | īṃ somā babhrudhūtā amandan # RV.5.30.11a. |
 |
yas | te aśvasanir (VSK. yas te deva somāśva-) bhakṣo yo gosanis tasya ta iṣṭayajuṣa stutastomasya śastokthasyopahūtasyopahūto (VSK. -kthasyopahūta upahūtasya) bhakṣayāmi # VS.8.12; VSK.8.7.2; śB.4.4.3.11. P: yas te aśvasaniḥ Kś.10.8.5. Cf. under apsu dhūtasya deva. |