dhata
īśvaraḥ, parameśvaraḥ, pareśvaraḥ, paramātmā, devaḥ, amaraḥ, vibudhaḥ, animiṣaḥ, ajaraḥ, cirāyuḥ, sucirāyuḥ, bhagavān, sarvasraṣṭā, dhātā, vidhātā, jagatkartā, viśvasṛk, bhūtādiḥ, parabrahma, brahma, jagadātmā, ham, skambhaḥ, sūkṣmaḥ, sarveśaḥ, sarvasākṣī, sarvavid, śvaḥśreyasam, śabdātītaḥ
dharmagranthaiḥ akhilasṛṣṭeḥ nirmātṛrūpeṇa svāmirūpeṇa vā svīkṛtā mahāsattā।
īśvaraḥ sarvavyāpī asti।
dhata
anukūlatā, ānukūlya, apratikūlatā, aviruddhatā, avarodhaḥ
anukūlasya avasthā bhāvo vā।
anukūlatayā kāryaṃ sukaraṃ bhavati।
dhata
gopanīyatā, guptatā, guhyatā, gopyatā, guptiḥ, gopanam, gūḍhatā, pracchannatā, rahasyatā, saṃvṛtiḥ, saṃvṛtatā, guptabhāvaḥ
gopanīyā avasthā gopanīyaḥ bhāvo vā।
asya rahasyasya gopanīyatā sandhāraṇīyā।
dhata
pratikūlatā, viparītatā, viruddhatā, vaiparītyam, pratikūlatvam, ananukūlatā
pratikūlasya avasthā bhāvo vā।
pratikūlatā kāryaṃ jaṭilaṃ karoti।
dhata
tulā, tulārāśiḥ, yūkaḥ, yuk, dhaṭaḥ, taulī, tulābhṛt.
meṣādidvādaśarāśyāntargataḥ saptamaḥ rāśiḥ sa ca citrīśeṣapādadvayasvātīsamudāyayuktaviśākhāprathamapādatrayeṇa bhavati।
tulāyāḥ cihnaṃ tulā eva asti।
dhata
aspaṣṭataḥ, saṃdigdhata ḥ
aspaṣṭena rūpeṇa।
kimarthaṃ aspaṣṭataḥ vadasi spaṣṭaṃ vada।
dhata
garvita, garvin, sagarva, garvara, garvavat, garvitacitta, sadarpa, darpavān, darpī, mānī, ahaṅkārī, ahaṃyu, sāhaṅkāra, ahamānī, pragalbha, uddhata , uddhata citta, uddhata manas, samuddhata , prauḍha, unnaddha, samunnaddha, sāṭopa, āṭopī, utsikta, unnataśiraska, unnatamanaska, samunnatacitta, ūrdhvadṛṣṭi, avalipta, darpaghmāta, sāvahela, pradhṛṣṭa
yaḥ garvaṃ karoti।
rājeśaḥ garvitaḥ।
dhata
upalabdhatā
upalabdhasya avasthā bhāvo vā।
saḥ jalasya upalabdhatāyāḥ lābhaṃ gṛhṇāti।
dhata
saulabhyam, sulabhatā, ālabdhatā
sulabhasya bhāvaḥ।
kṛṣīvalānāṃ annasya saulabhye api puṣṭidasya āhārasya daurlabhyameva।
dhata
aśuddhatā, viśuddhatā
aśuddhasya bhāvaḥ।
aśuddhatāyāḥ kāraṇāt aham āpaṇāt khādyavastūni kretuṃ na vāṃcchāmi kiṃ tu abhyāsāt krīyante, kā gatiḥ।
dhata
alindaḥ, praghāṇaḥ, praghaṇaḥ, ālindaḥ, saudhata lam, valabhī
bahirdvārasaṃlagnacaturasrapaṭalaḥ।
śukāṅganīlopalanirmitānāṃ lipteṣu bhāsā gṛhadehalīnām। yasyām alindeṣu na cakrureva mugdhāṅganā gomayagomukhāni।
dhata
kāpaṭyam, kauṭilyam, asādhutvam, aśucitvam, khalatā, duṣṭatā, adharmaḥ, asaralatā, asāralyam, jihmatā, anṛjutā, vakratā, kauṭam, aśuddhatā, adākṣiṇyam, māyā
