dah
apamānaḥ, bhartsanā, nirbhartsanā, avajñā, avajñānam, paribhavaḥ, avalepaḥ, avahelā, avahelanam, anādaraḥ, parivādaḥ, anādarakriyā, apavādaḥ, avamānavākyam, tiraskāravākyam, tiraskāraḥ, tiraskriyā, paribhāvaḥ, parivādaḥ, vākpāruṣyam, paribhāṣaṇam, asūrkṣaṇam, avamānanā, rīḍhā, kṣepaḥ, nindā, durvacaḥ, dharṣaṇam, anāryam, khaloktiḥ, apamānakriyā, apamānavākyam, vimānanā
sā uktiḥ ācāro vā yena kasyacit pratiṣṭhāyāḥ nyūnatā bhavati।
kasyāpi apamānaḥ na karaṇīyaḥ।
dah
kāñcanāraḥ, kovidāraḥ, camarikaḥ, kuddālaḥ, yugapatrakam, kaṇakārakaḥ, kāntapuṣpaḥ, karakaḥ, kāntāraḥ, yamalacchadaḥ, kāñcanālaḥ, tāmrapuṣpaḥ, kudāraḥ, raktakāñcanaḥ, vidālaḥ, kuṇḍalī, raktapuṣpaḥ, campaḥ, yugapatraḥ, kanakāntakaḥ, kanakārakaḥ, karbudāraḥ, gaṇḍāriḥ, girijaḥ, camarikaḥ, tāmrapuṣpakaḥ, mahāpuṣpaḥ, yugmaparṇaḥ, yugmapatraḥ, varalabdhaḥ, vidalaḥ, śoṇapuṣpakaḥ, satkāñcanāraḥ, siṃhāsyaḥ, hayavāhanasaṅkaraḥ, hayavāhanaśaṅkaraḥ, suvarṇāraḥ, svalpakesarī, āsphotaḥ, kaṣāyaḥ
vṛkṣaviśeṣaḥ yasya puṣpāṇi śobhanīyāni santi।
udyānapālaḥ kāñcanārasya śākhāṃ adhogṛhītvā puṣpāṇi vicinoti।
dah
kāñcanāraḥ, kovidāraḥ, camarikaḥ, kuddālaḥ, yugapatrakam, kaṇakārakaḥ, kāntapuṣpaḥ, karakaḥ, kāntāraḥ, yamalacchadaḥ, kāñcanālaḥ, tāmrapuṣpaḥ, kudāraḥ, raktakāñcanaḥ, vidālaḥ
kāñcanāravṛkṣasya puṣpam।
udyānapālaḥ kāñcanārasya mālāṃ viracayati।
dah
spaṣṭatā, suspaṣṭatā, vyaktatā, prasādaḥ, spaṣṭārthatvam, vaiśadyam, svacchatā
spaṣṭasya bhāvaḥ।
praśnasya spaṣṭatayā eva samādhānaṃ dātuṃ śakyam।
dah
samayaḥ, niyamaḥ, saṃskāraḥ, aṅgīkāraḥ, upagamaḥ, abhyupagamaḥ, saṅketaḥ, saṃvādaḥ, vyavasthā, saṃvid, pratijñānam
kāryasiddhyarthaṃ kāryasamāviṣṭānāṃ ghaṭakānāṃ sāmmukhyam।
ubhayoḥ pakṣayoḥ ayaṃ samayaḥ yat te parasparādhikārāṇām ullaṅghanaṃ na kariṣyanti।
dah
jñānam, parijñānam, abhijñānam, vijñānam, bodhaḥ, bodhanam, prabodhaḥ, avabodhaḥ, udbodhaḥ, prajñā, upalabdhiḥ, vedanam, saṃvedaḥ, saṃvedanam, avagamaḥ, pramā, pramitiḥ, samudāgamaḥ, upalambhaḥ, jñaptiḥ, pratītiḥ, jñātṛtvam
manasā vastvādīnāṃ pratītiḥ।
tasmai saṃskṛtasya samyak jñānam asti।
dah
virodhaḥ, pratirodhaḥ, pratikāraḥ, pratīkāraḥ, vipratikāraḥ, pratikriyā, pratikūlatā, prātikūlyam, pratiyogaḥ, pratiyogitā, paryavasthānam, paryavasthā, paryavasthitiḥ, pratyavasthatiḥ, praticchedaḥ, nikāraḥ, pratibandhaḥ, pratibandhakatā, pratiṣṭambhaḥ, nivāraṇam
kāryapratibandhakakriyā।
rāmasya virodhe satyapi mayā nirvācanārthaṃ yatitam।
dah
bhāṣāntaram, bhāṣāntarīkaraṇam, avataraṇam, avatāraḥ, vivaraṇam, anuvādaḥ, chāyā
anyasyāṃ bhāṣāyāṃ nirūpaṇam।
rāmāyaṇasya bhāṣāntaraṃ naikāsu bhāṣāsu dṛśyate।
dah
apakīrtiḥ, akīrtiḥ, ayaśaḥ, apayaśaḥ, akhyātiḥ, kukhyātiḥ, apadhvaṃsaḥ, apakarṣaḥ, kalaṅkaḥ, apratiṣṭhā, apakalaṅkaḥ, maryādāhāniḥ
kukhyānasya bhāvaḥ।
taskararūpeṇa ratnākaraḥ yāvān prasiddhaḥ āsīt tato'pi adhikaḥ prasiddhaḥ jātaḥ ṛṣivālmīkirūpeṇa। / akīrtiṃ cāpi bhūtāni kathayiṣyanti tevyayām। sambhāvitasya ca akīrtiḥ maraṇādapiricyate।।(bhagvadgītā 2.34)
dah
apavādaḥ, niṣedhaḥ, vyāvṛtiḥ, varjaḥ, varjanam, apāsanam, paryudāsaḥ, vyudāsaḥ, apahāniḥ, vinirmokaḥ, parihāraḥ, pariharaṇam, vyatirekaḥ
sāmānyaniyamavirodhī।
asya niyamasya apavādāḥ santi।
dah
ākṣepaḥ, apavādaḥ, parivādaḥ, abhiśaṃsanam, abhiśāpaḥ, piśunavākyam, kalaṅkaḥ, akīrtikaraṇam, ayaśaskaraṇam, akīrtiḥ
doṣāropaṇam।
avicārya kasyāpi śīlasya ākṣepaḥ ayogyaḥ।/ viruddhamākṣepavacastitikṣitam।
dah
kuvacanam, duruktiḥ, apaśabdaḥ, durālāpaḥ
kutsitaṃ vacanam।
kuvacanasya prayogaṃ na kartavyam।
dah
lokaḥ, janapadaḥ, prajā, janāḥ
ekāt adhikāḥ vyaktayaḥ।
janānāṃ hitārthe kāryaṃ karaṇīyam।
dah
hradaḥ, jalāśayaḥ, jalādhāraḥ, jalākaraḥ
tat sthānaṃ yatra jalaṃ sambhṛtaṃ vartate|;
hrade kamalāni vilasanti।
dah
rājyam, prāntaḥ, kṣetram, maṇḍalam, cakram, deśaḥ, pradeśaḥ, nirgaḥ, rāṣṭram, grāmaśatam, kṣatram, janapadaḥ
deśasya tadbhāgaḥ yasya prajāyāḥ bhāṣā tathā ca ācāravicārapaddhatiḥ bhinnā svatantrā ca asti।
adhunā bhāratadeśe navaviṃśarājyāni santi।
dah
janapadaḥ
rājyasya saḥ vibhāgaḥ yaḥ viśiṣṭasya adhikāriṇaḥ adhikārakṣetre vartate tathā ca maṇḍaleṣu vibhajyate।
saḥ uttarapradeśasya gorakhapūra iti maṇḍalasya nivāsī asti।
dah
dantaḥ, daśanaḥ, daśanam, radaḥ, radanaḥ, daṃśaḥ, daṃṣṭrā, khādanaḥ, dāḍhā, dvijaḥ, dvijanmā, mukhajaḥ, chadvaraḥ, dandaśaḥ, jambhaḥ, hāluḥ, svaruḥ, vaktrakhuraḥ, rudhakaḥ, mallakaḥ, phaṭaḥ
prāṇināṃ mukhe asthnaḥ ūrdhvam adhaśca udbhūtā aṅkuritā avayavāvaliḥ yayā te khādanti padārthān kṛntanti bhūmiṃ ca khananti।
durghaṭanāyāṃ tasya naike dantāḥ naṣṭāḥ। /jṛmbhasva siṃha dantān te gaṇayiṣyāmi।
dah
sūkaradaṃṣṭraḥ, daṃṣṭrādaṇḍaḥ, sūkaradaṃṣṭrakaḥ
mukhāt bahiḥ āgataḥ sūkarasya dantaḥ।
sūkareṇa sūkaradaṃṣṭreṇa meṣaḥ hataḥ।
dah
kaṇaḥ, binduḥ, kṣodaḥ, vipluṭ, vipruṭ, pṛṣat, pṛṣataḥ, pṛṣanti, lavaḥ, leśaḥ, stokaḥ, gaḍaḥ, kaṇikā, śīkaraḥ, sphāṭakaḥ, puṣvā
niṣyandamāna-jalādi-dravapadārthānāṃ golikāsamaḥ laghuḥ aṃśaḥ।
jalasya kaṇaiḥ ghaṭaḥ pūritaḥ।
dah
kṣudrapiṇḍaḥ, piṇḍaḥ, kṣudrakhaṇḍaḥ, niṣekaḥ
ārdradravyalaghvāghātaḥ।
mahyaṃ paṭe tailasya kṣudrapiṇḍaḥ patitaḥ।
dah
budbudaḥ, ḍimbikā, sphāraḥ, gaṇḍaḥ, phenāgram
dravapadārthe jātaḥ vāyuyuktaḥ vartulākāravikāraḥ।
mānavasya jīvanaṃ budbudam iva asti ।
dah
mūṣakaḥ, mūṣikaḥ, mūṣaḥ, ākhuḥ, induraḥ, induruḥ, unduraḥ, unduru, giriḥ, girikā, dīnā, vileśayaḥ, vajradantaḥ, dhānyāriḥ, cikkā, kunduḥ, kuhanaḥ, karvaḥ, kācigha, tuṭuma, dah araḥ, vṛṣaḥ, śaṅkumukhaḥ, suṣiraḥ, steyī, muṣmaḥ
jantuviśeṣaḥ-yaḥ gṛhe kṛṣīkṣetre vā bile vasati tathā ca yaḥ gajānanasya vāhanam।
tena mūṣakāṇāṃ hananārtham auṣadhaṃ krītam।
dah
śalākā, daṇḍaḥ
dhātvādibhiḥ vinirmitaḥ yaṣṭiḥ।
tena hastena śalākā vakrīkṛtā।
dah
veṇuḥ, vaṃśaḥ, vaṃśī, muralī, sāneyī, sāneyikā, vivaranālikā, darduraḥ, nandaḥ, sānikā, śāṇikā
vādyaviśeṣaḥ- vaṃśanālikayā nirmitaṃ suṣiravādyam।
śyāmaḥ veṇuṃ vādayati।
dah
daṇḍaḥ, kṣveḍaḥ, śalākā
dhātoḥ kāṣṭhasya vā dīrghaḥ khaṇḍaḥ।
eṣaḥ daṇḍaḥ ayomalayuktaḥ।
dah
laghuveṇuḥ, laghuvaṃśaḥ, laghuvaṃśī, laghumuralī, laghusāneyī, laghusāneyikā, laghuvivaranālikā, laghudarduraḥ, laghunandaḥ, laghusānikā, laghuśāṇikā
vādyaviśeṣaḥ- laghuvaṃśanālikayā nirmitaṃ suṣiravādyam।
paṇḍitena hariprasāda-caurasiyā-mahodayena laghuveṇuṃ vādayitvā sabhā anurañjitā।
dah
nāsikaveṇuḥ, nāsikavaṃśaḥ, nāsikavaṃśī, nāsikamuralī, nāsikasāneyī, nāsikasāneyikā, nāsikavivaranālikā, nāsikadarduraḥ, nāsikanandaḥ
vādyaviśeṣaḥ- vaṃśanālikayā nirmitaṃ tad suṣiravādyam yad aśiyākhaṇḍe keṣucana rāṣṭreṣu nāsikayā vādayati।
saḥ nāsikaveṇoḥ vādane nipuṇaḥ asti।
dah
pādaḥ, preṣṭhā, ṭaṅkā, ṭaṅgaḥ, ṭaṅgam, ṭaṅkaḥ, ṭaṅkam, prasṛtā, nalakinī, jaṅghā
avayavaviśeṣaḥ- ākaṭi adhamāṅgaṃ, manuṣyādayaḥ anena saranti।
vane carataḥ mama pādaḥ bahu kleśam anvabhavat
dah
mandiram, devālayaḥ, īśvarasadma, devakulam, devagṛham, devabhavanam, devaveśman, devāgāram, devāyatanam, devāvasathaḥ, devatāgāram, pariṣkandaḥ, puṇyagṛham, pūjāgṛham, maṅgalagṛham, mahālayaḥ, vayunam, kīrtanam
yatra bhavane devatā pratiṣṭhāpanāṃ kṛtvā pūjyate।
saḥ snātvā mandiraṃ gacchati।
dah
kalāpaḥ, śikhaṇḍaḥ
mayūrapuccham;
kalāpāt vinirmitam etad vījanam। / taṃ me jātakalāpaṃ preṣaya maṇukaṇṭhakaṃ śikhin।
dah
gaṇḍaḥ
vastrāñcaladvayasaṅgrahaṇārthaṃ gulikā।
bhavadīyasya uttarīyasya gaṇḍaḥ chinnaḥ।
dah
veśaḥ, veṣaḥ, vastram, vāsaḥ, vasanam, paridhānam, bharaṇam, ābharaṇam, paricchadaḥ, ambaraḥ, bhūṣaṇam, vibhūṣaṇam, prasādhanam, ācchādanam
yad aṅgam ācchādayati।
adya vidyālaye sarve pārampārikaṃ veśaṃ paridadhati।
dah
khagolīyapiṇḍaḥ
avakāśe dṛśyamānaḥ prākṛtikaḥ piṇḍaḥ।
grahaḥ nāma khagolīyapiṇḍaḥ eva।
dah
ārtanādaḥ, ārtāravaḥ, paridevanam, niṣṭanaḥ
vedanopahatatvād kṛtam dīrghaṃ niśvasanam।
paridevanāt anantaraṃ rāmaḥ sva vṛtāntaṃ nyavedayat।
dah
ānandin, sānandaḥ, prahṛṣṭa, ānandavṛtti, prasannacitta, ullāsī, ānandita, hṛṣṭa, hṛṣṭamānasa, hṛṣṭahṛdaya, praharṣita, harṣita, praharṣaṇa, haroṣamāṇa, harṣaṇa, āhlādin, hlādin, pramodin, pramudita, mudita, mudānvita, harṣānvita, praphulla, harṣayukta, tuṣṭa, parituṣṭa, ullasa, ullāsin, ullasit
ānandena sahitaḥ।
santuṣṭasya jīvanam ānandi asti।
dah
taḍ, tuḍ, tud, āhan, abhihan, abhyāhan, abhinihan, ātud, udāhan, uṭh
kasmin api kena api vastunā āhananapūrvakaḥ vyāpāraḥ।
ārakṣakaḥ cauraṃ laguḍena tāḍayati।
dah
uśīraḥ, abhayam, naladam, sevyam, amṛṇālam, jalāśayam, lāmajjakam, laghulayam, avadāham, iṣṭakāpatham, uṣīram, mṛṇālam, laghu, layam, avadānam, iṣṭam, kāpatham, avadāheṣṭakāpatham, indraguptam, jalavāsam, haripiriyam, vīram, vīraṇam, samagandhikam, raṇapriyam, vīrataru, śiśiram, śītamūlakam, vitānamūlakam, jalamedas, sugandhikam, sugandhimūlakam, kambhu
mālādūrvāyāḥ sugandhitaṃ mūlam।
vāyuśītake uśīraṃ prayujyate।
dah
padmakandaḥ, kamalakandaḥ, śālūkam, padmamūlam, kaṭāhvayam, śālukam, jalālūkam
kamalasya mūlam।
śīlā padmakandasya śākaṃ pācayati।
dah
nālaḥ, daṇḍaḥ, voṇṭaḥ, stambhaḥ, vṛntam, kāṇḍaḥ, kāṇḍam
vṛkṣasya tadbhāgaḥ yasyopari śākhāḥ vilasanti।
asya vṛkṣasya nālaḥ kṛśaḥ asti।
dah
phaladātā, phalagrāhī, phalegrāhī, phaladaḥ
saḥ vṛkṣaḥ yasya phalaṃ viśeṣataḥ prasiddham।
āmrādayaḥ prasiddhāḥ phaladātāraḥ।
dah
pakṣaḥ, pakṣma, garut, dhadhiḥ, patram, patatram, chadaḥ, chadaḥ, chadanam, tanurūhaḥ, tanuruhaḥ, vājaḥ, bāhukutthaḥ
khagādīnām avayavaviśeṣaḥ।
lubdhakaḥ khaḍagena khagasya pakṣau achidat।
dah
viṣadharaḥ, viṣamayaḥ, viṣadaḥ, garalī, viṣāluḥ, viṣabhṛt, viṣavat, viṣajuṣṭaḥ
viṣagranthiyuktaḥ sarpaḥ।
nāgaḥ iti ekaḥ viṣadharaḥ sarpaḥ।
dah
uragaḥ, urogāmī, urogaḥ, urogamaḥ, uraṅgaḥ, uraṅgamaḥ, sarīsṛpaḥ, apadaḥ, apādaḥ, sarpī
yaḥ sṛptvā gacchati।
sarpādayaḥ uragāḥ santi।
dah
bhādrapadaḥ, nabhasyaḥ, prauṣṭhapadaḥ
māsabhedaḥ cāndrasaṃvatsare dvādaśamāsāntargataṣaṣṭhaḥ māsaḥ।
śrīkṛṣṇasya janma bhādrapade kṛṣṇapakṣe aṣṭamyām abhavat।
dah
eraṇḍaḥ, amaṅgalaḥ, amaṇḍaḥ, asāraḥ, āmaṇḍaḥ, āmaṇḍakaḥ, gandharvahastaḥ, cañcuḥ, nidhāpakaḥ, ruvuḥ, rūvukaḥ, varaṇḍāluḥ, vyaḍambakam, vyaḍambanam
kṣupaviśeṣaḥ saḥ kṣupaḥ yasmāt tailaṃ prāpyate।
eraṇḍasya phalaṃ kaṇṭakayuktam asti।
dah
pracchadapaṭaḥ, pracchadavastram, uttarapracchadaḥ, uttarachadaḥ
talpasya ācchādanam।
tena aṭṭāt pracchadapaṭaḥ krītaḥ।
dah
siṃhaḥ, mṛgendraḥ, pañcāsyaḥ, haryakṣaḥ, keśarī, hariḥ, pārīndraḥ, śvetapiṅgalaḥ, kaṇṭhīravaḥ, pañcaśikhaḥ, śailāṭaḥ, bhīmavikramaḥ, saṭāṅkaḥ, mṛgarāṭ, mṛgarājaḥ, marutjlavaḥ, keśī, lamnaukāḥ, karidārakaḥ, mahāvīraḥ, śvetapiṅgaḥ, gajamocanaḥ, mṛgāriḥ, ibhāriḥ, nakharāyudhaḥ, mahānādaḥ, mṛgapatiḥ, pañcamukhaḥ, nakhī, mānī, kravyādaḥ, mṛgādhipaḥ, śūraḥ, vikrāntaḥ, dviradāntakaḥ, bahubalaḥ, dīptaḥ, balī, vikramī, dīptapiṅgalaḥ
vanyapaśuḥ- mārjārajātīyaḥ hiṃsraḥ tathā ca balavān paśuḥ।
asmin kāvye kavinā śivarāyasya tulanā siṃhaiḥ kṛtā।
dah
śavadāhagṛham
nagarādiṣu śavadahanārthe vinirmitaṃ gṛham।
janāḥ tasya śavaṃ gṛhītvā śavadāhagṛhaṃ gacchanti।
dah
tālayantram, tālakam, tālaḥ, argalam, vitaṇḍaḥ, dvārakīlaḥ
dhātunirmitaṃ dvārayantram।
kuñcikāyāḥ alābhāt mayā sandukaṃ bhidyate।
dah
prekṣakaḥ, prekṣaṇikaḥ, prekṣī, prekṣilokaḥ, draṣṭā, darśī, prekṣamāṇaḥ, pāriṣadaḥ, pāriṣadyaḥ, pariṣadyaḥ, pārṣadaḥ
yaḥ raṅgaṃ paśyati।
nāṭyagṛhe bahavaḥ prekṣakāḥ āsan।
dah
prasannatā, paramānandam, pulakitatvam, atyānandaḥ, paramaharṣaḥ, atyantaharṣaḥ, harṣasaṃmohaḥ, ānandamohaḥ, mohāvasthā, ānandaveśaḥ, ālhādaneśaḥ, harṣāveśaḥ, paramasukham, brahmasukham, brahmānandaḥ, praharṣaḥ, pramadaḥ, unmadaḥ, mādaḥ, harṣonmattatā, harṣonmādaḥ, romaharṣaḥ
prasannasya bhāvaḥ।
rāmasya mukhe prasannatā dṛśyate।
dah
śikharam, śṛṅgam, kūṭaḥ, kakud, kakudaḥ, kakudam, cūḍā, parvatāgram, śailāgram, adriśṛṅgam, daśanaḥ, vātarāyaṇaḥ, ṭaṅkaḥ, giriśṛṅgaḥ
parvatasya śiro'gram।
bhāratīyena parvatārohiṇā himālayasya śikhare bhāratasya trivarṇāḥ dhvajaḥ adhiropitā।
dah
phenaḥ, maṇḍaḥ, hiṇaḍiraḥ, abdhikaphaḥ, jalahāsaḥ, phenakaḥ, maṇḍam, kārottaraḥ, kārūjaḥ, parañjaḥ
taraladravyasya uparisamutthitaḥ vudvudākārāḥ।
bālakaḥ phenaiḥ khelati।
dah
apamūrdhaśarīram, kabandhaḥ, aṅkabandhaḥ, ruṇḍaḥ, ruṇḍaka
śarīrasya kaṇṭhād adhodeśaḥ।
khaḍgasya ekena eva prahāreṇa tasya mūrdhā tathā ca apamūrdhaśarīram vilagnam abhavat।
dah
harita, śādah arita, amlāna, śādvala
haritavarṇīyavṛkṣakṣupādibhiḥ paripūrṇaḥ।
vardhatyāṃ janasaṅkhyāyāṃ haritānāṃ vṛkṣāṇāṃ saṅkhyā nyūnībhavati।
dah
sūkṣmagaṇḍaḥ, avagaṇḍaḥ, kṣudravraṇaḥ, varaṇḍaḥ, varaṇḍakaḥ, raktaspoṭaḥ, raktaspoṭakaḥ, kṣudrasphoṭaḥ, sūkṣmasphoṭaḥ, raktapiṇḍaḥ tanuvraṇaḥ, sūkṣmavraṇaḥ, kacchapikā, raktavaraṭī, raktavaṭī, piḍakaḥ, piḍakā, naraṅgaḥ, muramaṇḍaḥ, irāvellikā
yuvāvasthāyām mukhādiṣu jātaḥ gaṇḍaḥ।
sā sūkṣmagaṇḍe candanādi lepayati।
dah
kāravellaḥ, kaṭhillakaḥ, suṣavī, śuṣavī, kaṇḍuraḥ, kaṇḍakaṭukaḥ, sukāṇḍaḥ, ugrakāṇḍaḥ, kaṭhillaḥ, nāsāsambedanaḥ, paṭuḥ
latāviśeṣaḥ-yasya phalaṃ kaṭuḥ tathā ca raktapittaroge supathyakārī।
saḥ kāravelle kīṭanāśakabheṣajaṃ siñcayati।
dah
yaśaḥ, kīrtiḥ, khyātiḥ, pratiṣṭhā, maryādā, sukīrtiḥ, satkīrtiḥ, sukhyātiḥ, parikhyātiḥ, viśrutiḥ, pratiṣṭhā, viśrāvaḥ, prasiddhiḥ, prakīrtiḥ, kīrtanam, prathā, prathitiḥ, samprathī, samajñā, samājñā, pratipattiḥ, vikhyātiḥ, pravikhyātiḥ, pratikhyātiḥ, samākhyā, janaśrutiḥ, janapravādaḥ, janodāharaṇam, kīrtanā, abhikhyānam, samajyā, ājñā
dānādi-sadguṇa-prabhavād vidyā-kalādiṣu prāvīṇyād vā ādarasya bhāvanayā sahitā janeṣu śrutiḥ।
sacina teṇḍulakara mahodayena krikeṭa krīḍāyāṃ yaśaḥ dhanaṃ ca arjitam।/ mandaḥ kaviḥ yaśaḥprārthī gamiṣyāmi upahāsyatām। prāṃśulabhye phale lobhād udbāhur iva vāmanaḥ॥
dah
nimbaḥ, ariṣṭaḥ, sarvatobhadraḥ, hiṅguniryāsaḥ, mālakaḥ, picumardaḥ, arkapādapaḥ, kaiṭaryaḥ, varatvacaḥ, chardighnaḥ, prabhadraḥ, pāribhadrakaḥ, kākaphalaḥ, kīreṣṭaḥ, netā, sumanāḥ, viśīrṇaparṇaḥ, yavaneṣṭaḥ, pītasārakaḥ, śītaḥ, picumandaḥ, tiktakaḥ, kīkaṭaḥ, śūkamālakaḥ
vṛkṣaviśeṣaḥ asya guṇāḥ tiktatvaśītatvakaphavraṇakrimivamiśophaśāntikāritvādayaḥ।
nimbaḥ atīva upayogī vṛkṣaḥ asti।
dah
arṇaḥ, śākaḥ, śākākhyaḥ, karacchadaḥ, kharapatraḥ, arjunopamaḥ, alīnaḥ, mahāpatraḥ
vṛkṣaviśeṣaḥ yasya dāruḥ atīva dṛḍhaḥ vartate।
etad arṇasya āsandam asti।
dah
kṣepaṇī, kṣepaṇiḥ, kṣipaṇiḥ, kṣipaṇī, kṣapaṇī, naukādaṇḍaḥ, naudaṇḍaḥ, aritram, āritram, taraṇḍaḥ, tarirathaḥ
naukāyāḥ vāhanārthe upayuktaḥ daṇḍaḥ।
nāvikaḥ kṣepaṇyā naukāṃ vāhayati।
dah
vyākaraṇikabhedaḥ, vyākaraṇikaprakāraḥ
vyākaraṇasya ādhāreṇa kṛtaḥ bhedaḥ।
prāyaḥ sarvāsu bhāṣāsu vyākaraṇikabhedasya ādhāreṇa śabdasya vargīkaraṇaṃ kṛtam।
dah
māṣaḥ, kuruvindaḥ., dhānyavīraḥ, vṛṣākaraḥ, māṃsalaḥ, pitṛbhojanaḥ
dhānya-viśeṣaḥ, māṣasya kapotavarṇīyākṣayuktakṛṣṇaphalāni kuṭṭayitvā āsphuṭīkṛtya ca caṇakāḥ bhakṣyante āyurvede asya guṇaviśeṣāḥ snigdhatva-bahumalakaratva-śoṣaṇatva-śleṣmakāritvādayaḥ nirdiṣṭāḥ jhaṭiti rakta-pitta-prakopaṇatvam।
śrama-sukhavadbhiḥ naraiḥ māṣāḥ nityaṃ sevanīyāḥ iti bahubhiḥ manyate
dah
samudrakukṣiḥ, puṭabhedaḥ, vaṅkaḥ, samudravaṅkaḥ
sāgarasya saḥ bhāgaḥ yaḥ tisṛbhiḥ digbhiḥ bhūmyā pariveṣṭitaḥ।
eṣā naukā baṅgāla nāmnaḥ akhātasya mārgeṇa gacchati।
dah
taḍāgaḥ, sarovaraḥ, jalāśayaḥ, jalādhāraḥ, saras, hradaḥ, khātam
jalasya ādhāraḥ।
taḍāge naikāni citrāṇi kamalāni santi।
dah
taḍāgaḥ, saraṭhaḥ, hradaḥ, sarovaram, sarovaraḥ, kāsāraḥ, mīnagodhikā
laghuḥ jalāśayaḥ।
saḥ taḍāge matsyāghātaṃ karoti।
dah
oṣadhiḥ, oṣadhī, udbhidaḥ, udbhijam, udbhidam, pallavaḥ, pallavam, aṅkuraḥ, praroha, rohaḥ, śākaḥ
saḥ gatihīnaḥ sajīvaḥ yaḥ svasya poṣaṇaṃ sūryaprakāśena tathā ca bhūmyāntargatarasena karoti।
vane vividhāḥ oṣadhayaḥ santi।
dah
nauḥ, naukā, tarikā, taraṇiḥ, taraṇī, tariḥ, tarī, taraṇḍī, taraṇḍaḥ, pādālindā, utplavā, hoḍaḥ, vādhūḥ, vahitram, potaḥ, varvaṭaḥ, arṇavapotaḥ, utplavā, kaṇṭhālaḥ, karṣaḥ, karṣam
nadyādi-santaraṇārtham kāṣṭhādibhiḥ vinirmitaḥ yānaviśeṣaḥ।
vidureṇa preṣitaḥ naraḥ manomārutagāminīṃ sarvavātasahāṃ yantrayuktāṃ nāvaṃ darśayāmāsa।
dah
muṣaladaṇḍaḥ, muśaladaṇḍaḥ
muṣalasya saḥ daṇḍaḥ yaḥ taṃ pracālayati।
asya muṣalasya muṣaladaṇḍaḥ vakraḥ abhavat।
dah
vedhanam, vedhaḥ, vyadhaḥ, vyadhanam, todaḥ, todanam, pratodaḥ, pratodanam, sūciḥ, sūcī, sūcanam, sūcanā
sūcyādibhiḥ āhananasya kriyā।
kaṇṭakādibhiḥ vedhanāt pādarakṣaṇārthe pādatrāṇam upayujyate।
dah
piṇḍikā, piṇḍaḥ, piṇḍam, picaṇḍikā, indravastiḥ, picchā, jaṅghāpiṇḍī
jānuno'dhomāṃsalapradeśaḥ।
mama piṇḍikāyāṃ pīḍā ajāyata।
dah
varāhaḥ, śūkaraḥ, stabdharomā, romeśaḥ, kiriḥ, cakradraṃṣṭraḥ, kiṭiḥ, daṃṣṭrī, kroḍaḥ, dantāyudhaḥ, balī, pṛthuskandhaḥ, potrī, ghoṇī, bhedanaḥ, kolaḥpotrāyudhaḥ, śūraḥ, bahvapatyaḥ, radāyudhaḥ
grāmyapaśuḥ- yasya māṃsaṃ janaḥ atti।
tasya prāṅgaṇe varāhāḥ santi।
dah
vyādhiḥ, gadaḥ, āmayaḥ, apāṭavaḥ, āmaḥ, ātaṅkaḥ, bhayaḥ, upaghātaḥ, bhaṅgaḥ, artiḥ, ruk, rujā, upatāpaḥ
śarīrādiṣu āgataḥ doṣaḥ।
śarīraṃ vyādhīnāṃ gṛham।
dah
vyañjanam, upaskaraḥ, temanam, sūdaḥ, upakaraṇam
sūpaśākādau rasavardhanāya upayujyam annopakaraṇam।
vyañjanena śākaḥ rūcakaraḥ jātaḥ।
dah
asvādiṣṭa, anāsvāda, svādah īna, asvādu
yasmin svādo nāsti।
adyatanīyaṃ bhojanaṃ asvādiṣṭam।
dah
vedikā, ālindaḥ, catvaram
gṛhe maṅgalakarmārthaṃ śayyārthaṃ vā nirmitavediḥ;
saḥ vedikāyām upaviśati।
dah
alindaḥ, praghāṇaḥ, praghaṇaḥ, ālindaḥ, saudhatalam, valabhī
bahirdvārasaṃlagnacaturasrapaṭalaḥ।
śukāṅganīlopalanirmitānāṃ lipteṣu bhāsā gṛhadehalīnām। yasyām alindeṣu na cakrureva mugdhāṅganā gomayagomukhāni।
dah
ṣaṇḍaḥ, ṣaṇḍatāyogyaḥ
parivardhanāya muktaḥ navayauvanaprāptaḥ vṛṣabhaḥ।
hyaḥ ekasmāt kṛṣṇāt ṣaṇḍāt bhītaḥ mohanaḥ tvarayā adhāvat।
dah
tarakṣu, daṃṣṭrī, ghoradarśanaḥ, mṛgājīvaḥ, mṛgādaḥ, yuyukkhuraḥ, tilitsaka
śṛgālajātīyaḥ śvasadṛśaḥ niśācaraḥ vanyaḥ paśuḥ viśeṣataḥ āphrikādeśe dakṣiṇāśiyākhaṇḍe ca vidyate।
vyādhena ekameva āghātaṃ kṛtvā tarakṣuḥ hataḥ।
dah
bhavanam, prāsādaḥ, harmyam
śilā tathā ca iṣṭikādibhiḥ vinirmitaḥ vāstoḥ kakṣāsvarūpaḥ bhāgaḥ।
asya bhavanasya nirmāṇe trīṇi varṣāṇi gatāni।
dah
rājaprāsādaḥ
rājñaḥ gṛham।
mhaisūranagarasya rājaprāsādaḥ prekṣaṇīyaḥ।
dah
chādaḥ, cālaḥ, paṭalam, chadaḥ
gṛhasya karkarādiyuktam ācchādanam।
chāde bālakāḥ khelanti।
dah
śabdaḥ, dhvaniḥ, svanaḥ, nisvanaḥ, svānaḥ, nisvānaḥ, nādaḥ, ninādaḥ, ninadaḥ, nāditaḥ, anunādaḥ, nirhrādaḥ, saṃhrādaḥ, nirghoṣaḥ, ghoṣaḥ, nighuṣṭam, ravaḥ, rāvaḥ, ārāvaḥ, virāvaḥ, saṃrāvaḥ, āravaḥ, svaraḥ, dhvānaḥ, dhvanaḥ, nidhvānaḥ, svaniḥ, svanitam, kvaṇaḥ, raṇaḥ, kuṇindaḥ, ghuḥ, pratyayaḥ, tumulaḥ
yaḥ śrutimpannaḥ।
tīvreṇa śabdena tasya ekāgratā bhagnā।
dah
śaṅkhaḥ, kambuḥ, kambojaḥ, abjaḥ, arṇobhavaḥ, pāvanadhvanāḥ, antakuṭilaḥ, mahānādaḥ, śvetaḥ, pūtaḥ, mukharaḥ, dīrghanādaḥ, bahunādaḥ, haripriyaḥ, kasruḥ, daram, jalajaḥ, revaṭaḥ
jantuviśeṣaḥ, samudrodbhavajantuḥ।
śaṅkhaḥ jalajantuḥ asti। / bhaktatūryaṃ gandhatūryaṃ raṇatūryaṃ mahāsvanaḥ saṃgrāmapaṭahaḥ śaṅkhastathā cābhayaḍiṇḍima।
dah
samudāyaḥ, saṅghaḥ, samūhaḥ, saṅghātaḥ, samavāyaḥ, sañcayaḥ, gaṇaḥ, gulmaḥ, gucchaḥ, gucchakaḥ, gutsaḥ, stavakaḥ, oghaḥ, vṛndaḥ, nivahaḥ, vyūhaḥ, sandohaḥ, visaraḥ, vrajaḥ, stomaḥ, nikaraḥ, vātaḥ, vāraḥ, saṃghātaḥ, samudayaḥ, cayaḥ, saṃhatiḥ, vṛndam, nikurambam, kadambakam, pūgaḥ, sannayaḥ, skandhaḥ, nicayaḥ, jālam, agram, pacalam, kāṇḍam, maṇḍalam, cakram, vistaraḥ, utkāraḥ, samuccayaḥ, ākaraḥ, prakaraḥ, saṃghaḥ, pracayaḥ, jātam
ekasmin sthāne sthāpitāni sthitāni vā naikāni vastūni।
asmin samudāye naikāḥ mahilāḥ santi।
dah
