Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Monier-Williams Search
2 results for dhipati
Devanagari
BrahmiEXPERIMENTAL
kāmasenāf. the wife of nidhipati-. View this entry on the original dictionary page scan.
kumāradattam. "given by the god of war", Name of a son of nidhipati- View this entry on the original dictionary page scan.
Macdonell Search
14 results
tridaśādhipa m. lord of the gods; -½adhipati, m. id.; -½âyudha, n. rain bow; -½ari, m. enemy of the gods, Asura; -½âlaya, m. abode of the gods, heaven; celestial, god.
daṇḍakāṣṭha n. wooden staff; -ghna, a. striking with a staff, committing assault; -kakra, n. detachment of an army -tâdana, n. chastisement with a stick; -tva, n. condition of a staff; -dâsa, m.slave for (non-payment of) a fine, one who serves out a fine; -dhara, a. wielding the rod or sceptre over, punishing, chastising (g.); m. prince, king; judge, magistrate; leader of a troop; ep. of Yama: -½adhipati, m. chief of judges, king; -dhâra, a. wielding the rod, exercising judicial authority: -ka, a. id.; -dhârana, n. bearing of a staff; employment of force; chastisement.
daṇḍādhipa m. chief justice; -½adhipati, m. id.; -½anîka, n. detachment of an army; -½âpûpa-nyâya, m. manner of the stick and the cake (if the mouse has eaten the stick she must have eaten the cake also): ab.= as a matter of course from what precedes.
draviṇarāśi m. heap of money or valuables; -½adhipati, m. lord of treasures, Kubera; -½îsvara, m. possessor of wealth.
dhanāgama m. acquisition of wealth, income; -½âdhya, a. rich: -tâ, f. wealth; -½adhika, a. rich; -½adhipa, -½adhipati, m. ep. of Kubera; -½adhyaksha, m. treasurer: -½anvita, pp. wealthy; -½âpti, f. acquisition of treasure.
nagarādhikṛta (pp.) m. chief of the city police; -½adhipa, -½adhipati, -½adhyaksha, m. id.; -½abhyâsa, m. neighbourhood of the or a city: lc. in the neighbourhood of the city.
narādhipa m. lord of men, king, prince; -½adhipati, m. id.
niṣadha m. N. of a mountain: pl. N. of a people; sg. N.: -vamsa, m. race of Nishadha; -½adhipa, m. lord of Nishadha; -½adhipati, m. id.; -½îsvara, m. id.
pretādhipa m. Lord of the dead, ep. of Yama: -nagarî, f. city of Yama; -½adhipati, m. Lord of the dead or the Manes; -½anna, n. food offered to the Manes; -½âvâsa, m. burial-place; -½asthi, n.bone of a dead man.
manuja m. (sprung from Manu), man: -nâtha, m., -pati, m. lord of men, king, -loka, m. world of men, earth, -½âtma- gâ, f. daughter of men, -½adhipa, m. king of men, -½adhipati, m. id.