anṛjuprakṛteḥ bhāvaḥ।
kāpaṭyena prāptaṃ dhanaṃ na sthiram।
dhata
darpatā, auddhatyam, uddhata tvam, abhimānatā, avaliptatā, avaliptatvam, āsphālanam
darpasya avasthā bhāvo vā।
bhavataḥ darpatayā śramikāḥ kāryāt parāvṛttāḥ।
dhata
ajñānam, avidyā, ahammatiḥ, tamaḥ, mohaḥ, mahāmohaḥ, tāmisram, andhatāmisram
sadasadbhyāmanirvacanīyaṃ triguṇātmakaṃ bhāvarūpaṃ jñānavirodhi yatkiñcit।
guruḥ ajñānaṃ harati jīvanaṃ vidyayā prakāśayati ca।/ ajñānāt vāruṇīṃ pītvā saṃskāreṇaiva śuddhati।
dhata
brahmā, ātmabhūḥ, surajyeṣṭhaḥ, parameṣṭhī, pitāmahaḥ, hiraṇyagarbhaḥ, lokeśaḥ, svayaṃbhūḥ, caturānanaḥ, dhātā, abjayoniḥ, druhiṇaḥ, brahmadevaḥ, viriñciḥ, kamalāsanaḥ, paṅkajāsanaḥ, sraṣṭā, prajāpatiḥ, vedhāḥ, vidhātā, viścasṛṭ, vidhiḥ, nābhijanmā, aṇḍajaḥ, pūrvaḥ, nidhanaḥ, kamalodbhavaḥ, sadānandaḥ, rajomūrtiḥ, satyakaḥ, haṃsavāhanaḥ, hariḥ, pūrṇānandaḥ
devatāviśeṣaḥ yaḥ sṛṣṭeḥ janakaḥ asti।
nāradaḥ brahmaṇaḥ putraḥ asti।
dhata
sandhātā
yaḥ sandhānaṃ karoti।
asya durgasya sandhānaṃ kartuṃ catvāraḥ sandhātāraḥ āvaśyakāḥ।
dhata
viśuddhatā, śuddhatā, viśuddhiḥ
viśuddhasya avasthā bhāvo vā।
suvarṇasya viśuddhatāṃ avalokanād eva jānāti suvarṇakāraḥ। / hemnaḥ saṃlakṣyate hyagnau viśuddhiḥ śyāmikāpi vā।
dhata
mūrkhatā, mūḍhatā, mandatā, jaḍatā
mūrkhasya bhāvaḥ;
bhoḥ na dṛṣṭā mayā etādṛśī mūrkhatā kasyāpi।
dhata
niraparādhatā, nirdoṣatā, akalaṅkatā
aparādhahīnasya avasthā bhāvo vā।
eteṣāṃ pratyakṣadarśināṃ sākṣātkāreṇa tasya nirdoṣatā siddho bhavati।
dhata
samṛddhi, sampannatā, samṛddhatā
samṛddhasya avasthā bhāvo vā।
naikāni yugāni yāvat videśasthaiḥ bhāratasya samṛddhiḥ upabhuktā।
dhata
lobhaḥ, gṛghratā, gṛdhutā, ghasmaratā, lolatā, laulyam, lubdhatā, atyāhāraḥ
prāyaḥ atiprāpaṇasya icchā।
lobhaḥ pāpasya kāraṇam।
dhata
avaidhatā
avaidhasya avasthā bhāvo vā।
avaidhatāyāḥ kāraṇāt saḥ nirvācanārthe apātraḥ abhavat।
dhata
vaidhatā, vidhimānyatā, vidhivattā
vaidhasya avasthā bhāvo vā।
asya pārapatrasya vaidhatā 2003 saṃvatsarasya mārcamāsaṃ yāvat asti।
dhata
dṛḍhatāpūrvakam
dṛḍhatayā saha।
tena dṛḍhatāpūrvakaṃ prahāraḥ kṛtaḥ।
dhata
nīravatā, niḥstabdhatā, śāntiḥ, śāntatā, nīravatvam
dhvanihīnā avasthā bhāvo vā।
tamomayī niśā nīravatayā yuktā āsīt।
dhata
guptiḥ, nihnutiḥ, gūḍhatā, saṃguptiḥ, hnutiḥ, antardhiḥ, apahāraḥ, apahnavaḥ, tiraskāraḥ, nihnavaḥ, apavāraṇam, pracchādanam, saṃvaraṇam
