Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Bloomfield Vedic
Concordance
0 results0 results57 results
agne gṛhapate śundhasva # Apś.6.3.4. P: agne gṛhapate Mś.1.6.1.9 (some mss. have the whole mantra).
agne pariṣadya śundhasva # Apś.6.3.4. Cf. agna āvasathya, agne sabhya śundhasva, agne gṛhapate pariṣadya, and agne 'dābhya pariṣadya.
agne bādhasva vi mṛdho vi durgahā (TB.Apś. mṛdho nudasva) # RV.10.98.12a; MS.4.11.2a: 167.12; KS.2.15a; TB.2.5.8.11a; Aś.2.13.8; Apś.7.6.7a.
agne vahne śundhasva # Apś.6.3.4. P: agne vahne Mś.1.6.1.9 (some mss. have the whole mantra).
agne śundhasva # Mś.1.6.1.9. Cf. Apś.6.3.4.
agne sabhya śundhasva # Apś.6.3.4. Cf. agne pariṣadya śundhasva, and agne dīdāya.
agne samrāṭ śundhasva # Apś.6.3.4.
anibhṛṣṭas tanvaṃ vāvṛdhasva # RV.10.116.6d.
antarikṣaṃ ca vi bādhase (TS. bādhatām; MS. bādhasva) # VS.14.11d; TS.4.3.6.1d; MS.2.8.3d: 108.7; KS.17.3d; śB.8.3.1.8.
apa rakṣāṃsi bādhasva # AVP.7.19.2a.
abhi vardhasva prajayā vāvṛdhānaḥ # AVP.4.27.5a.
abhi vardhasva bhrātṛvyān # AVP.4.27.3c.
ayā vardhasva tanvā girā mama # RV.8.1.18c; SV.1.52c.
ava bādhe pṛtanyataḥ (Apś. pṛtanyatā) # MS.1.3.12b: 34.12; Apś.12.22.5b. See abhi ṣyāma pṛtanyataḥ, sāsahyāma, and cf. avabādhasva etc., and abhi tiṣṭha etc.
ārāc chatrum (MS. ārāñ śatrum) apa bādhasva dūram # RV.10.42.7a; AVś.20.89.7a; MS.4.14.5a: 222.3; TB.2.8.2.7a.
āre bādhasva duchunām # RV.9.66.19c; ArS.5.7c; VS.19.38c; 35.16c; VSK.8.12.1b; 29.37c; TS.1.3.14.8c; 4.29.1c; 5.5.2c; 6.6.2c; MS.1.3.31c: 41.2; 1.5.1c: 66.9; KS.4.11c; JB.1.93; śB.2.2.3.22c; TA.2.5.1c; KA.1.198.27c.
āre bādhasva (AVP. bādhiṣṭa) nirṛtiṃ parācaiḥ # AVP.14.2.10c; MS.1.3.39c: 45.6; KS.4.13c. See parā bādhasva, and bādhasva dūre.
indraśatrur vardhasva svāhā # JB.2.155 (bis). See indrasya śatrur, and svāhendraśatrur vardhasva.
indrasya śatrur vardhasva svāhā # JB.2.155. See under indraśatrur vardhasva svāhā.
etenāgne brahmaṇā vāvṛdhasva # RV.1.31.18a; Aś.4.1.23; AG.1.23.24. P: etenāgne brahmaṇā śś.1.15.17.
evā pīlo rakṣo bādhasva # AVP.7.19.7c.
eṣā te agne samit tayā (Mś. tayā tvaṃ) vardhasva cā ca pyāyasva # VS.2.14; śB.1.8.2.4; śś.1.12.12; Mś.1.6.1.34; Apś.3.4.6; śG.2.10.3; ApMB.2.6.11 (ApG.4.11.22); HG.1.8.4. Ps: eṣā te agne samit Apś.4.11.5; 6.9.4; śG.2.4.6; eṣā te Kś.3.5.2; PG.2.4.5. See next, and cf. tena vardhasva.
cakṣuḥ (sc. śundhasva devayajyāyai) # Kauś.44.21.
caritrāṇi (sc. śundhasva devayajyāyai) # Kauś.44.24.
citrā rodhasvatīr anu # RV.1.38.11b.
tayā tvam agne vardhasva # AG.1.21.1c.
tayā vardhasva suṣṭutaḥ # RV.8.74.8c.
tasmād yakṣmaṃ vi bādhasva (11.7.2c, bādhadhvam) # AVP.8.3.11c; 9.9.1c; 11.7.2c. See tato yakṣmaṃ.
tena tvaṃ vardhasva # KA.3.192. Probably pratīka of tena vardhasva cā, q.v.
tena vardhasva cā ca pyāyasva (MS. vardhasva cāpyāyasva) # VS.38.21b; MS.4.9.10b: 131.8; śB.14.3.1.23b; TA.4.11.4b. See tena tvaṃ vardhasva, and cf. eṣā te agne.