dvaitavādaḥ
saḥ dārśanikaḥ siddhāntaḥ yasmin ātmā tathā ca jīvaḥ ityetau dvau bhinnau iti manyate।
saḥ dvaitavādasya samarthakaḥ asti।
dah
nāstikatāvādaḥ, anīśvaravādaḥ, nirīśvaravādaḥ
tat siddhāntaṃ yasmin manuṣyaḥ īśvare tathā ca lokaparalokādiṣu na viśvasati।
nāstikatāvāde īśvarādinām kṛte sthānaṃ nāsti।
dah
īśvaravādaḥ, āstikyavādaḥ, āstikyamatam, āstikyam
vedeśvarādīnāṃ prāmāṇyam aṅgīkurvat matam।
vayam īśvaravādasya samarthakāḥ।
dah
adhyāyaḥ, paricchedaḥ, adhyayaḥ, sargaḥ, parvaḥ, vicchedaḥ, skandhaḥ, prakaraṇam, prastāvaḥ, aṅkaḥ, vargaḥ, śākhā, ullāsaḥ, ucchvāsaḥ, āśvāsaḥ, udyataḥ
ekaviṣayapratipādanadṛṣṭyā granthasthitaprakaraṇasya avayavaḥ।
asmin adhyāye prabhurāmacandrasya janmanaḥ adbhutaṃ varṇanam asti।
dah
bāṇa, śaraḥ, vājī, iṣuḥ, śāyakaḥ, kāṇḍaḥ, śalya, vipāḍhaḥ, viśikhaḥ, pṛṣatkaḥ, patrī, bhallaḥ, nārācaḥ, prakṣveḍanaḥ, khagaḥ, āśugaḥ, mārgaṇaḥ, kalambaḥ, ropaḥ, ajimbhagaḥ, citrapucchaḥ, śāyakaḥ, vīrataraḥ, tūṇakṣeḍaḥ, kāṇḍaḥ, viparṣakaḥ, śaruḥ, patravāhaḥ, asrakaṇṭakaḥ
asraviśeṣaḥ, saḥ sūciyuktaḥ daṇḍaḥ yaḥ cāpena niḥkṣipyate।
bāṇasya āghātena khagaḥ āhataḥ।
dah
maṇiḥ, kakud, kakudaḥ
uṣṭrasya gaḍuḥ।
utsave uṣṭrārohaṇakāle vayaṃ maṇiṃ dṛḍham agṛhṇīma।
dah
kapaṭikaḥ, kūṭachadmā, kharparaḥ, ḍiṅgara, dhavaḥ, dhūrtakaḥ, vamiḥ, śaraṇḍaḥ, harakaḥ
yaḥ atīva dhūrtaḥ asti।
kapaṭikāt dūrameva varam।
dah
pravālaḥ, prabālaḥ, vidrumaḥ, pravālam, ratnavṛkṣaḥ, mandaṭaḥ, mandāraḥ, raktakandaḥ, raktakandalaḥ, hemakandalaḥ, ratnakandalaḥ, latāmaṇiḥ, aṅgārakamaṇiḥ, māheyaḥ, pārijātaḥ, pāribhadraḥ, krimiśatruḥ, bhaumaratnam, bhomīrāḥ, supuṣpaḥ, raktapuṣpakaḥ
ratnaviśeṣaḥ, māṅgalyārthe paridhīyamāṇaḥ raktavarṇavartulākāraghanagolaviśeṣaḥ;
gauraṃ raṅgajalākrāntaṃ vakrasukṣmaṃ sakoṭaraṃ rūkṣakṛṣṇaṃ laghuśvetaṃ pravālam aśubhaṃ tyajet
dah
sadasyaḥ, sabhāsad, sabhyaḥ, sabhāsthaḥ, sabhāstāraḥ, sabhābhyantaraḥ, sāmājikaḥ, pariṣadvalaḥ, parṣadvalaḥ, pariṣadaḥ, pārṣadaḥ, parisabhyaḥ
sabhāyāṃ sādhuḥ।
saḥ naikāsāṃ saṃsthānāṃ sadasyaḥ asti।
dah
bhṛtyaḥ, anucaraḥ, paricaraḥ, paricārakaḥ, preṣyaḥ, kiṅkaraḥ, ceṭakaḥ, ceṭaḥ, kibhkaraḥ, dāsaḥ, dāśaḥ, bhṛtakaḥ, karmakaraḥ, karmakārī, parijamaḥ, vetanajīvī, sevopajīvī, sevājīvī, bhṛtibhuk, bhṛtijīvī, anujīvī, viyojyaḥ, praiṣyaḥ, bharaṇīyaḥ, vaitānikaḥ, śuśrūṣakaḥ, ceḍaḥ, ceḍakaḥ, pārśvikaḥ, pārśvānucaraḥ, sairindhraḥ, arthī, bhujiṣyaḥ, dāseraḥ, dāseyaḥ, gopyaḥ, gopakaḥ, sevakaḥ
yaḥ sevate।
mama bhṛtyaḥ gṛhaṃ gataḥ।
dah
pādacchadaḥ
padarakṣaṇārthaṃ vastram।
śītakāle janāḥ meṣalomasya pādacchadaṃ dhārayanti।
dah
oṣadhiḥ, oṣadhī, śākaḥ, tṛṇam, haritakam, arbhaḥ, kandaḥ
kṣupaviśeṣaḥ daṇḍahīnaḥ kṣupaḥ।
kustumbarādayāḥ śākāḥ।
dah
kariyādaḥ, kariyādaḥ
gaṇḍakasadṛśaḥ paśuḥ yaḥ jalāśayasya pārśve jalāśaye vā vasati।
mayā prāṇīsaṅgrahālaye naikeṣu prāṇiṣu madhye kariyādaḥ api dṛṣṭaḥ।
dah
sāraḥ, niṣkarṣaḥ, niryāsaḥ, kaṣāyaḥ, nirgalitārthaḥ, maṇḍaḥ, rasaḥ
vicāre sthirāṃśaḥ।
horāṃ yāvad prayatnāt anantaraṃ eva vayam asya lekhasya sāraṃ lekhitum aśaknuma।
dah
apānam, gudam, pāyuḥ, maitraḥ, guhyam, gudavartma, tanuhradaḥ, mārgaḥ
avayavaviśeṣaḥ -yasmād malādi niḥsarati।
apānasya śuddheḥ naikebhyaḥ rogebhyaḥ rakṣaṇaṃ bhavati apānavāyuḥ apāne vartate।
dah
jalam, vāri, ambu, ambhaḥ, payaḥ, salilam, sarilam, udakam, udam, jaḍam, payas, toyam, pānīyam, āpaḥ, nīram, vāḥ, pāthas, kīlālam, annam, apaḥ, puṣkaram, arṇaḥ, peyam, salam, saṃvaram, śaṃvaram, saṃmbam, saṃvatsaram, saṃvavaraḥ, kṣīram, pāyam, kṣaram, kamalam, komalam, pīvā, amṛtam, jīvanam, jīvanīyam, bhuvanam, vanam, kabandham, kapandham, nāram, abhrapuṣpam, ghṛtam, kaṃ, pīppalam, kuśam, viṣam, kāṇḍam, savaram, saram, kṛpīṭam, candrorasam, sadanam, karvuram, vyoma, sambaḥ, saraḥ, irā, vājam, tāmarasa, kambalam, syandanam, sambalam, jalapītham, ṛtam, ūrjam, komalam, somam, andham, sarvatomukham, meghapuṣpam, ghanarasaḥ, vahnimārakaḥ, dah anārātiḥ, nīcagam, kulīnasam, kṛtsnam, kṛpīṭam, pāvanam, śaralakam, tṛṣāham, kṣodaḥ, kṣadmaḥ, nabhaḥ, madhuḥ, purīṣam, akṣaram, akṣitam, amba, aravindāni, sarṇīkam, sarpiḥ, ahiḥ, sahaḥ, sukṣema, sukham, surā, āyudhāni, āvayāḥ, induḥ, īm, ṛtasyayoniḥ, ojaḥ, kaśaḥ, komalam, komalam, kṣatram, kṣapaḥ, gabhīram, gambhanam, gahanam, janma, jalāṣam, jāmi, tugryā, tūyam, tṛptiḥ, tejaḥ, sadma, srotaḥ, svaḥ, svadhā, svargāḥ, svṛtikam, haviḥ, hema, dharuṇam, dhvasmanvatu, nāma, pavitram, pāthaḥ, akṣaram, pūrṇam, satīnam, sat, satyam, śavaḥ, śukram, śubham, śambaram, vūsam, vṛvūkam, vyomaḥ, bhaviṣyat, vapuḥ, varvuram, varhiḥ, bhūtam, bheṣajam, mahaḥ, mahat, mahaḥ, mahat, yaśaḥ, yahaḥ, yāduḥ, yoniḥ, rayiḥ, rasaḥ, rahasaḥ, retam
sindhuhimavarṣādiṣu prāptaḥ dravarupo padārthaḥ yaḥ pāna-khāna-secanādyartham upayujyate।
jalaṃ jīvanasya ādhāram। /ajīrṇe jalam auṣadhaṃ jīrṇe balapradam। āhārakāle āyurjanakaṃ bhuktānnopari rātrau na peyam।
dah
aṅkuśaḥ, todanam, totram, pratodaḥ, prājanam, śṛṇiḥ, sṛṇiḥ, pravayaṇam
hasticālanārthalohamayavakrāgrāstram।
hāstikaḥ aṅkuśeṇa naikavāraṃ gajam āhanyat।
dah
khaṇḍaḥ, aṃśaḥ, vibhāgaḥ, kalā, caraṇam
vastunaḥ aṅgāni yeṣāṃ tad vastu aṅgi।
asya yantrasya sarve khaṇḍāḥ ekasmin eva yantrālaye nirmitāḥ।
dah
virāmaḥ, viratiḥ, vyanadhānam, avaratiḥ, uparatiḥ, nivṛttiḥ, vinivṛttiḥ, nirvṛttiḥ, nivarttanam, nirvarttanam, chedaḥ, vicchedaḥ, upaśamaḥ, apaśamaḥ, kṣayaḥ
samupasthitāyām athavā pravartamānāyām kriyāyām santaticchedaḥ।
kartuḥ vṛthā virāmāt kālakṣepaḥ bhavati।
dah
aṅgadaḥ
vāli iti nāmnaḥ vānarasya putraḥ।
aṅgadaḥ rāmasya ananyaḥ bhaktaḥ āsīt।
dah
keyūram, aṅgadaḥ, valayaḥ, valayam, kaṭakavalayī, parihāṭakaḥ, parihārakaḥ, parihārakam, bāhubhūṣā
alaṅkāraviśeṣaḥ hastālaṅkāraḥ।
śyāmaḥ keyūraṃ dhārayati।
dah
kāmadevaḥ, kāmaḥ, madanaḥ, manmathaḥ, māraḥ, pradyumnaḥ, mīnaketanaḥ, kandarpaḥ, darpakaḥ, anaṅgaḥ, pañcaśaraḥ, smaraḥ, śambarāriḥ, manasijaḥ, kusumeṣuḥ, ananyajaḥ, ratināthaḥ, puṣpadhanvā, ratipatiḥ, makaradhvajaḥ, ātmabhūḥ, brahmasūḥ, viśvaketuḥ, kāmadaḥ, kāntaḥ, kāntimān, kāmagaḥ, kāmācāraḥ, kāmī, kāmukaḥ, kāmavarjanaḥ, rāmaḥ, ramaḥ, ramaṇaḥ, ratināthaḥ, ratipriyaḥ, rātrināthaḥ, ramākāntaḥ, ramamāṇaḥ, niśācaraḥ, nandakaḥ, nandanaḥ, nandī, nandayitā, ratisakhaḥ, mahādhanuḥ, bhrāmaṇaḥ, bhramaṇaḥ, bhramamāṇaḥ, bhrāntaḥ, bhrāmakaḥ, bhṛṅgaḥ, bhrāntacāraḥ, bhramāvahaḥ, mohanaḥ, mohakaḥ, mohaḥ, mātaṅgaḥ, bhṛṅganāyakaḥ, gāyanaḥ, gītijaḥ, nartakaḥ, khelakaḥ, unmattonmattakaḥ, vilāsaḥ, lobhavardhanaḥ, sundaraḥ, vilāsakodaṇḍaḥ
kāmasya devatā।
kāmadevena śivasya krodhāgniḥ dṛṣṭaḥ।
dah
vikalāṅga, apogaṇḍaḥ, pogaṇḍaḥ
yasya aṅgāni vikalāni santi।
lohayānasya durghaṭanāyām śyāmaḥ vikalāṅgaḥ abhavat।
dah
caraṇaḥ, aṅghriḥ, pādaḥ, pat
avayavaviśeṣaḥ, aṅgulitaḥ āpārṣṇi bhāgaḥ yena manuṣyādayaḥ caranti।
prabhurāmacandrasya caraṇaiḥ daṇḍakāraṇyam punītam।
dah
mūlam, aṅghriḥ, aṃrhiḥ, bradhnaḥ, vradhna, pādaḥ, caraṇam, caraṇaḥ, padam
vṛkṣādibhyaḥ bhūmyāntargataḥ bhāgaḥ yena te annaṃ jalaṃ ca gṛhṇanti।
āyurvede naikāni mūlāni roganivāraṇārthe upayujyate।
dah
agniḥ, pāvakaḥ, pāvanaḥ, tejaḥ, vahniḥ, jvalanaḥ, analaḥ, kṛśānuḥ, vāyusakhā, vāyusakhaḥ, dah anaḥ, śikhī, śikhāvān, kṛṣṇavartmā, araṇiḥ, ghāsiḥ, dāvaḥ, pacanaḥ, pācanaḥ, pācakaḥ, juhuvān, vāśiḥ, arciṣmān, prabhākaraḥ, chidiraḥ, śundhyuḥ, jaganuḥ, jāgṛviḥ, apāmpitaḥ, jalapittaḥ, apittam, himārātiḥ, phutkaraḥ, śukraḥ, āśaraḥ, samidhaḥ, citrabhānuḥ, jvālājihvā, kapilaḥ, vibhāvasuḥ, tamonud, śuciḥ, śukraḥ, damunaḥ, damīnaḥ, agiraḥ, hariḥ, kaviḥ
tejaḥpadārthaviśeṣaḥ।
parvate dṛśyamānaḥ dhūmaḥ agneḥ sūcakaḥ।
dah
granthiḥ, granthikā, bandhaḥ, gaṇḍaḥ
parivītānāṃ paraspareṣu atiśliṣṭānāṃ vā rajjvādīnāṃ bandhanam।
vastrasya granthiḥ atīva dṛḍhaḥ।
dah
ḍimbāṇuḥ, garbhāṇuḥ, ḍimbaḥ, aṇḍaḥ
jīveṣu strījāteḥ saḥ jīvāṇuḥ yaḥ naravīryasya saṃyogena nūtanaṃ rūpaṃ dhārayati।
ḍimbāṇunā jīvasya utpattiḥ bhavati।
dah
śivaḥ, śambhuḥ, īśaḥ, paśupatiḥ, pinākapāṇiḥ, śūlī, maheśvaraḥ, īśvaraḥ, sarvaḥ, īśānaḥ, śaṅkaraḥ, candraśekharaḥ, phaṇadharadharaḥ, kailāsaniketanaḥ, himādritanayāpatiḥ, bhūteśaḥ, khaṇḍaparaśuḥ, girīśaḥ, giriśaḥ, mṛḍaḥ, mṛtyañjayaḥ, kṛttivāsāḥ, pinākī, prathamādhipaḥ, ugraḥ, kapardī, śrīkaṇṭhaḥ, śitikaṇṭhaḥ, kapālabhṛt, vāmadevaḥ, mahādevaḥ, virūpākṣaḥ, trilocanaḥ, kṛśānuretāḥ, sarvajñaḥ, dhūrjaṭiḥ, nīlalohitaḥ, haraḥ, smaraharaḥ, bhargaḥ, tryambakaḥ, tripurāntakaḥ, gaṅgādharaḥ, andhakaripuḥ, kratudhvaṃsī, vṛṣadhvajaḥ, vyomakeśaḥ, bhavaḥ, bhaumaḥ, sthāṇuḥ, rudraḥ, umāpatiḥ, vṛṣaparvā, rerihāṇaḥ, bhagālī, pāśucandanaḥ, digambaraḥ, aṭṭahāsaḥ, kālañjaraḥ, purahiṭ, vṛṣākapiḥ, mahākālaḥ, varākaḥ, nandivardhanaḥ, hīraḥ, vīraḥ, kharuḥ, bhūriḥ, kaṭaprūḥ, bhairavaḥ, dhruvaḥ, śivipiṣṭaḥ, guḍākeśaḥ, devadevaḥ, mahānaṭaḥ, tīvraḥ, khaṇḍaparśuḥ, pañcānanaḥ, kaṇṭhekālaḥ, bharuḥ, bhīruḥ, bhīṣaṇaḥ, kaṅkālamālī, jaṭādharaḥ, vyomadevaḥ, siddhadevaḥ, dharaṇīśvaraḥ, viśveśaḥ, jayantaḥ, hararūpaḥ, sandhyānāṭī, suprasādaḥ, candrāpīḍaḥ, śūladharaḥ, vṛṣāṅgaḥ, vṛṣabhadhvajaḥ, bhūtanāthaḥ, śipiviṣṭaḥ, vareśvaraḥ, viśveśvaraḥ, viśvanāthaḥ, kāśīnāthaḥ, kuleśvaraḥ, asthimālī, viśālākṣaḥ, hiṇḍī, priyatamaḥ, viṣamākṣaḥ, bhadraḥ, ūrddharetā, yamāntakaḥ, nandīśvaraḥ, aṣṭamūrtiḥ, arghīśaḥ, khecaraḥ, bhṛṅgīśaḥ, ardhanārīśaḥ, rasanāyakaḥ, uḥ, hariḥ, abhīruḥ, amṛtaḥ, aśaniḥ, ānandabhairavaḥ, kaliḥ, pṛṣadaśvaḥ, kālaḥ, kālañjaraḥ, kuśalaḥ, kolaḥ, kauśikaḥ, kṣāntaḥ, gaṇeśaḥ, gopālaḥ, ghoṣaḥ, caṇḍaḥ, jagadīśaḥ, jaṭādharaḥ, jaṭilaḥ, jayantaḥ, raktaḥ, vāraḥ, vilohitaḥ, sudarśanaḥ, vṛṣāṇakaḥ, śarvaḥ, satīrthaḥ, subrahmaṇyaḥ
devatāviśeṣaḥ- hindūdharmānusāraṃ sṛṣṭeḥ vināśikā devatā।
śivasya arcanā liṅgarūpeṇa pracalitā asti।
dah
sarpaḥ, bhujagaḥ, bhujaṅgaḥ, ahiḥ, bhujaṅgam, uragaḥ, pṛdākuḥ, āśīviṣaḥ, viṣadharaḥ, cakrī, vyālaḥ, sarīsṛpaḥ, kuṇḍalī, gūḍhapāt, cakṣuḥśravā, kākodaraḥ, phaṇī, darvīkaraḥ, dīrghapṛṣṭhaḥ, dandaśūkaḥ, vileśayaḥ, uragaḥ, pannagaḥ, bhogau, jihnagaḥ, pavanāśanaḥ, vilaśayaḥ, kumbhīnasaḥ, dvirasanaḥ, bhekabhuk, śvasanotsukaḥ, phaṇādharaḥ, phaṇadharaḥ, phaṇāvān, phaṇavān, phaṇākaraḥ, phaṇakaraḥ, samakolaḥ, vyāḍaḥ, daṃṣṭrī, viṣāsyaḥ, gokarṇaḥ, uraṅgamaḥ, gūḍhapādaḥ, vilavāsī, darvibhṛt, hariḥ, pracālakī, dvijihvaḥ, jalaruṇḍaḥ, kañcukī, cikuraḥ, bhujaḥ
jantuviśeṣaḥ, saḥ agātrāyatasaśalkajantuḥ yaḥ urasā gacchati।
sarpāḥ śūnyāgāre vasanti।
dah
eraṇḍaḥ, amaṅgalaḥ, amaṇḍaḥ, asāraḥ, āmaṇḍaḥ, āmaṇḍakaḥ, gandharvahastaḥ, cañcuḥ, nidhāpakaḥ, ruvuḥ, rūvukaḥ, varaṇḍāluḥ, vyaḍambakam, vyaḍambanam
eraṇḍasya kṣupāt prāptaṃ bījaṃ yasmāt tailaṃ tathā ca bheṣajaṃ prāpyate।
eraṇḍasya tailāt vaidyaḥ bheṣajaṃ nirmāti।
dah
mṛtyuḥ, maraṇam, nidhanam, pañcattvam, pañcatā, atyayaḥ, antaḥ, antakālaḥ, antakaḥ, apagamaḥ, nāśaḥ, nāśa, vināśaḥ, pralayaḥ, saṃsthānam, saṃsthitiḥ, avasānam, niḥsaraṇam, uparatiḥ, apāyaḥ, prayāṇam, jīvanatyāgaḥ, tanutyāgaḥ, jīvotsargaḥ, dehakṣayaḥ, prāṇaviyogaḥ, mṛtam, mṛtiḥ, marimā, mahānidrā, dīrghanidrā, kālaḥ, kāladharmaḥ, kāladaṇḍaḥ, kālāntakaḥ, narāntakaḥ, diṣṭāntakaḥ, vyāpadaḥ, hāndram, kathāśeṣatā, kīrtiśeṣatā, lokāntaratā
bhavanasya nāśaḥ- athavā śarīrāt prāṇanirgamanasya kriyā।
dhruvo mṛtyuḥ jīvitasya।
dah
śmaśānam, pitṛvanam, śatānakam, dāhasaraḥ, antaśayyā, pitṛkānanam
śavadāhasthānam।
tāntrikaḥ śmaśāne sādhanāṃ karoti।
dah
oṣṭhaḥ, radanacchadaḥ, dantavāsaḥ, dantavastram, radachadaḥ
avayavaviśeṣaḥ, uṣyate dahyate uṣṇāhāreṇa iti dantācchādakāvayavaḥ।
āsanne maraṇe śyāmasya oṣṭhayoḥ tasya putrasya nāma eva āsīt।
dah
meghaḥ, abhramam, vārivāhaḥ, stanayitnuḥ, balābakaḥ, dhārādharaḥ, jaladharaḥ, taḍitvān, vāridaḥ, ambubhṛt, ghanaḥ, jīmūtaḥ, mudiraḥ, jalamuk, dhūmayoniḥ, abhram, payodharaḥ, ambhodharaḥ, vyomadhūmaḥ, ghanāghanaḥ, vāyudāruḥ, nabhaścaraḥ, kandharaḥ, kandhaḥ, nīradaḥ, gaganadhvajaḥ, vārisuk, vārmuk, vanasuk, abdaḥ, parjanyaḥ, nabhogajaḥ, madayitnuḥ, kadaḥ, kandaḥ, gaveḍuḥ, gadāmaraḥ, khatamālaḥ, vātarathaḥ, śnetanīlaḥ, nāgaḥ, jalakaraṅkaḥ, pecakaḥ, bhekaḥ, darduraḥ, ambudaḥ, toyadaḥ, ambuvābaḥ, pāthodaḥ, gadāmbaraḥ, gāḍavaḥ, vārimasiḥ, adriḥ, grāvā, gotraḥ, balaḥ, aśnaḥ, purubhojāḥ, valiśānaḥ, aśmā, parvataḥ, giriḥ, vrajaḥ, caruḥ, varāhaḥ, śambaraḥ, rauhiṇaḥ, raivataḥ, phaligaḥ, uparaḥ, upalaḥ, camasaḥ, arhiḥ, dṛtiḥ, odanaḥ, vṛṣandhiḥ, vṛtraḥ, asuraḥ, kośaḥ
pṛthvīstha-jalam yad sūryasya ātapena bāṣparupaṃ bhūtvā ākāśe tiṣṭhati jalaṃ siñcati ca।
kālidāsena meghaḥ dūtaḥ asti iti kalpanā kṛtā
dah
viṣṇuḥ, nārāyaṇaḥ, kṛṣṇaḥ, vaikuṇṭhaḥ, viṣṭaraśravāḥ, dāmodaraḥ, hṛṣīkeśaḥ, keśavaḥ, mādhavaḥ, svabhūḥ, daityāriḥ, puṇḍarīkākṣaḥ, govindaḥ, garuḍadhvajaḥ, pītāmbaraḥ, acyutaḥ, śārṅgī, viṣvaksenaḥ, janārdanaḥ, upendraḥ, indrāvarajaḥ, cakrapāṇiḥ, caturbhujaḥ, padmanābhaḥ, madhuripuḥ, vāsudevaḥ, trivikramaḥ, daivakīnandanaḥ, śauriḥ, śrīpatiḥ, puruṣottamaḥ, vanamālī, balidhvaṃsī, kaṃsārātiḥ, adhokṣajaḥ, viśvambharaḥ, kaiṭabhajit, vidhuḥ, śrīvatsalāñachanaḥ, purāṇapuruṣaḥ, vṛṣṇiḥ, śatadhāmā, gadāgrajaḥ, ekaśṛṅgaḥ, jagannāthaḥ, viśvarūpaḥ, sanātanaḥ, mukundaḥ, rāhubhedī, vāmanaḥ, śivakīrtanaḥ, śrīnivāsaḥ, ajaḥ, vāsuḥ, śrīhariḥ, kaṃsāriḥ, nṛhariḥ, vibhuḥ, madhujit, madhusūdanaḥ, kāntaḥ, puruṣaḥ, śrīgarbhaḥ, śrīkaraḥ, śrīmān, śrīdharaḥ, śrīniketanaḥ, śrīkāntaḥ, śrīśaḥ, prabhuḥ, jagadīśaḥ, gadādharaḥ, ajitaḥ, jitāmitraḥ, ṛtadhāmā, śaśabinduḥ, punarvasuḥ, ādidevaḥ, śrīvarāhaḥ, sahasravadanaḥ, tripāt, ūrdhvadevaḥ, gṛdhnuḥ, hariḥ, yādavaḥ, cāṇūrasūdanaḥ, sadāyogī, dhruvaḥ, hemaśaṅkhaḥ, śatāvarttī, kālanemiripuḥ, somasindhuḥ, viriñciḥ, dharaṇīdharaḥ, bahumūrddhā, vardhamānaḥ, śatānandaḥ, vṛṣāntakaḥ, rantidevaḥ, vṛṣākapiḥ, jiṣṇuḥ, dāśārhaḥ, abdhiśayanaḥ, indrānujaḥ, jalaśayaḥ, yajñapuruṣaḥ, tārkṣadhvajaḥ, ṣaḍbinduḥ, padmeśaḥ, mārjaḥ, jinaḥ, kumodakaḥ, jahnuḥ, vasuḥ, śatāvartaḥ, muñjakeśī, babhruḥ, vedhāḥ, prasniśṛṅgaḥ, ātmabhūḥ, suvarṇabinduḥ, śrīvatsaḥ, gadābhṛt, śārṅgabhṛt, cakrabhṛt, śrīvatsabhṛt, śaṅkhabhṛt, jalaśāyī, muramardanaḥ, lakṣmīpatiḥ, murāriḥ, amṛtaḥ, ariṣṭanemaḥ, kapiḥ, keśaḥ, jagadīśaḥ, janārdanaḥ, jinaḥ, jiṣṇuḥ, vikramaḥ, śarvaḥ
devatāviśeṣaḥ hindudharmānusāraṃ jagataḥ pālanakartā।
ekādaśastathā tvaṣṭā dvādaśo viṣṇurucyate jaghanyajastu sarveṣāmādityānāṃ guṇādhikaḥ।
dah
sūryaḥ, savitā, ādityaḥ, mitraḥ, aruṇaḥ, bhānuḥ, pūṣā, arkaḥ, hiraṇyagarbhaḥ, pataṅgaḥ, khagaḥ, sahasrāṃśuḥ, dinamaṇiḥ, marīci, mārtaṇḍa, divākaraḥ, bhāskaraḥ, prabhākaraḥ, vibhākaraḥ, vivasvān, saptāśvaḥ, haridaśvaḥ, citrarathaḥ, saptasaptiḥ, dinamaṇi, dyumaṇiḥ, divāmaṇiḥ, khamaṇiḥ, khadyotaḥ, pradyotanaḥ, ambarīśaḥ, aṃśahastaḥ, lokabāndhavaḥ, jagatcakṣuḥ, lokalocanaḥ, kālakṛtaḥ, karmasākṣī, gopatiḥ, gabhastiḥ, gabhastimān, gabhastihastaḥ, graharājaḥ, caṇḍāṃśu, aṃśumānī, uṣṇaraśmiḥ, tapanaḥ, tāpanaḥ, jyotiṣmān, mihiraḥ, avyayaḥ, arciḥ, padmapāṇiḥ, padminīvallabhaḥ, padmabandhuḥ, padminīkāntaḥ, padmapāṇiḥ, hiraṇyaretaḥ, kāśyapeyaḥ, virocanaḥ, vibhāvasuḥ, tamonudaḥ, tamopahaḥ, citrabhānuḥ, hariḥ, harivāhanaḥ, grahapatiḥ, tviṣāmpatiḥ, ahaḥpatiḥ, vṛdhnaḥ, bhagaḥ, agaḥ, adriḥ, heliḥ, tarūṇiḥ, śūraḥ, dinapraṇīḥ, kuñjāraḥ, plavagaḥ, sūnuḥ, rasādhāraḥ, pratidivā, jyotipīthaḥ, inaḥ, vedodayaḥ, papīḥ, pītaḥ, akūpāraḥ, usraḥ, kapilaḥ
pṛthivyāḥ nikaṭatamaḥ atitejasvī khagolīyaḥ piṇḍaḥ yaṃ paritaḥ pṛthvyādigrahāḥ bhramanti। tathā ca yaḥ ākāśe suvati lokam karmāṇi prerayati ca।
sūryaḥ sauryāḥ ūrjāyāḥ mahīyaḥ srotaḥ।/ sūrye tapatyāvaraṇāya dṛṣṭaiḥ kalpeta lokasya kathaṃ tamitsrā।
dah
paścāttāpaḥ, anutāpaḥ, anuśokaḥ, anuśocanam, manastāpaḥ, tāpaḥ, santāpaḥ, udnegaḥ, anuśayaḥ, śokaḥ, khedaḥ, duḥkham, manoduḥkham, manovyathā, utkaḥ, vipratīsāraḥ
agrato akārye kṛte carame tāpaḥ।
tena pituḥ avajñā kṛtā ataḥ paścātāpaṃ karoti।
dah
yuddham, saṃgrāmaḥ, samaraḥ, samaram, āyodhanam, āhavam, raṇyam, anīkaḥ, anīkam, abhisampātaḥ, abhyāmardaḥ, araraḥ, ākrandaḥ, ājiḥ, yodhanam, jamyam, pradhanam, pravidāraṇam, mṛdham, āskandanam, saṃkhyam, samīkam, sāmyarāyikam, kalahaḥ, vigrahaḥ, saṃprahāraḥ, kaliḥ, saṃsphoṭaḥ, saṃyugaḥ, samāghātaḥ, saṃgrāmaḥ, abhyāgamaḥ, āhavaḥ, samudāyaḥ, saṃyat, samitiḥ, ājiḥ, samit, yut, saṃrāvaḥ, ānāhaḥ, samparāyakaḥ, vidāraḥ, dāraṇam, saṃvit, samparāyaḥ, balajam, ānarttaḥ, abhimaraḥ, samudayaḥ, raṇaḥ, vivāk, vikhādaḥ, nadanuḥ, bharaḥ, ākrandaḥ, ājiḥ, pṛtanājyam, abhīkam, samīkam, mamasatyam, nemadhitā, saṅkāḥ, samitiḥ, samanam, mīऴ् he, pṛtanāḥ, spṛt, spṛd, mṛt, mṛd, pṛt, pṛd, samatsu, samaryaḥ, samaraṇam, samohaḥ, samithaḥ, saṅkhe, saṅge, saṃyugam, saṅgathaḥ, saṅgame, vṛtratūryam, pṛkṣaḥ, āṇiḥ, śīrasātau, vājasātiḥ, samanīkam, khalaḥ, khajaḥ, pauṃsye, mahādhanaḥ, vājaḥ, ajam, sadma, saṃyat, saṃyad, saṃvataḥ
śatrutāvaśād anyarājyaiḥ saha saśastrasenābalena dharmalābhārtham arthalābhārthaṃ yaśolābhārthaṃ vā yodhanam।
yatra ayuddhe dhruvaṃ nāśo yuddhe jīvitasaṃśayaḥ taṃ kālam ekaṃ yuddhasya pravadanti manīṣiṇaḥ।
dah
candraḥ, kalānāthaḥ, kalādharaḥ, himāṃśuḥ, candramāḥ, kumudabāndhavaḥ, vidhuḥ, sudhāṃśuḥ, śubhrāṃśuḥ, oṣadhīśaḥ, niśāpatiḥ, abjaḥ, jaivātṛkaḥ, glauḥ, mṛgāṅkaḥ, dvijarājaḥ, śaśadharaḥ, nakṣatreśaḥ, kṣapākaraḥ, doṣākaraḥ, niśīthinīnāthaḥ, śarvarīśaḥ, eṇāṅkaḥ, śītaraśmiḥ, samudranavanītaḥ, sārasaḥ, śvetavāhanaḥ, nakṣatranāmiḥ, uḍupaḥ, sudhāsūtiḥ, tithipraṇīḥ, amatiḥ, candiraḥ, citrāṭīraḥ, pakṣadharaḥ, rohiṇīśaḥ, atrinetrajaḥ, pakṣajaḥ, sindhujanmā, daśāśvaḥ, māḥ, tārāpīḍaḥ, niśāmaṇiḥ, mṛgalāñchanaḥ, darśavipat, chāyāmṛgadharaḥ, grahanemiḥ, dākṣāyaṇīpati, lakṣmīsahajaḥ, sudhākaraḥ, sudhādhāraḥ, śītabhānuḥ, tamoharaḥ, tuśārakiraṇaḥ, pariḥ, himadyutiḥ, dvijapatiḥ, viśvapsā, amṛtadīdhitiḥ, hariṇāṅkaḥ, rohiṇīpatiḥ, sindhunandanaḥ, tamonut, eṇatilakaḥ, kumudeśaḥ, kṣīrodanandanaḥ, kāntaḥ, kalāvān, yāminījatiḥ, sijraḥ, mṛgapipluḥ, sudhānidhiḥ, tuṅgī, pakṣajanmā, abdhīnavanītakaḥ, pīyūṣamahāḥ, śītamarīciḥ, śītalaḥ, trinetracūḍāmaṇiḥ, atrinetrabhūḥ, sudhāṅgaḥ, parijñāḥ, sudhāṅgaḥ, valakṣaguḥ, tuṅgīpatiḥ, yajvanāmpatiḥ, parvvadhiḥ, kleduḥ, jayantaḥ, tapasaḥ, khacamasaḥ, vikasaḥ, daśavājī, śvetavājī, amṛtasūḥ, kaumudīpatiḥ, kumudinīpatiḥ, bhūpatiḥ, dakṣajāpatiḥ, oṣadhīpatiḥ, kalābhṛt, śaśabhṛt, eṇabhṛt, chāyābhṛt, atridṛgjaḥ, niśāratnam, niśākaraḥ, amṛtaḥ, śvetadyutiḥ, hariḥ
khagolīyapiṇḍaḥ yaḥ pṛthvīṃ paribhramati।
adhunā mānavaḥ candrasya pṛṣṭhabhāgaṃ gatvā saṃśodhanaṃ karoti।
dah
brahmā, ātmabhūḥ, surajyeṣṭhaḥ, parameṣṭhī, pitāmahaḥ, hiraṇyagarbhaḥ, lokeśaḥ, svayaṃbhūḥ, caturānanaḥ, dhātā, abjayoniḥ, druhiṇaḥ, brahmadevaḥ, viriñciḥ, kamalāsanaḥ, paṅkajāsanaḥ, sraṣṭā, prajāpatiḥ, vedhāḥ, vidhātā, viścasṛṭ, vidhiḥ, nābhijanmā, aṇḍajaḥ, pūrvaḥ, nidhanaḥ, kamalodbhavaḥ, sadānandaḥ, rajomūrtiḥ, satyakaḥ, haṃsavāhanaḥ, hariḥ, pūrṇānandaḥ
devatāviśeṣaḥ yaḥ sṛṣṭeḥ janakaḥ asti।
nāradaḥ brahmaṇaḥ putraḥ asti।
dah
śaṅkhaḥ, ambhojaḥ, kambuḥ, kambojaḥ, ambujaḥ, abjaḥ jalajaḥ, arṇobhavaḥ, pāvanadhvaniḥ, antakuṭilaḥ, mahānādaḥ, śvetaḥ, pūtaḥ, mukharaḥ, dīrghanādaḥ, bahunādaḥ, haripriyaḥ
samudrodbhavaḥ jalajantuḥ yaḥ pavitraḥ manyante tathā ca yasya dhārmikādiṣu anuṣṭhāneṣu nādaḥ kriyate।
paṇḍitaḥ satyanārāyaṇakathāyāṃ śaṅkhasya nādaḥ karoti।
dah
sārasaḥ, puṣkarāhvaḥ, gonardaḥ, nāṅkuraḥ, lakṣmaṇaḥ, lakṣaṇaḥ, sarasīkaḥ, sarotsavaḥ, rasikaḥ, kāmī
khagaviśeṣaḥ।
sārasāya matsyaṃ rocate।
dah