kasmāt kāpi vārtādayāḥ gopanasya kriyā।
svakīyāt janāt kathaṃ guptiḥ।
dhata
nirmātā, dhātā, sraṣṭā
yaḥ nirmāti।
hindudharmānusāreṇa sṛṣṭeḥ nirmātā brahmadevaḥ asti।
dhata
varṇāndhatā
netrarogaḥ yasmin pīḍitena varṇabhedaḥ na jñāyate।
saḥ varṇāndhatayā pīḍitaḥ।
dhata
śuddhatā, nirmalatā, nirmalatvam, vaimalyam, śucitā, śucitvam, śaucam, śaucatvam, amalatvam, amalatā, vimalatā, vimalatvam, svacchatvam, nirmālyam, praśuddhiḥ, prasatti, mṛjā, viviktatā, viśuddhatā, viśuddhatvam, vaiśadyam, sādaḥ, pūtiḥ
śuddhasya bhāvaḥ।
śuddhatāyāḥ rogaḥ na prasarati।
dhata
vidhātā
yaḥ niyamān vidadhāti।
āmbeḍakarabābāsāhebaḥ bhāratīyasaṃvidhānasya vidhātā asti।
dhata
niravarodha, avipakṣa, asaṃyatta, niṣpratibandha, anivārita, anuddhata
virodhena vinā।
etad kāryaṃ niravarodhaṃ saṃpadyate।
dhata
dṛḍhatvam, sudṛḍhatā
dṛḍhasya avasthā bhāvo vā।
rāmasya anena kāryeṇa asmākaṃ sambandhe dṛḍhatvam utpannam।
dhata
vṛddhiḥ, sphītiḥ, samṛddhiḥ, upacayaḥ, pracayaḥ, āpyāyanam, bṛṃhaṇam, unnatiḥ, vistāraḥ, ādhikyam, samunnatiḥ, ṛddhiḥ, paribarhaṇā, parivṛddhatā, vardhaḥ, ucchrayaḥ, abhyudayaḥ, abhivṛddhiḥ
vardhanasya kriyā।
asmin varṣe udyogasaṃsthāyāḥ vikrayaṇe vṛddhiḥ jātā।
dhata
surāmatta, unmatta, pramatta, madoddhata , udriktacetas, madāḍhya, pramada, vimatta, madotkaṭa, unmada, surāpāṇaparikṣīva, unmādin, nirdaḍa, pramādin, mandasāna, pānamatta, madonmatta
madonmattaḥsurāmattaḥ।
madonmattaḥ vyaktiḥ jalpanam akarot।
dhata
madyam, surā, madirā, vāruṇī, halipriyā, hālā, pariśrut, varuṇātmajā, gandhottamā, prasannā, irā, kādambarī, pariśrutā, kaśyam, mānikā, kapiśī, gandhamādanī, mādhavī, kattoyam, madaḥ, kāpiśāyanam, mattā, sītā, capalā, kāminī, priyā, madagandhā, mādhvīkam, madhu, sandhānam, āsavaḥ, amṛtā, vīrā, medhāvī, madanī, supratibhā, manojñā, vidhātā, modinī, halī, guṇāriṣṭam, sarakaḥ, madhūlikā, madotkaṭā, mahānandā, sīdhuḥ, maireyam, balavallabhā, kāraṇam, tatvam, madiṣṭhā, pariplutā, kalpam, svādurasā, śūṇḍā, hārahūram, mārddīkam, madanā, devasṛṣṭā, kāpiśam, abdhijā
mādakadravapadārthaḥ - yasya sevanaṃ pāpaṃ tathā ca nindanīyam iti manyante।
saḥ pratidinaṃ sāyaṅkāle madyaṃ pītvā gṛham āgacchati।
dhata
śaraḥ, kṣīraśaraḥ, dugdhaphenam, dugdhatālīyam, kṣīrajam, kilāṭaḥ, kilāṭī, śārkakaḥ, śārkaraḥ, kūrccikā, saraḥ, santānikā
dugdhasya snehayuktaḥ sāraḥ।