yakṣa n. [speeder], supernatural being, spectre, ghost (V.); m. N. of a class of demi-gods, attendants of Kubera: -tâ, f., -tva, n. condition of a Yaksha; -dara, m. (?) N. of a locality; -dâsî, f. N.; -dris, a.having a spectral appearance (RV.1); -deva-griha, n. Yaksha temple; -pati, m. lord of the Yakshas; ep. of Kubera; -bhavana, n. Yaksha temple; -bhrit, a. spectre-bearing (?; RV.1); -râg, m. king of the Yakshas, ep. ofKubera; -râga, m. id.; -½a&ndot;ganâ, f. wife of a Yaksha; -½adhipa, -½adhipati, m. id.; -½âyat ana, n. Yaksha temple.
rakṣā f. protection, deliverance, preservation, of (--°ree; very common; rarely --°ree; =from, e. g. cold, or on, e. g. a journey); guard, sentinel; preservative, amulet, mysti cal object: -karandaka, n. magical preser vative casket; -griha, n. lying-in chamber; -½adhikrita, pp. entrusted with the protec tion (of the country etc.); m. appointed guardian; -½adhipati, m. head-constable; -parigha, m. protective bolt; -purusha, m. guard, watchman; -pradîpa, m. protec tive lamp (kept burning to keep off demons); -½abhyadhikrita, m. police official; -ma&ndot;gala, n. protective ceremony (against evil spirits); -mani, m. jewel used as a preservative (against demons): also fig. of a king; -mahaushadhi, f. sovran preservative herb (against demons); -ratna, n. preservative jewel (against de mons): -pradîpa, m. preservative jewel lamp (the gems in which serve as a protective light against demons); -vat, a. enjoying protec tion, protected by (in.); -sarshapa, m. mus tard seed as a preservative against demons.
vasudhā a. yielding wealth, bounti ful (V., rare); â, f. (C.) earth; country, region; ground: -tala, n. surface of the earth, earth; ground; -dhara, a. supporting or maintaining the earth (Vishnu);m. moun tain; king; -½adhipa, -½adhipati, m. lord of earth or of the country, king; -½âdhipatya, n. sovereignty; -pati, m. king.
sahasrāṃśu a. thousand-rayed; m. sun: -sama, a. sun-like; -½akshá, a. thou sand-eyed; m. ep. of Indra; -½âtman, a. having a thousand natures; -½adhipati, m. leader of a thousand men; chief of a thousand villages; -½anîka, m. N. of a prince; (sahásrâ) magha, a. having a thousand gifts; -½âyu, a. living a thousand years (Br.); -½âyudha, a. having a thousand weapons; m. N.; (sahás ra)-½âyus, a. living a thousand years (V.); m. N.; (sahásra)-½argha (or á), a. having a thousandfold value (V.); -½arkis, a. thousand-rayed; m. sun.
Bloomfield Vedic
Concordance
14 results0 results103 results
agnir adhipatiḥ # AVś.3.27.1; AVP.3.24.1; MS.2.8.14: 117.9. Cf. next, agniṣ ṭe 'dhipatiḥ, agnir bhūtānām adhipatiḥ, and agnir viyatto.
agnir bhūtānām adhipatiḥ sa māvatu # TS.3.4.5.1; PG.1.5.10; HG.1.3.10. See agnir adhipatiḥ, and cf. agne pṛthivīpate, and agne pṛthivyā adhipate.