karpuraḥ, karpuram, sitābhraḥ, tārābhraḥ, candraḥ, somaḥ, somasaṃjñam, ghanasāraḥ, himabālukā, śītaḥ, śaśāṅkaḥ, śilā, śītāṃśuḥ, himakaraḥ, śītaprabhaḥ, śāmbhavaḥ, śubhrāṃśuḥ, sphaṭikābhraḥ, kāramihikā, candrārkaḥ, lokatuṣāraḥ, gauraḥ, kumudaḥ, hanuḥ, himāhūyaḥ, candrabhasma, vedhakaḥ, reṇusārakaḥ
sugandhidravyam।
arcanārthe saḥ karpuraṃ jvālayati।
dah
mandaḥ, tundaparimṛjaḥ, ālasyaḥ, śītakaḥ, anuṣṇaḥ, śītalaḥ, kuṇṭhaḥ, mukhanirīkṣakaḥ, anāśuḥ
avaśyakartavyeṣu apravṛttiśīlaḥ।
mandaḥ kimapi na prāpnoti।
dah
tulādaṇḍaḥ
tulāyāḥ daṇḍaḥ।
annatulāsamaye tulādaṇḍaḥ bhagnaḥ।
dah
akṣata, akhaṇḍita, khaṇḍahīna, anavacchinna, avyāhata, abhañjita
yaḥ na khaṇḍitaḥ।
sītāsvayaṃvare prabhurāmeṇa akṣataṃ dhanuṣyaṃ khaṇḍitam।
dah
māṣaḥ, kuruvindaḥ., dhānyavīraḥ, vṛṣākaraḥ, māṃsalaḥ, pitṛbhojanaḥ
sasyaviśeṣaḥ। yasya kapotavarṇīyākṣayuktakṛṣṇaphalāni kuṭṭayitvā āsphuṭīkṛtya ca caṇakāḥ bhakṣyante।
saḥ kṛṣakaḥ māṣasya kṣudravṛkṣān lāti।
dah
śavadāhaḥ, dāha-saṃskāraḥ, dāhakriyā, dāhakarma, agnikarma, agnidāhaḥ
śavasya jvalanam।
adhunā śavadāhasya kṛte nagareṣu vidyut śavadāhagṛhasya nirmāṇaṃ kṛtam।
dah
kṛṣṇaḥ, nārāyaṇaḥ, dāmodaraḥ, hṛṣīkeśaḥ, keśavaḥ, mādhavaḥ, acyutaḥ, govindaḥ, janārdanaḥ, giridharaḥ, daivakīnandanaḥ, mādhavaḥ, śauriḥ, ahijitaḥ, yogīśvaraḥ, vaṃśīdharaḥ, vāsudevaḥ, kaṃsārātiḥ, vanamālī, purāṇapuruṣaḥ, mukundaḥ, kaṃsāriḥ, vāsuḥ, muralīdharaḥ, jagadīśaḥ, gadādharaḥ, nandātmajaḥ, gopālaḥ, nandanandanaḥ, yādavaḥ, pūtanāriḥ, mathureśaḥ, dvārakeśaḥ, pāṇḍavāyanaḥ, devakīsūnuḥ, gopendraḥ, govardhanadharaḥ, yadunāthaḥ, cakrapāṇiḥ, caturbhujaḥ, trivikramaḥ, puṇḍarīkākṣaḥ, garuḍadhvajaḥ, pītāmbaraḥ, viśvambharaḥ, viśvarujaḥ, sanātanaḥ, vibhuḥ, kāntaḥ, puruṣaḥ, prabhuḥ, jitāmitraḥ, sahasravadanaḥ
yaduvaṃśīya vasudevasya putraḥ yaḥ viṣṇoḥ avatāraḥ iti manyate।
sūradāsaḥ kṛṣṇasya paramo bhaktaḥ।
dah
ajaḥ, vastaḥ, chagalakaḥ, stubhaḥ, chagaḥ, chagalaḥ, chāgalaḥ, tabhaḥ, stabhaḥ, śubhaḥ, laghukāmaḥ, krayasadaḥ, varkaraḥ, parṇabhojanaḥ, lambakarṇaḥ, menādaḥ, vukkaḥ, alpāyuḥ, śivāpriyaḥ, avukaḥ, medhyaḥ, paśuḥ, payasvalaḥ
paśuviśeṣaḥ, yaḥ apraśastaḥ, kharatulyanādaḥ, pradīptapucchaḥ kunakhaḥ vivarṇaḥ nikṛttakarṇaḥ dvipamastakaśca।
ajaḥ parvataṃ gacchati।
dah
meṣaḥ, urabhaḥ, meḍhraḥ, meṇḍaḥ, meṇḍhaḥ, meṭhaḥ, eḍakaḥ, ūrṇāyuḥ, uraṇaḥ, romeśaḥ, lomeśaḥ, vṛṣṇiḥ, bheḍaḥ, huḍuḥ, saṃphālaḥ
meṣajātīyaḥ naraḥ।
śṛgālāḥ vane meṣam apaśyan।
dah
ajīrṇam, vāyugaṇḍaḥ, antarvamiḥ, palatāśayaḥ
rogaviśeṣaḥ- jaṭharāgnivikāraḥ।
ajīrṇaṃ ca bahuvyādhīnāṃ kāraṇam।
dah
mūrkhaḥ, mūḍhaḥ, vimatiḥ, vimūḍhaḥ, ajñaḥ, abudhaḥ, aviddhaḥ, unmugdhaḥ, kupaṭuḥ, kubuddhiḥ, kuṇṭhakaḥ, jaḍaḥ
saḥ vyaktiḥ yasya buddhiḥ nyūnā alpā vā vartate।
samāje naikāḥ mūrkhāḥ santi।
dah
ālindaḥ
saḥ kakṣaḥ yasmāt manoramaṃ dṛśyaṃ draṣṭuṃ śakyate।
ālindaḥ prāyaḥ uparitanāyām aṭṭālikāyām asti।
dah
prāsādaḥ, mahābhavanam, aṭṭālikā, aṭṭaḥ
aṭṭālikopari gṛham।
mumbaīnagaryāṃ bahavaḥ aṭṭālikāḥ santi।
dah
vāyadaṇḍaḥ, vemā, vema, vāpadaṇḍaḥ, vāṇadaṇḍaḥ, sūtrayantram, āvāpanam, tantram, tantrayantram, kṛviḥ
sūtrakārasya sādhanaviśeṣaḥ, vastraṃ vāyate anena iti।
vāyadaṇḍena paṭam vāyate।
dah
sugandhaḥ, sugandhiḥ, suvāsaḥ, āmodaḥ, parimalaḥ, surabhiḥ, saurabhyam, saurabham, gandhaḥ, vāsaḥ, modaḥ
sugandhitaṃ dravyam।
puṣpāt sugandhaḥ nirmīyate।
dah
ātaṅkavādaḥ
siddhāntitaṃ yat svasya duṣṭoddeśārthe balaprayogeṇa anyān bhāyayitavyam।
pākistānadeśaḥ kāśmiraprānte ātaṅkavādaṃ protsāhayati।
dah
sāgaraḥ, samudraḥ, abdhiḥ, akūpāraḥ, pārāvāraḥ, saritpatiḥ, udanvān, udadhiḥ, sindhuḥ, sarasvān, sāgaraḥ, arṇavaḥ, ratnākaraḥ, jalanidhiḥ, yādaḥpatiḥ, apāmpatiḥ, mahākacchaḥ, nadīkāntaḥ, tarīyaḥ, dvīpavān, jalendraḥ, manthiraḥ, kṣauṇīprācīram, makarālayaḥ, saritāmpatiḥ, jaladhiḥ, nīranijhiḥ, ambudhiḥ, pāthondhiḥ, pādhodhiḥ, yādasāmpatiḥ, nadīnaḥ, indrajanakaḥ, timikoṣaḥ, vārāṃnidhiḥ, vārinidhiḥ, vārdhiḥ, vāridhiḥ, toyanidhiḥ, kīlāladhiḥ, dharaṇīpūraḥ, kṣīrābdhiḥ, dharaṇiplavaḥ, vāṅkaḥ, kacaṅgalaḥ, peruḥ, mitadruḥ, vāhinīpatiḥ, gaṅagādharaḥ, dāradaḥ, timiḥ, prāṇabhāsvān, urmimālī, mahāśayaḥ, ambhonidhiḥ, ambhodhiḥ, tariṣaḥ, kūlaṅkaṣaḥ, tāriṣaḥ, vārirāśiḥ, śailaśiviram, parākuvaḥ, tarantaḥ, mahīprācīram, sarinnāthaḥ, ambhorāśiḥ, dhunīnāthaḥ, nityaḥ, kandhiḥ, apānnāthaḥ
bhūmeḥ paritaḥ lavaṇayuktā jalarāśiḥ।
sāgare mauktikāni santi।
dah
dharmasabhā, rājadvāram, vyavahāramaṇḍapaḥ, vicārasthānam, dharmādhikaraṇam, sadaḥ
yogyāyogyaparikṣaṇārthe śāsananirmitaṃ vicārasthānam।
bhrātā dharmasabhām agacchat।
dah
advaitavādaḥ, ekātmavādaḥ, ekeśvaravādaḥ
saḥ vedāntasiddhāntaḥ yatra brahma eva vastu anyat sarvam avastu iti pratipāditam।
mama pitāmahaḥ advaitavādasya samarthakaḥ asti।
dah
adhyāyaḥ, pāṭhaḥ, paricchedaḥ, sargaḥ, vargaḥ, udghātaḥ, aṅkaḥ, saṃgrahaḥ, ucchvāsaḥ, parivartaḥ, paṭalaḥ, parvaḥ, āhnikam, prakaraṇam
granthasandhiḥ।
upādhyāyena pravacane gītāyāḥ pañcamasya adhyāyasya vivaraṇaṃ kṛtam।
dah
sabhā, pariṣat, samitiḥ, saṃsat, āsthānī, sadaḥ
vicāravinimayārthe sammilitāḥ janāḥ।
kṛṣakāṇāṃ sabhāyāṃ kṛṣakasya vikalpaviṣaye vicāravinimayaḥ kṛtaḥ।
dah
viṣakandaḥ, pūtigandhaḥ, iṅgudī
kaṇṭakayuktasya vanavṛkṣasya phalam।
viṣakandāt tailaṃ prāpyate।
dah
pitā, tātaḥ, janakaḥ, vaptā, janayitā, janmadaḥ, guru, janyaḥ, janitā, bījī, vapraḥ
pāti rakṣati apatyam yaḥ।
mama pitā adhyāpakaḥ asti। / janako janmadātā ca rakṣaṇācca pitā nṛṇām।
dah
vināśaḥ, nāśaḥ, dhvaṃsaḥ, pradhvaṃsaḥ, vidhvaṃsaḥ, kṣayaḥ, lopaḥ, vilopaḥ, vilopanam, praṇāśaḥ, sādanam, sūdanam, pralayaḥ, saṃhāraḥ, apāyaḥ, atyayaḥ, lopaḥ, samucchedaḥ
kasyāpi vastunaḥ astitvasya samāptiḥ।
vināśe kāle buddhiḥ viparītā bhavati।
dah
pāradaḥ, rasarājaḥ, rasanāthaḥ, mahārasaḥ, rasaḥ, mahātejaḥ, rasalehaḥ, rasottamaḥ, sūtarāṭ, capalaḥ, jaitraḥ, rasendraḥ, śivabījaḥ, śivaḥ, amṛtam, lokeśaḥ, durdharaḥ, prabhuḥ, rudrajaḥ, haratejaḥ, rasadhātuḥ, acintyajaḥ, khecaraḥ, amaraḥ, dehadaḥ, mṛtyunāśakaḥ, sūtaḥ, skandaḥ, skandāṃśakaḥ, devaḥ, divyarasaḥ, śreṣṭhaḥ, yaśodaḥ, sūtakaḥ, siddhadhātuḥ, pārataḥ, harabījam, rajasvalaḥ, śivavīryam, śivāhvayaḥ
dhātuviśeṣaḥ, kramikuṣṭhanāśakaḥ ojayuktaḥ rasamayaḥ dhātuḥ।
pāradaḥ nikhilayogavāhakaḥ asti।
dah
icchā, ākāṅkṣā, vāñchā, dohadaḥ, spṛhā, īhā, tṛṭ, lipsā, manorathaḥ, kāmaḥ, abhilāṣaḥ, tarṣaḥ, ruk, iṣā, śraddhā, tṛṣṇā, ruciḥ, matiḥ, dohalam, chandaḥ, iṭ
manodharmaviśeṣaḥ।
nirduḥkhatve sukhe cecchā tajjñānādeva jāyate। icchā tu tadupāye syādiṣṭopāyatvadhīryadi।।
dah
āśīrvādaḥ, āśī, āśīrvacanam
tad vākyam yad mānyena kaniṣṭhāya abhīṣṭavṛddhiprārthanam।
jyeṣṭhasya āśīrvādaḥ kāryārthe āvaśyakaḥ।
dah
dhanam, vittam, vibhavaḥ, arthaḥ, vaibhavam, sampattiḥ, draviṇam, dravyam, rāḥ, riktham, ṛktham, hiraṇyam, dyumnam, svāpateyam, bhogyam, ghasu, svāpateyam, vasu, dyumnam, kāñcanam, lakṣmīḥ, sampat, vṛddhiḥ, śrīḥ, vyavahāryam, raiḥ, bhogaḥ, svam, rekṇaḥ, vedaḥ, varivaḥ, śvātram, ratnam, rayiḥ, kṣatram, bhagaḥ, mīlum, gayaḥ, dyumnaḥ, indriyam, vasu, rāyaḥ, rādhaḥ, bhojanam, tanā, nṛmṇam, bandhuḥ, medhāḥ, yaśaḥ, brahma, śraṃvaḥ, vṛtram, vṛtam
suvarṇarupyakādayaḥ।
sādhu kāryārthe eva dhanasya viyogaḥ karaṇīyaḥ।
dah
kāṃsyam, ghaṇṭāśabdaḥ, ghoṣaḥ, ghorapuṣpam, tāmrārdham, pītaloham
rāsāyanikadhātuviśeṣaḥ tāmraraṅgamiśritadhātuḥ, tasya guṇāḥ cakṣurhitakāritvam, vātakaphavikāranāśitvam।
kāṃsyakāraḥ kāṃsasya pātraṃ karoti।
dah
tūtaḥ, tūdaḥ, yūpaḥ, kramukaḥ, brahmabhāgaḥ, brāhmaṇeṣṭaḥ, brahmaniṣṭhaḥ, brahmasthānaḥ, surūpaḥ, yūṣaḥ, nūdaḥ, pūṣaḥ
vṛkṣaviśeṣaḥ yasya phalāni miṣṭāni santi।
tūtasya adanārthe vayaṃ tūte ārohāmaḥ।
dah
tūdaḥ, kramukaḥ, yūpaḥ
madhyamākāravataḥ tūtavṛkṣasya phalam।
bālakāḥ tūdān adanti।
dah
asuraḥ, daityaḥ, daiteyaḥ, danujaḥ, indrāriḥ, dānavaḥ, śukraśiṣyaḥ, ditisutaḥ, pūrvadevaḥ, suradviṭ, devaripuḥ, devāriḥ, kauṇapaḥ, kravyāt, kravyādaḥ, asrapaḥ, āśaraḥ, rātriñcaraḥ, rātricaraḥ, kavvūraḥ, nikaṣātmajaḥ, yātudhānaḥ, puṇyajanaḥ, nairṛtaḥ, yātuḥ, rakṣaḥ, sandhyābalaḥ, kṣapāṭaḥ, rajanīcaraḥ, kīlāpāḥ, nṛcakṣāḥ, naktañcaraḥ, palāśī, palāśaḥ, bhūtaḥ, nīlāmbaraḥ, kalmāṣaḥ, kaṭaprūḥ, agiraḥ, kīlālapaḥ, naradhiṣmaṇaḥ, khacaraḥ
dharmagranthaiḥ varṇitāḥ te jīvāḥ ye dharmavirodhinaḥ kāryān akarot tathā ca devānāṃ ṛṣīṇāṃ ca śatravaḥ āsan।
purākāle asūrāṇāṃ bhayena dharmakārye kāṭhīnyam abhavat।
dah
viṣam, garam, garaḥ, garalam, garadam, bhūgaram, jīvanāghātam, jaṅgulam, jāṅgulam, halāgalam, halāhalaḥ, hālāhālam, pālahalam, halahalam, hāhalam, hāhalaḥ, kālakūṭam, kālakūṭaḥ, kalākulam, kākolam, kākolaḥ, saurāṣṭrikam, dāradaḥ, pradīpanaḥ, brahmaputraḥ, śauktikeyaḥ, vatsanābhaḥ, dhūlakam, nidaḥ, kṣyeḍaḥ
saḥ padārthaḥ yasya prāśanena jīvaḥ vyākulo bhavati mriyate vā।
samudramanthanāt prāptaṃ viṣaṃ śivena pītam।
dah
bhūmikaradaḥ
yaḥ bhūmikaraṃ yacchati।
bhūmikaradaiḥ bhūmipateḥ virodhaḥ kṛtaḥ।
dah
ahuramajdaḥ, akṣuramaghaḥ
pārasikānāṃ pramukhā devatā yā prakāśasya tathā ca uttamatāyāḥ srotaḥ asti।
pārasikeṣu ahuramajdasya pūjā pracalitā asti।
dah
rāhuḥ, tamaḥ, svarbhānuḥ, saiṃhikeyaḥ, vidhuntudaḥ, asrapiśācaḥ, grahakallolaḥ, saiṃhikaḥ, upaplavaḥ, śīrṣakaḥ, uparāgaḥ, siṃhikāsūnuḥ, kṛṣṇavarṇaḥ, kabandhaḥ, aguḥ, asuraḥ
śāstreṣu varṇitaḥ navagraheṣu ekaḥ grahaḥ।
bhavataḥ putrasya janmapatrikāyāṃ saptame sthāne rāhuḥ asti।
dah
gajaḥ, hastī, karī, dantī, dvipaḥ, vāraṇaḥ, mātaṅgaḥ, mataṅgaḥ, kuñjaraḥ, nāgaḥ, dviradaḥ, ibhaḥ, radī, dvipāyī, anekapaḥ, viṣāṇī, kareṇuḥ, lambakarṇaḥ, padmī, śuṇḍālaḥ, karṇikī, dantāvalaḥ, stamberamaḥ, dīrghavaktraḥ, drumāriḥ, dīrghamārutaḥ, vilomajihvaḥ, śakvā, pīluḥ, māmṛgaḥ, mataṅgajaḥ, ṣaṣṭhihāyanaḥ
paśuviśeṣaḥ- saḥ paśuḥ yaḥ viśālaḥ sthūlaḥ śuṇḍāyuktaḥ ca।
gajāya ikṣuḥ rocate।
dah
laguḍaḥ, vetram, yaṣṭikā, śamyā
kāṣṭhādīnāṃ khaṇḍaḥ।
bālakāḥ udyāne laguḍena āmrān avacinvanti।
dah
ājñā, ādeśaḥ, nideśaḥ, nirdeśaḥ, śāsanam, śiṣṭiḥ, śāstiḥ, niyogaḥ, preraṇā, avavādaḥ, prayuktiḥ
sā kriyā yena vṛddhāḥ bālān kimapi karma kartum ādiśanti।
jyeṣṭhānāṃ ājñāyāḥ pālanaṃ kartavyam। / pituḥ ājñayā rāmaḥ vanavāse gacchati sma।
dah
kṣodaḥ, piṣṭam, guṇḍikaḥ, guṇḍikā, samīdaḥ, samitā
dhānyasya cūrṇam।
godhūmānāṃ kṣodasya apūpaḥ svāsthyadāyakaḥ।
dah
yuddhanādaḥ
yuddhasamaye jātaḥ nādaḥ।
yuddhanādaṃ śrutvā sainikāḥ uttejitāḥ।
dah
śānapādaḥ
saḥ pāṣāṇaḥ yasyopari candanaṃ gharṣyate।
mahātmā śānapāde candanaṃ gharṣayati।
dah
udāharaṇam
sā vyaktiḥ kāryaṃ vā yad ādarśarūpam asti tathā ca yasya anukaraṇaṃ naitikam asti।
prabhurāmacandrasya kāryam ādhunikayugārthe ekam udāharaṇam asti।
dah
mānadaṇḍaḥ, pratimānam, mānakam
tad niścitaṃ mānaṃ yasya anusareṇa kasyāpi yogyatāśreṣṭhatādayaḥ anumanyante।
bhārate śikṣaṇasya mānadaṇḍaḥ vardhate।
dah
ānandaḥ, prasannatā, harṣaḥ, pramodaḥ, āmodaḥ, modaḥ, āhlādaḥ, sūnṛtā
manasaḥ avasthā yā abhīṣṭaprāpteḥ anantaram athavā śubhakāryād anantaraṃ jāyate tathā ca yayā janāḥ ullasitāḥ bhavanti।
saḥ ānandena jīvanaṃ yāpayati।
dah
parisaṃvādaḥ
viśeṣajñaiḥ kasyāpi viṣaye kṛtaṃ cintanam।
saḥ asmin parisaṃvāde bhāgaṃ na gṛhṇāti।
dah
āmram, cūtam, sahakāram, kāmaśaram, kāmavallabham, kāmāṅgam, kīrevṛḥ, mādhavadrumam, bhṛṅgāmīṣṭam, sīdhurasam, madhūlī, kokilotsavam, vasantadūtam, āmraphalam, modākhyam, manmathālayaḥ, madhvāvāsaḥ, sumadanaḥ, pikarāgaḥ, nṛpapriyaḥ, priyāmbuḥkokilāvāsaḥ, mākandaḥ, ṣaṭpadātithiḥ, madhuvrataḥ, vasantadruḥ, pikaprayaḥ, strīpriyaḥ, gandhabandhuḥ, alipriyaḥ, madirāsakhaḥ
phalaviśeṣaḥ, āmravṛkṣasya phalam asya guṇāḥ varṇarucimāṃsaśukrabalakāritvam।
rāmāya āmraḥ rocate।
dah
āmraḥ, āmravṛkṣaḥ, cūtaḥ, sahakāraḥ, kāmaśaraḥ, kāmavallabhaḥ, kāmāṅgaḥ, kīrevṛḥ, mādhavadrumaḥ, bhṛṅgāmīṣṭaḥ, sīdhurasaḥ, madhūlī, kokilotsavaḥ, vasantadūtaḥ, amraphalaḥ, modākhyaḥ, manmathālayaḥ, madhvāvāsaḥ, sumadanaḥ, pikarāgaḥ, nṛpapriyaḥ, priyāmbuḥ, kokilāvāsaḥ, mākandaḥ, ṣaṭpadātithiḥ, madhuvrataḥ, vasantadruḥ, pikaprayaḥ, strīpriyaḥ, gandhabandhuḥ, alipriyaḥ, madirāsakhaḥ
phalavṛkṣaviśeṣaḥ- dīrghajīvī pādapaḥ yasya pītavarṇīyaṃ phalam atīva madhuram।
āmravṛkṣe śukāḥ nivasanti।
dah
udaram, piciṇḍaḥ, kukṣī, jaṭharaḥ, tundam
nābhistanayormadhyabhāgaḥ।
tridinopavāsena tasya udaraṃ kṛśaṃ abhavat।
dah
varaṭaḥ, kalahaṃsaḥ, sugrīvaḥ, cakrapakṣaḥ, jālapad, dhavalapakṣaḥ, nīlākṣaḥ, pāriplāvyaḥ, purudaṃśakaḥ, bandhuraḥ, vakrāṅgaḥ, vārcaḥ, śakavaḥ, śiticchadaḥ, śitipakṣaḥ, śvetacchadaḥ, śvetagarutaḥ, śvetapatraḥ, sitacchadaḥ, sitapakṣaḥ, haṃsaḥ, haṃsakaḥ, hariṇaḥ, sūtiḥ, cakraḥ
haṃsajātīyaḥ jalakhagaprakāraviśeṣaḥ।
varaṭaḥ jale viharati।
dah
daṇḍaḥ, dhanadaṇḍaḥ, arthadaṇḍaḥ, paṇaḥ
saḥ arthagrahaṇaṃ yaḥ aparāddhāt daṇḍasvarūpeṇa gṛhyate।
tena sārvajanikasthāne dhūmrapānaṃ kṛtam ataḥ śatarūpakasya dhanadaṇḍaḥ deyaḥ।
dah
saṃvādaḥ, kathopakathanam, saṃlāpaḥ, sambhāṣā, sambhāṣaṇam, saṅkathā, saṃpravadanam, vīthyaṅgam
rūpakādiṣu pātrāṇāṃ parasparālāpaḥ svagataṃ vā।
saṃskṛtanāṭake strīpātrāṇām saṃvādaḥ prākṛte asti।
dah
daṇḍaḥ
suvarṇarajatādīnāṃ yaṣṭiḥ yāṃ gṛhītvā utsavādiṣu daṇḍadhārakaḥ agre gacchati।
rāmalīlāyāṃ rāmasya śivikāyāḥ agre daṇḍadhārakaḥ daṇḍaṃ gṛhītvā gacchati।
dah
prasādaḥ
devatā pūjanīyāḥ janāḥ vā prasannāḥ bhūtvā bhaktebhyaḥ kaniṣṭhebhyaḥ vā yad dadati।
svāmī sarvebhyaḥ prasādaṃ yacchati।
dah
śrītālaḥ, mṛdutālaḥ, lakṣmītālaḥ, mṛducchadaḥ, viśālapatraḥ, lekhārhaḥ, masīlekhyadalaḥ, śirālapatrakaḥ, yāmyodabhūtaḥ
tālavṛkṣasya prakāraḥ yaḥ jalāśayasya taṭe vardhate।
saḥ jalāśayaṃ nirmāya tasya taṭe sarvatra śrītālān api avapat।
dah
śiṣyaḥ, chātraḥ, antevāsī, antesat, anteṣadaḥ
yaṃ śikṣayati।
śiṣyasya guroḥ saha sudṛḍhāḥ sambandhāḥ āvaśyakāḥ।
dah
bhautikatāvādaḥ, dehātmavādaḥ, padārthavādaḥ, anātmavādaḥ
yasmin siddhānte dehaḥ eva ātmā iti manyante।
bhautikatāvāde bhautikapadārthasya eva prādhānyam।
dah
vaidyaḥ, cikītsakaḥ, bhiṣak, cikītsājīvī, agadakārakaḥ, rogaśāntakaḥ, rogahṛt, rogahā, jīvadaḥ
yaḥ rogīṇāṃ rogalakṣaṇasya cikītsāṃ kṛtvā roganivaraṇārthe bheṣajaṃ yacchati। carakaḥ vaidyaḥ āsīt। vaidyaḥ rogiṇāṃ kṛte bhagavān iva। / carakaḥ vaidyaḥ āsīt।
dah
āśvinaḥ, iṣaḥ, āśvayujaḥ, śāradaḥ, śiśiraḥ
māsabhedaḥ cāndrasaṃvatsare dvādaśamāsāntargatasaptamaḥ māsaḥ।
daśaharā nāma utsavaḥ aśvine āgacchati।
dah
śiśnaḥ, puliṅgam, puṃścihnam, upasthaḥ, jaghanyam, naraṅgam, puruṣāṅgam, carmadaṇḍaḥ, svarastambhaḥ, upasthaḥ, madanāṅkuśaḥ, kandarpamuṣalaḥ, śephaḥ, mehanam, meḍhraḥ, lāṅguḥ, dhvajaḥ, rāgalatā, lāṅgūlam, sādhanam, sephaḥ, kāmāṅkuśaḥ, vyaṅgaḥ
avayavaviśeṣaḥ, puruṣasya jananendriyam।
yāvatāmeva dhātūnāṃ liṅgaṃ rūḍhigataṃ bhavet arthaścaivābhidheyastu tāvadbhirguṇavigrahaḥ
dah
pravāhaḥ, sravaḥ, sravaṇam, srotaḥ, prasravaḥ, prasrāvaḥ, srāvaḥ, syandaḥ, syandanam, nisyandaḥ, abhiṣyandaḥ
dravapadārthasya vahanakriyā।
saḥ jalasya pravāhe nirgataḥ।
dah
agadaḥ, bheṣajam, bhiṣaj, āsrāvabheṣajam, upakrama, auṣadhaḥ, auṣadhī, auṣadhi, oṣadhi, jāyuḥ, bhaiṣajyam, āyuryogaḥ, gadārātiḥ, amṛtam, āyurdravyam
roganāśakadravyam।
yogādapi viṣaṃ tīkṣṇamuttamaṃ bheṣajaṃ bhavet bheṣajaṃ vāpi duryuktaṃ tīkṣṇaṃ sampadyate viṣam।
dah
prasādaḥ
saḥ padārthaḥ yaḥ devatāṃ prati arpitaḥ।
kathāyāḥ samāpteḥ anantaraṃ prasādam vyatarayat।
dah
matibhraṃśaḥ, unmādaḥ, cittavibhramaḥ, unmanāḥ
saḥ rogaḥ yasmin cittavibhramaḥ jāyate।
tasmai atiśokāt matibhraṃśaḥ jātaḥ।
dah
bhogaḥ, āsvādaḥ, sukham
upabhoge sukhasya anubhavaḥ।
asmin kāryālayasya adhikāriṇaḥ kāryālayasthānāṃ vastūnāṃ bhogam anubhavanti। / bhoge rogabhayam।
dah
parihāsaḥ, hāsyam, parihāsavākyam, parihāsoktiḥ, vinodaḥ, vinodoktiḥ, lālikā
manorañjakaṃ kāryaṃ vārtā vā।
mayā saha parihāsaḥ na kartavyaḥ।
dah
prativādaḥ, khaṇḍanam
kasyāpi siddhāntam anyathākartuṃ pravartitaṃ matam।
pṛthvī sthirā asti tathā ca sūryaḥ gatimāna asti ityasya siddhāntasya prativādaḥ prathamataḥ sukarāta mahodayena kṛtaḥ।
dah
uṣṇatā, dāhaḥ, tigmam, taigmyam, auṣṇyam, uṣmā, nidāghaḥ, caṇḍatā
vidyut tathā ca agneḥ utpannā śaktiḥ yasyāḥ prabhāvāt kānicana ghanāni vastūni abhivilīyante athavā dravāḥ bāṣpībhavanti tathā ca mānavādipaśavaḥ dāham anubhavanti।
uṣṇatayā hastam adahat।
dah
sāmavedaḥ
caturvedeṣu tṛtīyaḥ vedaḥ।
mama pitāmahaḥ sāmavedasya adhyayanaṃ karoti।
dah
daivavādaḥ
saḥ siddhāntaḥ yaḥ sarvam īśvarasya preraṇayā bhavati iti viśvasīti।
prāyaḥ hindūgranthāḥ daivavādasya samarthanaṃ kurvanti।
dah
kandamūlam, kandam, kandaḥ
phalasārayuktaṃ mūlam।
prācīne kāle ṛṣayaḥ kandamūlāni phalāni bhakṣayitvā eva ajīvan।
dah
palāṇḍuḥ, sukandakaḥ, lohitakandaḥ, tīkṣṇakandaḥ, uṣṇaḥ, mukhadūṣaṇaḥ, śūdrapriyaḥ, kṛmighnaḥ, dīpanaḥ, mukhagandhakaḥ, bahupatraḥ, viśvagandhaḥ, rocanaḥ, palāṇaḍūḥ, sukandukaḥ
mūlaviśeṣaḥ asya guṇāḥ kaṭutva-kaphapittavāntidoṣanāśitvādayaḥ।
palāṇḍuḥ śītalatvaguṇayuktaḥ।
dah
daṇḍaḥ
vṛddhena, paṅgunā vā kakṣeṇāvalambito daṇḍaḥ।
saḥ daṇḍasya sāhāyyena calati।
dah
kūrmaḥ, kacchapaḥ, kamaṭhaḥ, kāmaṭhaḥ, gūḍhāṅgaḥ, pañcāgaguptaḥ, pañcaguptaḥ, kaṭhinapṛṣṭham, caturgatiḥ, kroḍapādaḥ, udbhaṭaḥ, smaraṇāpatyatarpakaḥ
jantuviśeṣaḥ saḥ jantuḥ kiñcid dṛṣṭvā śarīre eva mukhasampuṭaṃ praveśayati।
adhunā kacchapasya saṅkhyā nyūnā jātā।
dah
campakaḥ, cāmpeyaḥ, hemapuṣpakaḥ, svarṇapuṣpaḥ, śītalachadaḥ, subhagaḥ, bhṛṅgamohī, śītalaḥ, bhramarātithiḥ, surabhiḥ, dīpapuṣpaḥ, sthiragandhaḥ, atigandhakaḥ, sthirapuṣpaḥ, hemapuṣpaḥ, pītapuṣpaḥ, hemāhvaḥ, sukumāraḥ, vanadīpaḥ, kaṣāyaḥ
vṛkṣaviśeṣaḥ saḥ vṛkṣaḥ yasya puṣpāṇi pītavarṇīyāni sugandhitāni ca santi।
tasya prāṅgaṇe campakaḥ kundam ityādīni santi।
dah
maruṇḍaḥ
bharjitasya godhūmādeḥ guḍena saha nirmitaḥ laḍḍukaḥ।
mātā tasmai dvau maruṇḍau yacchati।
dah
pāṇḍuḥ, pāṇḍurogaḥ, pāṇḍuraḥ, kāmalā, kumbhakāmalā, halīmakam, nāgabhedaḥ, śvetahastī, sitavarṇaḥ
vyādhiviśeṣaḥ yasmin rakte pittavarṇakasya ādhikyāt tvaṅnetrādayaḥ pītāḥ bhavanti।
pāṇḍurogo gariṣṭhopi bhaveddhātukṣayaṅkaraḥ।
dah
pramādaḥ, aparādhaḥ, bhṛmaḥ, pātaḥ, bhramiḥ, bhrāntaḥ, skhalanam
kārye anavadhānāt athavā helāyāḥ bhraṃśaḥ।
daṇḍam arhasi tvam asya pramādasya।
dah
khaḍgaḥ, asiḥ, kṛpāṇaḥ, candrahāsaḥ, kaukṣeyakaḥ, maṇḍalāgraḥ, karabālaḥ, karapālaḥ, nistriṃśaḥ, śiriḥ, viśasanaḥ, tīkṣṇadhāraḥ, durāsadaḥ, śrīgarbhaḥ, vijayaḥ, dharmapālaḥ, kaukṣeyaḥ, taravāriḥ, tavarājaḥ, śastraḥ, riṣṭiḥ, ṛṣṭiḥ, pārerakaḥ
śastraviśeṣaḥ।
khaḍgasya yuddhe rājñī lakṣmī nipuṇā āsīt।
dah
cītkāraḥ, ārtanādaḥ, ārtarāvaḥ, sītkāraḥ, sītkṛtam, stananam, paridevanam
vedanopahatatvād āgataḥ dīrghanādaḥ।
vṛddhasya cītkāraṃ śrutvā mama hṛdayam vidāritam।
dah
gaṇeśaḥ, gajānanaḥ, gaṇapatiḥ, lambodaraḥ, vakratuṇḍaḥ, vināyakaḥ, ākhuvāhanaḥ, ekadantaḥ, gajamukhaḥ, gajavadanaḥ, gaṇanāthaḥ, herambaḥ, bhālacandraḥ, vighnarājaḥ, dvaimāturaḥ, gaṇādhipaḥ, vighneśaḥ, parśupāṇiḥ, ākhugaḥ, śūrpakarṇaḥ, gaṇaḥ
hindūnāṃ ekā pradhānā tathā ca agrapūjyā devatā yasya śarīraṃ manuṣyasya mastakaṃ tu gajasya asti।
gaṇeśasya vāhanaṃ mūṣakaḥ asti।
dah
bālakṛṣṇaḥ, bālagovindaḥ, bālamukundaḥ, bālagopālaḥ
bālaḥ kṛṣṇaḥ।
bālakṛṣṇaḥ atīva ceṣṭāluḥ āsīt।
dah
haṃsaḥ, śvetagarut, cakrāṅgaḥ, mānasaukāḥ, kalakaṇṭhaḥ, sitacchadaḥ, sitapakṣaḥ, purudaṃśakaḥ, dhavalapakṣaḥ, mānasālayaḥ, hariḥ
jalapakṣiviśeṣaḥ yaḥ kādambasadṛśaḥ asti।
haṃsaḥ devyāḥ sarasvatyāḥ vāhanam asti।
dah
kalahaḥ, vādaḥ, yuddham, āyodhanam, janyam, pradhanam, pravidāraṇam, mṛdham, āskandanam, saṅkhyam, samīkam, sāmparāyikam, samaraḥ, anīkaḥ, raṇaḥ, vigrahaḥ, samprahāraḥ, kaliḥ, sphoṭaḥ, saṃyugaḥ, āhavaḥ, samitiḥ, samit, ājiḥ, śamīkam, saṃspheṭaḥ
kasyāpi viṣaye parasparaviṣaye vā prayuktaṃ dūṣitaṃ jalpanam।