biḍālaḥ śaraṃ khādati।
dhata
nirmātā, praṇetā, vidhātā, sraṣṭā, vinirmātā
yaḥ nirmāṇaṃ karoti saḥ।
prakṛteḥ nirmātuḥ kalpanā atulanīyā asti।
dhata
kruddhatā, khinnatā
kruddhasya khinnasya vā bhāvaḥ।
tasya kruddhatāṃ dṛṣṭvā ahaṃ hasitavān।
dhata
āgrahaḥ, haṭhaḥ, nirbandhaḥ, svairitā, durāgrahaḥ, nirbandhaśīlam, dṛḍhatā, avaśyatā, pratiniviṣṭatā, pratīpatā, duravagrahaḥ, pragrahaḥ, durgrahaḥ, āsaktiḥ, anugrahaḥ
sātatyena kathanaṃ yat yathaiva asti yathaiva bhaviṣyati yathaiva bhavet iti।
tulasī kṛṣṇamūrteḥ purata eva dhanurdhāraṇasya āgraham akarot।
dhata
andhatā, andhatvam, āndhyam, acakṣuṣṭvam
andhasya avasthā।
sūradāsasya sāhityakṛtiṣu tasya andhatāyāḥ alpaḥ api prabhāvaḥ nāsti।
dhata
ślakṣṇatā, cikkaṇatā, snaigdhyam, snigdhatā, mṛdutā, mārjaḥ, snehaḥ
ślakṣṇasya avasthā।
prakṣālanānantarapi pātre vartamānā tailasya ślakṣṇatā na gatā।
dhata
virodhoktiḥ, visaṃvādaḥ, asaṃgatiḥ, asaṅgatiḥ, viruddhatā, visaṃvāditā
dvayoḥ vacanayoḥ vartamānaḥ virodhaḥ।
janasya vacaneṣu virodhokteḥ kāraṇāt saḥ aviśvasanīyaḥ bhavati।
dhata
sandigdhatā, sandigdhatvam, sāṃśayikatvam, dvaidhībhāvaḥ, anirṇayaḥ, dvaidhībhāvaḥ
sandehapūrṇā avasthā।
ārakṣakāḥ sandigdhatāṃ dūrīkurvanti।
dhata
nibhṛtam, apavāritam, upāṃśu, gūḍham, gūḍhatayā, gūḍhe, guhyam, guptam, parokṣam, sagūḍham, rahasyam, channam, sanutar, channe, tiraścathā, nigūḍham, niṇik, niṇyam
anyaiḥ mā vijñāyi iti rītyā।
śyāmaḥ nibhṛtam āgatya mama pṛṣṭhataḥ asthāt।
dhata
vividhatā, vicitratā, vicitratvam, nānātvam, vaicitryam
naikaiḥ prakāraiḥ yuktā avasthā।
bhāratīyasaṃskṛtau vividhatā asti।
dhata
buddhivaikalyam, vātulatā, saṃrabdhatā, ākulatā, atirāgatā
buddhidoṣaḥ, kasminnapi viṣaye bhāve vā adhikīkaraṇam;
kālidāsena urvaśyāḥ viyogāt udbhūtam pururavasaḥ buddhivaikalyam samyak varṇitam
dhata
prākharyam, prakharatvam, tīkṣṇatā, tejaḥ, paṭutvam, vidagdhatā, vidagdhatvam
prakharasya avasthā।
viduṣāṃ buddheḥ prākharyyaṃ śīghratayā eva jñāyate।
dhata
patrasvīkartā, patraprāpakaḥ, prāpakā, prāpakam, prāpī, prāpikā, prāpiṇī, labdhā, saṃnidhātā, pratigrāhī, ādāyī, grāhakaḥ, grāhikā, grāhakam, grahītā
yaḥ patrādayaḥ prāpnoti;
pihitapatre patrasvīkartuḥ gṛhasaṅketaḥ āvaśyakaḥ
dhata
savinayam, namratayā, namram, nirabhimānam, anuddhata ṃ, namracetasā, śirasā, prādhvaḥ
vinayena saha।
śīlā vivāhasya prastāvaṃ savinayaṃ svīkṛtavatī।