agnir vanaspatīnām adhipatiḥ (AVP. adhyakṣaḥ) sa māvatu (AVP. has sa māvatu at the beginning of the following formula) # AVś.5.24.2; AVP.15.7.8. P: agnir vanaspatīnām Vait.8.13.
agnir viyatto 'syām # TS.4.4.5.1. Cf. under agnir adhipatiḥ.
agniṣ ṭe (TS. agnis te) 'dhipatiḥ # VS.13.24; TS.4.4.6.1; MS.2.7.16: 99.9; KS.17.10; śB.7.4.2.28. Cf. agnir adhipatiḥ, and agnir bhūtānām adhipatiḥ.
agnis te 'dhipatiḥ # see agniṣ ṭe etc.
atimanyate bhrātṛvyān nainaṃ bhrātṛvyā atimanyante tasmān matto mattam atimanyate 'dhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.10.
atimanyā vai nāmaitā āpo yat surā tāsām aśvinādhipatī # AVP.11.16.10.
atho adhipatiṃ viśām # AVP.6.9.6b; TB.2.4.7.1b.
adābhyaś ca me adhipatiś ca me # KS.18.11. See adhipatiś ca me.
aditir adhipatir (VSṭS.KS.śB. adhipatny) āsīt # VS.14.29; TS.4.3.10.1; MS.2.8.6: 110.9; KS.17.5; śB.8.4.3.7.
adhipati prahriyamāṇaḥ # KS.34.14. Cf. adhipatir āgataḥ.
adhipati prāṇāya prāṇaṃ jinva # MS.2.8.8: 112.12. Cf. next, and adhipatir asi prāṇāya etc.
adhipati mām āyuṣmantaṃ varcasvantaṃ manuṣyeṣu kuru # TB.3.7.9.6; Apś.14.3.5. Cf. adhipatir asy adhipatiṃ mā etc.
adhipatir asi prāṇāya tvā prāṇaṃ jinva # TS.3.5.2.4; 4.4.1.2; KS.17.7; 37.17; PB.1.10.5; Vait.26.1. P: adhipatir asi TS.5.3.6.2; GB.2.2.14. Cf. under adhipatinā prāṇāya etc.
adhipatir asy, adhipatiṃ mā kurv, adhipatir ahaṃ prajānāṃ bhūyāsam # TS.7.4.16.1; KSA.4.5; TB.3.9.16.2. Cf. adhipatiṃ māṃ etc.
adhipatir āgataḥ # TS.4.4.9.1. Cf. adhipatiḥ prahriyamāṇaḥ.
adhipatnī nāmāsi bṛhatī (MS. nāmāsy ūrdhvā) dik tasyās te bṛhaspatir adhipatiḥ śvitro (MS. citro) rakṣitā # TS.5.5.10.2; MS.2.13.21: 167.11; ApMB.2.17.18.
adhvano adhipatir asi svasti no 'dyāsmin devayāne pathi stāt (read syāt) # śś.6.13.2. Cf. under adhvanām adhvapate pra.
annaṃ sāmrājyānām adhipati tan māvatu # TS.3.4.5.1; PG.1.5.10.
ayaṃ śāstādhipatir vo astu # TS.5.7.4.4b. Cf. ayaṃ cettādhipatir.
ayaṃ cettādhipatir vo astu # AVP.1.53.4b. Cf. ayaṃ śāstādhipatir.
avasthā nāmāsy avācī dik tasyās te viṣṇur adhipatiḥ kalmāṣagrīvo rakṣitā # MS.2.13.21: 167.8. See prec. and next.
avasthāvā nāmāsy udīcī dik tasyās te varuṇo 'dhipatis tiraścarājī rakṣitā # TS.5.5.10.2; ApMB.2.17.17 (ApG.7.18.12). See prec. two, and cf. udīcī dik.
asmin ma antarikṣe vāyuś ca vṛṣṭiś cādhipatī vāyuś ca vṛṣṭiś ca maitasyai diśaḥ pātāṃ vāyuṃ ca vṛṣṭiṃ ca sa devatānām ṛchatu yo no 'to 'bhidāsati # śś.6.3.6. Cf. ye 'ntarikṣāj juhvati, and vāyur māntari-.
asyāṃ ma udīcyāṃ diśi somaś ca rudraś cādhipatī somaś ca rudraś ca maitasyai diśaḥ pātāṃ somaṃ ca rudraṃ ca sa devatānām ṛchatu yo no 'to 'bhidāsati # śś.6.3.4. Cf. ya uttarato juhvati.
asyāṃ ma ūrdhvāyāṃ diśi bṛhaspatiś cendraś cādhipatī bṛhaspatiś cendraś ca maitasyai diśaḥ pātāṃ bṛhaspatiṃ cendraṃ ca sa devatānām ṛchatu yo no 'to 'bhidāsati # śś.6.3.5. Cf. ya upariṣṭād juhvati.
asyāṃ me dakṣiṇasyāṃ diśi yamaś ca mṛtyuś cādhipatī yamaś ca mṛtyuś ca maitasyai diśaḥ pātāṃ yamaṃ ca mṛtyuṃ ca sa devatānām ṛchatu yo no 'to 'bhidāsati # śś.6.3.2. Cf. ye dakṣiṇato juhvati.
asyāṃ me pṛthivyām agniś cānnaṃ cādhipatī agniś cānnaṃ ca maitasyai diśaḥ pātām agniṃ cānnaṃ ca sa devatānām ṛchatu yo no 'to 'bhidāsati # śś.6.3.7. Cf. ye 'dhastāj juhvati.
asyāṃ me pratīcyāṃ diśi mitraś ca varuṇaś cādhipatī mitraś ca varuṇaś ca maitasyai diśaḥ pātāṃ mitraṃ ca varuṇaṃ ca sa devatānām ṛchatu yo no 'to 'bhidāsati # śś.6.3.3. Cf. ye paścād juhvati.
asyāṃ me prācyaṃ diśi sūryaś ca candraś cādhipatī sūryaś ca candraś ca maitasyai diśaḥ pātāṃ sūryaṃ ca candraṃ ca sa devatānām ṛchatu yo no 'to 'bhidāsati # śś.6.3.1. Cf. ye purastāj juhvati.
ākūtīnām adhipatiṃ cetasāṃ ca # TB.3.12.3.3a.
ārtavo 'dhipatir āsīt # TS.4.3.10.1. See under ārtavā adhipataya.
indraḥ karmaṇām adhyakṣaḥ (with sa māvatu at the beginning of the following formula) # AVP.15.7.9. Cf. indro divo 'dhipatiḥ.
indrādhipate 'dhipatis tvaṃ devānām asi # TB.3.7.9.6; Apś.14.3.5.
indrādhipatyaiḥ # see indrādhipatiḥ.
indro divo 'dhipatiḥ sa māvatu # AVś.5.24.11. P: indro divaḥ Vait.19.11. Cf. indraḥ karmaṇām.
indro devatā # VS.14.20; TS.1.8.13.1; 3.1.6.2,3; 4.3.3.1; 7.2; 4.10.2,3; MS.1.5.4: 71.10; 2.6.10: 69.15; 2.7.20: 105.3; 2.8.3: 108.18; 2.13.14: 163.10; 2.13.20 (bis): 166.1,7; KS.7.2; 15.7; 17.3; 39.4,7,13; TB.3.11.5.1; Apś.6.18.3; 12.1.11,14; 16.28.1. See indro 'dhipatiḥ.
indro 'dhipatiḥ # AVś.3.27.2; AVP.3.24.2. See indro devatā.
indro 'dhipatir āsīt # VS.14.29; TS.4.3.10.2; MS.2.8.6: 110.12; KS.17.5; śB.8.4.3.10.
īśānaḥ sarvavidyānām īśvaraḥ sarvabhūtānāṃ brahmādhipatir brahmaṇo 'dhipatir brahmā śivo me astu sadā śivom # TA.10.47.1; MahānU.17.5; NṛpU.1.6. Cf. īśvarīṃ.
ugro balavān (text valavān) bhavati mārutaṃ śardha ity enam āhur adhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.8.
udīcī dik somo 'dhipatiḥ svajo rakṣitāśanir iṣavaḥ (AVP. rakṣitā vāta iṣavaḥ) # AVś.3.27.4; AVP.3.24.4. Cf. udīcyai tvā, and avasthāvā nāmāsy.
ūrjasvī tejasvī bhavati pra sāhasrān paśūn āpnoty adhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.5.
ūrjo vai nāmaitā āpo yad gāvas tāsāṃ tvaṣṭādhipatiḥ # AVP.11.16.5.
ūrdhvaśrito vai nāmaitā āpo yad oṣadhayaś ca vanaspatayaś ca tāsām agnir adhipatiḥ # AVP.11.16.1.
ūrdhvā dig bṛhaspatir adhipatiḥ śvitro rakṣitā varṣam iṣavaḥ (AVP. adhipatiś citro rakṣitāśanir iṣavaḥ) # AVś.3.27.6; AVP.3.24.6. Cf. AVś.12.3.60.