saḥ kalahasya kāraṇaṃ jñātuṃ icchati।
dah
kleśaḥ, vedanā, pīḍā, duḥkha, todaḥ
śārīrikī mānasikī vā pīḍā।
naikān kleśān anvabhavan deśabhaktāḥ bhāratadeśasya svātantryārthe। / kleśaḥ phalena hi punarnavatāṃ vidhatte।
dah
daṇḍaḥ
aparādhinaḥ kṛte bandhanatāḍanādi daṇḍanam।
śyāmaḥ vadhasya aparādhena ājanmakārāvāsasya daṇḍam prāptavān।
dah
dārvāghāṭaḥ, dārvāghātaḥ, kāṣṭhakuṭṭaḥ, śatapatrakaḥ, śatacchadaḥ, bhadranāmā, kuṭhākuḥ, kuṭhāruḥ
khagaviśeṣaḥ yaḥ kāṣṭham āhanti।
dārvāghāṭasya cañcuḥ dīrghā asti।
dah
vālukā, cūrṇakhaṇḍaḥ, cūrṇaḥ, śilākhaṇḍaḥ, pāṣāṇakhaṇḍaḥ
aśmakhaṇḍāḥ kaṭhorapadārthasya khaṇḍāḥ vā।
adhunā dhānyeṣu vālukāḥ saṃmīlya janāḥ dhānyasya vikrayaṇaṃ kurvanti।
dah
skandaḥ, ṣaḍānanaḥ, kumāraḥ, kārttikeyaḥ, ṣāṇmāturaḥ, mayūraketuḥ, siddhasenaḥ, viśākhaḥ, agnibhūḥ, āmbikeyaḥ, āgneyaḥ, kāmajitaḥ, gāṅgeyaḥ, candrānanaḥ, tārakāriḥ, devavrataḥ, mayūreśaḥ, śikhīśvaraḥ, kārtikaḥ, harihayaḥ, krauñcāriḥ, mahiṣārdanaḥ, rudratejaḥ, bhavātmajaḥ, śāṅkariḥ, śikhībhūḥ, ṣaṇmukhaḥ, kāntaḥ, jaṭādharaḥ, subrahmaṇyaḥ
bhagavataḥ śivasya jyeṣṭhaputraḥ।
senānīnāmaham skandaḥ।
dah
tulāyantram, tulā, māpanadaṇḍaḥ, māpanaḥ
padārthamāpanārthaṃ yantram।
kṛṣakaḥ dhānyamāpanārthe tulāyantram upayujyati।
dah
yamaḥ, yamarāṭ, kṛtāntaḥ, kālaḥ, antakaḥ, vaivasvataḥ, mahiṣadhvajaḥ, mahiṣavāhanaḥ, dharmaḥ, dharmarājaḥ, pitṛpati, daṇḍadharaḥ, śrāddhadevaḥ, śamanaḥ, auḍambaraḥ, yamunābhrātā, dakṣiṇadikpālaḥ, dadhnaḥ, bhīmaśāsanaḥ, śīrṇapādaḥ, prāṇaharaḥ, hariḥ
mṛtyoḥ devatā, dakṣiṇadikpālaḥ yaḥ jīvānām phalāphalam niyamayati।
dattābhaye tvayiyamādapi daṇḍadhāre।
dah
sphoṭaḥ, gaṇḍaḥ, śophaḥ
śarīre jātaḥ janmataḥ vartamānaḥ vā unnatabhāgaḥ।
tasya śirasi vāmabhāge ekaḥ sphoṭaḥ asti।
dah
mīvā, antrādaḥ, lelihaḥ, kṛmiḥ
udarakṛmiḥ।
tasya udare mīvāḥ santi।
dah
śvā, kukkuraḥ, kukuraḥ, śunakaḥ, bhaṣakaḥ, mṛgadaśakaḥ, vakrapucchaḥ, vakrabāladhiḥ, lalajivhaḥ, jihvāliṭ, vṛkāriḥ, grāmasiṃhaḥ, śīghracetanaḥ, rātrījāgaraḥ, kṛtajñaḥ, sārameyaḥ, vāntādaḥ, śaratkāmī, śavakāmyaḥ, kauleyakaḥ
grāmyapaśuḥ vṛkajātīyaḥ paśuḥ।
kukkurasya bhaṣaṇāt na suptaḥ aham।
dah
gṛdhraḥ, dākṣāyyaḥ, bhāsaḥ, dūradarśī, dīrghadarśī, vajratuṇḍaḥ
khagaviśeṣaḥ yaḥ māṃsāni abhikāṅkṣati।
yasmin gṛhe gṛdhraḥ upaviśati tasmin gṛhe na kadāpi vaseyuḥ।
dah
garuḍaḥ, garutmān, tārkṣyaḥ, vainateyaḥ, khageśvaraḥ, nāgāntakaḥ, viṣṇurathaḥ, suparṇaḥ, pannagāśanaḥ, mahāvīraḥ, pakṣisiṃhaḥ, uragāśanaḥ, śālmalī, parivāhanaḥ, amṛtāharaṇaḥ, nāgāśanaḥ, śālmalīsthaḥ, khagendraḥ, bhujagāntakaḥ, tarasvī, tārkṣyanāyakaḥ
khagaviśeṣaḥ bṛhatkhagaḥ yaḥ khagānāṃ nṛpaḥ iti manyate।
asya vṛkṣasya asyāṃ śākhāyāṃ garuḍaḥ sthitaḥ।
dah
śukaḥ, kīraḥ, vakracañcuḥ, vakratuṇḍaḥ, raktatuṇḍaḥ, cimiḥ, ciriḥ, raktapādaḥ, kumāraḥ, kiṅkirātaḥ, phalāśanaḥ, phalādanaḥ, dāḍimapriyaḥ, medhāvī, hariḥ
khagaviśeṣaḥ- yaḥ haritavarṇīyaḥ khagaḥ manuṣyavācaḥ anukaraṇaṃ karoti tathā ca naikeṣu gṛheṣu dṛśyate।
pañjare śukaḥ rāma rāma iti vadati।
dah
vṛṣabhaḥ, ṛṣabhaḥ, vṛṣaḥ, puṅgavaḥ, balīvardaḥ, ukṣā, saurabheyaḥ, gonāthaḥ, kakudmān, bhadraḥ, usraḥ
narajātīyaḥ gauḥ yaṃ kṛṣakaḥ yānādibhiḥ yunakti।
vṛṣabhaḥ kṛṣakasya kṛte atīva upayuktaḥ asti।
dah
āśāvādaḥ
tat mataṃ yad pratipādayati saṃsāre duḥkhāpekṣayā sukham adhikam asti tathā ca ante satyameva jayati।
kadācit āśāvādaḥ jīvane parājitaṃ puruṣam api prerayati।
dah
karkāruḥ, kuṣmāṇḍaḥ, kuṣmāṇḍī, kuṣmāṇḍakaḥ, kūṣmāṇḍaḥ, kūṣmāṇḍī, kūṣmāṇḍakaḥ, alābuḥ, alābūḥ, ātāvuḥ, tumbī
phalaprakāraḥ yasmāt sūpaṃ śākaṃ vā pācayati।
katipayāya janāya karkāroḥ śākaṃ rocate।
dah
karkāruḥ, kuṣmāṇḍaḥ, kuṣmāṇḍī, kuṣmāṇḍakaḥ, kūṣmāṇḍaḥ, kūṣmāṇḍī, kūṣmāṇḍakaḥ, alābuḥ, alābūḥ, ātāvuḥ, tumbī
latāprakāraḥ yasyāḥ phalāt sūpaṃ śākaṃ vā pācayati।
karṣake karkāruḥ pakvaḥ।
dah
vilāpaḥ, avakrandanam, utkruṣṭam, krandanam, ākrośaḥ, ākrandaḥ, klandam, purūravaḥ, phutkṛtiḥ
ruditvā duḥkhaprakaṭanasya kriyā।
rāmasya vanagamanasya vārtāṃ śrutvā ayodhyāvāsinaḥ vilāpaṃ kṛtavantaḥ।
dah
āvegaḥ, unmadaḥ, uttejanaḥ, saṃvegaḥ, iṣitatvatā
cittasya uttejitā avasthā।
aham āvege kimapi ajalpam।
dah
kṣupā, kṣupakaḥ, kṣupakā, aprakāṇḍaḥ
kṣudraśākhāviśiṣṭā vanaspatiḥ।
asmin vane naike kṣupāḥ santi।
dah
ekacaraḥ, khaḍgaḥ, khaḍgī, ekaśṛṅgaḥ, gaṇḍaḥ, gaṇḍakaḥ, gaṇḍāṅgaḥ, vanotsāhaḥ, taitilaḥ
vanyapaśuḥ yasya tvak mṛdu nāsti।
ekacarasya nāsikāyāṃ śṛṅgaḥ asti।
dah
piṭakaḥ, peṭakaḥ, peṭā, ḍalakam, ḍallakaḥ, karaṇḍaḥ, mañjūṣā, kaṇḍolaḥ
vaṃśavetrādimayasamudgakaḥ।
saḥ śirasi piṭakam ādhṛtya śākān vikrīṇāti।
dah
vārtā, vṛtāntaḥ, samācāraḥ, sandeśaḥ, sandiṣṭaḥ, savādaḥ, vṛttam, vartamānam, pravṛttiḥ, kiṃvadantī, udantaḥ, udantakaḥ, lokavādaḥ, lokapravādaḥ, janavādaḥ, janaśrutiḥ, vācikam, sūcanā
ghaṭanānāṃ vṛttāntaḥ yaḥ ākāśavāṇīdūradarśanāditaḥ prāptaḥ।
pūrvaṃ bhavantaḥ hindībhāṣāyāṃ viśvasya vārtāḥ aśruṇvan।
dah
kundaḥ
kāṣṭhadhātvādīnāṃ talasya kāśanārthe upayuktaṃ yantram।
saḥ kāryālaye kundaṃ sthāpayati।
dah
nīḍaḥ, aṅkurakaḥ, jālakaḥ, nīḍam, vasatiḥ, svasaram
tṛṇādinā vinirmitaṃ pakṣiṇāṃ gṛham।
caṭakāyāḥ śiśavaḥ nīḍe kūjanti।
dah
rajaḥ, reṇuḥ, pāṃśuḥ, dhūliḥ, dhūlī, kṣodaḥ, bhūreṇuḥ, avakaraḥ, avaskaraḥ
mṛdādīnāṃ cūrṇaṃ yat prāyaḥ pṛthvītale vartate।
bālakāḥ rajasā krīḍanti।
dah
śīrṣam, śīrṣakam, śiras, mūrdhā, mastakaḥ, muṇḍaḥ, muṇḍakam, mauliḥ, kenāraḥ, cūḍālam, varāṅgam, uttamāṅgam, sīmantaḥ, keśabhūḥ
śarīrasya saḥ bhāgaḥ yaḥ kaṇṭhasya urdhvabhāge asti।
kālyāḥ kaṇṭhe śīrṣāṇāṃ mālā śobhate।/ śīrṣasya kṣatiḥ maraṇasya kāraṇam।
dah
bhramaraḥ, dvirephaḥ, madhuvrataḥ, madhukaraḥ, madhuliṭ, madhupaḥ, aliḥ, alī, puṣpaliṭ, bhṛṅgaḥ, ṣaṭpadaḥ, kalālāpakaḥ, śilīmukhaḥ, puṣpandhayaḥ, madhukṛt, dvipaḥ, bhasaraḥ, cañcarikaḥ, sukāṇḍī, madhulolupaḥ, madhumārakaḥ, indindiraḥ, madhuparaḥ, lambaḥ, puṣpakīṭaḥ, madhusūdanaḥ, bhṛṅgarājaḥ, madhulehī, reṇuvāsaḥ, kāmukaḥ, kaliṅgapakṣī, mārkavaḥ, bhṛṅgarajaḥ, aṅgārkaḥ, bhṛṅgāraḥ
kīṭaviśeṣaḥ, pratikusumaṃ bhrāmyan kṛṣṇakīṭaḥ।
bhramarāṇāṃ kadambaḥ priyaḥ asti।
dah
droṇī, kukṣiḥ, droṇiḥ, nipādaḥ, aragarāṭaḥ
dīrghaḥ gahanaḥ ca gartaḥ।
vāhakasya asāvadhānatayā basayānaṃ droṇīṃ patitam।
dah
kapolaḥ, gallaḥ, gaṇḍaḥ
avayavaviśeṣaḥ, sṛkvatiryaksannidhibhāgaḥ।
bālasya kapolau unnatau।
dah
saraṭaḥ, saraṭuḥ, bahurūpaḥ, virūpī, trivarṇakṛt, śaraṇḍaḥ, peluvāsaḥ, pracalākaḥ, priyakaḥ, kīlālī, kṛkalāsaḥ, kṛkavākuḥ, krakacapad, jāhakaḥ, suduṣprabhaḥ
godhikājātīyaḥ ekaḥ sarīsṛpaḥ yaḥ sūryakiraṇānāṃ sāhāyyena śarīrasya varṇaṃ parivartayituṃ kṣamaḥ asti।
saraṭaḥ kīṭān bhakṣayitvā kṣudhāṃ śāmyati।
dah
śṛgālaḥ, sṛgālaḥ, jambukaḥ, jambūkaḥ, vañcakaḥ, kroṣṭā, gomī, kraśvā, bhūrimāyaḥ, ghorarāsanaḥ, hūravaḥ, śvabhīruḥ, pheraḥ, pheraṇḍaḥ, pheravaḥ
śvānasadṛśaḥ vanyapaśuḥ।
śṛgālaḥ māṃsāhārī asti।
dah
gaṇḍaḥ
saḥ vyādhiḥ yasmin śarīre vartamānāḥ granthayaḥ śvayanti।
tena gaṇḍasya śalyakarma kṛtam।
dah
vidvattallajaḥ, paṇḍitaprakāṇḍaḥ
yaḥ atīva vidvān asti।
kālidāsaḥ saṃskṛtasya vidvattallajaḥ āsīt।
dah
paritakaḥ, śākaprabhedaḥ, śigruḥ, kembukapuṣpam, gojihvā
ekaṃ bṛhatpuṣpaṃ yad śākarūpeṇa khādyate।
mātā paritakasya śākaṃ pacati।
dah
paritakaḥ, śākaprabhedaḥ, śigruḥ, kembukapuṣpaḥ
vanaspativiśeṣaḥ yasya bṛhatpuṣpaṃ śākarūpeṇa khādyate।
saḥ paritakaḥ ropayati।
dah
trāpupapātram, karaṇḍaḥ
pātraviśeṣaḥ, trapoḥ tailādīnāṃ sañcayanārthe pātram।
pākaśālāyāṃ bahūni trāpupapātrāṇi āsan।
dah
samūhaḥ, pariṣad, saṅghaḥ, nikāyaḥ, gaṇaḥ, anīkaḥ, vargaḥ, ṣaṇḍaḥ, sārthaḥ, maṇḍalam, vṛndam
kasyāpi viśeṣasya kāryādeḥ pūrtyarthe sammilitāḥ janāḥ।
asmākaṃ nagare citrakūṭastha rāmalīlāyāḥ samūhaḥ āgataḥ।
dah
gomedaḥ, gomedakaḥ
navaratnāntargataṃ ratnam।
tena rāhuśāntyarthe gomedaḥ dhṛtaḥ।
dah
śuṣkapurīṣam, śakṛtkhaṇḍaḥ, śakṛtpiṇḍaḥ, gomayakhaṇḍaḥ, gavyakhaṇḍaḥ
jvalanārthe saṃgṛhītam śuṣkaṃ gomayam।
yajñārthe śuṣkapurīṣam āvaśyakam।
dah
vādavivādaḥ, saṃvādaḥ, saṃgoṣṭhī, carcā, paricarcā, parisaṃvāda
kamapi viṣayam adhikṛtya kṛtā carcā।
tatra strīdhanam iti viṣayam adhikṛtya vādavivādaḥ pracalati।
dah
kavalaḥ, grāsaḥ, khaṇḍaḥ
mukhapuraṇānnādi।
yāvat mayā ekaḥ kavalaḥ gṛhītaḥ tāvat saḥ āgataḥ।
dah
gaṇḍaḥ, vidradhiḥ, dhmānam, āṭopaḥ, arbudaḥ
śarīre kutrāpi raktāśuddhivaśād jātāni udvartanāni।
saḥ pratidinaṃ gaṇḍe lepanaṃ karoti।
dah
anupradānam, aṃhitiḥ, apavargaḥ, apasarjanam, ijyaḥ, utsargaḥ, utsarjanam, udāttaḥ, upasattiḥ, upasadaḥ, dattam, dādaḥ, dānīyam, dāyaḥ, namas, niryātanam, nirvapaṇam, pradānam, vilambhaḥ, viśraṇanam, vihāpitam, sparśanam, apavarjanam
kasyāpi sāmājike dhārmikādeḥ kāryārthe dānarūpeṇa vibhinnajanāt saṅkalitaṃ dhanādiḥ।
tena mandirārthe saṅkalitena anupradānena svasya gṛhaṃ vinirmitam।
dah
piṇḍaḥ, guṭikā, gulmaḥ
ko'pi ghanībhūtaḥ dravaḥ।
durghaṭanāyāḥ sthale sthāne sthāne rudhirasya piṇḍāḥ santi।
dah
piṇḍaḥ, loṣṭam
mṛdāśilādīnāṃ ghanaḥ khaṇḍaḥ।
bālakaḥ piṇḍena āmrān chinatti।
dah
pāṣāṇaśilā, śilākhaṇḍaḥ, carpaṭakhaṇḍaḥ ṭaṅkaḥ, ṭaṅkam
alaghupalasya laghu carpaṭaḥ khaṇḍaḥ।
pāṣāṇaśilāyāḥ bhraṃśāt puruṣadvayaḥ hataḥ।
dah
piśunatā, duṣpravādaḥ, durapavādaḥ, durvādaḥ
pṛṣṭhataḥ kṛtā nindā।
kasyacit viṣaye piśunatāṃ mā kuru।
dah
śokaḥ, khedaḥ, duḥkham, kleśaḥ, manyuḥ, śocanam, manastāpaḥ, ādhiḥ, śuk
kaṣṭātmakaḥ manobhāvaḥ yaḥ priyavyakteḥ nidhanād anantaram anubhūyate।
rāmasya vanagamanād anantaram sakalā ayodhyānagarī śokam anvabhavat।
dah
caupāīchandaḥ
ṣoḍaśamātrāyuktaṃ chandaḥ।
tulasīdāsasya caupāīchandaḥ viśiṣṭam eva।
dah
paśuḥ, catuścaraṇaḥ, catuṣpadaḥ, malukaḥ, mokam, śaraṇḍam, śuddhajadaḥ
saḥ prāṇī yaḥ caturbhiḥ caraṇaiḥ calati।
gauḥ grāmyaḥ paśuḥ asti।
dah
karamardaḥ, karamardī, karāmbukaḥ, kṛṣṇaḥ, kṛṣṇapākaḥ, kṣīraphalaḥ, ḍiṇḍimaḥ, nalinadalaḥ, pākakṛṣṇaḥ, pākaphalaḥ, pāṇimardaḥ, phalakṛṣṇaḥ, phalapākaḥ, vanāmalaḥ, varālakaḥ, varāmraḥ, vārivaraḥ, vaśaḥ, vighnaḥ, suṣeṇaḥ
kaṇṭakayuktaḥ vṛkṣaḥ yasya phalāni laghuni tathā ca amlāni santi।
tena karamardaḥ unmūlitaḥ।
dah
daṇḍaḥ
gamanasamaye haste gṛhyamāṇā śalākā।
mātāmahī daṇḍaṃ gṛhītvā gacchati।
dah
daṇḍaḥ
pīrasya yavanacaitye sthāpyamānaṃ kāṣṭham।
tena yavanacaitye daṇḍaḥ arpitaḥ।
dah
vivāhavicchedaḥ
vidhimanusṛtya patipatnyoḥ sambandhasya vicchedaḥ।
vivāhavicchedāt anantaraṃ tasya mānasikī sthitiḥ samyak nāsti।
dah
varuṇaḥ, pracetāḥ, pāśī, yādasāṃpatiḥ, appatiḥ, yādaḥpatiḥ, apāṃpatiḥ, jambukaḥ, meghanādaḥ, jaleśvaraḥ, parañjayaḥ, daityadevaḥ, jīvanāvāsaḥ, nandapālaḥ, vārilomaḥ, kuṇḍalī, rāmaḥ, sukhāśaḥ, kaviḥ, keśaḥ
ekā vaidikī devatā yā jalasya adhipatiḥ asti iti manyate।
vedeṣu varuṇasya pūjanasya vidhānam asti।
dah
panasaḥ, kaṇṭaphalaḥ, pūtaphalaḥ, phalasaḥ, campakāluḥ, panasatālikā, panasanālikā, prākaphalaḥ, phalavṛkṣakaḥ, phalasaḥ, phalinaḥ, mūlaphaladaḥ, mṛdaṅgaphalaḥ, rasālaḥ
vṛkṣaviśeṣaḥ yasya phalāni sthūlāni tathā ca bhārayuktāni santi।
saḥ udyāne panasaṃ ropayati।
dah
pippalaḥ, kalahapriyā, kalahākulā, kuñjaraḥ, kuñjarāśanaḥ, kṛṣṇāvāsaḥ, gajabhakṣakaḥ, guhyapatraḥ, caladalaḥ, tatpadaḥ, tārāyaṇaḥ, mahādrumaḥ, nāgabandhuḥ, keśavālayaḥ
bṛhadvṛkṣaḥ yaḥ hindūnāṃ kṛte pavitraḥ asti।
snānādanantaraṃ saḥ pippalāya jalaṃ dadāti।
dah
karamardaḥ, karamardī, karāmbukaḥ, kṛṣṇaḥ, kṛṣṇapākaḥ, kṣīraphalaḥ, ḍiṇḍimaḥ, nalinadalaḥ, pākakṛṣṇaḥ, pākaphalaḥ, pāṇimardaḥ, phalakṛṣṇaḥ, phalapākaḥ, vanāmalaḥ, varālakaḥ, varāmraḥ, vārivaraḥ, vaśaḥ, vighnaḥ, suṣeṇaḥ
kaṇṭakayuktaḥ vṛkṣaḥ yasya phalāni laghūni tathā ca amlāni santi।
mātuḥ karamardasya vyañjanaṃ nirmāti।
dah
nigaḍaḥ, śṛṅkhalā
paśubandhanārthe teṣāṃ grīvāyām ābaddhā dhātoḥ ārāvaliḥ।
śvānaṃ nigaḍena badhnātu।
dah
avaskandaḥ
varapakṣasya tātkālikaṃ nivāsasthānam।
aham avaskandāt āgacchāmi।
dah
bhāṣā, bhāṣaṇam, vāk, vāṇī, vācā, goḥ, girā, uktiḥ, vākśaktiḥ, vadantiḥ, nigadaḥ, nigādaḥ, vyāhāraḥ, vyāhṛtiḥ, vacanam, vādaḥ, tāpaḥ, abhilāpaḥ, lapitam, lapanam, bhaṇitiḥ, bhāratī, sarasvatī, rādhanā, kāsūḥ
mukhanirgataḥ sārthakaḥ dhvanisamūhaḥ।
bhāṣā samparkasya mādhyamam ।
dah
prajval, pradīp, samindh, sandhukṣ, saṃdhukṣ, pradah , pratap
bhasmānukūlaḥ ārambhikaḥ vyāpāraḥ।
cullyām agniḥ prajvalati।
dah
hradaḥ, saras, jalāśayaḥ, jalādhāraḥ, sarovaraḥ, sarovaram, sarasī, taḍāgaḥ, kāsāraḥ, khātam, akhātam
jalasya āśayaḥ viśiṣya prākṛtikaḥ।
saḥ hrade snānaṃ karoti।
dah
nandaḥ
gokule gopānāṃ pramukhaḥ tathā ca vasudevasya mitram।
nandaḥ ca yaśodā ca bālakṛṣṇasya pālanam akurvātām।
dah
chedaḥ
viśasanāt kartanād vā jātaḥ kṣataḥ।
tena chede paṭṭaḥ abadhyata।
dah
dah , pluṣ
marīcikādīnāṃ kaṭupadārthānāṃ sevanena śarīrāntargataḥ dāhānukūlaḥ vyāpāraḥ।
kaṭoḥ bhakṣaṇena mama jihvā dahati।
dah
hṛdayaspandaḥ, hṛtspandanam
hṛdayasya spandaḥ।
vyāghraṃ dṛṣṭvā vyādhasya hṛdayaspandaḥ vardhate।
dah
tantuvāyaḥ, tantuvāpaḥ, tantravāyaḥ, tantravāpaḥ, tandravāyaḥ, kuvindaḥ, kupindaḥ, paṭakāraḥ
yaḥ paṭanirmāṇaṃ karoti।
tantuvāyaḥ paṭaṃ vayati।
dah
adhyātmavādaḥ
saḥ siddhāntaḥ yaḥ ātmā tathā ca brahma pramukhau staḥ iti manyate।
kabīrasya dohā iti kāvyam adhyātmavādasya puṣṭiṃ karoti।
dah
vedaḥ, nigamaḥ, śrutiḥ, āgamaḥ, āmnāyaḥ, chandaḥ, brahma
āryāṇāṃ pradhānaḥ tathā ca sarvamānyaḥ dharmagranthaḥ।
catvāraḥ vedāḥ santi।
dah
ghaṇṭānādaḥ
ghaṇṭāyāḥ nādam।
saḥ ghaṇṭānādam karoti।
dah
pratidhvaniḥ, pratiśabdaḥ, anunādaḥ, pratidhvānam
saḥ dhvaniḥ yaḥ utpattisthānāt anyatra gatvā tat sthānam abhihatya pratyāgataḥ san punaḥ śrūyate।
kulyāt vyāghrasya pratidhvaniḥ āgataḥ।
dah
dvīpaḥ, antarīpam, payogaḍaḥ, payogaḍam
mahādvīpād laghvī jalaveṣṭitā bhūmiḥ।
priyavrato abhyaṣiñcat tān sapta saptasu pārthivān। dvīpeṣu teṣu dharmeṇa dvīpāṃstāṃśca nibodha me॥
dah
pradeśavādaḥ, prāntavādaḥ
svasya pradeśasya tathā ca pradeśavāsināṃ hitārthe kāryakaraṇasya siddhāntaḥ।
rāṣṭrasya ekatārthe tathā ca akhaṇḍatārthe pradeśavādāt apasārya agre gamanam āvaśyakam।
dah
sarṣapaḥ, rājasarṣapaḥ, sariṣapaḥ, kaṭukaḥ, kaṭusnehaḥ, kadambakaḥ, kadambadaḥ, vimbaṭaḥ, khañjanā
vanaspativiśeṣaḥ, yasya kṛṣṇavarṇīyāḥ vartulākārāḥ sarṣapabījāḥ bhujyante tathā ca tailam api upayujyate।
sarṣipasya puṣpāṇi pītavarṇīyāni।
dah
kāṇḍaḥ, kāṇḍam, prakāṇḍaḥ, prakāṇḍam, stambhaḥ, nālaḥ, daṇḍaḥ, voṇṭaḥ, vṛntam
kṣupasya śākhā।
bālakaḥ kṣupasya kāṇḍam udbhinatti।
dah
daṇḍaḥ
bṛhat kāṣṭham।
tena daṇḍena śvānaḥ upahataḥ।
dah
vijayādaṇḍaḥ
vijayāṃ nirmātum upayuktaḥ daṇḍaḥ।
saḥ vijayādaṇḍena vijayāṃ nirmāti।
dah
dhanurvedaḥ
yajurvedasya upavedaḥ yasmin dhanurvidyāyāḥ vivecanam asti।
droṇācāryaḥ paraśurāmādayaḥ ca dhanurvedasya jñātāraḥ āsan।
dah
śibiraḥ, avaskandaḥ, senāvāsaḥ, senāsthānam, sainyam
senāyāḥ vasatisthānam।
etad gorakhā rejīmeṃṭa iti senāyāḥ śibiraḥ asti।
dah
vādaḥ, vicāraḥ, vivādaḥ, vādānuvādaḥ, vipratipattiḥ, vitarkaḥ, vādayuddhaṃ, hetuvādaḥ
kamapi viṣayamadhikṛtya khaṇḍanamaṇḍanātmikā carcā।
atyadhikena vādena kāryaṃ naśyati।
dah
jvaraḥ, tāpaḥ, dehadāhaḥ
śarīrasya asvasthatāsūcakaḥ dāhaḥ।
saḥ jvareṇa pīḍitaḥ asti।
dah
taraṇakuṇḍaḥ, krīḍāsaraḥ
taraṇārthe vinirmitaṃ kuṇḍam।
rāmaḥ taraṇakuṇḍe tarati।
dah
citrapataṅgaḥ, citrāṅgaḥ, pataṅgabhedaḥ, āpannapakṣaḥ, kīṭabhedaḥ, kīṭodbhavaścitrapataṅgaḥ, sapakṣakīṭaḥ
kīṭaviśeṣaḥ, patram iva citram aṅgaṃ yasya saḥ। bālakaḥ citrapataṅgaṃ samālabdhuṃ prayatate। /
nṛpaḥ citrapataṅgaṃ pāṇinā samadhatta।
dah
tailadaḥ
saḥ kṣupaḥ yasya bījāt tailaṃ prāpyate।
kṛṣikṣetre sarṣapādayaḥ tailadāḥ dṛśyante।
dah
dhvajadaṇḍaḥ
dhvajasya daṇḍaḥ।
asmākaṃ pāṭhaśālāyāṃ dhvajadaṇḍāya vaṃśadaṇḍam upayujyate।
dah
rājadaṇḍaḥ
rājājñayā dattaḥ daṇḍaḥ।
rājñaḥ viśvāsaghātaḥ kṛtaḥ ataḥ senāpatiḥ rājadaṇḍaṃ prāptavān।
dah
śatruḥ, ripuḥ, vairiḥ, sapatnaḥ, ariḥ, dviṣaḥ, dveṣaṇaḥ, durhṛd, dviṭ, vipakṣaḥ, ahitaḥ, amitraḥ, dasyuḥ, śātravaḥ, abhighātī, paraḥ, arātiḥ, pratyartho, paripanthī, vṛṣaḥ, pratipakṣaḥ, dviṣan, ghātakaḥ, dveṣī, vidviṣaḥ, hiṃsakaḥ, vidviṭ, apriyaḥ, abhighātiḥ, ahitaḥ, dauhṛdaḥ
yena saha śatrutā vartate।
śatruḥ agniśca durbalaḥ nāsti।
dah
atisāraḥ, viḍbhaṅgaḥ, varcobhedaḥ, śakṛdbhedaḥ
bahudravamalasya niḥsaraṇarogaḥ।
atisāreṇa pīḍitaḥ puruṣaḥ vāraṃvāraṃ śaucārthe gacchati।
dah
cūrṇaḥ, cūrṇam, kṣodaḥ, rajaḥ
samyeṣaṇena jātarajaḥ। nimbasya śuṣkaparṇāt cūrṇaṃ kṛtvā vraṇādiṣu lipyate। /
kanyāścandanacūrṇaiśca lājairmālyaiśca sarvaśaḥ, avākiran śāntanavaṃ tatra gatvā sahasraśaḥ।
dah
spandaḥ
bhayodvegādibhiḥ hradayasya gativardhanasya kriyā।
vaidyena tasya spandasya kāraṇaṃ pṛṣṭam।
dah
ṛṇapradātā, uttamarṇaḥ, kusīdaḥ, kusīdikaḥ, prayoktā, prayojakaḥ, vṛddhyājīvaḥ, vṛddhyupajīvī, dhanikaḥ, sādhu
ṛṇadānajīvakaḥ dhanikaḥ yaḥ anyān ṛṇatvena dhanaṃ dadāti।
vayam uttamarṇāya ṛṇaṃ pratyarpayitum icchāmaḥ।
dah
dhanyavādaḥ
upakārānugrahādīnāṃ kṛtajñatā-pradarśanārthe upayuktaḥ śabdaḥ।
mama kāryaṃ kṛtam ataḥ dhanyavādaḥ।
dah
ugravādaḥ
saḥ rājanītikasiddhāntaḥ yaḥ asaṃyataḥ tathā ca asāmañjasyaṃ vardhayati।
ugravādaḥ samājasya vikāsāya bādhakaḥ।
dah
kundaḥ
latāviśeṣaḥ yasya puṣpāṇi sugandhitāni santi।
mālī kundaṃ ropayati।
dah
kundaḥ
sugandhitapuṣpaviśeṣaḥ।
mālī udyāne kundān chinatti।
dah
musalaḥ, muṣalaḥ, kaṇḍanīdaṇḍaḥ
dhānyādikaṇḍanārthanirmitalauhāgrayaṣṭiḥ।
mātā musalena taṇḍulān khaṇḍayati।
dah
parikledaḥ, prakledaḥ
vāyoḥ vartamānaṃ bāṣpasya pramāṇam।
sāgarīvāyoḥ adhikaḥ parikledaḥ asti।
dah
śuddhatā, nirmalatā, nirmalatvam, vaimalyam, śucitā, śucitvam, śaucam, śaucatvam, amalatvam, amalatā, vimalatā, vimalatvam, svacchatvam, nirmālyam, praśuddhiḥ, prasatti, mṛjā, viviktatā, viśuddhatā, viśuddhatvam, vaiśadyam, sādaḥ, pūtiḥ
śuddhasya bhāvaḥ।
śuddhatāyāḥ rogaḥ na prasarati।
dah
hiṇḍiraḥ, vārtākī, vaṅganam, hiṅgulī, siṃhī, bhaṇṭākī, duṣpradharṣiṇī, vārtā, vātīṅgaṇaḥ, vārtākaḥ, śākabilvaḥ, rājakuṣmāṇḍaḥ, vṛntākaḥ, vaṅgaṇaḥ, aṅgaṇaḥ, kaṇṭavṛntākī, kaṇṭāluḥ, kaṇṭapatrikā, nidrāluḥ, māṃsaphalakaḥ, mahoṭikā, citraphalā, kaṇcakinī, mahatī, kaṭphalā, miśravarṇaphalā, nīlaphalā, raktaphalā, śākaśreṣṭhā, vṛttaphalā, nṛpapriyaphalā
vanaspativiśeṣaḥ yasyāḥ phalāni śākarūpeṇa upayujyante।
kṛṣakaḥ kṛṣikṣetre hiṇḍiraṃ ropayati।
dah
viṣādaḥ, avasādaḥ
icchāyāḥ apūrṇatvāt manasi jāyamānam duḥkham।
udyogasya alābhena saḥ viṣādena grastaḥ।
dah
galagaṇḍaḥ
galarogaviśeṣaḥ yasmin gaṇḍāḥ udbhavanti।
cikitsakena galagaṇḍena pīḍitāya saptāhasya auṣadhaṃ dattam।
dah
vārtākī, vaṅganam, hiṅgulī, siṃhī, bhaṇṭākī, duṣpradharṣiṇī, vārtā, vātīṅgaṇaḥ, vārtākaḥ, śākabilvaḥ, rājakuṣmāṇḍaḥ, vṛntākaḥ, vaṅgaṇaḥ, aṅgaṇaḥ, kaṇṭavṛntākī, kaṇṭāluḥ, kaṇṭapatrikā, nidrāluḥ, māṃsaphalakaḥ, mahoṭikā, citraphalā, kaṇcakinī, mahatī, kaṭphalā, miśravarṇaphalā, nīlaphalā, raktaphalā, śākaśreṣṭhā, vṛttaphalā, nṛpapriyaphalam
phalaviśeṣaḥ yaḥ śākārthe upayujyate।
mātā śākārthe vārtākīm utkṛntati।
dah
karkarogaḥ, duṣṭārbudaḥ
rogaviśeṣaḥ- ekaḥ asādhyaḥ arbudaḥ yaḥ vegena vardhate।
karkarogaḥ śarīrasya anyān api bhāgān upahanti।
dah
nirṇayaḥ, nirṇayapādaḥ, ādharṣaṇam, tīraṇam, tīratam
nyāyālaye vādiprativādināṃ doṣādoṣaviṣaye adhikārānadhikāraviṣaye vā prastūtān tarkān śrutvā daṇḍādhikāriṇā kṛtaṃ nirdhāraṇam।
tasya nyāyālayasya nirṇaye yaḥ viśvāsaḥ āsīt saḥ naṣṭaḥ।
dah
netracchadaḥ, netrapaṭaḥ, āḍambaraḥ
avayavaviśeṣaḥ, netre chādyate anena iti।
netrarakṣaṇārthe netracchadaḥ।
dah
svedaḥ, gharmaḥ, nidāghaḥ
śrameṇa uṣṇatayā vā āgatam aṅgajalam।
karmakaraḥ svedena pariklinnaḥ।
dah
caturthāṃśaḥ, pādaḥ, caturbhāgaḥ, pādabhāgaḥ, ardhārdhabhāgaḥ
keṣāñcit vastvādīnāṃ caturṣu bhāgeṣu ekaḥ bhāgaḥ।
asya kāryasya caturthāṃśaḥ samāptaḥ।
dah
pādaḥ