tena vardhasva cedhyasva cenddhi # JG.1.3b. See tenedhyasva.
tenedhyasva vardhasva ceddha (HG. cendhi) # AG.1.10.12b; HG.1.2.11b.
tenemaṃ yajñaṃ no vaha (VS.śB.KS.40.13c, once, naya) # AVś.9.5.17c; AVP.3.38.10c; VS.15.55c; 18.62c; TS.4.7.13.4c; 5.7.7.3c (ter); MS.2.12.4c: 148.9; KS.18.18c; 40.13c (bis); śB.8.6.3.24. See tena vardhasva cedhyasva.
tebhir vardhasva tanvaḥ śūra pūrvīḥ # RV.10.98.10c.
tebhir vardhasva madam ukthavāhaḥ # RV.10.104.2d; AVś.20.33.1d.
devebhyaḥ śundhasva # VS.5.10; TS.1.2.12.2; 6.2.7.4; MS.1.2.8: 18.1; 1.2.16: 26.15; 3.8.5: 100.5; 3.10.1: 129.8; KS.2.9; 3.6 (bis); 25.6; śB.3.5.1.36; Apś.1.16.3; 7.4.5; 19.2; Mś.1.2.1.10; 1.7.3.22; 1.8.4.13.
dviṣantam apa bādhasva (AVP. bādhatām) # AVP.7.5.12d; SMB.1.2.1c; JG.1.12c. Cf. dviṣantaṃ me 'va-.
dviṣantaṃ me 'vabādhasva # TA.4.32.1d. Cf. dviṣantam apa.
nābhim (sc. śundhasva devayajyāyai) # Kauś.44.25. Cf. prec. but two.
ni bādhasva mahāṃ asi # RV.8.64.2b; AVś.20.93.2b; SV.2.705b.
parā bādhasva nirṛtiṃ parācaiḥ # KS.39.1d. See under āre bādhasva nirṛtiṃ.
parā sapatnān bādhasva # SMB.2.4.1c; JG.1.1c.
pari bādhasva duṣkṛtam # RV.6.16.32b.
pari māgne duścaritād bādhasva # VS.4.28a; śB.3.3.3.13. P: pari māgne Kś.7.9.1. See pāhi māgne etc.
pāyum (sc. śundhasva devayajyāyai) # Kauś.44.27.
pibā vardhasva tava ghā sutāsaḥ # RV.3.36.3a; Aś.5.16.2; GB.2.4.3. P: pibā vardhasva śś.7.24.6.
prāṇān (sc. śundhasva devayajyāyai) # Kauś.44.20.
dhasva dūre (TS. dveṣo) nirṛtiṃ parācaiḥ # RV.1.24.9c; TS.1.4.45.1c. See āre bādhasva nir-, and cf. bādhethāṃ dūraṃ.
dhasva dveṣo etc. # see bādhasva dūre.
dhasva ripūn etc. # see bādhasva dviṣo.
bādhethāṃ dūraṃ (AVP. -thāṃ dveṣo) nirṛtiṃ parācaiḥ # AVś.6.97.2c; 7.42.1c; AVP.1.109.1c. See āre bādhethāṃ nir-, and cf. bādhasva dūre.
bodha pratībodhāsvapnānavadrāṇa gopāyamāna rakṣamāṇa jāgṛve 'rundhati ye devās tanūpāḥ stha te ma iha tanvaṃ pāta # KS.37.10. Cf. next but two and next but three.
brahmajūtas tanvā vāvṛdhasva # RV.7.19.11b; AVś.20.37.11b.
mamed vardhasva suṣṭutaḥ # RV.8.6.12c; AVś.20.115.3c; SV.2.852c.
mukhaṃ śundhasva devayajyāyai # Kauś.44.19.
meḍhram (sc. śundhasva devayajyāyai) # Kauś.44.26.
yat te krūraṃ yad āsthitaṃ tad etena śundhasva (Kauś. tac chundasva) # MS.1.2.16: 26.8; 3.10.1: 128.13. Ps: yat te krūraṃ yad āsthitam Kauś.44.23; yat te krūram Mś.1.8.4.4. See prec. and next.
Vedabase Search
4 results
Wordnet Search
"dhasva" has 2 results.

dhasva

antaḥsthaḥ, ardhasvaraḥ   

madhye sthitaḥ।

ya ra la va itye antaḥsthāḥ santi।

dhasva

antaḥsthavarṇaḥ, ardhasvaraḥ   

ya ra la va ityādayaḥ catvāraḥ varṇāḥ।

sparśāṇām uṣmaṇāṃ ca madhye vartamānatvāt ete antaḥsthavarṇāḥ iti kathyante।

Parse Time: 1.622s Search Word: dhasva Input Encoding: IAST: dhasva