ainaṃ catvāri vāmāni gachanti niṣkaḥ kaṃso 'śvataro hasty adhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.13.
ojasvī vīryāvān indriyāvī bhavati pra rājasabhāyāṃ madhuparkam āpnoty adhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.7.
ojo vai nāmaitā āpo yan madhu tāsām indro 'dhipatiḥ # AVP.11.16.7.
candramā nakṣatrāṇām adhipatiḥ (AVP. adhyakṣaḥ) sa māvatu (AVP. has sa māvatu at the beginning of the following formula) # AVś.5.24.10; AVP.15.7.5. See prec.
tam eva rājādhipatir babhūva # RVKh.7.55.9b.
taṃ mā kuru priyaṃ prajānām adhipatiṃ paśūnām (PG. adds ariṣṭiṃ tanūnām) # PG.1.3.15; HG.1.13.3. See taṃ mā priyaṃ.
taṃ mā priyaṃ prajānāṃ kurv adhipatiṃ paśūnām # ApMB.2.9.12; 10.1. See taṃ mā kuru.
tasyāḥ prajādhipatiḥ paśūnām # AVP.12.11.5c.
tasyās ta (MS. tā) indro 'dhipatiḥ # TS.5.5.10.1; MS.2.13.21: 166.16; ApMB.2.17.15.
tasyās te 'gnir adhipatiḥ (Apś. vatsaḥ) # TS.5.5.10.1; MS.2.13.21: 166.13; Apś.6.3.9; ApMB.2.17.14.
tasyās te yamo 'dhipatiḥ # TS.5.5.10.2; ApMB.2.17.19.
tasyās te varuṇo 'dhipatiḥ # TS.5.5.10.2; MS.2.13.21: 167.5; ApMB.2.17.17.
tasyās te viṣṇur adhipatiḥ # MS.2.13.21: 167.8.
tasyās te somo 'dhipatiḥ # TS.5.5.10.1; MS.2.13.21: 167.3; ApMB.2.17.16.
tāsāṃ vā etāsām apāṃ himavān ūdhaḥ somo vatsaḥ parameṣṭhy adhipatiḥ # AVP.11.16.14.
tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu (AVP. namo vo 'stu) # AVś.3.27.1--6; AVP.3.24.1--6.
tvaṃ dīkṣāṇām adhipatir asi # TS.1.2.1.2; Apś.10.8.1.
tvaṃ bhavādhipatir janānām # MS.4.12.2b: 181.13; KS.8.17b. See tvaṃ bhūr.
tvaṃ bhūtānām adhipatir asi # TA.2.19.1.
tvaṃ bhūr abhibhūtir janānām # AVś.6.98.2b. See tvaṃ bhavādhipatir.
dakṣiṇā dig indro 'dhipatis tiraścirājī rakṣitā pitara (AVP. vasava) iṣavaḥ # AVP.3.24.2. Cf. AVś.12.3.56.
divyānāṃ sarpāṇām adhipatiḥ pra likhatām # śG.4.15.7; ... adhipatiḥ pra limpatām 4.15.8; ... adhipatir ava neniktām 4.15.6; ... adhipatir āṅktām 4.15.11; ... adhipatir ā chādayatām 4.15.10; ... adhipatir ā badhnītām 4.15.9; ... adhipatir īkṣatām 4.15.12.
dhruvā dig viṣṇur adhipatiḥ kalmāṣagrīvo rakṣitā vīrudha iṣavaḥ # AVś.3.27.5; AVP.3.24.5. Cf. dhruvāyai.
nidhīnāṃ tvā nidhipatiṃ havāmahe vaso mama # VS.23.19; TS.7.4.12.1; MS.3.12.20: 166.12; KSA.4.1; TB.3.9.6.1. P: nidhīnām Kś.20.6.13. Fragment: vaso mama Mś.9.2.4.14.
parameṣṭhī te 'dhipatiḥ # TS.4.4.6.1.
parameṣṭhī bhavati gachati parameṣṭhitām adhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.14.
parameṣṭhy adhipatir mṛtyur gandharvaḥ # TS.3.4.7.2.
paricito vai nāmaitā āpo yāḥ karṣvāṃ tāsāṃ yamo 'dhipatiḥ # AVP.11.16.11.
pary enaṃ svāś ca viśyāś cāvaśyanty adhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.11.
pūṣā mādhipatiḥ pātu # Apś.6.18.3.