paryaṅkādīnāṃ stambhasadṛśaḥ ādhāraḥ yamāśritya te itareṣām āśrayāḥ bhavitum arhanti।
asya paryaṅkasya pādaḥ bhagnaḥ।
dah
māṃsapiṇḍaḥ, māṃsapiṇḍam
māṃsasya chinnaḥ piṇḍaḥ।
kākaḥ āpaṇāt māṃsapiṇḍaṃ gṛhītvā udapatat।
dah
pūyam, pūyaraktam, pūyaśoṇitam, malajam, kṣatajam, prasitam, avakledaḥ
pakvavraṇādisambhavaghanībhūtaśuklavarṇavikṛtaraktam।
tasya vraṇāt pūyam āgacchati।
dah
vṛddhaḥ, jīrṇaḥ, sthaviraḥ, vayovṛddhaḥ, gatāyūḥ, gatavayaskaḥ, vayogataḥ, jarī, jaraṇaḥ, jarāturaḥ, jaraṇḍaḥ, jaran, jīrṇavān, vayaskaḥ, pravayāḥ, vayodhikaḥ, atītavayāḥ, uttaravayāḥ, uttaravayaskaḥ, ativayaskaḥ
gatayauvanaḥ।
asmān vṛddhāṃ sevitum atra kopi nāsti।
/ vṛddhāste na vicāraṇīyacaritāḥ
dah
meghanādaḥ, indrajit, meghanāthaḥ, indradamanaḥ, śakrajit, indradamanaḥ
rāvaṇasya saḥ putraḥ yena indraḥ parājitaḥ।
lakṣmaṇena meghanādaḥ hataḥ।
dah
prakāraḥ, bhedaḥ, vidhaḥ, prabhedaḥ
samānānām athavā ekasmāt eva mūlāt utpannānāṃ vastūnāṃ jīvādīnāñca saḥ vargaḥ yaḥ tān anyaiḥ vastubhiḥ jīvaiśca pṛthak karoti।
asmin udyāne anekeṣāṃ prakārāṇāṃ pāṭalapuṣpāṇi santi।
dah
udāharaṇam, nidarśanam, dṛṣṭāntaḥ
kañcit viṣayaṃ vyākhyātum athavā siddhaṃ kartuṃ kasyacit anyasya jñātasya viṣayasya ullekhaḥ।
udāharaṇena sahitena vyākhyānena viṣayaḥ śīghram avagamyate।
dah
veṇuvādakaḥ, veṇuvādaḥ, vāṃśikaḥ, veṇudhmaḥ
yaḥ veṇuṃ vādayati।
paṇḍitahariprasādacaurasiyāmahodayaḥ ekaḥ kuśalaḥ veṇuvādakaḥ।
dah
sāmyavādaḥ
saḥ vādaḥ yaḥ pratipādyate yat sarveṣāṃ kṛte samānādhikāraḥ astu tathā ca sarveṣāṃ jīvanasya staraḥ samānaḥ astu।
sāmyavādena bandhutā vardhate।
dah
lakucaḥ, likucaḥ, ḍahuḥ, lakacaḥ, śālaḥ, kaṣāyī, dṛḍhavalkalaḥ, kārśyaḥ, śūraḥ, sthūlakandhaḥ
vṛkṣaviśeṣaḥ yasya arūpi ca madhuraṃ ca phalaṃ khāditum arhati।
markaṭaḥ lakuce upaviśati।
dah
vasantaḥ, puṣpasamayaḥ, surabhiḥ, madhuḥ, mādhavaḥ, phalgaḥ, ṛturājaḥ, pikānandaḥ, kāntaḥ, kāmasakhaḥ
ṛtuviśeṣaḥ yasya kālaḥ māghamāsasya dvitīyapakṣāt ārabhya caitramāsasya prathamapakṣaparyantam asti।
vasanto ṛturājaḥ iti kavayaḥ।
dah
śyenaḥ, kravyādaḥ, krūraḥ, āpatikaḥ, nakhadāraṇaḥ, puṅkhaḥ, prājikaḥ, lambakarṇaḥ, vegī, śaśaghātakaḥ, śaśaghātī, śaśaghnī, sthūlanīlaḥ, patadbhīruḥ
ekā khagajātiḥ। śyenena jhaṭiti mūṣakaḥ parigṛhītaḥ। /
śyenāḥ praśastāḥ prakṛtasvarāste
[śa.ka]
dah
ikṣukāṇḍaḥ, mūñjaḥ
tṛṇaprakāraḥ yaḥ gṛhasya ācchādanarūpeṇa tathā ca dhārmike anuṣṭhāne upayujyate।
mārgasya taṭe ikṣukāṇḍaḥ vardhitaḥ।
dah
bahiḥ, bahiḥsadaḥ, āre
kasyāpi vastunaḥ sīmāyāḥ vā pāraḥ।
āgacchatu bhavān, adhunā bahiḥ gacchāvaḥ।
dah
adāhya
yaḥ prajvālya vikṛtaḥ naṣṭaḥ vā kartuṃ na śakyate।
ātmā adāhyaḥ asti।
dah
pātram, kapālaḥ, kapālakaḥ, karparaḥ, kuṇḍaḥ, kuṇḍī, pātrakam, pātrikā
laghupātram।
mātā pātre piṣṭaṃ mardayati।
dah
ṛṇacchedaḥ, ṛṇaśodhanam, ṛṇadānam, niryātanam
ṛṇapratyarpaṇasya kriyā।
ṛṇacchedaṃ kṛtvā saḥ anuyogādhīnatāyāḥ muktaḥ jātaḥ।
dah
bhedaḥ, vyāvṛttiḥ, bhinnatā, vibhinnatā, viṣamatā, asamānatā
asamānasya avasthā bhāvo vā।
asmin vastuni mahān bhedaḥ asti।
dah
bhojanam, jagdhaḥ, jemanam, lepaḥ, āhāraḥ, nighasaḥ, nyādaḥ, jamanam, vighasaḥ, abhyavahāraḥ, pratyavasānam, aśanam, svadanam, nigaraḥ
adanasya kriyā।
bhojanāt anantaraṃ saḥ viśrāmārthe gataḥ।
dah
garbhaḥ, bhrūṇaḥ, piṇḍaḥ, kalalam, kalalanam
garbhasthasya jīvasya vikasitā avasthā yasyāṃ saḥ jīvaḥ paripakvatām āpannaḥ dṛśyate।
garbhasya hananam aparādhaḥ asti।
dah
śrutiḥ, āmnāyaḥ, chandaḥ, brahma, nigamaḥ, pravacanam
tāni vedavākyāni yaiḥ yajñādīni vidhīyante।
prācīne kāle śrutīnāṃ vividhaprakārakaṃ paṭhanaṃ kriyate sma।
dah
maśakaḥ, vajratuṇḍaḥ, sūcyāsyaḥ, rātrijāgaradaḥ
kīṭaviśeṣaḥ,yaḥ dhvanati, daṃśati ca।
maśakāḥ āmatvacaṃ tudanti।
dah
māśabdaḥ, naśabdaḥ
niṣedhasya asvīkṛteḥ vā sūcakaḥ śabdaḥ।
mama māśabdaṃ śrutvā saḥ khinnaḥ jātaḥ।
dah
matam, abhiprāyaḥ, sammatiḥ, dṛṣṭiḥ, buddhiḥ, pakṣaḥ, bhāvaḥ, manaḥ, dhī, matiḥ, ākutam, āśayaḥ, chandaḥ
keṣucit viṣayādiṣu prakaṭīkṛtaḥ svavicāraḥ।
sarveṣāṃ matena idaṃ kāryaṃ samyak pracalati।
dah
kukkuṭaḥ, caraṇāyudhaḥ, nakhāyudhaḥ, svarṇacūḍaḥ, tāmracūḍaḥ, tāmraśikhī, śikhī, śikhaṇḍī, śikhaṇḍikaḥ, kṛkavākuḥ, kalavikaḥ, kālajñaḥ, uṣākaraḥ, niśāvedī, rātrivedī, yāmaghoṣaḥ, rasāsvanaḥ, suparṇaḥ, pūrṇakaḥ, niyoddhā, viṣkiraḥ, nakharāyudhaḥ, vṛtākṣaḥ, kāhalaḥ, dakṣaḥ, yāmanādī, kāhalaḥ
narakukkuṭī।
prātaḥ kukkuṭasya dhvaniṃ śrutvā ahaṃ jāgṛtaḥ।
dah
madyam, surā, madirā, vāruṇī, halipriyā, hālā, pariśrut, varuṇātmajā, gandhottamā, prasannā, irā, kādambarī, pariśrutā, kaśyam, mānikā, kapiśī, gandhamādanī, mādhavī, kattoyam, madaḥ, kāpiśāyanam, mattā, sītā, capalā, kāminī, priyā, madagandhā, mādhvīkam, madhu, sandhānam, āsavaḥ, amṛtā, vīrā, medhāvī, madanī, supratibhā, manojñā, vidhātā, modinī, halī, guṇāriṣṭam, sarakaḥ, madhūlikā, madotkaṭā, mahānandā, sīdhuḥ, maireyam, balavallabhā, kāraṇam, tatvam, madiṣṭhā, pariplutā, kalpam, svādurasā, śūṇḍā, hārahūram, mārddīkam, madanā, devasṛṣṭā, kāpiśam, abdhijā
mādakadravapadārthaḥ - yasya sevanaṃ pāpaṃ tathā ca nindanīyam iti manyante।
saḥ pratidinaṃ sāyaṅkāle madyaṃ pītvā gṛham āgacchati।
dah
mayūraḥ, kalāpī, varhiṇaḥ, varhī, śikhī, śikhābalaḥ, śikhaṇḍī, śikhādhāraḥ, śikhādharaḥ, nīlakaṇṭhaḥ, śyāmakaṇṭhaḥ, śuklāpāṅgaḥ, sitāpāṅgaḥ, bhujaṅgabhuk, bhujaṅgabhojī, bhujaṅgahā, bhujagābhojī, bhujagadāraṇaḥ, pracalākī, candrakī, bhujagāntakaḥ, bhujagāśanaḥ, sarpāśanaḥ, kekī, nartakaḥ, nartanapriyaḥ, meghānandī, meghasuhṛd, meghanādānulāsī, varṣāmadaḥ, citramekhala, citrapicchakaḥ, kumāravāhī, rājasārasaḥ, kāntapakṣī, śukrabhuk, śāpaṭhikaḥ, dārvaṇḍaḥ, hariḥ
khagaviśeṣaḥ- saḥ śobhanaḥ khagaḥ yasya pucchaṃ dīrgham asti।
mayūraḥ bhāratasya rāṣṭriyaḥ khagaḥ asti।
dah
khalvāṭaḥ, kalvāṭaḥ, muṇḍaḥ, nandīṭaḥ
yasya mastakasya keśāḥ apagatāḥ।
krīḍāraṅge ekaḥ khalvāṭaḥ sarvān arañjayat।
dah
dah
agnisamparkāt jvalanajanyaḥ nāśānukūlaḥ vyāpāraḥ।
etad pustakasya kānican pṛṣṭhāni agnau adahan
dah
prakaraṇam, vādaḥ, abhiyogaḥ, akṣaḥ
aparādhādhikārasambandhe anyena virodhe svārthasambandhitayā nyāyālaye kathanam।
etad prakaraṇaṃ vimarśārthe nyāyālaye asti।
dah
paunaḥ punyaṃ, sātatyaṃ, abhīkṣṇatā, nityatā, avirāmaḥ, samabhihāraḥ, avicchedaḥ
adhikasamayaṃ yāvat pracalantī kriyā।
svaratantrīṇāṃ kampanasya paunaḥ punyena svaraspandāḥ utpadyante।
dah
māyāvādaḥ, mithyāvādaḥ
brahma satyaṃ jagat mithyā iti bhramāt jagat satyaṃ pratīyate iti ca siddhāntaḥ।
prācīnakālīnaḥ kecana vidvāṃsaḥ māyāvādasya samarthanam akarot।
dah
saṅgamaḥ, saṃyogaḥ, sambhedaḥ, saṃbhedaḥ
yatra dve athavā adhikāḥ nadyaḥ ekatritāḥ bhavanti।
prayāge gaṅgāyamunāsarasvatīnāṃ saṅgamaḥ asti।
dah
akṣigolaḥ, nayanabudbudaḥ
akṣiṇi vartamānaḥ śvetaḥ bhāgaḥ yasyopari kṛṣṇasāraḥ asti।
netre gatena rāsāyanikepadārthena akṣigolaḥ śvayati।
dah
khaṇḍamodakaḥ, khaṇḍaḥ, upalā, śuktopalā, śarkarā, sitākhaṇḍaḥ, dṛḍhagātrikā
mākṣīkakṛtā śarkarā।:saḥ khaṇḍamodakān atti।
dah
aṭṭilakākāraḥ, lepakaḥ, lepī, pralepakaḥ, palagaṇḍaḥ, sudhājīvī
yaḥ gṛhanirmāṇādikaṃ kāryaṃ karoti।
kuśalena aṭṭilakākāreṇa nirmitam etad bhavanam।
dah
bhūmugdaḥ
vātāmaphalasadṛśaṃ kandaphalam।
saḥ bhūmugdāḥ atti।
dah
tailakandaḥ, bhūmugdaḥ, drāvakakandaḥ
kandaviśeṣaḥ tailapradhānaḥ raktavarṇīya kandaḥ āyurvede asya guṇāḥ lohadrāvitvam, kaṭutvam, uṣṇatvam ca।
bālakāḥ bhṛṣṭebhyaḥ tailakandebhyaḥ spṛhyanti
dah
vṛṣyakandaḥ, rucirā, mūlābhaḥ, kaṭukandaḥ
kandaviśeṣaḥ yaḥ miṣṭaḥ kaṭuḥ ca asti।
saḥ apakvaṃ vṛṣyakandam atti।
dah
merudaṇḍaḥ, akṣaḥ, dhruvayaṣṭiḥ
pṛthivyāḥ dvau dhruvau yena kalpitākṣeṇa yujyate।
merudaṇḍasya paritaḥ pṛthvī paribhramati।
dah
yajurvedaḥ, yajuḥ
caturṣu vedeṣu ekaḥ yasmin yajñasambandhināṃ karmaṇāṃ vidhānaṃ vivaraṇañca asti।
saḥ nityaṃ yajurvedaṃ paṭhati।
dah
raśmiḥ, marīciḥ, karaḥ, abhīśuḥ, abhīṣuḥ, mayūkhaḥ, gabhastiḥ, dīdhitiḥ, arkatviṭ, pādaḥ, usraḥ, ruciḥ, tviṣiḥ, vibhā, arcis, bhānuḥ, śipiḥ, dhṛṣṇiḥ, pṛṣṭiḥ, vīciḥ, ghṛṇiḥ, upadhṛtiḥ, pṛśniḥ, syonaḥ, syūmaḥ, kiraṇaḥ, aṃśuḥ, kiraṇaḥ
prakāśasya atisūkṣmāḥ rekhāḥ yāḥ sūryacandrādibhyaḥ jyotiṣmadbhyaḥ padārthebhyaḥ niṣkasya vikīryamāṇāḥ dṛśyante।
sūryasya raśmibhiḥ dinasya prārambhaḥ bhavati।
dah
svādaḥ, ruci
khādyapadārthasya rasagrahaṇānubhavaḥ।
jvarāt tasya mukhasya svādaḥ nirgataḥ।
dah
rājasabhā, rājasadaḥ
śāsakaḥ tathā ca amātyavargasya rājyasya praśāsananirvahanārthe sammīlanam।
adya rājasabhāyāṃ candanadāsāya tasya aparādhasya daṇḍaṃ dīyate।
dah
rāṣṭravādaḥ
saḥ siddhāntaḥ yasmin svarāṣṭrahitameva pradhānam।
rāṣṭravādasya atirekaḥ api hānikārakaḥ।
dah
vālukī, pariṣyandaḥ, pulīnam
vālukayā yuktā bhūmiḥ।
bālakāḥ vālukyāṃ khelanti।
dah
lajjā, mandākṣam, hrīḥ, trapā, vrīḍā, mandāsyam, lajyā, vrīḍaḥ, vrīḍanam
antaḥkaraṇavṛttiviśeṣaḥ doṣasaṅkocādivaśāt vaktuṃ vā draṣṭuṃ na śakyate।
lajjayā sā vaktuṃ na śaknoti।
dah
vidyuddīpaḥ, vidyutkandaḥ, goladīpaḥ, kandaḥ
saḥ dīpaḥ yaḥ vidyutaḥ sāhāyyena prajvalati।
tena kakṣe raktavarṇīyaṃ vidyut dīpaṃ sthāpitam।
dah
laśunam, rasunaḥ, mahauṣadham, gṛñjanaḥ, ariṣṭaḥ, mahākandaḥ, rasonakaḥ, rasonaḥ, mlecchakandaḥ, bhūtaghnaḥ, ugragandhaḥ
ekaḥ kṣupaḥ yad vyañjanarūpeṇa upayujyate asya guṇāḥ ūnatvam, gurutvam, uṣṇatvam, kaphavātanāśitvam, aśrucitvam, krimihṛdrogaśohaghnatvam rasāyanatvañca ।
tiktikāṃ nirmātuṃ saḥ kṣetrāt haritaṃ laśunaṃ aunmūlayat।
dah
vatsaraḥ, varṣaḥ, saṃvatsaraḥ, parivatsaraḥ, abdaḥ, samā, samāḥ, saṃvad, hāyanaḥ, variṣam, kālagranthiḥ, ṛtuvṛttiḥ, māsamānaḥ, yugāṃśakaḥ, śarad, śaradā
sarveṣām ṛtunāṃ parivartaḥ dvādaśa-māsayuktaḥ yugasya aṃśabhūtaḥ kālaḥ।
agrime vatsare bhārate vaiśvika-krīḍā-mahotsavaḥ bhaviṣyati।
dah
soraṭhāchandaḥ
aṣṭacatvāriṃśataḥ mātrāyāḥ chandoviśeṣaḥ yasya prathame caraṇe tṛtīye caraṇe ca ekādaśa mātrāḥ santi tathā ca dvitīye caturthe ca caraṇe trayodaśa mātrāḥ santi।
rāmacaritamānasa iti kāvye naike rocakāḥ soraṭhāchandasaḥ santi।
dah
upavedaḥ
vedāt prāptāḥ vidyāḥ।
dhanurvedaḥ upavedaḥ asti।
dah
vibhājanam, vibhāgaḥ, vibhaktiḥ, vicchedaḥ, vibhedaḥ, khaṇḍanam, pṛthakkaraṇam, viyogaḥ, viśleṣaḥ, dalanam
vibhinneṣu bhāgeṣu vastūnāṃ vitaraṇam।
rāmaḥ svaputrayoḥ kṛte gṛhasya vibhājanam akarot।
dah
laśunam, raśunam, laśūnam, lasunam, rasunam, rasonaḥ, rasonakaḥ, gṛñjanaḥ, mahauṣadham, mahākandaḥ, ariṣṭaḥ, sonahaḥ, ugragandhaḥ, dīrghapatraḥ, granthamūlam, śrīmastakaḥ, mukhadūṣaṇaḥ, rāhūcchiṣṭam, taritā
kandaviśeṣaḥ- yaḥ upaskare upayujyate।
sītā sāgārthe maricalaśunādīnāṃ khaṇḍanaṃ karoti।
dah
vivādaḥ, kalahaḥ, vādaḥ, vipralāpaḥ, vipratipattiḥ
yasya viṣayasya dvau athavā adhikāḥ virodhinaḥ pakṣāḥ santi tathā ca yasya satyatāyāḥ nirṇayaḥ na jātaḥ।
rāmaśyāmayoḥ madhye vartamānasya bhūmiviṣayasya vivādasya nirṇayaḥ na jātaḥ।
dah
tīkṣṇagandhakaḥ, śobhāñjanaḥ, śigruḥ, tīkṣṇagandhakaḥ, akṣīvaḥ, tīkṣṇagandhaḥ, sutīkṣṇaḥ, ghanapallavaḥ, śvetamaricaḥ, tīkṣṇaḥ, gandhaḥ, gandhakaḥ, kākṣīvakaḥ, strīcittahārī, draviṇanāśanaḥ, kṛṣṇagandhā, mūlakaparṇī, nīlaśigruḥ, janapriyaḥ, mukhamodaḥ, cakṣuṣyaḥ, rucirāñjanaḥ
saḥ vṛkṣaḥ yasya dīrghabījaguptiḥ śākārthe upayujyate।
śyāmaḥ tīkṣṇagandhakasya bījaguptim uñchati।
dah
prahlādaḥ
hiraṇyakaśyapoḥ putraḥ yaḥ viṣṇoḥ bhaktaḥ āsīt।
prahlādasya rakṣaṇārthe viṣṇuḥ nṛsiṃhaḥ abhavat।
dah
mucukundaḥ
māndhātuḥ rājaputraḥ yasya netrāgninā kālayavanaḥ bhasmībhūtaḥ।
mucukundasya varṇanaṃ bhāgavate prāpyate।
dah
makarandaḥ, puṣpāsavaḥ, puṣparasaḥ, marandaḥ, madhuḥ
puṣpeṣu vartamānaḥ rasaḥ।
madhumakṣikāḥ makarandena eva madhu nirmāti।
dah
kuberaḥ, yakṣarāṭ, yakṣendraḥ, yakṣeśvaraḥ, tryambakasakhā, guhyakeśvaraḥ, manuṣyadharmā, dhanadaḥ, dhanādhipaḥ, kinnareśaḥ, vaiśravaṇaḥ, paulastyaḥ, naravāhanaḥ, ekapiṅgaḥ, aiḍaviḍaḥ, śrīdaḥ, puṇyajaneśvaraḥ
yakṣānāṃ rājā yaḥ indrasya kośādhyakṣaḥ asti।
kuberaḥ rāvaṇasya bhrātā āsīt।
dah
nindā, nindāvākyam, ākṣepaḥ, adhikṣepaḥ, nirbhartsanā, duruktiḥ, apavādaḥ, parivādaḥ, garhā, duṣkṛtiḥ, nindanam, avarṇaḥ, nirvvādaḥ, parīvādaḥ, upakrośaḥ, jugubhā, kutsā, garhaṇam, jugubhanam, kutsanam, apakrośaḥ, bhartsanam, avavādaḥ, dhikkriyā, garhaṇā
kasyāpi vāstavikaṃ kalpitaṃ vā doṣakathanam।
asmābhiḥ kasyāpi nindā na kartavyā।
dah
vivādaḥ, vāgyuddham
akāraṇaṃ pravṛttaḥ vādaḥ।
rāmaśyāmayoḥ adya kenacit kāraṇena vivādaḥ jātaḥ।
dah
antrapradāhaḥ
antraprajvalanarupaḥ vyādhiḥ।
mādhavaḥ antrapradāhena pīḍitaḥ asti।
dah
akṣoṭaḥ, akṣoḍaḥ, ākṣoḍaḥ, ākṣoṭaḥ, kandarālaḥ
parvatotpannapīluvṛkṣasya phalaṃ yad madhuram asti।
akṣoṭasya āvaraṇaṃ kaṭhinam asti।
dah
khristābdaḥ
khristasya janmanaḥ prabhṛti prārabdhaṃ saṃvatsaram।
ahaṃ khristābdasya aśītyādhika-ekonaviṃśatitame śatake jātaḥ।
dah
upabhedaḥ, upaśākhā, pratibhāgaḥ, prabhāgaḥ, upavibhāgaḥ
vibhāgāntargataḥ ekaḥ laghu vibhāgaḥ।
kāryasya ādhikyaṃ dṛṣṭvā ayaṃ vibhāgaḥ dvayoḥ upabhedayoḥ vibhājitaḥ asti।
dah
kākaśabdaḥ
kākasya dhvaniḥ।
kākaḥ śākhāyām upaviśya kākaśabdaṃ karoti।
dah
tāḍanam, āghātaḥ, prahāraḥ, prahārakaraṇam, praharaṇam, āhananam, viṣpandaḥ
āghātanasya kriyā।
adya tasya tāḍanaṃ bhaviṣyati।
dah
klāntiḥ, śrāntiḥ, klamaḥ, āyāsaḥ, pariśramaḥ, tandrā, pariśrāntiḥ, glāniḥ, parikleśaḥ, avasādaḥ, klamathaḥ, liḥ, kaṣṭam
śrāntasya avasthā।
kṛṣakaḥ vṛkṣasya chāyāyāṃ klāntim apanayati।
dah
galagaṇḍaḥ
grīvāyāḥ granthīnāṃ śvayanasya vyādhiḥ।
āyoḍīna iti tattvasya nyūnatvāt galagaṇḍaḥ udbhavati।
dah
bhedaḥ, vibhajanam
janeṣu paraspareṣu virodhibhāvanāyāḥ utpādanam।
bhedam utpādya śāsanaṃ karaṇīyam iti āṅglajanānāṃ nītiḥ āsīt।
dah
medaḥ, vapā, vasā, asthikaraḥ
prāṇināṃ śarīre vartamānaḥ māṃsaprabhavadhātuviśeṣaḥ।
medasaḥ kāraṇāt śarīraṃ sthūlaṃ bhavati।
dah
anavadhānatā, pramādaḥ, anapekṣā, asāvadhānatā
anavadhānasya avasthā।
anavadhānatayā mārgalaṅghanasamaye mohanaḥ yānena āghātitaḥ।
dah
kiṃvadantī, janapravādaḥ, pravādaḥ, janaśrutiḥ, upaśrutiḥ, upakarṇikā, pravādaḥ, janapravādaḥ, nirvādaḥ, lokavādaḥ, śrutiḥ
lokeṣu vartamānā ayathārthā vārtā।
kadācit kiṃvadantī janānāṃ manasi bhayam utpādayati।
dah
bhṛṅgarolaḥ, viṣaśūkaḥ, viṣaśṛṅgī, bṛhadvaralabhedaḥ, bṛhadbhṛṅgarolaḥ, varaṭā
kīṭaviśeṣaḥ, viṣayuktaṃ śṛṅgaṃ yasya asti।
bhṛṅgarolasya daṃśaḥ atīva dāhadāyakaḥ asti।
dah
tatsamaśabdaḥ
kasyāmapi bhāṣāyāṃ vartamānasya śabdasya anyasyāṃ bhāṣāyāṃ mūlarūpeṇa svīkaraṇam।
hindībhāṣāyāṃ sūryaḥ pṛthvī ityādayaḥ tatsamaśabdāḥ santi।
dah
tadbhavaśabdaḥ
anyasyāṃ bhāṣāyāṃ prayujyamānaḥ anyathākṛtaḥ saṃskṛtaśabdaḥ।
ām̐sū iti aśruśabdāt utpannaḥ tadbhavaśabdaḥ।
dah
vicchedaḥ, sambhedaḥ, khaṇḍaḥ, vibhaṅgaḥ, bhaṅgaḥ, khaḍaḥ, prabhaṅgaḥ, nirdalanam, vicaṭanam, āmoṭanam, dalanam, bhidyam, sambhedanam, avadaraṇam, daraṇam
khaṇḍanasya kriyā।
rāmaḥ śivadhanuṣaḥ vicchedaṃ cakāra।
dah
niyamaḥ, daṇḍaḥ, vidhiḥ
daṇḍavidhāne vartamānāḥ vividhāḥ niyamāḥ;
bhāratīyadaṇḍavidhānasya niyamena bhrūṇahatyā niṣiddhā
dah
atisāraḥ, śakṛdbhedaḥ, varcobhedaḥ, viḍbhaṅgaḥ
rogaviśeṣaḥ yasmin malaḥ atiśayena dravīkṛtya sarati।
saḥ vaidyāt atisārasya bheṣajam ānetuṃ gataḥ।
dah
uttarapracchadaḥ
ācchādanaviśeṣaḥ।
śītakāle uttarapracchadaḥ atīva upayuktaḥ asti।
dah
dānam, utsarjanam, upasattiḥ, upasadaḥ, anupradānam, ijyaḥ, utsargaḥ, aṃhitiḥ, upahārakam, upāyanam, aṃhatiḥ
kenacit dattam vā kasmādapi prāptaṃ vastu।
jīvanam īśvarāt prāptaṃ dānam iti janāḥ manyante।
dah
mattatā, madaḥ, kṣīyatā, unmādaḥ, pānadoṣaḥ, mādaḥ, aṅgajaḥ
madyavijayādīnāṃ mādakānāṃ padārthānāṃ sevanena jāyamānā mānasikī avasthā।
madyasevanena mattatāṃ prāptaḥ ārakṣakaḥ niraparādhinaṃ ravim atāḍayat।
dah
nirṇayaḥ, niścayaḥ, vyavasāyaḥ, sampradhāraṇam, paricchedaḥ
keṣāñcana kāryakramādīnām avadhāraṇam।
sitambaramāsasya caturdaśadināṅke kavi-sammelanasya āyojanasya nirṇayaḥ jātaḥ।
dah
nirvivāda, avivādita, vivādah īna, avivādāspada, vivādātīta, nirvivādita
vivādarahitaḥ।
sūryaḥ sthiraḥ asti iti nirvivādaṃ satyam asti।
dah
pañcagauḍaḥ
sārasvata-kānyakubja-gauḍa-maithila-utkala ityeteṣāṃ pañcaprakārakāṇāṃ brāhmaṇānāṃ vargaḥ।
skandapurāṇe pañcagauḍānām ullekhaḥ asti।
dah
tṛṇam, abdaḥ, kacchāntaruhā, kāśakaḥ, kutapaḥ, kuśaḥ, kaivartī, kheṭam
kṛṣyām dhānyakṣupaiḥ saha anuruhāḥ kṣudrakṣupāḥ।
kṛṣakaḥ kṛṣīkṣetrāt tṛṇam utpāṭayati।
dah
patrācāraḥ, patravinimayaḥ, patrasaṃvādaḥ, pātanikā
patradvārā vyavahāraḥ।
ī-patrasya dūradhvanyāśca suvidhayā idānīṃ patrācāraḥ nyūnaḥ jātaḥ asti।
dah
sīmā, maryādā, āghāṭaḥ, avadhiḥ, maryā, aṇī, āṇiḥ, aṇiḥ, āyattiḥ, antaḥ, antakaḥ, parisīmā, sīmantaḥ, pāliḥ, velā, avacchedaḥ, paricchedaḥ
kasyāpi pradeśasya vastunaḥ vā vistārasya antimā rekhā।
bhāratadeśasya sīmni sainikāḥ santi।
dah
pādaḥ
kasyāpi vastunaḥ caturthaḥ aṃśaḥ।
asya mānaṃ kilo ityasya pādaḥ
dah
pādāsanam, upadhānam, āsādaḥ, caraṇopadhānam
yānādiṣu pādau sthāpayituṃ nirmitaṃ sthānam।
yāne upaveṣṭuṃ saḥ pādāsane padam asthāpayat।
dah
bundelakhaṇḍaḥ
bhārate uttarapradeśasya tathā ca madhyapradeśasya saḥ bhāgaḥ yasmin jālaunaḥ jhāśī hamīrapuram lalitapuram ityādīni maṇḍalāni santi।
saḥ bundelakhaṇḍasya nivāsī asti।
dah
bhiṇḍaḥ, bhiṇḍā, bhiṇḍākṣupaḥ, bhiṇḍakaḥ, bhiṇḍītakaḥ, bheṇḍī, bheṇḍītakaḥ, asrapatrakam, catuṣpuṇḍrā, karaparṇaḥ, kṣetrasambhavaḥ, catuṣpadaḥ, catuḥpuṇḍaḥ, suśākaḥ, vṛttabījaḥ
kṣupaviśeṣaḥ- yasya bījaguptiḥ śākarūpeṇa khādyate।
āyurvede bhiṇḍasya uṣṇatvaṃ grāhitvaṃ rūcikaratvam ityete guṇāḥ proktāḥ।
dah
bharjaya, bhṛjjaya, niṣṭāpaya, paribharjaya, paribhṛjjaya, pratāpaya, dāhaya
bharjanapreraṇānukūlaḥ vyāpāraḥ।
mātulānī caṇakacūrṇaṃ kartuṃ sevakena kilogrāmaikaparimāṇakaṃ caṇakam abharjayat।
dah
vidūṣakaḥ, vaihāsikaḥ, parihāsayitā, prahāsī, bhaṇḍaḥ
yaḥ abhinayena aṅgādivaikṛtyena vā janeṣu hāsyam utpādayati।
asya krīḍācakrasya vidūṣakaḥ atīva hāsyakārī।
dah
manthānadaṇḍaḥ, vaiśākhaḥ, manthaḥ, manthānaḥ, manthāḥ, karaharṣakaḥ, takrāṭaḥ, bhaktāṭaḥ, manthanī
dadhnaḥ manthanāya yo daṇḍaḥ।
yaśodā manthānadaṇḍena dadhi manthayati।
dah
mahāprasādaḥ
jagannāthāya arpitaḥ odanaḥ।
jagannāthapuryaḥ pratyāgatā mātā sarvān mahāprasādaṃ yacchati।
dah
yathārthavādaḥ
saḥ dārśanikaḥ siddhāntaḥ yaḥ bhautikasya jagataḥ svatantram astitvaṃ asti tathā ca vayaṃ jñānaṃ bhautikaiḥ tattvaiḥ prāpnumaḥ iti manyate।
yathārthavādaḥ ādarśavādasya virodhī asti।
dah
pramāṇadaḥ, pratyābhūtidaḥ
yaḥ pramāṇaṃ dadāti;
pramāṇadasya abhāvāt saḥ na niṣkāsitaḥ
dah
tulikā, tulā, tulī, tūlapaṭī, uttarapracchadaḥ, uttarachadaḥ, āstaraḥ, saṃstaraḥ, starimā
tulādīn niveśayitvā nirmitaḥ pracchadaḥ।
śaityanivāraṇārthe janāḥ tulikām ācchādya svapanti।
dah
lohitāluḥ, māluvā, śabarakandaḥ, madhvālukam, madhvāluḥ, khaṇḍakāluḥ, khaṇḍakālukam, devapatnī
raktatvacaḥ madhu kandaviśeṣaḥ।
kandamūlatvāt vrate lohitāluḥ bhakṣyate।
dah
sammardaḥ
atyādhikaḥ sargaḥ।
kumbhamele sammardāt naike janāḥ pralīyante।
dah
padam, śabdaḥ, nāma, vācakaḥ
akṣaravarṇādibhiḥ yuktaḥ tathā ca mukhena uccāryamāṇaḥ likhyamānaḥ vā saḥ saṅketaḥ yaḥ kasyāpi bhāvasya kāryasya vā bodhakaḥ asti।
padānām ucitena saṃyojanena vākyaṃ bhavati।
dah
abhiyoktā, vādī, abhiyogī, arthī, kāraṇavādī, kāryī, kriyāpādaḥ, kriyāvādī, gūḍhasākṣī, parivādī, pūrvapakṣapādaḥ, pūrvavādī, pratyabhiskandanam
yaḥ nyāyālaye rājasabhāyāṃ vā svapakṣam upasthāpayati।
abhiyoktā svasya puṣṭyarthe pramāṇaṃ saṅgṛhṇāti।
dah
virodhoktiḥ, visaṃvādaḥ, asaṃgatiḥ, asaṅgatiḥ, viruddhatā, visaṃvāditā
dvayoḥ vacanayoḥ vartamānaḥ virodhaḥ।
janasya vacaneṣu virodhokteḥ kāraṇāt saḥ aviśvasanīyaḥ bhavati।
dah
āyurvedaḥ
ācāryadhanvantaripraṇītacikitsāśāstram।
āyurvedasya anusāreṇa kasyāpi vyādheḥ mūlakāraṇam āmlapittavātāḥ eva santi।
dah
svarodaḥ
sāraṅgīsadṛśaṃ vādyam।
amajada-alī-khām̐-mahodayaḥ khyātaḥ svarodasya vādakaḥ asti।
dah
kledaḥ, saṃkledaḥ, temaḥ, ciklidam, unmanam, snehaḥ
rasāt udakāt vā vastūnām aṅgānām vā mṛdutā-sahitā snigdhatā;
varṣā-ṛtau paṭeṣu kledaḥ dṛśyate
dah
nasyam, nastam, nāsikā-cūrṇam, nāsā-cūrṇam, avapīḍaḥ, kṣutkarī
nāsikādeyacūrṇādiḥ;
kapha-pittānila-dhvaṃse nasyaṃ kriyāt
dah
spandanam, spandaḥ
sūkṣmaṃ vā īṣat kampanam।
vaidyaḥ nāḍyāḥ spandanaṃ pariśīlya vyādhiṃ jānāti।
dah
svairatā, svairitā, durāgrahaḥ, nirbandhaśīm, avaśyatā, pratiniviṣṭatā, pratīpatā, duravagrahaḥ, pragrahaḥ, avineyatā, duṣṭatā, durmadaḥ
svasya anucitām icchāṃ sādhayituṃ kṛtaḥ āgrahaḥ।
kiśorasya svairatayā sarve api trastāḥ।
dah
heṣā, heṣāravaḥ, heṣitam, hreṣā, hreṣitam, aśvanādaḥ, svanaḥ
aśvasya nādaḥ।
heṣāṃ śrṛtvā aśvapālaḥ aśvaśālāṃ prati adhāvat।
dah
apakṣayaḥ, apacayaḥ, upakṣayaḥ, kṣayaḥ, kṣīṇatā, bhraṃśaḥ, vināśaḥ, śīrṇatā, śīrṇatvam, avasādaḥ, kṣāmatā
vāyuguṇādīnāṃ prabhāveṇa vastvādiṣu jāyamānaṃ vaikalyam।
kālānusāreṇa bhavanānām api apakṣayaḥ bhavati।
dah
abhedaḥ, bhedarahitaḥ
bhedasya abhāvaḥ।
kākaḥ kṛṣṇaḥ pikaḥ kṛṣṇaḥ kaḥ abhedaḥ pika-kākayoḥ।, vasanta-samaye prāpte kākaḥ kākaḥ pikaḥ pikaḥ॥
dah
majjā, medaḥ, asthijaḥ, asthisāraḥ, asthisnehaḥ, asthisnehakaḥ
asthiguhāsu vartamānaḥ rasaḥ।
majjā raktakaṇikāyāḥ nirmitiṃ karoti।
dah
ādarśavādaḥ
saḥ siddhāntaḥ yadanusāreṇa manuṣyaḥ svādarśān anusaret athavā tena yogyasya uddiṣṭasya prāptyarthaṃ prayatnāḥ kartavyāḥ।
asmābhiḥ ādarśavādaḥ ācaritavyaḥ।
dah
vāmapanthaḥ, vāmavādaḥ
aikāntikatvena matāvalambināṃ siddhāntaḥ।
manojaḥ vāmapantham anusarati।
dah
kāṇḍaḥ, kāṇḍam, sargaḥ, adhyāyaḥ, ullāsaḥ, parva
kasyāpi viṣayasya granthasya vā vibhāgaḥ।
rāmāyaṇasya sapta kāṇḍāḥ santi।
dah
dhātuśāstram, dhātuvidyā, dhātukriyā, dhātuvādaḥ, lohakarmaśāstram
vijñānasya sā śākhā yasyām asaṃskṛtāt dhātoḥ pariṣkṛtasya dhātoḥ utpādanam, saṃśodhanam, miśradhātoḥ nirmāṇam, tathā ca teṣām abhiyāntrikopayogaviṣaye adhyayanaṃ kriyate।
dainandine jīvane dhātuśāstrasya mahattvapūrṇaṃ yogadānam asti।
dah
dāhaḥ, dah anam, ploṣaḥ, tāpaḥ, jvalanam
śarīre jvalanena jāyamānā pīḍā।
ghṛtalepanena dāhaḥ kiñcit nyūnaḥ bhavati।
dah
chedanam, kartanam, vicchedaḥ, ācchedaḥ, chedaḥ, pracchedaḥ, kalpanam
kasyāpi vastunaḥ dvaidhīkaraṇam।
idānīṃ dhānyasya chedanaṃ pracalati।
dah
durvacam, garhā, nindā, apabhāṣaṇam, kuvacanam, durvacanam, khaloktiḥ, durālāpaḥ, durvādaḥ, apavādaḥ, garhaṇam, paruṣoktiḥ, śapanam, vidūṣaṇam, adhikṣepaḥ
duṣṭaṃ vacanam।
kenāpi durvacaṃ na prayoktavyam।
dah
antaram, bhedaḥ
saṅkhādvayayoḥ viśiṣṭaṃ bhinnatvam।
āyavyayayoḥ bhūri antaraṃ vartate ataḥ kāṭhinyaṃ vartate।
dah
svaharaṇam, sarvasvadaṇḍaḥ, sarvasvāpahāraḥ
adhikāriṇā sarvakāreṇa vā daṇḍarūpeṇa kasyacit aparādhinaḥ sampatteḥ grahaṇam।
lālāmahodayena svaharaṇasya daṇḍaḥ prāptaḥ।
dah
kuṣmāṇḍaḥ, kumbhāṇḍī, ālābuḥ
latāviśeṣaḥ sā latā yasyāḥ phalāni vartulākārakāni vā daṇḍavartulākārakāni santi।
kuṣmāṇḍe naikāni phalāni santi।
dah
pañjābaḥ, pañcanadaḥ
bhārate vartamānaṃ rājyaṃ yat pākistānadeśasya sīmni lagnam asti।
pañjābasya rājadhānī candīgaḍaḥ iti asti।
dah
aphrikākhaṇḍaḥ
viśve vartamānaḥ dvitīyaḥ bṛhat mahādvīpaḥ।
aphrikākhaṇḍaḥ tathā ca āśiyākhaṇḍaḥ etayoḥ saṃyuktarūpeṇa aphreśiyā iti saṃjñā asti।
dah
samājavādaḥ
saḥ siddhāntaḥ yaḥ pratipādayati yat bhūmau mūladhane ca samājasya eva adhikāraḥ niyantraṇañca bhavet।
jayaprakāśanārāyaṇamahodayaḥ samājavādasya samarthakaḥ āsīt।
dah
dhrupadaḥ
gītaprakāraḥ yasya svarāḥ niścitāḥ santi।
dhrupadena devatāḥ stūyante।
dah
yūropakhaṇḍaḥ
pṛthivyāḥ pūrvadiśi vartamāneṣu golārdheṣu laghu mahādvīpam।
briṭana-jarmanī-phrānsa-iṭalī ityādīnāṃ deśānām antarbhāvaḥ yūropakhaṇḍe bhavati।
dah
vāyugaṇḍaḥ, udarādhmānam, vātaphullatā, vāyupūrṇatā, vātikatvam
pacanasaṃsthāyām ajīrṇasya kāraṇāt utpannaḥ vāyuḥ।
udare āmlapramāṇasya ādhikyatvena vāyugaṇḍaḥ bhavati।
dah
śīrṣam, śīrṣakam, mastakaḥ, mastakam, muṇḍaḥ, muṇḍam, śiraḥ, muṇḍakam, mauliḥ, mūrdhnā, varāṅgam, uttamāṅgam
avayavaviśeṣaḥ, yasmin mastiṣkaṃ vartate।
śīrṣāṇām vai sahasrantu vihitam śārṅgadhanvanā sahasrañcaiva kāyānām vahan saṅkarṣaṇastadā
dah
vyādhaḥ, ākheṭakaḥ, ākheṭikaḥ, kulikaḥ, kṣāntaḥ, khaṭṭikaḥ, gulikaḥ, drohāṭaḥ, nirmanyuḥ, nirvairaḥ, naiṣādaḥ, pāparddhikaḥ, balākaḥ, mārgikaḥ, mṛgadyūḥ, lubdhakaḥ, vyādhakaḥ, śvagaṇikaḥ, saunikaḥ
yaḥ mṛgayāṃ karoti।
śvāpadaḥ na prāptaḥ ataḥ vyādhaḥ riktahastaḥ eva pratyāgacchat।
dah
pāṣaṇḍaḥ, aupadhikaḥ, kuyogī, kuhakaḥ, vipratārakaḥ, dharmadhvajī, āryaliṃgī, dhārmikaveśadhārī, kapaṭadharmī
dharmam āśritya svārthaṃ yaḥ sādhnoti।
pāṣaṇḍasya vacaneṣu viśvasanena mohinī anvatapyata।
dah
garjanam, garjanā, virāvaḥ, ghanadhvaniḥ, gambhīranādaḥ, pragarjanam
kasyāpi bhayaṅkarasya prāṇinaḥ uccasvarayuktaḥ nādaḥ।
vyāghrasya garjanaṃ śrutvā janāḥ palāyan।
dah
garjam, garjaḥ, garjanam, ghoṣaḥ, ghoṣaṇam, hiṅkāraḥ, ghanadhvaniḥ, abhiṣṭanaḥ, avakrandaḥ, avagūraṇam, avasvanyam, ānardam, ānarditam, āraṭi, ārasitam, udgāraḥ, uddhūtam, kaṇṭhīravaḥ, kṣveḍā, dhuniḥ, dhūtkāraḥ, nardaḥ, nardanaḥ, narditaḥ, nirhrādaḥ, nivāśaḥ, nihrāditam, pragarjanam, prasvanitam, mahānādaḥ, mahāvirāvaḥ, māyuḥ, meḍiḥ, raṭitam, rambhaḥ, rambham, ravaṇaḥ, ravaṇam, ravaṇā, ravataḥ, reṣaṇam, vāśaḥ, vāśanam, vāśiḥ, vāśraḥ, viravaḥ, visphoṭanam, visphūrjitam, śuṣmaḥ, samunnādaḥ, hulihulī, huṃkṛtam
abhiṣṭanakriyā।
meghānāṃ garjanābhiḥ saha vidyudbhiḥ saha ca varṣā avarṣat।
dah
rūḍhivādaḥ
saḥ siddhāntaḥ yasmin bahubhyaḥ dinebhyaḥ pracalitāsu rītiṣu eva viśvāsaḥ bhavati।
kadācit rūḍhivādaḥ vikāsāya bādhakaḥ bhavati।
dah
aśvavāhaḥ, aśvavahaḥ, aśvāruḍhaḥ, aśvārohaḥ, aśvārohī, aśvasādaḥ, tauraṅgikaḥ, turaṅgī, aśvavāraḥ, turagī, turagārohaḥ
yaḥ aśvam āruḍhaḥ asti।
gaṇatantradivasasya yātrāyāṃ pañcāśat aśvavāhāḥ āsan।
dah
pūrvābhādrapadaḥ
saḥ kālaḥ yasmin candraḥ pūrvābhādrapadanakṣatre vartate।
asmin saṃvatsare pūrvābhādrapade bhūri varṣā abhavat।
dah
uttarābhādrapadaḥ
saḥ kālaḥ yasmin candraḥ uttarābhādrapadanakṣatre vartate।
śīlā uttarābhādrapade jātā।
dah
ṛgvedaḥ
ādivedaḥ;
ṛgvedaḥ caramavedaḥ
dah
śṛṅkhalā, pāśaḥ, nigaḍaḥ, lohakaṭakaḥ, lohapāśaḥ, lauhabandham, lohaśṛṅkhalaḥ, vīvadhā, anduḥ, andūḥ, andukaḥ, lauhanigaḍaḥ
dhātoḥ anyonyeṣu saṃyuktānāṃ kuṇḍalānāṃ mālā।
paśuḥ rajvā vā śṛṅkhalayā vā badhyate।
dah
bahiṣkāraḥ, bahiṣkaraṇam, parivāsaḥ, tyajanam, vyavacchedaḥ, nirākriyā
niṣkāsanasya kriyā।
rāmeṇa anyajātīyayā yuvatinā saha vivāhaḥ kṛtaḥ ataḥ samājaḥ tasya bahiṣkāram akarot।
dah
dah , jvalaya, dīpaya, upatāpaya, sandhukṣaya, saṃdhukṣaya, samindh
bhasmīkaraṇānukūlaḥ vyāpāraḥ।
śatrutvāt maṅgalaḥ pratiniveśinaḥ gṛham adahat।
dah
abhijval, prajval, saṃprajval, samprajval, abhiprajval, jval, pradīp, dah
aparisamāptadahanānukūlaḥ vyāpāraḥ।
cullyām agniḥ abhijvalati।
dah
dah , jval, tap, dīp, pluṣ
agnisamparkāt aṅgapīḍanānukūlaḥ vyāpāraḥ।
pākaṃ pacantī snuṣā adahat।
dah
bhrasj, niṣṭap, paribhrasj, pratap, dah
auṣṇyena pākānukūlaḥ vyāpāraḥ।
bījaruhaḥ abhrākṣīt।
dah
utpīḍanam, pradharṣanā, pīḍanam, avamardaḥ, duḥkhanam
pīḍanasya kriyā।
śvaśuragṛhajanaiḥ kṛtena utpīḍanena udvignā jātā rāgiṇī ātmaghātam akarot।
dah
īśvaravādaḥ, āstikyavādaḥ, āstikyam
vedeṣu īśvarādiṣu ca yaḥ viśvasīti।
duḥkhitaṃ manaḥ īśvaravādam āśrayati।
dah
chandaḥśāstram
chandasāṃ śāstram।
saḥ chandaḥśāstraṃ paṭhati।
dah
chandaḥ
varṇamātrādīnāṃ gaṇanāyāḥ ādhāreṇa kāvyasya racanā।
dohā, soraṭhā, caupāī ityete chandasaḥ prakārāḥ santi।
dah
chappaya-chandaḥ
ṣaḍbhiḥ caraṇaiḥ yuktaḥ ekamātrikaḥ chandaḥ।
rītikālīnānāṃ kavīnāṃ kāvyaṃ chappayachandasi vartate।
dah
rolāchandaḥ
ekamātrikachandoviśeṣaḥ।
rolāchandasi samacaraṇe ekādaśa tathā ca viṣamacaraṇe trayodaśa mātrāḥ santi।
dah
ullālāchandaḥ
ekamātrikachandoviśeṣaḥ।
hindībhāṣāyāḥ praśnapatre ullālāchandasaḥ paribhāṣā pṛṣṭā।
dah
ullālachandaḥ
ekamātrikam ardhasamayuktam chandaḥ।
prācīnānāṃ kavīnām ullālachandasā yuktā racanāḥ rasapūrṇāḥ santi।
dah
dhvaniḥ, ravaḥ, nādaḥ, mahādhvaniḥ, nirghoṣaḥ
kañcit kālaṃ yāvat śrūyamāṇaḥ śabdaḥ।
yuddhasya dhvaniṃ śrutvā kātarāḥ bhayagrastāḥ jātāḥ।
dah
sammardaḥ, saṃrambhaḥ
janasamūhasya vegena agre gamanasya kriyā।
sīmni sainikānāṃ sammardaḥ dṛśyate।
dah
mūtrapiṇḍaḥ, vṛkkaḥ, vṛkkā
pṛṣṭhāsthimatāṃ prāṇināṃ śarīre vartamānaḥ ekaḥ avayavaviśeṣaḥ yaḥ rakte sthitān anupayuktān ghaṭakān śodhayati tathā ca tān ghaṭakān jalaṃ ca śarīrāt visarjayati।
asmākaṃ śarīre dvau mūtrapiṇḍau bhavataḥ।
dah
dhūmaḥ, dhūmikā, dhūpaḥ, dhūpikā, dah anaketanaḥ, marudvāhaḥ, karamālaḥ, khatamālaḥ, vyāmaḥ, agnibāhuḥ, agnivāhaḥ, ambhaḥsūḥ, ṛjīkaḥ, kacamālaḥ, jīmūtavāhī, khatamālaḥ, bhambhaḥ, marudvāhaḥ, mecakaḥ, starī, suparvā, śikhidhvajaḥ
kasyāpi vastoḥ jvalanād vidhūpyamānaṃ kṛṣṇabāṣpam।
ārdraidhāgneḥ adhiko dhūmaḥ jāyate।
dah
sūryakamalam, bhrāmakaḥ, vidhātrāyuḥ, veṣadānaḥ, tapanacchadaḥ
kṣupaviśeṣaḥ- yasya puṣpāt tailaṃ nirmīyate।
sūryakamalasya tailaṃ vyañjanārthe upayujyate।
dah
khaṇḍaḥ
khādyasya bhāgeṣu pratyekam।
saḥ upalāyāḥ khaṇḍaṃ bhakṣayitvā jalaṃ pibati।
dah
gudaḥ, poṭī, purīṣaṇaḥ
sthūlāntrasya antimaḥ bhāgaḥ yaḥ apāne udghāṭayate tathā ca yasmin malaḥ ekatritaṃ bhavati।
saṃśodhakaḥ prayogaśālāyāṃ śaśasya gudasya adhyayanaṃ karoti।
dah
mahānandaḥ
vaṃśīviśeṣaḥ- vaṃśīvad kintu kiñcit suṣīraṃ saphūtkārarandhraṃ dīrghaṃ vādyam।
rameśaḥ mahānandaṃ vādayati।
dah
kāṭhiyāvāḍaḥ
gujarātaprāntasya paścimadiśi vartamānaṃ rājyaṃ yasya ādhunikaṃ nāma saurāṣṭraḥ asti।
kāṭhiyāvāḍasya aśvaḥ samyak asti।
dah
nāstikatā, devanindā, īśvaraniṣedhaḥ, nāstivādaḥ, śūnyavādaḥ, nāstikyam, anāstikyam, nāstikatvam, saugatikam
vedeṣu īśvare paraloke vā aviśvāsaḥ।
nāstikatayā manuṣyaḥ pāpena lipyate।
dah
pucchadaṇḍaḥ
kaśerukadaṇḍasya antimaḥ asthiḥ।
mānavasya pucchadaṇḍaḥ laghuḥ asti।
dah
niḥśabda, śabdarahita, aghoṣa, aśabda, śabdah īna
yasmin śabdaḥ dhvaniḥ vā nāsti।
yadā saḥ niḥśabdaṃ vanaṃ akrāmat tadā manasi bhītiḥ āsīt।
dah
ketakaḥ, ketakī, indukalikā, tīkṣṇapuṣpā, dīrghapatraḥ, pāṃsukā, amarapuṣpaḥ, amarapuṣpakaḥ, kaṇṭadalā, kanakaketakī, kanakapuṣpī, droṇīdalaḥ, karatṛṇam, krakacacchadaḥ, gandhapuṣpaḥ, dalapuṣpā, dalapuṣpī, cakṣuṣyaḥ, cāmarapuṣpaḥ, chinnaruhā, jambālaḥ, jambulaḥ, dhūlipuṣpikā, nṛpapriyā, pharendraḥ, valīnakaḥ, viphalaḥ, vyañjanaḥ, śivadviṣṭā, sugandhinī, sūcipuṣpaḥ, sūcikā, strībhūṣaṇam, sthiragandhaḥ, svarṇaketakī, hanīlaḥ, halīmaḥ, hemaketakī, haimaḥ
kṣupaviśeṣaḥ- yasya savāsikasya puṣpasya patrāṇi krakacasya iva tīkṣṇāni santi।
adhunā udyānasthasya ketakasya puṣpaṃ vikasati।
dah
dehadaṇḍaḥ, pāśadaṇḍaḥ, maraṇadaṇḍanaḥ
vadhadaṇḍaviśeṣaḥ- yasmin aparādhinaḥ mṛtyuḥ tasya kaṇṭhasthasya pāśasya ākuñcanāt bhavati।
vadhasya aparādhāt saḥ dehadaṇḍasya adhikārī abhavat।
dah
piṇḍaḥ
ko'pi ghanagolaḥ।
khagolaśāstrajñaḥ khagolīyasya piṇḍasya adhyayanaṃ karoti।
dah
piṇḍaḥ
ko'pi vartulākāraḥ khaṇḍaḥ।
śramikaḥ pāṣāṇasya laghun piṇḍān saṃkalayati।
dah
kuṇḍaliyāchandaḥ
dohāchandasaḥ tathā ca rolāchandasaḥ yogena jātaḥ chandoviśeṣaḥ।
giradharasya kuṇḍaliyāchandaḥ khyātam asti।
dah
pārṣadaḥ
nirvācitaḥ sadasyaḥ।
asya bhāgasya pūrvaḥ pārṣadaḥ asmin samaye nirvācane parājitaḥ।
dah
sāmantavādaḥ
saḥ vādaḥ yasmin sāmantādīnāṃ kṣetrasya kṛṣakāṇāṃ ca viṣaye sarve adhikārāḥ āsan।
yūropakhaṇḍe aṣṭame śatake sāmantavādaḥ pracalitaḥ āsīt।
dah
kathaya, brū, vac, vad, varṇaya, ācakṣ, cakṣ, śaṃs, ākhyā, khyā, śrāvaya, nigad, gad, parigad, nivedaya, vyāhṛ, udāhṛ, hṛ, abhidhā, nirūpaya, abhivac, āśaṃs, āśrāvaya, upavarṇaya, nibodhaya, pratibhāṣ, prabrū, prabhāṣ, pravac, nirvac, pravad, bhāṣ, pracakṣ, prajalp, pratipravac, vicakṣ
vākyaprabandhena anyeṣāṃ jñāpanānukūlaḥ vyāpāraḥ।
saḥ ātmavṛttāntaṃ kathayati।
dah
ālhāchandaḥ
vīrarasayuktaḥ ekatriṃśateḥ mātrāṇāṃ ekaṃ chandaḥ।
uttarabhārate grāmīṇāḥ ālhāchandasaḥ ānandaṃ gṛhṇāti।
dah
kapardaḥ
śuktisadṛśaḥ kīṭaḥ yaḥ asthikośe vartate।
cīnadeśīyāḥ kapardaṃ pācayitvā atti।
dah
trayaḥ, tisraḥ, trīṇi, kālaḥ, agniḥ, bhuvanam, gaṅgāmārgaḥ, śivacakṣuḥ, guṇaḥ, grīvārekhā, kālidāsakāvyam, valiḥ, sandhyā, puram, puṣakaram, rāmaḥ, viṣṇuḥ, jvarapādaḥ
ekaḥ adhikaḥ dvau iti kṛtvā prāptā saṃkhyā।
pañca iti saṅkhyātaḥ yadā dvau iti saṅkhyā nyūnīkṛtā tadā trayaḥ iti saṃṅkhyā prāptā।
dah
mevāḍaḥ, māravāḍaḥ
rājasthāne vartamānaṃ kṣetraṃ yasya rājadhānī citoḍanagaraṃ tathā ca udayapuram āsīt।
mevāḍasya svatantraḥ itihāsaḥ asti।
dah
gauḍaḥ
brāhmaṇānām ekaḥ vargaḥ।
saḥ brāhmaṇaḥ gauḍaḥ nāsti।
dah
unmādaḥ, mattatā
dhanasya vidyāyāḥ prabhutvasya ca darpaḥ।
bhūsvāmitvasya unmādāt bhūsvāminā kṛṣakāḥ pratāḍitāḥ।
dah
sūcanādaṇḍaḥ, sūcī
kasminnapi upakaraṇe vartamānaḥ daṇḍaḥ yaḥ aṅkadikparimāṇādīn jñāpayati।
asya ghaṭīyantrasya daṇḍaḥ avaruddhaḥ।
dah
dantaḥ, daśanaḥ, radaḥ, radanaḥ, daṃśaḥ, daṃṣṭrā, khādanaḥ, dāḍhā, chadvaraḥ, dandaṃśaḥ, jambhaḥ, hāluḥ, mallakaḥ, phaṭaḥ
kasyāpi vastunaḥ dantākāro avayavaḥ।
asyāḥ keśamārjanyāḥ dantāḥ atīva tīkṣṇāḥ santi।
dah
palāṇḍuḥ, sukandakaḥ, mukandakaḥ, dudrumaḥ, mukhakandakaḥ, latārkaḥ, gṛñjanaḥ, mukhagandhakaḥ, mukhadūṣaṇaḥ, tīkṣṇakandaḥ, mahākandaḥ, nīcabhojyaḥ
kṣupaviśeṣaḥ yasya kandaḥ tathā ca parṇāni janāḥ adanti asya guṇāḥ kaphapittavāntidoṣanāśitvam।
tena kṛṣīkṣetrāt ekaḥ palāṇḍuḥ avachinnaḥ।
dah
badhiraḥ, badhirā, eḍaḥ, eḍā, eḍokaḥ, eḍokā, kaṇvaḥ, kaṇvā, kallaḥ, kallā
yaḥ karṇahīnaḥ asti।
eṣā badhirāṇāṃ pāṭhaśālā vartate।
dah
raktakandaḥ
kandaviśeṣaḥ।
janaḥ raktakandam atti।
dah
triśirāḥ, trimuṇḍaḥ
ekaḥ rākṣasaḥ yasya trīṇi śirāṃsi āsīt।
triśirāḥ rāmeṇa hataḥ।
dah
bakūlaḥ, agastyaḥ, vakavṛkṣaḥ, kesaraḥ, keśaraḥ, siṃhakesaraḥ, varalabdhaḥ, sīdhugandhaḥ, mukūlaḥ, mukulaḥ, strīmukhamadhuḥ, dohalaḥ, madhupuṣpaḥ, surabhiḥ, bhramarānandaḥ, sthirakusumaḥ, śāradikaḥ, karakaḥ, sīsaṃjñaḥ, viśāradaḥ, gūḍhapuṣyakaḥ, dhanvī, madanaḥ, madyāmodaḥ, cirapuṣpaḥ, karahāṭakaḥ, karahāṭaḥ, strīmukhamadhudohadaḥ, strīmukhamadhudohalaḥ, strīmukhapaḥ, śītagandhā, dhanvaḥ, sīdhugandhaḥ, karakaḥ, kesaraḥ, cirapuṣpaḥ, mukuraḥ, dantadhāvanaḥ
vṛkṣaviśeṣaḥ, puṣpaṣpavṛkṣaviśeṣaḥ āyurvede asya guṇāḥ śītalatvahṛdyatvaviṣadoṣanāśitvam।
bakūlasya phalam dantasthairyakaram asti।
dah
bāṅgaḍaḥ, baṅgaraḥ
hariyāṇārājyasya hisāraḥ, rohatakaḥ, karanālaḥ ityādīnāṃ pradeśānāṃ samīpavartī pradeśaḥ।
mohanadevaḥ bāṅgaḍe nivasati।
dah
veṣṭakaḥ, vidārī, śālaparṇī, bhūmikuṣmāṇḍaḥ, kṣīraśuklā, ikṣugandhā, kroṣṭrī, vidārikā, svādukandā, sitā, śuklā, śṛgālikā, vṛṣyakandā, viḍālī, vṛṣyavallikā, bhūkuṣmāṇḍī, svādulatā, gajeṣṭā, vārivallabhā, gandhaphalā
ekā latā yasmin kuṣmāṇḍavat phalaṃ bhavati।
kuṭīrasya upari veṣṭakaḥ prasarati।
dah
ajñeyavādaḥ
saḥ siddhāntaḥ yasmin dṛśyajagataḥ pare kimapi jñātuṃ na śakyate iti manyate।
ajñeyavādam anusṛtya īśvarasya astitvaṃ pramāṇīkartum anyathākartuṃ vā na śakyate।
dah
atyānandaḥ
atyādhikaḥ ānandaḥ।
yogī sādhanāyām atyānandaṃ prāpnoti।
dah
atharvavedaḥ, atharvaṇavedaḥ, atharvāṅgirasavedaḥ
caturṣu vedeṣu ekaḥ vedaḥ।
atharvavede āyurvijñānasya jñānam asti।
dah
adāhaka
yaḥ dāhakaḥ nāsti।
mṛdā adāhikā asti।
dah
dāhaka
yaḥ svayaṃ dahati dāhayati ca।
soḍiyama iti ekaṃ dāhakaṃ rasāyanam asti।
dah
abhiṣyandaḥ, netrābhiṣyandaḥ
netrarogaviśeṣaḥ।
abhiṣyandaḥ saṃsparśajaḥ rogaḥ asti।
dah
dah
ātapādīnāṃ kāraṇena vanaspatyādīnāṃ śuṣkībhavanānukūlaḥ vyāpāraḥ।
jalasya abhāvāt sampūrṇaṃ sasyam adahat।
dah
lohitālulatā, lohitāluvallī, śabarakandalatā, śabarakandavallī, lohitāluḥ, madhvālulatā, madhvāluvallī, māluvā, śabarakandaḥ, madhvālukam, madhvālu, khaṇḍakālu, khaṇḍakālukam
latāviśeṣaḥ- yasya raktatvacaḥ madhurāḥ kandāḥ khādyante।
kṛṣakaḥ lohitālulatāyāḥ upari kīṭanāśakaṃ dravyam abhipruṣāyati।
dah
āmrātakaḥ, pītanaḥ, kapītanaḥ, varṣapākī, pītanakaḥ, kapicūḍā, amravāṭikaḥ, bhṛṅgīphalaḥ, rasāḍhyaḥ, tanukṣīraḥ, kapipriyaḥ, ambarātakaḥ, ambarīyaḥ, kapicūḍaḥ, āmrāvartaḥ
amlarasayuktaphalaviśiṣṭaḥ vṛkṣaḥ।
markaṭaḥ āmrātakam āruhya upaviṣṭaḥ।
dah
putrañjīvaḥ, putrañjīvakaḥ, yaṣṭīpuṣpaḥ, sutajīvakaḥ, ślīpadāpahaḥ, kumārajīvaḥ, pavitraḥ, garbhadaḥ, sutajīvakaḥ
vṛkṣaviśeṣaḥ।
putrañjīvasya tvak bījaṃ ca auṣadheṣu upayujyete।
dah
palagaṇḍaḥ, gṛhakārakaḥ, iṣṭakānyāsakṛtaḥ, aśmadārakaḥ, śailabhedakaḥ, lepakaḥ
śilāṃ kartayitvā takṣayitvā vā kimapi nirmāṇaḥ śilpī।
palagaṇḍaḥ śilāyāḥ mūrtiṃ nirmāti।
dah
todanam, totram, pratodaḥ, aṅkuśaḥ, prājanam, śṛṇiḥ, pravayaṇam, ājaniḥ, go-ajanaḥ, go-ajanam, go-ajanī
vṛṣabhādīn paśūn prerayitum upayujyamānaḥ daṇḍaḥ।
todanasya mukhe kīlakaḥ asti।
dah
kalindaḥ
purāṇeṣu varṇitaḥ parvataviśeṣaḥ।
yamunā nadī kalindāt prabhavati iti manyate।
dah
kuvalayāpīḍaḥ
daityaviśeṣaḥ yaḥ hastinaḥ rūpaṃ svīkaroti।
śrīkṛṣṇaḥ kuvalayāpīḍaṃ jaghāna।
dah
pṛthakkaraṇam, viśleṣaḥ, vibhedaḥ, vicchedaḥ
vibhajanasya kriyā।
kāryakṣamatāyāḥ vardhanāya asyāḥ saṃsthāyāḥ pṛthakkaraṇam āvaśyakaṃ jātam।
dah
tilakakāmodaḥ
ekā rāgiṇī।
tilakakāmodaḥ kāmodasya vicitrasya yogena athavā kānhaḍākāmodaḥ tathā ca ṣaḍ ityasya yogena jāyate।
dah
pāṣaṇḍaḥ
vedaviruddhācāravān puruṣaḥ।
te pāṣaṇḍasya kaṭunindāṃ ārabdhavantaḥ।
dah
makarandaḥ
tālasya ṣaṣṭau bhedeṣu ekaḥ।
gurukule adya makarandaḥ pāṭhitaḥ।
dah
makarandaḥ
ekaṃ varṇavṛttam।
makarande pratyekasmin caraṇe sapta jagaṇāḥ tathā ca ekaḥ yagaṇaḥ asti।
dah
karavīraḥ, pratihāsaḥ, śataprāsaḥ, caṇḍātaḥ, hayamārakaḥ, pratīhāsaḥ, aśvaghnaḥ, hayāriḥ, aśvamārakaḥ, śītakumbhaḥ, turaṅgāriḥ, aśvahā, vīraḥ, hayamāraḥ, hayaghnaḥ, śatakundaḥ, aśvarodhakaḥ, vīrakaḥ, kundaḥ, śakundaḥ, śvetapuṣpakaḥ, aśvāntakaḥ, nakharāhvaḥ, aśvanāśanaḥ, sthalakumudaḥ, divyapuṣpaḥ, haripriyaḥ, gaurīpuṣpaḥ, siddhapuṣpaḥ
ekaḥ madhyāmākāraḥ vṛkṣaḥ।
karavīre pītaraktaśuklāni puṣpāṇi bhavanti।
dah
mālavagauḍaḥ
ṣāḍavajāteḥ ekaḥ rāgaḥ।
mālavagauḍaḥ sandhyāsamaye gīyate।
dah
kundaḥ
parvataviśeṣaḥ।
saḥ aṭanārthe kunde gataḥ।
dah
kundaḥ
kuberasya navanidhiṣu ekā।
kundasya dhanaṃ na kadāpi samāptim gacchati।
dah
samāghātaḥ, pratighātaḥ, sammardaḥ, gharṣaṇam, ghanāghanaḥ
parasparasamāghātaḥ।
lokayānasya bhāravāhakena saha jāte samāghāte daśajanāḥ pīḍitāḥ।
dah
devatāḍaḥ, veṇī, kharā, garī, jīmūtaḥ, agarī, kharāgarī, garāgarī, devatāḍī, ākhuviṣahā, ākhuḥ, viṣajihvaḥ, mahācchadaḥ, kadambaḥ, khujjākaḥ, devatāḍakaḥ
śākhopaśākhāvihīnaḥ patrayuktaḥ oṣadhiviśeṣaḥ।
devatāḍasya patrāṇi upayujya bṛhatīṃ rajjūṃ nirmāti।
dah
anāhatanādaḥ
śabdayogānusāreṇa karṇayoḥ pidhānāt anantaraṃ dhyānamagnatāyāṃ śrūyamāṇaḥ dhvaniḥ।
yogī anāhatanādasya śravaṇe līnaḥ asti।
dah
pādah arṣaḥ
rogaviśeṣaḥ।
pādaharṣe pāde sphuraṇaṃ bhavati।
dah
sthūlakandaḥ
kandaviśeṣaḥ।
sthūlakandaḥ miṣṭaḥ asti।
dah
nāgodaḥ
lohasya kavacaprakāraḥ।
nāgodaḥ urasaḥ rakṣaṇaṃ karoti।
dah
dānaśīlaḥ, udāraḥ, dānavīraḥ, dānarataḥ, udāttaḥ, dānaśauḍaḥ, bahupradaḥ, udāradhīcetāḥ, mahāmanāḥ, udāracaritaḥ, subhojāḥ, mahānubhāvaḥ, mahātyāgī
yaḥ dānāya na vilambate।
karṇaḥ mahān dānaśīlaḥ āsīt।
dah
svijaralaiṇḍaḥ
yūropakhaṇḍe vartamānaḥ ekaḥ deśaḥ।
adhunā saḥ svijaralaiṇḍe nivasati।
dah
turaṅgagauḍaḥ
gauḍarāgasya prakāraḥ।
saṅgītajñaḥ turaṅgagauḍaṃ viśadīkaroti।
dah
yantrāpīḍaḥ
ekaḥ sannipātajvaraḥ।
yantrāpīḍe śarīre atīva pīḍā bhavati।
dah
baḍahaṃsaḥ
ekaḥ rāgaḥ।
saṅgītajñaḥ baḍahaṃsaṃ śrāvayati।
dah
baḍahaṃsa-sāraṅgaḥ.
sampūrṇajāteḥ ekaḥ rāgaḥ।
baḍahaṃsa-sāraṅgaḥ ekaḥ saṅkaraḥ rāgaḥ asti।
dah
baḍahaṃsikā
ekā rāgiṇī।
baḍahaṃsikā baḍahaṃsasya sahacarī asti।
dah
hanodaḥ
ekaḥ rāgaḥ।
hanodaḥ hindolasya putraḥ asti iti manyate।
dah
guṇḍaḥ
rāgaviśeṣaḥ।
guṇḍaḥ malhārasya bhedaḥ asti।
dah
haragovindaḥ
śīkhadharmiyāṇāṃ ṣaṣṭhaḥ guruḥ।
haragovindaḥ 1606 saṃvatsarāt ārabhya 1624 savatsaraṃ yāvat śīkhadharmiyāṇāṃ guruḥ āsīt।
dah
kārmaṇonmādaḥ
unmādarogaviśeṣaḥ।
maheśaḥ kārmaṇonmādena pīḍitaḥ।
dah
rāmānandaḥ
ekaḥ vaiṣṇavaḥ mahāpuruṣaḥ।
kabīraḥ rāmānandaṃ gurum amanyata।
dah
mātṛkākuṇḍaḥ
saḥ gaṇḍaḥ yaḥ apāne bhavati।
mātṛkākuṇḍaḥ śiśuṣu udbhavati।
dah
asvīkāraḥ, pratyādeśaḥ, nivṛttiḥ, vimardaḥ, pratiṣedhaḥ
kasyāpi vṛttasya asvīkṛteḥ kriyā।
yūyaṃ mama asya anurodhasya asvīkāraṃ mā kuruta।
dah
saptaparṇaḥ, viśālatvak, śāradī, viṣamacchadaḥ, śāradaḥ, devavṛkṣaḥ, dānagandhiḥ, śirorujā, grahanāśaḥ, śrutiparṇaḥ, gṛhāśī, grahanāśanaḥ, gutsapuṣpaḥ, śaktiparṇaḥ, suparṇakaḥ, bṛhatvak
ekaḥ sadāharitaḥ vṛkṣaḥ yaḥ ākāreṇa bṛhat vartate।
saptaparṇasya tvacam oṣadharūpeṇa upayujyate।
dah
pādadāhaḥ
rogaviśeṣaḥ।
pādadāhe padbhyāṃ dāhaḥ bhavati।
dah
apadaḥ, apadam, apadā
jīvaviśeṣaḥ, padavirahitaḥ jīvaḥ;
sarpādayaḥ apadāḥ santi
dah
thāileṇḍaḥ
āśiyāprānte vartamānaḥ deśaḥ।
maleśiyādeśaḥ myānamāradeśaḥ ityādayaḥ deśāḥ thāileṇḍasya samīpavartinaḥ deśāḥ santi।
dah
māravāḍaḥ
mevāḍaprāntasya samīpe vartamānaṃ kṣetram।
māravāḍe jodhapuraṃ tathā ca bīkāneraḥ antarbhūtaḥ।
dah
mevāḍaḥ
ekaḥ rāgaḥ।
gāyakaḥ mevāḍam ālāpayati।
dah
eḍagajaḥ, prapunnāṭaḥ, dadrughnaḥ, cakramardakaḥ, cakramardaḥ, padmāṭaḥ, uraṇākhyaḥ, aḍagajaḥ, gajākhyaḥ, meṣāhvayaḥ, eḍahastī, vyāvartakaḥ, cakragajaḥ, cakrī, punnāṭaḥ, punnāḍaḥ, vimarddakaḥ, dadrughnaḥ, tarvaṭaḥ, cakrāhvaḥ, śukanāśanaḥ, dṛḍhabījaḥ, prapunnāḍaḥ, kharjughnaḥ, prapunnaḍaḥ, prapunāḍaḥ, uraṇākṣaḥ
auṣadhīyakṣupaḥ।
eḍagajasya upayogaḥ dantacikitsāyai bhavati।
dah
lohadaṇḍaḥ, khanitraḥ
lohanirmitaṃ daṇḍasadṛśam upakaraṇaṃ yena bhūmyādi khanyate।
gopālaḥ kīlārthe lohadaṇḍena khanati।
dah
lohadaṇḍaḥ
astrabhedaḥ, lohādibhiḥ vinirmitaḥ tīkṣṇāgrayuktaḥ daṇḍaḥ;
khanakaḥ lohadaṇḍena bhūmiṃ khanati
dah
nāradaḥ
devarṣiḥ।
brahmaṇaḥ putraḥ nāradaḥ।
dah
ārabasamudaḥ, paśvimodadhiḥ
bhāratārabayoḥ madhyasthaḥ samudraḥ।
sindhuḥ nadī ārabasamude patati।
dah
bauddhadharmaḥ, śūnyavādaḥ
tatrabhavatām gautamabuddhānāṃ vicāreṣu āśritaḥ ekaḥ dharmaḥ।
bauddhadharme mūrtipūjā niṣiddhā।
dah
madaḥ, dānam
hastigaṇḍajalam।
hastinaḥ asya gaṇḍasthalāt madaḥ nirgacchati।
dah
aṃśaḥ, bhāgaḥ, vibhāgaḥ, khaṇḍam, chedaḥ
saṅghasya vā samudāyasya vā kopi khaṇḍaḥ।
yasya madhyasthaḥ aṃśaḥ kiñcit sthūlaḥ vartate।
dah
jaṭājūṭaḥ, kapardaḥ, śivajaṭā
śivasya jaṭābandhaḥ।
gaṅgā jaṭājūṭe nibaddhā।
dah
udbhidvidyā, oṣadhividyā, vṛkṣalatātṛṇādividyā, vṛkṣāyurvedaḥ
tat śāstraṃ yasmin vṛkṣakṣupādīnām adhyayanaṃ kurvanti।
saṃyogitā udbhidvidyāyāḥ prādhyāpikā asti।
dah
bhautikatā, bhautikatvam, dehātmavādaḥ, lokāyatam
kevalaṃ bhautikajagataḥ vicārādhīnasya avasthā bhāvaḥ vā।
bhautikatām anu dhāvan manuṣyaḥ kutra prāptaḥ।
dah
khaṇḍanam, vicchedaḥ, parikhaṇḍanam, bhaḍa़्gaḥ
dhvaṃsanasya kriyā।
ārakṣakaiḥ mūrteḥ khaṇḍane prastutāḥ janāḥ pragrahītāḥ।
dah
tāmracūḍaḥ
kṣupāṇām ekaḥ prakāraḥ yasya parṇāni dīrghāṇi bhavanti।
tāmracūḍasya gandhaḥ tīvraḥ vartate।
dah
bakulaḥ, sindhupuṣpaḥ, śāradikā, gūḍhapuṣpakaḥ, cirapuṣpaḥ, dhūkaḥ, bhramarānandaḥ, madhupuṣpaḥ, maghagandhaḥ, madyalālasaḥ, madyāmodaḥ, makulaḥ, makuraḥ, viśāradaḥ, śakradrumaḥ, śivakesaraḥ, sarvakesaraḥ, siṃhakesaraḥ, sthirapuṣpaḥ, strīmukhamadhudohadaḥ, strīmukhamadhudohalaḥ, strīmukhapaḥ, śītagandhā, dhanvaḥ, sīdhugandhaḥ, karakaḥ, kesaraḥ, cirapuṣpaḥ, dhanvī, mukuraḥ, dantadhāvanaḥ, strīmukhamadhuḥ
ekasya ciraharitasya vṛkṣasya puṣpam।
bakulasya sugandhaḥ tīvraḥ bhavati।
dah
caṇḍaḥ
ekaḥ daityaḥ।
durgayā caṇḍaḥ hataḥ।
dah
muṇḍaḥ
ekaḥ daityaḥ yaḥ caṇḍasya bhrātā āsīt।
durgā muṇḍaṃ jaghāna।
dah
citrāḍa़्gadaḥ
ekaḥ gandharvaḥ।
citrāḍa़gadasya varṇanaṃ purāṇeṣu vartate।
dah
citrāḍa़्gadaḥ
candravaṃśirājñaḥ śāntanoḥ putraḥ।
citrāḍa़gadaḥ satyavatyāḥ garbhāt jātaḥ।
dah
kumbhāṇḍaḥ
ekaḥ asuraḥ।
kumbhāṇḍaḥ bāṇāsurasya mantrī āsīt।
dah
maindaḥ
rāmasya senāyāḥ ekaḥ vānaraḥ।
maindasya varṇanaṃ purāṇeṣu vartate।
dah
sundaḥ
rāmasya senāyāḥ ekaḥ vānaraḥ।
sundasya varṇanaṃ purāṇeṣu vartate।
dah
sundaḥ
ekaḥ rākṣasaḥ।
sundasya varṇanaṃ purāṇeṣu vartate।
dah
sundaḥ
ekaḥ asuraḥ।
sundaḥ nisundasya putraḥ āsīt।
dah
nisundaḥ
ekaḥ asuraḥ।
nisundaḥ sundasya pitā āsīt।
dah
hetuvādaḥ, kāraṇavādaḥ, haitukatvam
saḥ vādaḥ yasmin kevalaṃ buddheḥ sammatāḥ viṣayāḥ svīkṛtāḥ।
hetuvādaḥ buddheḥ mahatvaṃ pratipādayati।
dah
bhaṇḍaḥ
brāhmaṇānām ekaḥ prakāraḥ ye śubhāśubhadarśanena tathā janebhyaḥ tīrtheṣu bhagavataḥ darśanaṃ kārayan vā svasya jīvikāṃ cālayanti।
saḥ bhaṇḍaḥ atīva kapaṭī āsīt।
dah
sukandaḥ, sukandakaḥ, kroḍī, kroḍakanyā, kāsāluḥ, mūlakaḥ
śabarakandānām kṣupāṇām ekaḥ prakāraḥ।
sukandaḥ kīṭakaiḥ juṣṭaḥ।
dah
ādhāradaṇḍaḥ
bhitteḥ nirgataḥ ekaḥ śilākhaṇḍaḥ yaḥ bhāranirvahaṇārthaṃ yujyate।
saḥ ādhāradaṇḍena āhataḥ।
dah
laguḍaḥ
ekaḥ bṛhat sthūlaḥ daṇḍaḥ।
rākeśaḥ laguḍasya prahāreṇa āmraṃ nipātayati।
dah
vedamuṇḍaḥ
ekaḥ daityaḥ।
vedamuṇḍasya varṇanaṃ purāṇeṣu vartate।
dah
taptasurākuṇḍaḥ
ekaḥ narakaḥ।
ye madyapānaṃ kurvanti te taptasurākuṇḍaṃ gacchanti।
dah
ambupaḥ, uruṇākṣaḥ, uruṇākṣakaḥ, uruṇākhyam, uruṇākhyakam, eḍagajaḥ, kharjughnaḥ, kharjūghnaḥ, gajaskandhaḥ, cakragajaḥ, padmāṭaḥ, prapunāṭaḥ, prapunāḍaḥ, vimardakaḥ
ekaṃ jhāṭam।
ambupam auṣadhyāṃ prayujyate।
dah
anuvādaḥ, bhāṣāntaram, avatāraḥ
anuvāditā racanā।
asmin anuvāde bahavaḥ truṭayaḥ santi।
dah
nisravaḥ, nisyandaḥ
adhodiśaṃ pravahanam।
nadyāḥ nisravaṃ nirudhya jalabandhakaḥ nirmitaḥ।
dah
mayandaḥ
rāmasya senāyāḥ ekaḥ vānaraḥ।
mayandasya varṇanaṃ rāmāyaṇe vartate।
dah
muṇḍaḥ
rājñaḥ baleḥ senāpatiḥ।
muṇḍasya varṇanaṃ purāṇeṣu asti।
dah
ṣaṇḍaḥ
dhṛtarāṣṭrasya putraviśeṣaḥ।
ṣaṇḍasya varṇanaṃ bhāgavate asti।
dah
satānandaḥ
gautamamaharṣeḥ ekaḥ putraḥ।
satānandasya varṇanaṃ purāṇeṣu prāpyate।
dah
samunnadaḥ
ekaḥ rākṣasaḥ।
samunnadasya ullekhaḥ rāmāyaṇe vartate।
dah
mahācaṇḍaḥ
śivasya gaṇaḥ।
mahācaṇḍasya varṇanaṃ śivapurāṇe vartate।
dah
mahācaṇḍaḥ
yamasya dūtaḥ।
mahācaṇḍaḥ mṛtyuśayyasthaṃ rājānaṃ gṛhītam āgataḥ।
dah
picchilapādaḥ
aśvasya pādayoḥ jāyamānaḥ ekaḥ rogaḥ।
eṣaḥ aśvaḥ picchilapādena pīḍitaḥ।
dah
bhadravindaḥ
kṛṣṇasya putraḥ।
bhadravindasya varṇanaṃ purāṇeṣu vartate।
dah
dantodbhedaḥ
dantānām udbhavaḥ।
dantodbhedāt eṣaḥ bālakaḥ tāvat vyākulaḥ।
dah
candraśekharaḥ ājādaḥ
bhāratasya svatantratārthe hautātmyaṃ prāptaḥ ekaḥ khyātaḥ vīraḥ।
candraśekharaḥ ājādaḥ pramukhaḥ svatantratāsenānī āsīt।
dah
khaṇḍaḥ
lekhasya saṃvidaḥ vā paṇaḥ।
khaṇḍasya ullaṅghanāya daṇḍaḥ vartate।
dah
amṛta-nāda-upaniṣad, amṛta-nādaḥ
ekā upaniṣad।
amṛta-nāda-upaniṣad yajurvedasya bhāgaḥ।
dah
skandopaniṣad, skandaḥ
ekā upaniṣad;
skandopaniṣad yajurvedena sambandhitā।
dah
gāruḍa-upaniṣad, gāruḍaḥ
ekā upaniṣad।
gāruḍa-upaniṣad atharvavedena sambandhitā।
dah
plavaḥ, gātrasamplavaḥ, kāraṇḍaḥ, kāraṇḍavaḥ, jalavāyasaḥ, jalakākaḥ, jalakukkuṭaḥ
bakaḥ iva ekaḥ pakṣī।
plavasya cañcuḥ sthūlaḥ bhavati।
dah
sārasaḥ, gonardaḥ, gṛhasārasaḥ, kāmivallabhaḥ, kāmī, nīlakaṇṭhaḥ, puṣkaraḥ, puṣkarākhyaḥ, puṣkarāhvaḥ, puṣkarāhvayaḥ, rasikaḥ, lakṣaṇaḥ, maithunī, lakṣmaṇaḥ, śyenākhyaḥ
bādāmasya varṇasya ekaḥ bakaḥ।
sārasasya cañcuḥ kṛśaḥ dṛḍhaḥ ca bhavati।
dah
galagaṇḍaḥ, gaṇḍaḥ, gaṇḍiḥ, adhyarbudam, adhyarvudam
kaṇṭhe jāyamānaḥ ekaḥ rogaviśeṣaḥ।
galagaṇḍaḥ gilāyuḥ ca kaṇṭhasya rogau।
dah
rebhaṇam, meṣarutam, urabhranādaḥ
ajānāṃ meṣāṇāṃ vā bhāṣā athavā teṣāṃ svaraḥ śabdaḥ vā।
kṣetre ajānāṃ rebhaṇaṃ śrūyate।
dah
pramādaḥ, skhalanam, vibhramaḥ, bhrāntam, mithyājñānam
ajñānena sañjātam doṣapūrṇam ācaraṇam।
bhagini mama pramādaḥ kṣamyatām ।
dah
śyenaḥ, patrī, śaśādaḥ, śaśādanaḥ, kapotāriḥ, kravyādaḥ, krūraḥ, vegī, khagāntakaḥ, karagaḥ, lambakarṇaḥ, raṇapriyaḥ, raṇapakṣī, picchavāṇaḥ, sthūlanīlaḥ, bhayaṅkaraḥ, śaśaghātakaḥ, khagāntakaḥ, ghātipakṣī, nīlapicchaḥ, satkāṇḍaḥ, patadbhīruḥ, grāhakaḥ, mārakaḥ
pakṣiviśeṣaḥ-yaḥ bhāratadeśe sarvatra dṛśyate।
śyenaḥ kākasadṛśaḥ śvetodaraḥ nīlapṛṣṭhavān asti।
dah
atyūhaḥ, kākamadguḥ, kālakaṇṭhakaḥ, kālakaṇṭakaḥ, ḍāhukaḥ, mādakaḥ, ḍundukaḥ, dātyūhaḥ, dātyauhaḥ, śakaṭavilaḥ, śitikaṇṭhaḥ, sitakaṇṭhaḥ
ekaḥ jalīyaḥ pakṣīviśeṣaḥ।
atyūhasya śiraḥ kṛṣṇaṃ bhavati।
dah
priyaṃvadaḥ
pakṣīviśeṣaḥ yasya cañcuḥ pītā bhavati।
priyaṃvadasya vakṣaḥ kaṣṭhaḥ udaram ityādayaḥ śvetavarṇīyāḥ bhavanti।
dah
kandaḥ, kandam
puṣpaviśeṣasya kṣupaḥ।
kandapuṣpaṃ kandāt jāyate।
dah
sindabādanāvikaḥ, sindabādaḥ
sindabādanāmakaḥ ekaḥ pārasaḥ naujīvikaḥ।
sindabādanāvikasya kṛtyāni atīva suprasiddhāni।
dah
paraṃparāvādaḥ
samāje ādhunikavicārāṇām apekṣayā purātanāḥ sāṃpradāyikāḥ rītayaḥ mukhyāḥ iti viśvāsaḥ।
asmākaṃ sarveṣāṃ gṛhajanānāṃ paraṃparāvāde viśvāsaḥ vartate।
dah
gāndhīvādaḥ
mahātmāgāndhīmahodayasya siddhāntaḥ yasmin satyasya ahiṃsāyāḥ ca pālanam ucitaṃ matam।
adyatanyāṃ sthityāṃ gāndhīvādasya pālanaṃ kaṭhinam।
dah
dāhaḥ, dah anam, jvalanam, ploṣaḥ
dahanasya dāhanasya vā kriyā athavā bhāvaḥ।
na jāne kathaṃ janāḥ svasya dāhaṃ kurvanti।
dah
dāhaḥ
ekaḥ rogaviśeṣaḥ yasmin śarīre tāpasya anubhavaḥ bhavati।
dāhena pīḍītena manuṣyeṇa śarīre nimbasya patrāṇāṃ lepanaṃ kṛtam।
dah
viṇḍahokanagaram
nāmibiyādeśasya rājadhānī।
saḥ viṇḍahokanagare ekasmin chātrāvāse vasati।
dah
navakhaṇḍaḥ
saṃsārasya nava paurāṇikāḥ mahādvīpāḥ।
kiṃ tvaṃ mahyaṃ navakhaṇḍasya nāmāni kathayituṃ śakṣyasi।
dah
bhāṣākovidaḥ, śābdikaḥ, śabdavyutpannaḥ, bhāṣāpravīṇaḥ, bhāṣājñaḥ
bhāṣāśāstrasya jñātā।
asmin vādavivāde prakhyātāḥ bhāṣākovidāḥ paryupāsitāḥ।
dah
chandaḥśāstrajñaḥ
yaḥ chandaḥśāstraṃ jānāti।
saḥ prasiddhaḥ chandaḥśāstrajñaḥ asti ।
dah
nadaḥ
bṛhannadī athavā sā nadī yasyāḥ nāma pulliṅge asti।
brahmaputraḥ ekaḥ nadaḥ asti।
dah
mātrāsamakachandaḥ
varṇavṛttaviśeṣaḥ।
mātrāsamakachandasaḥ pratyekasmin caraṇe ṣoḍaśa mātrāḥ bhavanti tathā ante ekaḥ guruḥ bhavati।
dah
uḍiyānāchandaḥ
varṇavṛttaviśeṣaḥ।
uḍiyānāchandasi dvāviṃśatiḥ mātrāḥ santi।
dah
chedaḥ, tardanam
pādāṃśukānām ūrdhvabhāge caturṣu dikṣu kṛtaṃ chidram yasmin sūtram āropyate।
maheśaḥ pādāṃśukasya chede sūtraṃ dadhāti।
dah
kāmodaḥ
rāgaviśeṣaḥ।
kāmodikaḥ kāmodaṃ gāyati।
dah
alindaḥ, vitardikā, vitardiḥ, tamaṅgaḥ, vedikā
gṛhasya bhitteḥ bahiḥ āgataḥ saḥ bhāgaḥ yaḥ kṣudrastambhaśreṇyā parisṛṣṭaḥ asti।
te sandhyāsamayasya kaṣāyaṃ alinde eva pibanti।
dah
alindaḥ, vitardiḥ, vitardikā, tamaṅga, vedikā
sabhāgṛhasya uparitanaḥ aṭṭaḥ yaḥ prathama-aṭṭasya upari kevalaṃ pṛṣṭhabhāge vartate।
alindasya cīṭikā na prāptā।
dah
ānandaḥ
gujarātaprānte vartamānam ekaṃ nagaram। amūladugdhaśālā ānande asti।
dah
dāhodamaṇḍalam
gujarātaprānte vartamānam ekaṃ maṇḍalam। dāhodamaṇḍalasya mukhyālayaḥ dāhode vartate।
dah
dāhodaḥ
gujarātaprānte vartamānam ekaṃ nagaram। dāhodaḥ ahamadābādataḥ dviśatakilomīṭaraparimāṇaṃ yāvat dūraṃ bhavati।
dah
gaganānaṅgachandaḥ
25 mātrāṇāṃ varṇavṛttaviśeṣaḥ।
gaganānaṅgachandasaḥ ārambhe ragaṇaḥ bhavati tathā ca pratyekasmin caraṇe ṣoḍaśyāṃ mātrāyāṃ viśrāmaḥ bhavati।
dah
nagānikāchandaḥ
varṇavṛttaviśeṣaḥ।
nagānikāchandasaḥ pratyekasmin caraṇe catvāri akṣarāṇi bhavanti।
dah
prādurbhāvaḥ, vegaḥ, udbhedaḥ, āsphoṭaḥ
kasyāścana vyādheḥ prabalatā athavā punaḥ punaḥ duṣprabhāvaḥ।
grāmeṣu visūcikāyāḥ prādurbhāvaḥ vartate।
dah
mārgaḥ, panthāḥ, ayanam, vartma, sṛtiḥ, padyā, vartaniḥ, śaraṇiḥ, paddhatī, vartaniḥ, adhvā, vīthiḥ, saraṇiḥ, paddhatiḥ, padaviḥ, padavī, padvā, pitsalam, pracaraḥ, prapathaḥ, mācaḥ, māthaḥ, māruṇḍaḥ, rantuḥ, vahaḥ, prapātha peṇḍaḥ, amaniḥ, itam, emā, evā, gantuḥ
yena gatvā gantavyaṃ prāpyate।
vimānasyāpi viśiṣṭaḥ mārgaḥ asti।
dah
nirāśavādaḥ
tat mataṃ yatra kāryārambhe api kāryasya pūrvaṃ vā kāryasya saphalatāṃ prati aviśvāsaḥ aniścitiḥ vā vartate।
jīvane nirāśāvādasya sthānaṃ na bhavet।
dah
kandaḥ
trayodaśānām akṣarāṇām ekaṃ varṇavṛttam।
kandasya pratyekasmin caraṇe catvāraḥ yagaṇāḥ tathā ca ekaḥ laghuḥ asti।
dah
bhāraḥ, upamardaḥ, sammardaḥ
kasyāpi pakṣasya kṣetraphale dattaṃ balam।
vāyumaṇḍalasya bhārasya mānaṃ nirūpituṃ ākāśatolayaṃtrasya prayogaḥ kriyate ।
dah
kroḍaḥ, pakṣaḥ, pārśvaḥ, pārśvam, upapārśvaḥ, kukṣiḥ, pārśvaṅgam
bhujakoṭarasya kaṭeḥ ca madhyasthaḥ saḥ bhāgaḥ yatra parśukāḥ bhavanti।
sīmā svabhartuḥ kroḍe saṅkocitā ।
dah
utkrośaḥ, ākrośaḥ, tumulam, kolāhalaḥ, kalakalaḥ, ravaḥ, rāvaḥ, praṇādaḥ, krośaḥ, udghoṣaḥ, ārtanādaḥ
cītkāreṇa udbhūtaḥ śabdaḥ।
mahilāyāḥ utkrośaṃ śrutvā sarve janāḥ tām adhāvan ।
dah
pretapiṇḍaḥ
maraṇāvadhisapiṇḍīkaraṇaparyantaṃ pretasampradānakapiṇḍākārānnam।
saḥ pretapiṇḍaṃ pippalavṛkṣasya adhaḥ asthāpayat।
dah
sapiṇḍaḥ, sanābhiḥ
ekakulotpannāḥ janāḥ ye samānān pitṝn tarpanti।
jyeṣṭhatātasya gṛhe adya sapiṇḍāḥ sarve ekatritāḥ bhavanti।
dah
rājasamandah radaḥ
kumbhalagaḍhasya mārge rāṇārājasiṃhena nirmitaḥ viśālaḥ hradaḥ।
rājasamandahradaḥ āśiyākhaṇḍe vartamānaḥ dvitīyaḥ bṛhat hradaḥ asti।
dah
niṣādaḥ
niṣādajāteḥ sadasyaḥ।
niṣādāḥ rāmasya ātithyaṃ cakāra।
dah
niṣādaḥ
saptasvarāntargataśeṣasvaraḥ।
niṣādasya saṅkṣiptarūpaṃ ni asti।
dah
makarandaḥ
sugandhitapuṣpaviśeṣaḥ।
mālikaḥ makarandasya mālāṃ nirmāti।
dah
nandaḥ
kārtikeyasya anucaraḥ।
nandasya varṇanaṃ purāṇeṣu prāpyate।
dah
abhedaḥ
alaṅkāraviśeṣaḥ।
etāḥ paṅktayaḥ abhedasya uttamam udāharaṇam asti।
dah
śūnyavādaḥ
(bauddhamatānusāreṇa)yasyānusāreṇa īśvarasya jīvasya vā sattā na vidyate।
ādyaśaṅkarācāryasya kāle śūnyavādena manuṣyāḥ prabhāvitāḥ āsan।
dah
agniḥ, vaiśvānaraḥ, vītahotraḥ, agnihotraḥ, huraṇyaretāḥ, saptārci, vibhāvasuḥ, vṛṣākapiḥ, svāhāpatiḥ, svāhāprayaḥ, svāhābhuk, agnidevaḥ, agnidevatā, dhanañjayaḥ, jātavedaḥ, kṛpīṭayoniḥ, śociṣkeśaḥ, uṣarbudhaḥ, bṛhadbhānuḥ, hutabhuk, haviraśanaḥ, hutāśaḥ, hutāśanaḥ, havirbhuk, havyavāhanaḥ, havyāśanaḥ, kravyavāhanaḥ, tanunapāt, rohitāśvaḥ, āśuśukṣaṇiḥ, āśrayāśaḥ, āśayāśaḥ, āśrayabhuk, āśrayadhvaṃsī, pāvakaḥ, pāvanaḥ, tejaḥ, vahniḥ, jvalanaḥ, analaḥ, kṛśānuḥ, vāyusakhā, vāyusakhaḥ, dah anaḥ, śikhī, śikhāvān, kṛṣṇavartmā, araṇiḥ, ghāsiḥ, dāvaḥ, pacanaḥ, pācanaḥ, pācakaḥ, juhuvān, vāśiḥ, arciṣmān, prabhākaraḥ, chidiraḥ, śundhyuḥ, jaganuḥ, jāgṛviḥ, apāmpitaḥ, jalapittaḥ, apittam, himārātiḥ, phutkaraḥ, śukraḥ, āśaraḥ, samidhaḥ, citrabhānuḥ, jvālājihvā, kapilaḥ, vibhāvasuḥ, tamonud, śuciḥ, śukraḥ, damunaḥ, damīnaḥ, agiraḥ, hariḥ, bhuvaḥ
devatāviśeṣaḥ-hindudharmānusāram agneḥ devatāsvarūpam।
agneḥ patnī svāhā।
dah
sūryaḥ, sūraḥ, aryamā, ādityaḥ, dvādaśātmā, divākaraḥ, bhāskaraḥ, ahaskaraḥ, vradhraḥ, prabhākaraḥ, vibhākaraḥ, bhāsvān, vivasvān, saptāśvaḥ, haridaśvaḥ, uṣṇaraśmiḥ, vivarttanaḥ, arkaḥ, mārttaṇḍaḥ, mihiraḥ, aruṇaḥ, vṛṣā, dyumaṇiḥ, taraṇiḥ, mitraḥ, citrabhānuḥ, virocan, vibhāvasuḥ, grahapatiḥ, tviṣāmpatiḥ, ahaḥpatiḥ, bhānuḥ, haṃsaḥ, sahastrāṃśuḥ, tapanaḥ, savitā, raviḥ, śūraḥ, bhagaḥ, vṛdhnaḥ, padminīvallabhaḥ, hariḥ, dinamaṇiḥ, caṇḍāṃśuḥ, saptasaptiḥ, aṃśumālī, kāśyapeyaḥ, khagaḥ, bhānumān, lokalocanaḥ, padmabandhuḥ, jyotiṣmān, avyathaḥ, tāpanaḥ, citrarathaḥ, khamaṇiḥ, divāmaṇiḥ, gabhastihastaḥ, heliḥ, pataṃgaḥ, arcciḥ, dinapraṇīḥ, vedodayaḥ, kālakṛtaḥ, graharājaḥ, tamonudaḥ, rasādhāraḥ, pratidivā, jyotiḥpīthaḥ, inaḥ, karmmasākṣī, jagaccakṣuḥ, trayītapaḥ, pradyotanaḥ, khadyotaḥ, lokabāndhavaḥ, padminīkāntaḥ, aṃśuhastaḥ, padmapāṇiḥ, hiraṇyaretāḥ, pītaḥ, adriḥ, agaḥ, harivāhanaḥ, ambarīṣaḥ, dhāmanidhiḥ, himārātiḥ, gopatiḥ, kuñjāraḥ, plavagaḥ, sūnuḥ, tamopahaḥ, gabhastiḥ, savitraḥ, pūṣā, viśvapā, divasakaraḥ, dinakṛt, dinapatiḥ, dyupatiḥ, divāmaṇiḥ, nabhomaṇiḥ, khamaṇiḥ, viyanmaṇiḥ, timiraripuḥ, dhvāntārātiḥ, tamonudaḥ, tamopahaḥ, bhākoṣaḥ, tejaḥpuñjaḥ, bhānemiḥ, khakholkaḥ, khadyotanaḥ, virocanaḥ, nabhaścakṣūḥ, lokacakṣūḥ, jagatsākṣī, graharājaḥ, tapatāmpatiḥ, sahastrakiraṇaḥ, kiraṇamālī, marīcimālī, aṃśudharaḥ, kiraṇaḥ, aṃśubharttā, aṃśuvāṇaḥ, caṇḍakiraṇaḥ, dharmāṃśuḥ, tīkṣṇāṃśuḥ, kharāṃśuḥ, caṇḍaraśmiḥ, caṇḍamarīciḥ, caṇḍadīdhitiḥ, aśītamarīciḥ, aśītakaraḥ, śubharaśmiḥ, pratibhāvān, vibhāvān, vibhāvasuḥ, pacataḥ, pacelimaḥ, śuṣṇaḥ, gaganādhvagaḥ, gaṇadhvajaḥ, khacaraḥ, gaganavihārī, padmagarbhaḥ, padmāsanaḥ, sadāgatiḥ, haridaśvaḥ, maṇimān, jīviteśaḥ, murottamaḥ, kāśyapī, mṛtāṇḍaḥ, dvādaśātmakaḥ, kāmaḥ, kālacakraḥ, kauśikaḥ, citrarathaḥ, śīghragaḥ, saptasaptiḥ
hindūnāṃ dharmagrantheṣu varṇitā ekā devatā।
vedeṣu sūryasya pūjāyāḥ vāraṃvāraṃ vidhānam asti।
dah
somaḥ, candraḥ, śaśāṅkaḥ, induḥ, mayaṅkaḥ, kalānidhiḥ, kalānāthaḥ, kalādharaḥ, himāṃśuḥ, candramāḥ, kumudabāndhavaḥ, vidhuḥ, sudhāṃśuḥ, śubhrāṃśuḥ, oṣadhīśaḥ, niśāpatiḥ, abjaḥ, jaivātṛkaḥ, somaḥ, glauḥ, mṛgāṅkaḥ, dvijarājaḥ, śaśadharaḥ, nakṣatreśaḥ, kṣapākaraḥ, doṣākaraḥ, niśīthinīnāthaḥ, śarvarīśaḥ, eṇāṅkaḥ, śītaraśmiḥ, samudranavanītaḥ, sārasaḥ, śvetavāhanaḥ, nakṣatranāmiḥ, uḍupaḥ, sudhāsūtiḥ, tithipraṇīḥ, amatiḥ, candiraḥ, citrāṭīraḥ, pakṣadharaḥ, rohiṇīśaḥ, atrinetrajaḥ, pakṣajaḥ, sindhujanmā, daśāśvaḥ, māḥ, tārāpīḍaḥ, niśāmaṇiḥ, mṛgalāñchanaḥ, darśavipat, chāyāmṛgadharaḥ, grahanemiḥ, dākṣāyaṇīpati, lakṣmīsahajaḥ, sudhākaraḥ, sudhādhāraḥ, śītabhānuḥ, tamoharaḥ, tuśārakiraṇaḥ, pariḥ, himadyutiḥ, dvijapatiḥ, viśvapsā, amṛtadīdhitiḥ, hariṇāṅkaḥ, rohiṇīpatiḥ, sindhunandanaḥ, tamonut, eṇatilakaḥ, kumudeśaḥ, kṣīrodanandanaḥ, kāntaḥ, kalāvān, yāminījatiḥ, sijraḥ, mṛgapipluḥ, sudhānidhiḥ, tuṅgī, pakṣajanmā, abdhīnavanītakaḥ, pīyūṣamahāḥ, śītamarīciḥ, śītalaḥ, trinetracūḍāmaṇiḥ, atrinetrabhūḥ, sudhāṅgaḥ, parijñāḥ, sudhāṅgaḥ, valakṣaguḥ, tuṅgīpatiḥ, yajvanāmpatiḥ, parvvadhiḥ, kleduḥ, jayantaḥ, tapasaḥ, khacamasaḥ, vikasaḥ, daśavājī, śvetavājī, amṛtasūḥ, kaumudīpatiḥ, kumudinīpatiḥ, bhūpatiḥ, dakṣajāpatiḥ, oṣadhīpatiḥ, kalābhṛt, śaśabhṛt, eṇabhṛt, chāyābhṛt, atridṛgjaḥ, niśāratnam, niśākaraḥ, amṛtaḥ, śvetadyutiḥ
devatāviśeṣaḥ;
patitaṃ somamālokya brahmā lokapitāmahaḥ[śa.ka]
dah
cakramardaḥ, eḍagajaḥ, aḍagajaḥ, gajākhyaḥ, meṣāhvayaḥ, eḍahastī, vyāvartakaḥ, cakravajaḥ, cakrī, punnāṭaḥ, punnāḍaḥ, vimardakaḥ, dadrughnaḥ, tarvaṭaḥ, śukanāśanaḥ, dṛḍhabījaḥ, prappunanāḍaḥ, cakramardakaḥ, padmāṭaḥ, uraṇākhyaḥ, uraṇākṣaḥ, prapunnaḍaḥ, prapunāḍaḥ
varṣākāle vardhamānaḥ kṣupaviśeṣaḥ।
kṣetre cakramardāḥ santi।
dah
śaniḥ, śanaiśvaraḥ, chāyātmajaḥ, sauriḥ, pātaṅgiḥ, chāyāsutaḥ, bhāskariḥ, sūryaputraḥ, kālaḥ, kroḍaḥ
hindūnām ekā devatā।
mohanaḥ nityaṃ śaniṃ pūjayati।
dah
guhyapadam, saṅketaśabdaḥ
saṅgaṇakeṣu saṃgaṇīkṛtayantreṣu vā vyaktipratyayakāriṇī varṇāṅkacihnānāṃ saṃsargeṇa sādhitā praṇāliḥ yā kasminnapi kārye kuñcikārūpeṇa upayujyate।
guhyapadasya vismṛteḥ ahaṃ bhavatyā antarjāladvārā preṣitaṃ patraṃ paṭhitum asamarthaḥ asmi।
dah
pippalādaṛṣiḥ, pippalādaḥ
ṛṣināmaviśeṣaḥ।
satyakāmaḥ pippalādaṛṣiṃ praśnāni papraccha।
dah
prajā, kṣetram, janatā, rājyaṃ, deśaḥ, janapadaḥ, jagat, janāḥ, lokaḥ
kṣetravāsinaḥ।
eṣā prajā mūlyavṛddhikāraṇāt trastā।
dah
saṃvatsaraḥ, abdaḥ, varṣaḥ
kasyāpi grahasya sūryaṃ paritaḥ bhramaṇasya sanpūrṇaḥ avadhiḥ।
bṛhaspateḥ saṃvatsaraḥ pṛthivyāḥ saṃvatsarāt dīrghaḥ asti।
dah
uttānapādaḥ
paurāṇikaḥ rājā yaḥ dhruvasya pitā āsīt।
uttānapādasya dve patnyau āstām sunītiḥ ca suruciḥ ca।
dah
śailāṭaḥ, parvatārohī, pulindaḥ, pārvatīyaḥ
parvatam āruhyamāṇaḥ।
nepālasthaṃ sagaramāthākhyaṃ parvataśikharaṃ praprathamam āruhyamāṇau śailāṭau eḍamaṇḍa-hilarīmahodayaḥ tathā ca tenasiṃhaḥ staḥ।
dah
karaṇḍaḥ
parimāṇaviśeṣaḥ, trāpupakaraṇḍamātraṃ dravyam;
mayā tailasya karaṇḍaḥ krītaḥ
dah
jīvavādaḥ, prāṇavādaḥ, asuvādaḥ
dārśanikasiddhāntaviśeṣaḥ-prāṇāḥ eva śārīracetanāyāḥ kāraṇam iti tathā ca prāṇāḥ śārīratattvāt aparam kiñcana tattvam asti।
jīvavāde śarīre prāṇānāṃ sattā sarvamānyā asti।
dah
samāveśakavyāpī, samāveśakavyāpīśabdaḥ, adhivācakaḥ, adhivācakaśabdaḥ
saḥ śabdaḥ yadgatasaṅkalpanāyāḥ anyaśabdenābhihitāḥ saṅkalpanāḥ viśiṣṭāḥ prakārāḥ santi tathā ca yaḥ anyaśabdāpekṣayā adhikaḥ vyāpakaḥ asti।
cakrayānaṃ tathā ca vāhanam anayordvayormadhye vāhanaṃ samāveśakavyāpī śabdaḥ asti।
dah
samāviṣṭavyāpī, samāviṣṭavyāpīśabdaḥ, adhovācaka
saḥ śabdaḥ yadgatā saṅkalpanā anyaśabdenābhihitasaṅkalpanāyāḥ saviśeṣaḥ prakāraḥ asti tathā ca anyaśabdāpekṣayā alpavyāpī asti।
cakrayānaṃ tathā ca vāhanam anayordvayormadhye cakrayānaṃ samāviṣṭavyāpī śabdaḥ asti।
dah
avayavī, avayavīśabdaḥ, aṃśī
saḥ śabdaḥ yaḥ naikavidhānāṃ ekadeśānāṃ sākalyam ekatvam ca sūcayati tathā ca avayavāvayavibhāvasambandhena ekadeśaiḥ saha sambadhyate।
hastaḥ avayavī aṅguṣṭhaḥ ca avayavaḥ।
dah
avayavaḥ, avayavasūcakaśabdaḥ, aṅgam, aṃśaḥ, upakaraṇam, ekadeśaḥ
sākalyena yad ekaghaṭakatvena svīkriyate bhāgavācakaḥ śabdaḥ yaśca avayavāvayavibhāvasambandhena avayavinā saha sambadhyate।
anāmikā-madhyamā-kaniṣṭhikāḥ hastasya avayavāḥ santi।
dah
sahasrābdaḥ, sahasravarṣaḥ
sahasravarṣāvadhikaḥ kālaḥ।
asmin sahasrābde calaccitrapaṭasṛṣṭeḥ amitābhaḥ eva hi mahānāyakaḥ।
dah
upajātiḥ, upaprakāraḥ, upaviśeṣaḥ, upabhedaḥ, anvavāyaḥ, śākhābhedaḥ
saṃjñāviśeṣaḥ, (jīvavijñāne) kasyāpi prāṇivaṃśasya vanaspativaṃśasya vā bhūpradeśam adhikṛtya atha vā kam api viśeṣam adhikṛtya sajātīyebhyaḥ anyebhyaḥ avacchedanārthaṃ kṛtaḥ upabhedaḥ;
yūkā iti kṛmijāteḥ upajātiḥ asti
dah
daṇḍaḥ
krīḍāyāṃ niyamānām ullaṅghane jāte kasyacit pratiyoginaḥ saṅghasya vā jāyamānā hāniḥ।
daṇḍasya kāraṇāt krīḍakaḥ niṣkāsitaḥ।
dah
kolaḥ, kitiḥ, kiriḥ, bhūdāraḥ, radāyudhaḥ, vakradaṃṣṭraḥ, varāhaḥ, romaśaḥ, sūkaraḥ, dantāyudhaḥ, śūkaraḥ, śūraḥ, krodaḥ, bahvapatyaḥ, pṛthuskandhaḥ, potrāyudhaḥ, potrī, balī, ghoṇāntabhedanaḥ, daṃṣṭrī, stabdharoma
vanyavarāhaḥ।
kolaḥ saṃśayakaram asti।
dah
ānandakandaḥ
ānandasya mūlam।
bhavataḥ saṅgatiḥ mama kṛte ānandakandaḥ eva asti।
dah
khaṇḍaḥ, śakalam
kasyāpi vastunaḥ ekaḥ bhāgaḥ।
idaṃ mandiraṃ pāṣāṇasya bṛhadbhiḥ khaṇḍaiḥ nirmitam।
dah
kalāpī, varhiṇaḥ, varhī, śikhī, śikhābalaḥ, śikhaṇḍī, śikhādhāraḥ, śikhādharaḥ, nīlakaṇṭhaḥ, śyāmakaṇṭhaḥ, śuklāpāṅgaḥ, sitāpāṅgaḥ, bhujaṅgabhuk, bhujaṅgabhojī, bhujaṅgahā, bhujagābhojī, bhujagadāraṇaḥ, pracalākī, candrakī, bhujagāntakaḥ, bhujagāśanaḥ, sarpāśanaḥ, kekī, nartakaḥ, nartanapriyaḥ, meghānandī, meghasuhṛd, meghanādānulāsī, varṣāmadaḥ, citramekhala, citrapicchakaḥ, kumāravāhī, rājasārasaḥ, kāntapakṣī, śukrabhuk, śāpaṭhikaḥ, dārvaṇḍaḥ, hariḥ
puṃtvaviśiṣṭamayūraḥ।
kalāpī mayūrī ca tṛdilaṃ cañcvā gṛhṇītaḥ।
dah
yuropakhaṇḍaḥ
yuropamahādvīpāntargatānāṃ deśānāṃ samūhaḥ।
adya yuropakhaṇḍaḥ eśiyākhaṇḍādayaśca vikāse agresarāḥ santi।
dah
sadaḥ, dharmasabhā, rājadvāram, vyavahāramaṇḍapaḥ, vicārasthānam, dharmādhikaraṇam
śāsakaḥ tathā ca amātyavargasya maṇḍalam, yad rājyasya praśāsanaṃ nirvahanti;
sadasi dharmam anusṛtya daṇḍavidhānaṃ kriyate
dah
varaṇḍaḥ
ekasmin sthāne kṛtaḥ vastūnāṃ saṅgrahaḥ।
saḥ tamākhunāleḥ varaṇḍam akrīṇāt।
dah
khaṇḍaḥ
miṣṭānnaprakāraḥ yasya pramukhaḥ ghaṭakaḥ śarkarā asti tathā ca kadācit phalāni api upayujyante।
khaṇḍasya atyādanena dantāḥ kṣatigrastāḥ bhavanti।
dah
antaḥ, antam, samāptiḥ, niṣpattiḥ, siddhiḥ, paryantam, prāntaḥ, samantaḥ, pāraḥ, pāram, avasānam, paryavasānam, avasāyaḥ, avasādaḥ, avasannatā, sātiḥ, sāyaḥ
kasyāpi vṛtāntasya kathanasya vā antimaṃ caraṇam yena tadviṣaye sarvaṃ jñāyate।
asya pustakasya antaṃ paṭhitvā eva ko'pi niṣkarṣaḥ śakyaḥ।
dah
śūkaraḥ, stabdharomā, romeśaḥ, kiriḥ, cakradraṃṣṭraḥ, kiṭiḥ, daṃṣṭrī, kroḍaḥ, dantāyudhaḥ, balī, pṛthuskandhaḥ, potrī, ghoṇī, bhedanaḥ, kolaḥpotrāyudhaḥ, śūraḥ, bahvapatyaḥ, radāyudhaḥ
puṃjātīyavarāhaḥ।
saḥ śūkaraṃ sūkarīṃ ca pālayati।
dah
meṣaḥ, meḍhraḥ, urabhraḥ, uraṇaḥ, ūrṇāyuḥ, vṛṣṇiḥ, eḍakaḥ, bheḍaḥ, huḍaḥ, śṛṅgiṇaḥ, aviḥ, lomaśaḥ, balī, romaśaḥ, bheḍuḥ, bheḍakaḥ, meṇṭaḥ, huluḥ, meṇaṭakaḥ, huḍūḥ, samphalaḥ
paśuviśeṣaḥ-yasmāt ūrṇā prāpsyate।
meṣapālaḥ meṣān cārayati।
dah
śvā, kukkuraḥ, kukuraḥ, śunakaḥ, bhaṣakaḥ, mṛgadaśakaḥ, vakrapucchaḥ, vakrabāladhiḥ, lalajivhaḥ, jihvāliṭ, vṛkāriḥ, grāmasiṃhaḥ, śīghracetanaḥ, rātrījāgaraḥ, kṛtajñaḥ, sārameyaḥ, vāntādaḥ, śaratkāmī, śavakāmyaḥ, kauleyakaḥ
puṃjātīyaśvā।
saḥ śvānaṃ pālayati na tu śunīm।
dah
gajaḥ, hastī, karī, dantī, dvipaḥ, vāraṇa-, mātaṅgaḥ, mataṅgaḥ, kuñjaraḥ, nāgaḥ, dviradaḥ, ibhaḥ, radī, dvipāyī, anekapaḥ, viṣāṇī, kareṇuḥ, padmī, lambakarṇaḥ, śuṇḍālaḥ, karṇikī, dantāvalaḥ, stamberamaḥ, dīrghavaktraḥ, drumāriḥ, dīrghamārutaḥ, vilomajihvaḥ, śakvā, pīluḥ, mahāmṛgaḥ, mataṅgajaḥ, ṣaṣṭhihāyanaḥ
vanyapaśuḥ , yasya vakṣo atha kakṣāvalayaḥ,ślathāśca lambodarasaḥ tvagbṛhatīgalaśca pecakena saha sthūlā kukṣiḥ asti। tathā ca yaḥ śuṇḍāvān asti।
hayā jiheṣire harṣād gambhīraṃ jagajuḥ gajāḥ।
dah
uṣṭraḥ, karabhaḥ, dāserakaḥ, dīrghagrīvaḥ, dhūsaraḥ, lamboṣṭhaḥ, ravaṇaḥ, mahājaṅghaḥ, javī, jāṅghikaḥ, kramelakaḥ, mayaḥ, mahāṅgaḥ, dīrghagatiḥ, dīrghaḥ, śṛṅkhalakaḥ, mahān, mahāgrīvaḥ, mahānādaḥ, mahādhvagaḥ, mahāpṛṣṭhaḥ, baliṣṭhaḥ, dīrghajaṅghaḥ, grīvī, dhūmrakaḥ, śarabhaḥ, kramelaḥ, kaṇṭakāśanaḥ, bholiḥ, bahukaraḥ, adhvagaḥ, marudvipaḥ, vakragrīvaḥ, vāsantaḥ, kulanāśaḥ, kuśanāmā, marupriyaḥ, dvikakut, durgalaṅghanaḥ, bhūtaghnaḥ, dāseraḥ, kelikīrṇaḥ
paśuviśeṣaḥ- yaḥ prāyaḥ marusthale dṛśyate।
tena uṣṭraṃ datvā uṣṭrī krītā।
dah
maṇḍūkaḥ, plavaḥ, plavagaḥ, plavaṃgamaḥ, plavakaḥ, ajambhaḥ, ajihmaḥ, ajihvaḥ, alimakaḥ, kaṭuravaḥ, kokaḥ, jihmamohanaḥ, tarantaḥ, toyasarpikā, dardarikaḥ, darduraḥ, nandakaḥ, nandanaḥ, nirjihvaḥ, bhekaḥ, maṇḍaḥ, marūkaḥ, mahāravaḥ, mudiraḥ, meghanādaḥ, rekaḥ, lūlukaḥ, varṣābhūḥ, varṣāhūḥ, vṛṣṭibhūḥ, vyaṅgaḥ, śallaḥ, śāluḥ, śālūkaḥ, śālūraḥ, hariḥ
saḥ catuṣpādaḥ yaḥ kārdame vasati tathā ca yaḥ jale bhūmau ca dṛśyate।
bālakaḥ maṇḍūkaḥ maṇḍūkī ca etayoḥ madhye bhedaṃ kartum asamarthaḥ।
dah
nadaḥ
ṛṣiviśeṣaḥ।
nadasya varṇanaṃ purāṇeṣu asti।
dah
rudhira-nipīḍaḥ
raktapravāhakanāḍyāṃ rudhireṇa jāyamānā prabalatā।
āyuḥ, liṅgam, aunnatyam, śārīrikavikāsaḥ tathā mānasikī sthitiḥ ityādīnāṃ prabhāvaḥ rudhira-nipīḍe bhavati।
dah
medā, medodbhavā, jīvanī, śreṣṭhā, maṇicchidrā, vibhāvarī, vasā, svalpaparṇikā, medaḥsārā, snehavatī, medinī, madhurā, snigdhā, medhā, dravā, sādhvī, śalyadā, bahurandhrikā, puruṣadantikā, jīvanī
auṣadhiviśeṣaḥ।
medā jvarasya nivāraṇārtham upayuktā bhavati।
dah
brahmānandaḥ
brahmajñānena prāpyamāṇaḥ ānandaḥ।
brahmānandasya prāpteḥ anantaraṃ manuṣyaḥ tṛpyati।
dah
mahākuṇḍaḥ
śivasya anucaraḥ।
mahākuṇḍasya varṇanaṃ purāṇeṣu asti।
dah
kahoḍaḥ
uddālakasya śiṣyaviśeṣaḥ।
kahoḍaḥ aṣṭāvakrasya pitā āsīt।
dah
kaṇādaḥ
ṛṣiviśeṣaḥ yaḥ vaiśeṣikadarśanasya pravartakaḥ asti।
kaṇādaḥ jñānī āsīt।
dah
vināśaḥ, nāśaḥ, vidhvaṃsaḥ, dhvaṃsanam, pradhvaṃsaḥ, nipātaḥ, nibarhaṇam, vicchedaḥ, ucchedanam, upasaṃhāram, kṣayam, dalanam, vimardaḥ, mardanam, samudghātaḥ
keṣāṃcana vastvādīnāṃ nāśanasya kriyā।
īśvaraḥ śatrūṇāṃ vināśāya eva avatarati।
dah
ahiṃsāvādaḥ
hiṃsārahitakāryasya siddhāntaḥ।
aham ahiṃsāvādasya pakṣe asmi।
dah
ānandaḥ
gautamabuddhasya śiṣyaḥ।
ānandaḥ gautamabuddhasya priyaḥ āsīt।
dah
śatānandaḥ
ṛṣiviśeṣaḥ।
śatānandasya varṇanaṃ purāṇeṣu asti।
dah
śatānandaḥ
bhagavataḥ viṣṇoḥ rathaḥ।
asmin citre bhagavān viṣṇuḥ śatānande āruḍhaḥ asti।
dah
vedaḥ
ekaḥ gurubhaktaḥ śiṣyaḥ।
vedaḥ maharṣeḥ āyodadhaumyasya śiṣyaḥ āsīt।
dah
parṇādaḥ
ṛṣiviśeṣaḥ।
parṇādasya varṇanaṃ purāṇeṣu asti।
dah
bhaṇḍāsuraḥ, bhaṇḍaḥ
asuraviśeṣaḥ।
śivasya ārādhanāṃ kṛtvā tasmāt varaṃ ca prāpya bhaṇḍāsuraḥ trīn api lokān svādhikāre cakāra।
dah
kalmāṣapādaḥ
ikṣvākuvaṃśīyaḥ rājā।
śāpasya kāraṇāt kalmāṣapādaḥ rākṣasaḥ jātaḥ।
dah
dhūmrapādaḥ
śivasya anucaraḥ।
dhūmrapādaḥ balaśālī āsīt।
dah
mahāmuṇḍaḥ
śivasya anucaraḥ।
mahāmuṇḍasya varṇanaṃ purāṇeṣu asti।
dah
upasundaḥ
daityaviśeṣaḥ yaḥ sundasya bhrātā āsīt।
upasundaḥ nisundasya putraḥ āsīt।
dah
saṃhlādaḥ
daityaviśeṣaḥ।
saṃhlādaḥ hiraṇyakaśyapoḥ putraḥ āsīt।
dah
daṇḍaḥ
rākṣasaviśeṣaḥ।
daṇḍaḥ sumālinaḥ putraḥ āsīt।
dah
ṣaṇḍaḥ
śukrācāryasya putraviśeṣaḥ।
ṣaṇḍaḥ markasya bhrātā āsīt।
dah
madhucchandāḥ
paurāṇikaḥ ṛṣiviśeṣaḥ।
madhucchandasaḥ varṇanaṃ ṛgvede asti।
dah
gṛtsamadaḥ
vaidikaḥ ṛṣiviśeṣaḥ।
gṛtsamadasya varṇanaṃ ṛgvede asti।
dah
bhuruṇḍaḥ
ṛṣiviśeṣaḥ।
bhuruṇḍasya varṇanaṃ purāṇeṣu asti।
dah
suprasādaḥ
asuraviśeṣaḥ।
suprasādasya varṇanaṃ purāṇeṣu asti।
dah
suvedaḥ
paurāṇikaḥ ṛṣiviśeṣaḥ।
suvedasya varṇanaṃ ṛgvede prāpyate।
dah
madhusyandaḥ
paurāṇikapuruṣaviśeṣaḥ।
madhusyandaḥ viśvāmitrasya putraḥ āsīt।
dah
dhattānandaḥ
chandoviśeṣaḥ।
dhattānandasya pratyekasmin caraṇe ekatriṃśat mātrāḥ santi।
dah
gṛtsamadaḥ
paurāṇikaḥ ṛṣiviśeṣaḥ।
gṛtsamadasya varṇanaṃ ṛgvede prāpyate।
dah
vīṇādaṇḍaḥ
vīṇāyāḥ daṇḍaḥ।
vīṇāvādanasamaye śīlā ekena hastena vīṇādaṇḍam adhārayat।
dah
khaḍgaḥ, kṛpāṇaḥ, ārī, kṛpāṇakaḥ, akṣaraḥ, astram, karavīraḥ, karavīrakaḥ, karaṇḍaḥ, karālaḥ, karālikaḥ
lohasya śastraviśeṣaḥ।
haste khaḍgaṃ dhṛtvā saḥ vanaṃ prati agacchat।
dah
dhruvanandaḥ
kṛṣṇasya pituḥ nandasya bhrātā।
dhruvanandasya varṇanaṃ purāṇeṣu prāpyate।
dah
nandaḥ
dhṛtarāṣṭrasya putraḥ।
nandasya varṇanaṃ mahābhārate prāpyate।
dah
nandaḥ
vasudevasya putraḥ।
nandasya varṇanaṃ purāṇeṣu prāpyate।
dah
nandaḥ
mṛdaṅgaviśeṣaḥ।
maheśaḥ nandaṃ vādayati।
dah
tāśakandaḥ, tāśakandanagaram
ujabekistānadeśe vartamānaṃ nagaram।
tāśakande bhāratapākistānadeśayoḥ madhye śāntatāviṣayakaṃ pratijñānaṃ jātam।
dah
bhīmakuṇḍaḥ
mahārāṣṭre vartamānaṃ paryaṭanasthānam।
bhīmakuṇḍe eva bhīmaḥ kīcakaṃ jaghāna tathā atraiva ekasmin kuṇḍe hastau prākṣālayat iti manyate।
dah
sūryakiraṇaḥ, sūryaraśmiḥ, sūryamayūkhaḥ, sūryakaraḥ, sūryāṃśuḥ, arkakaraḥ, gabhastiḥ, tapanakaraḥ, ravikiraṇaḥ, sūryapādaḥ, hetiḥ
sūryasya raśmiḥ।
uṣaḥkāle sūryakiraṇāḥ dharām āvṛṇvanti।
dah
bājabahāduraḥ, malikavāyajīdaḥ
ekaḥ śāsakaḥ।
bājabahāduraḥ akabarasya senāpatinā parājitaḥ।
dah
pāṣāṇabhedanaḥ, aśmaghnaḥ, śilābhedaḥ, aśmabhedakaḥ, śvetā, upalabhedī, palabhit, śilagarbhajaḥ
sundaraiḥ parṇaiḥ yuktaḥ vṛkṣaviśeṣaḥ।
gopālaḥ pāṣāṇabhedam unmūlayati।
dah
candrakiraṇaḥ, candrapādaḥ, śaśipādaḥ, candraraśmiḥ, śaśikiraṇaḥ, śaśikaraḥ, śaśimayūkhaḥ, aṃśuḥ, somāṃśuḥ, candrāṃśuḥ, candrikā, candramarīciḥ, pūrṇānakam
candrasya kiraṇaḥ।
candakiraṇaiḥ sarovaraḥ śobhate।
dah
tuhuṇḍaḥ
dānavaviśeṣaḥ।
tuhuṇḍasya varṇanaṃ purāṇeṣu prāpyate।
dah
śoṇamudāḥ
śoṇanadasya prabhavaḥ।
amarakaṇṭakasya yātrāyām ahaṃ śoṇamudām apaśyam।
dah
aravindaḥ, śrīaravindaḥ, śrīaravindaghoṣaḥ, ghoṣakulotpannaḥ aravindaḥ
ghoṣakulotpannasya kṛṣṇadhanasya putraḥ yaḥ ekaḥ prasiddhaḥ bhāratīyaḥ vidvān āsīt।
aravindasya janma 1872 khristābde agastamāsasya 15 dine abhavat।
dah
citrāṅgadaḥ
mauryavaṃśīyaḥ rājā।
citrāṅgadena cittauḍagaḍadurgaḥ nirmitaḥ।
dah
samānatāvādaḥ, samatāvādaḥ
sarve samānāḥ iti siddhāntasya śāstrapūrvakaṃ svīkṛteḥ anantaraṃ tasya nirūpaṇāt prārabdhā vicāraśākhā।
samānatāvādasya anukaraṇena viśve śāntiṃ prasthāpayituṃ śakyate।
dah
maisūrarājaprāsādaḥ
maisūranagare sthitaḥ prasiddhaḥ rājaprāsādaḥ।
maisūrarājaprāsādaḥ atīva bhavyaḥ tathā sundaraḥ asti।
dah
payodaḥ
yaduvaṃśīyaḥ rājā।
payodasya varṇanaṃ purāṇeṣu prāpyate।
dah
dviradaḥ
dhṛtarāṣṭrasya śataputreṣu ekaḥ।
dviradasya varṇanaṃ bhāgavate prāpyate।
dah
śvetapuṣpakaḥ, śatakundaḥ, śatakumbhaḥ, śatakuntaḥ, śakundaḥ
śvetapuṣpayuktaḥ karavīravṛkṣaḥ।
saḥ śvetapuṣpakasya śākhām acchinat।
dah
devadālī, turaṅgikā, jīmūtakaḥ, kaṇṭaphalā, garā, garī, veṇī, mahākoṣaphalā, kaṭphalā, ghorā, kadambī, viṣahā, karkaṭī, sāramūṣikā, vṛntakoṣā, dālī, romaśapatrikā, kuraṅgikā, sutarkārī, devatāḍaḥ
kośātakyāḥ iva latāprakāraḥ।
atra sarvatra devadālī asti।
dah
vyāghraḥ, śārdūlaḥ, dvīpī, citrakaḥ, vyāḍaḥ, hiṃsrakaḥ, karvaraḥ, guhāśayaḥ, pṛdākuḥ, jihvāpaḥ, tīkṣṇadaṃṣṭraḥ, nakhāyudhaḥ, nakharāyudhaḥ, pañcanakhaḥ, puṇḍarīkaḥ, bhayānakaḥ, bhīruḥ, maruvakaḥ, mṛgapatiḥ, mṛgarāṭ, mṛgendraḥ, vanaśvaḥ, vicitrāṅgaḥ, vyālaḥ, hastikakṣyaḥ, hiṃsāruḥ, hiṃsīraḥ, huṇḍaḥ
vanyahiṃsrapaśuviśeṣaḥ।
prāṇisaṅgrahālaye dvau vyāghrau tathā ca ekā vyāghrī āsīt।
dah
siṃhaḥ, kesarī, keśarī, hapiḥ, mṛgendraḥ, mṛgarājaḥ, mṛgarāṭ, mṛgapatiḥ, paśurājaḥ, paśupatiḥ, śārdūlaḥ, vanarājaḥ, mṛgaripuḥ, mṛgāriḥ, gajāriḥ, kuñjarārātiḥ, dviradāntakaḥ, hastikakṣyaḥ, bhīmanādaḥ, bhīmavikrāntaḥ, bhāriḥ, haryyakṣaḥ, pañcāsyaḥ, pañcānanaḥ, pañcamukhaḥ, pañcavaktraḥ, pañcaśikhaḥ, vyālaḥ, saṭāṅkaḥ, jaṭilaḥ, araṇyarāj, araṇyarāṭ, ibhamācalaḥ, ibhāriḥ, karidārakaḥ, karimācalaḥ, kalaṅkaṣaḥ, palaṅkaṣaḥ, keśī, kravyādaḥ, gajāriḥ, nakhāyudhaḥ, nakharāyudhaḥ, nadanuḥ, pārindraḥ, pārīndraḥ, bahubalaḥ, bhāriḥ, bhīmavikrāntaḥ, mahānādaḥ, mahāvīraḥ, mṛgadviṣ, mṛgadviṭ, mṛgaprabhuḥ, raktajihvaḥ, vanahariḥ, visaṅkaṭaḥ, vikramī, vikrāntaḥ, śṛṅgoṣṇīṣaḥ, śailāṭaḥ, śaileyaḥ, sakṛtprajaḥ, harit, haritaḥ, hemāṅgaḥ
siṃhajātīyaḥ naraḥ vanyapaśuḥ।
siṃhasya grīvā saṭayā āvṛtā asti।
dah
ayoguḍaḥ
lohagulikā।
sainikasya samīpe ito'pi ayoguḍaṃ nāsti।
dah
nāgapadaḥ
ratibandhaprakāraḥ।
kecana janāḥ kāmakrīḍāyāṃ nāgapadasya upayogaṃ kurvanti।
dah
mātrāchandaḥ
yasmin chandasi mātrāṇāṃ saṅkhyā niścitā bhavati।
dohāḥ ca soraṭhāḥ ca mātrāchandasī staḥ।
dah
siṃhanādaḥ
varṇavṛttaviśeṣaḥ।
siṃhanādasya pratyekasmin caraṇe krameṇa sagaṇaḥ jagaṇaḥ sagaṇaḥ tathā ekaḥ guruśca bhavati।
dah
arimedaḥ, irimedaḥ, rimedaḥ, godhāskandaḥ, arimedakaḥ, ahimāraḥ, pūtimedaḥ, ahimedakaḥ, viṭkhadiraḥ
khairavṛkṣaviśeṣaḥ।
arimedasya kāṣṭhena gṛhaṃ nirmitavyam।
dah
arimedaḥ, irimedaḥ, rimedaḥ, godhāskandaḥ, arimedakaḥ, ahimāraḥ, pūtimedaḥ, viṭkhadiraḥ
khadiraviśeṣaḥ।
arimedaḥ durgandhitaḥ bhavati।
dah
sūryakāntaḥ, sūryamaṇiḥ, sūryāśmā, dah anopamaḥ, tapanamaṇiḥ, tāpanaḥ, ravikāntaḥ, dīptopalaḥ, agnigarbhaḥ, jvalanāśmā, arkopalaḥ
sphaṭikaviśeṣaḥ।
manaharaḥ sūryakāntena yuktam aṅgulīyakam akrīṇāt।
dah
viśadaḥ
jayadrathasya putraḥ।
viśadasya varṇanaṃ purāṇeṣu prāpyate।
dah
śabdānuvādaḥ
śabdasya anuvādaḥ।
eteṣāṃ śabdānāṃ śabdānuvādaṃ sāyaṅkālaparyantaṃ kurvantu।
dah
dattottara, pratipanna, pratiprokta, pratibhaṇita, prativacanīkṛta, pratyukta, pratyabhihita, pratyudāhṛta, pratyudgīta
yasya uttaram uktam।
dattottarān praśnān śyāmaḥ punaḥ paṭhati।
dah
arbudam, arbudaḥ
daśakoṭiyuktā saṅkhyā।
janāḥ arbudasya api apapradānaṃ dadati।
dah
arbudaḥ, arbudam
māsadvayātmakaḥ garbhaḥ।
arbudasya parīkṣaṇārthaṃ viśiṣṭāṃ parīkṣāṃ kartum uktam।
dah
arbudaḥ
sarpaviśeṣaḥ।
arbudaṃ dṛṣṭvā saḥ śīghrameva taṃ samamardayat।
dah
maṇicūḍaḥ
ekaḥ vidyādharaḥ।
maṇicūḍasya varṇanaṃ purāṇeṣu prāpyate।
dah
vātaṇḍaḥ
ṛṣiviśeṣaḥ।
vātaṇḍasya varṇanaṃ purāṇeṣu prāpyate।
dah
kandaḥ, kandam
yonīsthaḥ rogaviśeṣaḥ।
sā kandena pīḍitā asti।
dah
śaṅkhacūḍaḥ
ekaḥ yakṣaḥ।
śaṅkhacūḍasya varṇanaṃ purāṇeṣu prāpyate।
dah
śaṅkhacūḍaḥ
kuberasya sakhā।
śaṅkhacūḍaḥ kuberasya anucaraḥ api āsīt।
dah
vicchedaḥ
kasyāpi śṛṅkhalitasya vastunaḥ madhye eva khaṇḍasya avasthā bhāvaḥ vā।
vicchedaṃ rakṣituṃ sarve prayatante।
dah
upanandaḥ
dhṛtarāṣṭraputraḥ।
upanandasya varṇanaṃ purāṇeṣu prāpyate।
dah
durmadaḥ
dhṛtarāṣṭraputraḥ।
durmadasya varṇanaṃ mahābhārate prāpyate।
dah
anuvindaḥ
dhṛtarāṣṭraputraḥ।
anuvindasya varṇanaṃ purāṇeṣu prāpyate।
dah
ājādah indasenā
bhāratadeśasya svātantryārthaṃ subhāