 |
agne | gṛhapate śundhasva # Apś.6.3.4. P: agne gṛhapate Mś.1.6.1.9 (some mss. have the whole mantra). |
 |
agne | pariṣadya śundhasva # Apś.6.3.4. Cf. agna āvasathya, agne sabhya śundhasva, agne gṛhapate pariṣadya, and agne 'dābhya pariṣadya. |
 |
agne | bādhasva vi mṛdho vi durgahā (TB.Apś. mṛdho nudasva) # RV.10.98.12a; MS.4.11.2a: 167.12; KS.2.15a; TB.2.5.8.11a; Aś.2.13.8; Apś.7.6.7a. |
 |
agne | vahne śundhasva # Apś.6.3.4. P: agne vahne Mś.1.6.1.9 (some mss. have the whole mantra). |
 |
agne | śundhasva # Mś.1.6.1.9. Cf. Apś.6.3.4. |
 |
agne | sabhya śundhasva # Apś.6.3.4. Cf. agne pariṣadya śundhasva, and agne dīdāya. |
 |
agne | samrāṭ śundhasva # Apś.6.3.4. |
 |
anibhṛṣṭas | tanvaṃ vāvṛdhasva # RV.10.116.6d. |
 |
antarikṣaṃ | ca vi bādhase (TS. bādhatām; MS. bādhasva) # VS.14.11d; TS.4.3.6.1d; MS.2.8.3d: 108.7; KS.17.3d; śB.8.3.1.8. |
 |
apa | rakṣāṃsi bādhasva # AVP.7.19.2a. |
 |
abhi | vardhasva prajayā vāvṛdhānaḥ # AVP.4.27.5a. |
 |
abhi | vardhasva bhrātṛvyān # AVP.4.27.3c. |
 |
ayā | vardhasva tanvā girā mama # RV.8.1.18c; SV.1.52c. |
 |
ava | bādhe pṛtanyataḥ (Apś. pṛtanyatā) # MS.1.3.12b: 34.12; Apś.12.22.5b. See abhi ṣyāma pṛtanyataḥ, sāsahyāma, and cf. avabādhasva etc., and abhi tiṣṭha etc. |
 |
ārāc | chatrum (MS. ārāñ śatrum) apa bādhasva dūram # RV.10.42.7a; AVś.20.89.7a; MS.4.14.5a: 222.3; TB.2.8.2.7a. |
 |
āre | bādhasva duchunām # RV.9.66.19c; ArS.5.7c; VS.19.38c; 35.16c; VSK.8.12.1b; 29.37c; TS.1.3.14.8c; 4.29.1c; 5.5.2c; 6.6.2c; MS.1.3.31c: 41.2; 1.5.1c: 66.9; KS.4.11c; JB.1.93; śB.2.2.3.22c; TA.2.5.1c; KA.1.198.27c. |
 |
āre | bādhasva (AVP. bādhiṣṭa) nirṛtiṃ parācaiḥ # AVP.14.2.10c; MS.1.3.39c: 45.6; KS.4.13c. See parā bādhasva, and bādhasva dūre. |
 |
indraśatrur | vardhasva svāhā # JB.2.155 (bis). See indrasya śatrur, and svāhendraśatrur vardhasva. |
 |
indrasya | śatrur vardhasva svāhā # JB.2.155. See under indraśatrur vardhasva svāhā. |
 |
etenāgne | brahmaṇā vāvṛdhasva # RV.1.31.18a; Aś.4.1.23; AG.1.23.24. P: etenāgne brahmaṇā śś.1.15.17. |
 |
evā | pīlo rakṣo bādhasva # AVP.7.19.7c. |
 |
eṣā | te agne samit tayā (Mś. tayā tvaṃ) vardhasva cā ca pyāyasva # VS.2.14; śB.1.8.2.4; śś.1.12.12; Mś.1.6.1.34; Apś.3.4.6; śG.2.10.3; ApMB.2.6.11 (ApG.4.11.22); HG.1.8.4. Ps: eṣā te agne samit Apś.4.11.5; 6.9.4; śG.2.4.6; eṣā te Kś.3.5.2; PG.2.4.5. See next, and cf. tena vardhasva. |
 |
cakṣuḥ | (sc. śundhasva devayajyāyai) # Kauś.44.21. |
 |
caritrāṇi | (sc. śundhasva devayajyāyai) # Kauś.44.24. |
 |
citrā | rodhasvatīr anu # RV.1.38.11b. |
 |
tayā | tvam agne vardhasva # AG.1.21.1c. |
 |
tayā | vardhasva suṣṭutaḥ # RV.8.74.8c. |
 |
tasmād | yakṣmaṃ vi bādhasva (11.7.2c, bādhadhvam) # AVP.8.3.11c; 9.9.1c; 11.7.2c. See tato yakṣmaṃ. |
 |
tena | tvaṃ vardhasva # KA.3.192. Probably pratīka of tena vardhasva cā, q.v. |
 |
tena | vardhasva cā ca pyāyasva (MS. vardhasva cāpyāyasva) # VS.38.21b; MS.4.9.10b: 131.8; śB.14.3.1.23b; TA.4.11.4b. See tena tvaṃ vardhasva, and cf. eṣā te agne. |
 |
tena | vardhasva cedhyasva cenddhi # JG.1.3b. See tenedhyasva. |
 |
tenedhyasva | vardhasva ceddha (HG. cendhi) # AG.1.10.12b; HG.1.2.11b. |
 |
tenemaṃ | yajñaṃ no vaha (VS.śB.KS.40.13c, once, naya) # AVś.9.5.17c; AVP.3.38.10c; VS.15.55c; 18.62c; TS.4.7.13.4c; 5.7.7.3c (ter); MS.2.12.4c: 148.9; KS.18.18c; 40.13c (bis); śB.8.6.3.24. See tena vardhasva cedhyasva. |
 |
tebhir | vardhasva tanvaḥ śūra pūrvīḥ # RV.10.98.10c. |
 |
tebhir | vardhasva madam ukthavāhaḥ # RV.10.104.2d; AVś.20.33.1d. |
 |
devebhyaḥ | śundhasva # VS.5.10; TS.1.2.12.2; 6.2.7.4; MS.1.2.8: 18.1; 1.2.16: 26.15; 3.8.5: 100.5; 3.10.1: 129.8; KS.2.9; 3.6 (bis); 25.6; śB.3.5.1.36; Apś.1.16.3; 7.4.5; 19.2; Mś.1.2.1.10; 1.7.3.22; 1.8.4.13. |
 |
dviṣantam | apa bādhasva (AVP. bādhatām) # AVP.7.5.12d; SMB.1.2.1c; JG.1.12c. Cf. dviṣantaṃ me 'va-. |
 |
dviṣantaṃ | me 'vabādhasva # TA.4.32.1d. Cf. dviṣantam apa. |
 |
nābhim | (sc. śundhasva devayajyāyai) # Kauś.44.25. Cf. prec. but two. |
 |
ni | bādhasva mahāṃ asi # RV.8.64.2b; AVś.20.93.2b; SV.2.705b. |
 |
parā | bādhasva nirṛtiṃ parācaiḥ # KS.39.1d. See under āre bādhasva nirṛtiṃ. |
 |
parā | sapatnān bādhasva # SMB.2.4.1c; JG.1.1c. |
 |
pari | bādhasva duṣkṛtam # RV.6.16.32b. |
 |
pari | māgne duścaritād bādhasva # VS.4.28a; śB.3.3.3.13. P: pari māgne Kś.7.9.1. See pāhi māgne etc. |
 |
pāyum | (sc. śundhasva devayajyāyai) # Kauś.44.27. |
 |
pibā | vardhasva tava ghā sutāsaḥ # RV.3.36.3a; Aś.5.16.2; GB.2.4.3. P: pibā vardhasva śś.7.24.6. |
 |
prāṇān | (sc. śundhasva devayajyāyai) # Kauś.44.20. |
 |
bādhasva | dūre (TS. dveṣo) nirṛtiṃ parācaiḥ # RV.1.24.9c; TS.1.4.45.1c. See āre bādhasva nir-, and cf. bādhethāṃ dūraṃ. |
 |
bādhasva | dveṣo etc. # see bādhasva dūre. |
 |
bādhasva | ripūn etc. # see bādhasva dviṣo. |
 |
bādhethāṃ | dūraṃ (AVP. -thāṃ dveṣo) nirṛtiṃ parācaiḥ # AVś.6.97.2c; 7.42.1c; AVP.1.109.1c. See āre bādhethāṃ nir-, and cf. bādhasva dūre. |
 |
bodha | pratībodhāsvapnānavadrāṇa gopāyamāna rakṣamāṇa jāgṛve 'rundhati ye devās tanūpāḥ stha te ma iha tanvaṃ pāta # KS.37.10. Cf. next but two and next but three. |
 |
brahmajūtas | tanvā vāvṛdhasva # RV.7.19.11b; AVś.20.37.11b. |
 |
mamed | vardhasva suṣṭutaḥ # RV.8.6.12c; AVś.20.115.3c; SV.2.852c. |
 |
mukhaṃ | śundhasva devayajyāyai # Kauś.44.19. |
 |
meḍhram | (sc. śundhasva devayajyāyai) # Kauś.44.26. |
 |
yat | te krūraṃ yad āsthitaṃ tad etena śundhasva (Kauś. tac chundasva) # MS.1.2.16: 26.8; 3.10.1: 128.13. Ps: yat te krūraṃ yad āsthitam Kauś.44.23; yat te krūram Mś.1.8.4.4. See prec. and next. |