 |
agnir | adhipatiḥ # AVś.3.27.1; AVP.3.24.1; MS.2.8.14: 117.9. Cf. next, agniṣ ṭe 'dhipatiḥ, agnir bhūtānām adhipatiḥ, and agnir viyatto. |
 |
agnir | bhūtānām adhipatiḥ sa māvatu # TS.3.4.5.1; PG.1.5.10; HG.1.3.10. See agnir adhipatiḥ, and cf. agne pṛthivīpate, and agne pṛthivyā adhipate. |
 |
agnir | vanaspatīnām adhipatiḥ (AVP. adhyakṣaḥ) sa māvatu (AVP. has sa māvatu at the beginning of the following formula) # AVś.5.24.2; AVP.15.7.8. P: agnir vanaspatīnām Vait.8.13. |
 |
agnir | viyatto 'syām # TS.4.4.5.1. Cf. under agnir adhipatiḥ. |
 |
agniṣ | ṭe (TS. agnis te) 'dhipatiḥ # VS.13.24; TS.4.4.6.1; MS.2.7.16: 99.9; KS.17.10; śB.7.4.2.28. Cf. agnir adhipatiḥ, and agnir bhūtānām adhipatiḥ. |
 |
agnis | te 'dhipatiḥ # see agniṣ ṭe etc. |
 |
atimanyate | bhrātṛvyān nainaṃ bhrātṛvyā atimanyante tasmān matto mattam atimanyate 'dhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.10. |
 |
atimanyā | vai nāmaitā āpo yat surā tāsām aśvinādhipatī # AVP.11.16.10. |
 |
atho | adhipatiṃ viśām # AVP.6.9.6b; TB.2.4.7.1b. |
 |
adābhyaś | ca me adhipatiś ca me # KS.18.11. See adhipatiś ca me. |
 |
aditir | adhipatir (VSṭS.KS.śB. adhipatny) āsīt # VS.14.29; TS.4.3.10.1; MS.2.8.6: 110.9; KS.17.5; śB.8.4.3.7. |
 |
adhipatiḥ | prahriyamāṇaḥ # KS.34.14. Cf. adhipatir āgataḥ. |
 |
adhipatinā | prāṇāya prāṇaṃ jinva # MS.2.8.8: 112.12. Cf. next, and adhipatir asi prāṇāya etc. |
 |
adhipatiṃ | mām āyuṣmantaṃ varcasvantaṃ manuṣyeṣu kuru # TB.3.7.9.6; Apś.14.3.5. Cf. adhipatir asy adhipatiṃ mā etc. |
 |
adhipatir | asi prāṇāya tvā prāṇaṃ jinva # TS.3.5.2.4; 4.4.1.2; KS.17.7; 37.17; PB.1.10.5; Vait.26.1. P: adhipatir asi TS.5.3.6.2; GB.2.2.14. Cf. under adhipatinā prāṇāya etc. |
 |
adhipatir | asy, adhipatiṃ mā kurv, adhipatir ahaṃ prajānāṃ bhūyāsam # TS.7.4.16.1; KSA.4.5; TB.3.9.16.2. Cf. adhipatiṃ māṃ etc. |
 |
adhipatir | āgataḥ # TS.4.4.9.1. Cf. adhipatiḥ prahriyamāṇaḥ. |
 |
adhipatnī | nāmāsi bṛhatī (MS. nāmāsy ūrdhvā) dik tasyās te bṛhaspatir adhipatiḥ śvitro (MS. citro) rakṣitā # TS.5.5.10.2; MS.2.13.21: 167.11; ApMB.2.17.18. |
 |
adhvano | adhipatir asi svasti no 'dyāsmin devayāne pathi stāt (read syāt) # śś.6.13.2. Cf. under adhvanām adhvapate pra. |
 |
annaṃ | sāmrājyānām adhipati tan māvatu # TS.3.4.5.1; PG.1.5.10. |
 |
ayaṃ | śāstādhipatir vo astu # TS.5.7.4.4b. Cf. ayaṃ cettādhipatir. |