prajānāṃ patir adhipatir āsīt # MS.2.8.6: 110.6. See prajāpatir adhi-.
prajāpatiḥ parameṣṭhy adhipatir āsīt # VS.14.31; TS.4.3.10.3; MS.2.8.6: 111.2; KS.17.5; śB.8.4.3.19.
prajāpatir adhipatir āsīt # VS.14.28; TS.4.3.10.1; KS.17.5; śB.8.4.3.3. See prajānāṃ patir.
prajāpatir nidhipatir no (VS.śB. nidhipā devo) agniḥ # AVś.7.17.4b; VS.8.17b; TS.1.4.44.1b; śB.4.4.4.9b. See prājāpatir varuṇo.
prajāpatir varuṇo mitro agniḥ # MS.1.3.38b: 44.4; KS.4.12b; 13.9b; Mś.3.5.13b (abbreviated). See prajāpatir nidhipatir.
pratīcī dig varuṇo 'dhipatiḥ pṛdākū rakṣitānnam (AVP. rakṣitā mitra) iṣavaḥ # AVś.3.27.3; AVP.3.24.3. Cf. AVś.12.3.57.
praskadvarīr vai nāmaitā āpo yat pṛṣvās tāsām ādityo 'dhipatiḥ # AVP.11.16.2.
prācī dig agnir adhipatir asito rakṣitādityā iṣavaḥ # AVś.3.27.1; AVP.3.24.1. Cf. Kauś.14.25; 50.13, and AVś.12.3.55.
bṛhaspatir adhipatiḥ # AVś.3.27.6; AVP.3.24.6.
bṛhaspatir adhipatir āsīt # VS.14.29; TS.4.3.10.2; MS.2.8.6: 110.13; KS.17.5; śB.8.4.3.11.
brahmaṇas patir adhipatir āsīt # VS.14.28; TS.4.3.10.1; MS.2.8.6: 110.7; KS.17.5; śB.8.4.3.4.
bhūtānām adhipati # RVKh.9.113.2b.
bhūtānāṃ patir adhipatir āsīt # VS.14.28; TS.4.3.10.1; MS.2.8.6: 110.8; KS.17.5; śB.8.4.3.5.
marutāṃ pitā paśūnām adhipatiḥ sa māvatu # AVś.5.24.12. Cf. under rudraḥ paśūnām.
mahasvī mitravāho bhavaty utainena svā nandanty asmākam ayam iti tasmāt sarvo vṛṣṭe mahīyate 'dhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.9.
maho vai nāmaitā āpo yad varṣaṃ tāsāṃ parjanyo 'dhipatiḥ # AVP.11.16.9.
mitrāvaruṇau vṛṣṭyā adhipatī tau māvatām # AVś.5.24.5. P: mitrāvaruṇau vṛṣṭyāḥ Vait.19.3. Cf. mitrāvaruṇau tvā vṛṣṭyā-.
mṛtyuḥ prajānām adhipatiḥ sa māvatu # AVś.5.24.13.
yaḥ paśūnām adhipatiḥ # GG.1.8.28a; KhG.2.1.26a. See yo devānām asi, and yo bhūtānām adhi-.
yathaitam etā ūrdhvā upatiṣṭhanty evainam ūrdhvā upa tiṣṭhanty adhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.1.
yathaitam etāsāṃ syandamānānāṃ vaśam ādatta evā dviṣatāṃ vaśam ādatte 'dhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.4.
yathaitā etasminn udyati praskandanty evāsminn āyati praskandanty adhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.2.
yathaitā etasyāṃ praṇutās takantīr yanty evainena dviṣantaḥ praṇutā yanty adhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.3.
yamaḥ pitṝṇām adhipatiḥ (AVP. adhyakṣaḥ) sa māvatu (AVP. has sa māvatu at the beginning of the following formula) # AVś.5.24.14; AVP.15.9.3.
yaś ca te 'dhipatir yaś ca rakṣitā tābhyāṃ namo astu # MS.2.13.21 (sexies): 166.14; 167.1,3,6,9,12. See yaś cādhipatir.
yaś cādhipatir yaś ca goptā tābhyāṃ namaḥ # TS.5.5.10.1,2; ApMB.2.17.14--19. See yaś ca te 'dhipatir.
 

adhipati

a lethal point on head.

Wordnet Search
"dhipati" has 11 results.

dhipati

dharmādhyakṣaḥ, dharmādhikārī, nyāyādhīśaḥ, nyāyādhipatiḥ, vicārakartā, vicārakaḥ, daṇḍanāyakaḥ, vyavahartā, akṣadarśakaḥ, ākṣapācikaḥ, stheyaḥ, ādhikaraṇikaḥ, nirṇetā, nirṇayakāraḥ   

dharmādhikaraṇam āśrayavicāryasthānatvenāstyasyeti।

yaḥ sarvaśāstraviśāradaḥ tathā ca samaḥ śatrau mitre ca saḥ kuśalaḥ dharmādhyakṣaḥ bhavati।

dhipati

svāmī, adhipati, adhipa, adhibhū, adhīśa, adhīśvara, arya   

yaḥ keṣāmapi vastvādīnāṃ adhikīrān samābhunakti।

svāmī bhṛtyam abhikrudhyati।

dhipati

nṛpaḥ, nṛpatiḥ, rājā, bhūpatiḥ, bhūpaḥ, bhūpālaḥ, mahīpatiḥ, pārthivaḥ, pārthaḥ, pṛthivīpatiḥ, pṛthivīpālaḥ, bhūmipaḥ, bhūmipatiḥ, mahīkṣit, mahīpaḥ, mahīpālaḥ, kṣitipaḥ, kṣitipatiḥ, kṣitipālaḥ, pṛthivīkṣit, nareśvaraḥ, narādhipaḥ, nareśaḥ, narendraḥ, prajeśvaraḥ, prajāpaḥ, prajāpatiḥ, jagatīpatiḥ, avanīśvaraḥ, jagatīpālaḥ, jagatpatiḥ, avanīpatiḥ, avanīpālaḥ, avanīśaḥ, kṣitīkṣaḥ, kṣitīśvaraḥ, pṛthivīśakaḥ, bhūmibhṛt, kṣitibhṛt, bhūbhṛt, kṣmābhṛt, kṣmāpaḥ, vasudhādhipaḥ, adhipaḥ, adhipatiḥ, nāyakādhipaḥ, mahībhuk, jagatībhuk, kṣmābhuk, bhūbhuk, svāmī, prabhuḥ, bhagavān, chatrapaḥ, chatrapatiḥ, rājyabhāk, lokapālaḥ, lokeśaḥ, lokeśvaraḥ, lokanāthaḥ, naradevaḥ, rāṭ, irāvān   

rāṣṭrasya jāteḥ vā pradhānaśāsakaḥ।

tretāyuge śrīrāmaḥ ayodhyāyāḥ nṛpaḥ āsīt।

dhipati

cakravartin, ekādhipati, sarveśvara, sarveśa   

samudraparivṛtāyāḥ sarvabhūmeḥ īśvaraḥ।

rājā aśokaḥ cakravartī āsīt।

dhipati

patiḥ, bhartā, svāmī, āryaputraḥ, kāntaḥ, prāṇanāthaḥ, ramaṇaḥ, varaḥ, gṛhī, guruḥ, hṛdayeśaḥ, jāmātā, sukhotsavaḥ, narmakīlaḥ, rataguruḥ, dhavaḥ, pariṇetā, īśvaraḥ, īśitā, adhipatiḥ, netā, parivṛḍhaḥ   

striyaḥ pāṇigrahītā।

alakāyāḥ patiḥ adhikārabhraṃśāt svakuṭumbasya pālanaṃ kartum asamarthatvena atīva duḥkhī abhavat।

dhipati

nagarādhipati   

nagarasya rakṣaṇakartā purākālīnaḥ adhikārī।

prācīnakāle nagarādhipatiḥ eva mahādhikārī āsīt।

dhipati

senādhyakṣaḥ, senāpatiḥ, senānāyakaḥ, senādhipatiḥ, senādhināthaḥ   

senāyāḥ adhyakṣaḥ।

mohanaḥ kuśalaḥ senādhyakṣaḥ asti।

dhipati

rājyapālaḥ, adhyakṣaḥ, adhipatiḥ, adhiṣṭhātā, adhikārī, adhipaḥ, śāsitā, praśāsitā, śāstā, anuśāsakaḥ, adhikṛtaḥ   

kendraśāsanena niyuktaḥ rājyasya pradhāna śāsakaḥ।

bhārate rājyapālasya nirvācanaṃ sāmānyavaraṇena na bhavati।

dhipati

ekādhipatitvam   

tat ananyaśāsanā rājyavyavasthā yatra prabhutvam rājñaḥ vā ekasya adhikāriṇaḥ vā vartate।

ekādhipatitvaṃ rāṣṭrasya kṛte rāṣṭravāsināṃ kṛte ca hitakārakam asti।

dhipati

ekādhipati   

svasya adhikārān svairaṃ prayuñjānaḥ śāsakaḥ।

viśvasya keṣāṃcana deśānāṃ śāsanaṃ ekādhipatibhiḥ pracālyate।

dhipati

kārāgṛhādhyakṣaḥ, kārāgārādhipati   

kārāgṛhasya vyavasthāpanādīnāṃ paryavekṣaṇaṃ yaḥ karoti।

kārāgṛhādhyakṣaḥ kārāgṛhe aṭitvā kāryāṇāṃ nirīkṣaṇaṃ karoti।

Parse Time: 1.657s Search Word: dhipati Input Encoding: IAST: dhipati