dhata
uddhāraka, uddhātā
yaḥ uddharati।
īśvaraḥ sarveṣām uddhārakaḥ asti।
dhata
agādhatā
agādhasya avasthā।
sāgarasya agādhatāṃ kaḥ jānāti।
dhata
abodhatā, ajñānatā
abodhasya avasthā bhāvo vā।
bālakāḥ abodhatayā naikāni akaraṇīyāni kāryāṇi kurvanti।
dhata
addhātālaḥ
saṅgīte catasrāṇāṃ mātrāṇāṃ ekaḥ tālaḥ।
addhātāle trayaḥ āghātāḥ tathā ca ekaḥ kālaḥ vartate।
dhata
pravṛddha, parivṛddha, samupārūḍa, vardhita, abhivṛddha, abhyuccita, āpī, āpyāna, āpyāyita, ucchrita, udagra, udita, udīrita, udīrṇa, udbhūta, udrikta, unnaddha, unnamita, upasṛṣṭa, ṛddha, edhita, jṛmbhita, paribṛṃhita, paripuṣṭa, parivardhita, pyāyita, bahulīkṛta, bahulita, bṛṃhita, pracurīkṛta, prathita, rūḍha, vejita, vivardhita, vivṛddha, śūna, sādhika, sahaskṛta, samārūḍha, samedhita, sampraviddha, saṃrabdha, samuddhata , samukṣita, samunnīta, saṃvṛddha, sāndrīkṛta, sātirikta, sphītīkṛta, ucchūna
yaḥ avardhata।
pravṛddhena mūlyena janāḥ pīḍitāḥ।
dhata
dhātupuṣpikā, subhikṣā, agnijvālā, vahnipuṣpī, tāmrapuṣpī, dhāvanī, pārvatī, dhātakī, bahupuṣpikā, kusudā, sīdhupuṣpī, kuñjarā, madyavāsinī, gucchapuṣpī, sandhapuṣpī, rodhrapuṣpiṇī, tīvrajvālā, vahniśikhā, madyapuṣpā, dhātṛpuṣpī, dhātupuṣpī, dhātṛpuṣpikā, dhātrī, dhātupuṣpikā
auṣadhopayogī vṛkṣaviśeṣaḥ।
dhātupuṣpikā unnatā sundarā ca bhavati।
dhata
vārddhakyam, vṛddhatvam, vṛddhatā, vārddhyam, jarā, śeṣāvasthā, vārddhakabhāvaḥ, vārdhakam, vṛddhakālaḥ
saḥ samayaḥ yadā janaḥ vṛddhaḥ bhavati।
tena vārddhakyaṃ kāṭhinyena vyatītam।
dhata
pāvitryam, viśuddhatā, viśuddhatvam, śucitā, prayatatā, pūti
dharmānusāraṃ vratādinā yā śuddhiḥ prāpyate tasya bhāvaḥ।
gaṅgājalasya pāvitrye ko'pi sandeho nāsti।
dhata
māndhātā
ikṣvākuvaṃśīyānām ekaḥ rājā।
māndhātā yuvanāśvasya putraḥ āsīt।māndhātā
dhata
abhimānī, garvitaḥ, avaliptaḥ, sagarvaḥ, sadarpaḥ, utsiktaḥ, sāṭopaḥ, sāhaṃkāraḥ, ahaṃmānī, mattaḥ, samunnaddhaḥ, dhṛṣṭaḥ, pratibhāvān, garvitacittaḥ, madoddhata ḥ, darpādhmātaḥ, smayākulaḥ, ahaṃkṛtaḥ, abhimāninī, garvitā, avaliptā, sagarvā, sadarpā, utsiktā, sāṭopā, sāhaṃkārī, ahaṃmāninī, mattā, samunnaddhā, dhṛṣṭā, pratibhāvatī, garvitacittā, madoddhatā, darpādhmātā, smayākulā, ahaṃkṛtā
yasya abhimānaḥ vartate।
ahaṃ tasya abhimāninaḥ chāyāyāḥ api dūraṃ sthātum icchāmi।
dhata
pramatta, surāmatta, unmatta, madoddhata , udriktacetas, madāḍhya, pramada, vimatta, madotkaṭa, unmada, surāpāṇaparikṣīva, unmādin, nirdaḍa, pramādin, mandasāna, pānamatta, madonmatta
yena madirā pītā।
saḥ pūrṇataḥ pramattaḥ āsīt।
dhata
tāmrapuṣpī, tīvrajvālā, dhātakī, dhātupuṣpī
bheṣajarūpeṇa upayujyamānaṃ vanyaṃ puṣpam।
gopālāḥ tāmrapuṣpyāḥ mālāṃ nirmānti।
dhata
anūḍhatā, niruḍhatā
avivāhitasya avasthā।
nirdhanāyāḥ yuvatyāḥ avivīhitatā tasyā mātuḥ kṛte pīḍādāyikā bhavati।
dhata
dhātā
ekā vaidikī devatā।
dhātā dvādaśasu ādityeṣu gaṇyate।
dhata
uddhata m
caturviṃśatimātrāyuktaḥ chandoviśeṣaḥ।
uddhate pratyekasyāṃ daśamyāṃ mātrāyāṃ virāmaḥ bhavati।
dhata
ardhāṅga, ardhata nu, śarīrārdha, dehārdha
samabhāgayoḥ śarīraikadeśayoḥ ekaḥ।
tasya ardhāṅgaṃ kṣaṇamātraṃ nirviceṣṭam abhūt।
dhata
saṃyuktatā, saṃyuktatvam, sambaddhatā, sambaddhatvam
saṃyuktasya avasthā bhāvaḥ vā।
saṃyuktatā bhāratīyānāṃ kuṭumbānāṃ vaiśiṣṭyam asti।
dhata
rathoddhatā
ekādaśabhiḥ varṇaiḥ yuktaḥ varṇavṛttaviśeṣaḥ।
rathoddhatāyāḥ pratyekasmin caraṇe krameṇa ragaṇaḥ nagaṇaḥ ragaṇaḥ tathā laghuḥ guruśca bhavataḥ।
dhata
andhatāmisram
narakaviśeṣaḥ yasmin viśvāsaghātinaḥ gacchanti।
andhatāmisrasya varṇanaṃ purāṇeṣu prāpyate।
dhata
gādhatā, gādhatvam, uttānatā, uttānatvam, tanimā
gādhasya avasthā bhāvaḥ vā।
asmin taḍāge adhikā gabhīratā nāsti api tu gādhatā asti।
dhata
andhata masam, andhatāmasam, mahāndhakāram, nibiḍāndhakāram
nibiḍaḥ andhakāraḥ।
andhatamase vane kimapi na dṛśyate।
dhata
andhatāmisram
yogaśāstrānusāreṇa pañcaprakārakājñānāntargatājñānaviśeṣaḥ।
andhatāmisre manuṣyaḥ kimapi cintayituṃ na śaknoti।
dhata
vacanabaddhatā, vacanabaddhatvam
vacanabaddhasya avasthā bhāvaḥ vā।
samprati alpīyāḥ janāḥ vacanabaddhatām ācaranti।
dhata
prabalatā, gāḍhatā, bhṛśatā
prasāritasyāḥ ūrjāyāḥ mātrā।
hyastanīyasya bhūkampasya prabalatā 5.9 iti āsīt।
dhata
pratibaddhatā
pratibaddhasya avasthā bhāvaḥ vā।
vaivāhikī pratibaddhatā pālanīyā।
dhata
uddhata ḥ
rāsabhaviśeṣaḥ ।
uddhatasya varṇanam pañcatantre vartate
dhata
rathoddhatā
vṛttaviśeṣaḥ ।
rathoddhātāyāḥ ullekhaḥ śrutavodhe vartate
dhata
rathoddhātā
granthaviśeṣaḥ ।
rathoddhātāyāḥ ullekhaḥ kośe vartate
dhata
śrāddhata ttvaṭīkā
ekaḥ ṭīkāgranthaḥ ।
śrāddhatattvaṭīkāyāḥ racayitā kāśirāmaḥ asti
dhata
mandhātā, māndhātā
ekaḥ puruṣaḥ ।
āśvalāyana-śrauta-sūtre mandhātā samullikhitaḥ
dhata
uddhata ḥ
ekaḥ gardabhaḥ ।
uddhatasya ullekhaḥ pañcatantre asti