 |
ayaṃ | cettādhipatir vo astu # AVP.1.53.4b. Cf. ayaṃ śāstādhipatir. |
 |
avasthā | nāmāsy avācī dik tasyās te viṣṇur adhipatiḥ kalmāṣagrīvo rakṣitā # MS.2.13.21: 167.8. See prec. and next. |
 |
avasthāvā | nāmāsy udīcī dik tasyās te varuṇo 'dhipatis tiraścarājī rakṣitā # TS.5.5.10.2; ApMB.2.17.17 (ApG.7.18.12). See prec. two, and cf. udīcī dik. |
 |
asmin | ma antarikṣe vāyuś ca vṛṣṭiś cādhipatī vāyuś ca vṛṣṭiś ca maitasyai diśaḥ pātāṃ vāyuṃ ca vṛṣṭiṃ ca sa devatānām ṛchatu yo no 'to 'bhidāsati # śś.6.3.6. Cf. ye 'ntarikṣāj juhvati, and vāyur māntari-. |
 |
asyāṃ | ma udīcyāṃ diśi somaś ca rudraś cādhipatī somaś ca rudraś ca maitasyai diśaḥ pātāṃ somaṃ ca rudraṃ ca sa devatānām ṛchatu yo no 'to 'bhidāsati # śś.6.3.4. Cf. ya uttarato juhvati. |
 |
asyāṃ | ma ūrdhvāyāṃ diśi bṛhaspatiś cendraś cādhipatī bṛhaspatiś cendraś ca maitasyai diśaḥ pātāṃ bṛhaspatiṃ cendraṃ ca sa devatānām ṛchatu yo no 'to 'bhidāsati # śś.6.3.5. Cf. ya upariṣṭād juhvati. |
 |
asyāṃ | me dakṣiṇasyāṃ diśi yamaś ca mṛtyuś cādhipatī yamaś ca mṛtyuś ca maitasyai diśaḥ pātāṃ yamaṃ ca mṛtyuṃ ca sa devatānām ṛchatu yo no 'to 'bhidāsati # śś.6.3.2. Cf. ye dakṣiṇato juhvati. |
 |
asyāṃ | me pṛthivyām agniś cānnaṃ cādhipatī agniś cānnaṃ ca maitasyai diśaḥ pātām agniṃ cānnaṃ ca sa devatānām ṛchatu yo no 'to 'bhidāsati # śś.6.3.7. Cf. ye 'dhastāj juhvati. |
 |
asyāṃ | me pratīcyāṃ diśi mitraś ca varuṇaś cādhipatī mitraś ca varuṇaś ca maitasyai diśaḥ pātāṃ mitraṃ ca varuṇaṃ ca sa devatānām ṛchatu yo no 'to 'bhidāsati # śś.6.3.3. Cf. ye paścād juhvati. |
 |
asyāṃ | me prācyaṃ diśi sūryaś ca candraś cādhipatī sūryaś ca candraś ca maitasyai diśaḥ pātāṃ sūryaṃ ca candraṃ ca sa devatānām ṛchatu yo no 'to 'bhidāsati # śś.6.3.1. Cf. ye purastāj juhvati. |
 |
ākūtīnām | adhipatiṃ cetasāṃ ca # TB.3.12.3.3a. |
 |
ārtavo | 'dhipatir āsīt # TS.4.3.10.1. See under ārtavā adhipataya. |
 |
indraḥ | karmaṇām adhyakṣaḥ (with sa māvatu at the beginning of the following formula) # AVP.15.7.9. Cf. indro divo 'dhipatiḥ. |
 |
indrādhipate | 'dhipatis tvaṃ devānām asi # TB.3.7.9.6; Apś.14.3.5. |
 |
indrādhipatyaiḥ | # see indrādhipatiḥ. |
 |
indro | divo 'dhipatiḥ sa māvatu # AVś.5.24.11. P: indro divaḥ Vait.19.11. Cf. indraḥ karmaṇām. |
 |
indro | devatā # VS.14.20; TS.1.8.13.1; 3.1.6.2,3; 4.3.3.1; 7.2; 4.10.2,3; MS.1.5.4: 71.10; 2.6.10: 69.15; 2.7.20: 105.3; 2.8.3: 108.18; 2.13.14: 163.10; 2.13.20 (bis): 166.1,7; KS.7.2; 15.7; 17.3; 39.4,7,13; TB.3.11.5.1; Apś.6.18.3; 12.1.11,14; 16.28.1. See indro 'dhipatiḥ. |
 |
indro | 'dhipatiḥ # AVś.3.27.2; AVP.3.24.2. See indro devatā. |
 |
indro | 'dhipatir āsīt # VS.14.29; TS.4.3.10.2; MS.2.8.6: 110.12; KS.17.5; śB.8.4.3.10. |
 |
īśānaḥ | sarvavidyānām īśvaraḥ sarvabhūtānāṃ brahmādhipatir brahmaṇo 'dhipatir brahmā śivo me astu sadā śivom # TA.10.47.1; MahānU.17.5; NṛpU.1.6. Cf. īśvarīṃ. |
 |
ugro | balavān (text valavān) bhavati mārutaṃ śardha ity enam āhur adhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.8. |
 |
udīcī | dik somo 'dhipatiḥ svajo rakṣitāśanir iṣavaḥ (AVP. rakṣitā vāta iṣavaḥ) # AVś.3.27.4; AVP.3.24.4. Cf. udīcyai tvā, and avasthāvā nāmāsy. |
 |
ūrjasvī | tejasvī bhavati pra sāhasrān paśūn āpnoty adhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.5. |
 |
ūrjo | vai nāmaitā āpo yad gāvas tāsāṃ tvaṣṭādhipatiḥ # AVP.11.16.5. |
 |
ūrdhvaśrito | vai nāmaitā āpo yad oṣadhayaś ca vanaspatayaś ca tāsām agnir adhipatiḥ # AVP.11.16.1. |
 |
ūrdhvā | dig bṛhaspatir adhipatiḥ śvitro rakṣitā varṣam iṣavaḥ (AVP. adhipatiś citro rakṣitāśanir iṣavaḥ) # AVś.3.27.6; AVP.3.24.6. Cf. AVś.12.3.60. |
 |
ainaṃ | catvāri vāmāni gachanti niṣkaḥ kaṃso 'śvataro hasty adhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.13. |
 |
ojasvī | vīryāvān indriyāvī bhavati pra rājasabhāyāṃ madhuparkam āpnoty adhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.7. |
 |
ojo | vai nāmaitā āpo yan madhu tāsām indro 'dhipatiḥ # AVP.11.16.7. |
 |
candramā | nakṣatrāṇām adhipatiḥ (AVP. adhyakṣaḥ) sa māvatu (AVP. has sa māvatu at the beginning of the following formula) # AVś.5.24.10; AVP.15.7.5. See prec. |
 |
tam | eva rājādhipatir babhūva # RVKh.7.55.9b. |
 |
taṃ | mā kuru priyaṃ prajānām adhipatiṃ paśūnām (PG. adds ariṣṭiṃ tanūnām) # PG.1.3.15; HG.1.13.3. See taṃ mā priyaṃ. |
 |
taṃ | mā priyaṃ prajānāṃ kurv adhipatiṃ paśūnām # ApMB.2.9.12; 10.1. See taṃ mā kuru. |
 |
tasyāḥ | prajādhipatiḥ paśūnām # AVP.12.11.5c. |
 |
tasyās | ta (MS. tā) indro 'dhipatiḥ # TS.5.5.10.1; MS.2.13.21: 166.16; ApMB.2.17.15. |
 |
tasyās | te 'gnir adhipatiḥ (Apś. vatsaḥ) # TS.5.5.10.1; MS.2.13.21: 166.13; Apś.6.3.9; ApMB.2.17.14. |
 |
tasyās | te yamo 'dhipatiḥ # TS.5.5.10.2; ApMB.2.17.19. |
 |
tasyās | te varuṇo 'dhipatiḥ # TS.5.5.10.2; MS.2.13.21: 167.5; ApMB.2.17.17. |
 |
tasyās | te viṣṇur adhipatiḥ # MS.2.13.21: 167.8. |
 |
tasyās | te somo 'dhipatiḥ # TS.5.5.10.1; MS.2.13.21: 167.3; ApMB.2.17.16. |
 |
tāsāṃ | vā etāsām apāṃ himavān ūdhaḥ somo vatsaḥ parameṣṭhy adhipatiḥ # AVP.11.16.14. |
 |
tebhyo | namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu (AVP. namo vo 'stu) # AVś.3.27.1--6; AVP.3.24.1--6. |
 |
tvaṃ | dīkṣāṇām adhipatir asi # TS.1.2.1.2; Apś.10.8.1. |
 |
tvaṃ | bhavādhipatir janānām # MS.4.12.2b: 181.13; KS.8.17b. See tvaṃ bhūr. |
 |
tvaṃ | bhūtānām adhipatir asi # TA.2.19.1. |
 |
tvaṃ | bhūr abhibhūtir janānām # AVś.6.98.2b. See tvaṃ bhavādhipatir. |
 |
dakṣiṇā | dig indro 'dhipatis tiraścirājī rakṣitā pitara (AVP. vasava) iṣavaḥ # AVP.3.24.2. Cf. AVś.12.3.56. |
 |
divyānāṃ | sarpāṇām adhipatiḥ pra likhatām # śG.4.15.7; ... adhipatiḥ pra limpatām 4.15.8; ... adhipatir ava neniktām 4.15.6; ... adhipatir āṅktām 4.15.11; ... adhipatir ā chādayatām 4.15.10; ... adhipatir ā badhnītām 4.15.9; ... adhipatir īkṣatām 4.15.12. |
 |
dhruvā | dig viṣṇur adhipatiḥ kalmāṣagrīvo rakṣitā vīrudha iṣavaḥ # AVś.3.27.5; AVP.3.24.5. Cf. dhruvāyai. |
 |
nidhīnāṃ | tvā nidhipatiṃ havāmahe vaso mama # VS.23.19; TS.7.4.12.1; MS.3.12.20: 166.12; KSA.4.1; TB.3.9.6.1. P: nidhīnām Kś.20.6.13. Fragment: vaso mama Mś.9.2.4.14. |
 |
parameṣṭhī | te 'dhipatiḥ # TS.4.4.6.1. |
 |
parameṣṭhī | bhavati gachati parameṣṭhitām adhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.14. |
 |
parameṣṭhy | adhipatir mṛtyur gandharvaḥ # TS.3.4.7.2. |
 |
paricito | vai nāmaitā āpo yāḥ karṣvāṃ tāsāṃ yamo 'dhipatiḥ # AVP.11.16.11. |
 |
pary | enaṃ svāś ca viśyāś cāvaśyanty adhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.11. |
 |
pūṣā | mādhipatiḥ pātu # Apś.6.18.3. |
 |
prajānāṃ | patir adhipatir āsīt # MS.2.8.6: 110.6. See prajāpatir adhi-. |
 |
prajāpatiḥ | parameṣṭhy adhipatir āsīt # VS.14.31; TS.4.3.10.3; MS.2.8.6: 111.2; KS.17.5; śB.8.4.3.19. |
 |
prajāpatir | adhipatir āsīt # VS.14.28; TS.4.3.10.1; KS.17.5; śB.8.4.3.3. See prajānāṃ patir. |
 |
prajāpatir | nidhipatir no (VS.śB. nidhipā devo) agniḥ # AVś.7.17.4b; VS.8.17b; TS.1.4.44.1b; śB.4.4.4.9b. See prājāpatir varuṇo. |
 |
prajāpatir | varuṇo mitro agniḥ # MS.1.3.38b: 44.4; KS.4.12b; 13.9b; Mś.3.5.13b (abbreviated). See prajāpatir nidhipatir. |
 |
pratīcī | dig varuṇo 'dhipatiḥ pṛdākū rakṣitānnam (AVP. rakṣitā mitra) iṣavaḥ # AVś.3.27.3; AVP.3.24.3. Cf. AVś.12.3.57. |
 |
praskadvarīr | vai nāmaitā āpo yat pṛṣvās tāsām ādityo 'dhipatiḥ # AVP.11.16.2. |
 |
prācī | dig agnir adhipatir asito rakṣitādityā iṣavaḥ # AVś.3.27.1; AVP.3.24.1. Cf. Kauś.14.25; 50.13, and AVś.12.3.55. |
 |
bṛhaspatir | adhipatiḥ # AVś.3.27.6; AVP.3.24.6. |
 |
bṛhaspatir | adhipatir āsīt # VS.14.29; TS.4.3.10.2; MS.2.8.6: 110.13; KS.17.5; śB.8.4.3.11. |
 |
brahmaṇas | patir adhipatir āsīt # VS.14.28; TS.4.3.10.1; MS.2.8.6: 110.7; KS.17.5; śB.8.4.3.4. |
 |
bhūtānām | adhipati # RVKh.9.113.2b. |
 |
bhūtānāṃ | patir adhipatir āsīt # VS.14.28; TS.4.3.10.1; MS.2.8.6: 110.8; KS.17.5; śB.8.4.3.5. |
 |
marutāṃ | pitā paśūnām adhipatiḥ sa māvatu # AVś.5.24.12. Cf. under rudraḥ paśūnām. |
 |
mahasvī | mitravāho bhavaty utainena svā nandanty asmākam ayam iti tasmāt sarvo vṛṣṭe mahīyate 'dhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.9. |
 |
maho | vai nāmaitā āpo yad varṣaṃ tāsāṃ parjanyo 'dhipatiḥ # AVP.11.16.9. |
 |
mitrāvaruṇau | vṛṣṭyā adhipatī tau māvatām # AVś.5.24.5. P: mitrāvaruṇau vṛṣṭyāḥ Vait.19.3. Cf. mitrāvaruṇau tvā vṛṣṭyā-. |
 |
mṛtyuḥ | prajānām adhipatiḥ sa māvatu # AVś.5.24.13. |
 |
yaḥ | paśūnām adhipatiḥ # GG.1.8.28a; KhG.2.1.26a. See yo devānām asi, and yo bhūtānām adhi-. |
 |
yathaitam | etā ūrdhvā upatiṣṭhanty evainam ūrdhvā upa tiṣṭhanty adhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.1. |
 |
yathaitam | etāsāṃ syandamānānāṃ vaśam ādatta evā dviṣatāṃ vaśam ādatte 'dhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.4. |
 |
yathaitā | etasminn udyati praskandanty evāsminn āyati praskandanty adhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.2. |
 |
yathaitā | etasyāṃ praṇutās takantīr yanty evainena dviṣantaḥ praṇutā yanty adhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.3. |
 |
yamaḥ | pitṝṇām adhipatiḥ (AVP. adhyakṣaḥ) sa māvatu (AVP. has sa māvatu at the beginning of the following formula) # AVś.5.24.14; AVP.15.9.3. |
 |
yaś | ca te 'dhipatir yaś ca rakṣitā tābhyāṃ namo astu # MS.2.13.21 (sexies): 166.14; 167.1,3,6,9,12. See yaś cādhipatir. |
 |
yaś | cādhipatir yaś ca goptā tābhyāṃ namaḥ # TS.5.5.10.1,2; ApMB.2.17.14--19. See yaś ca te 'dhipatir. |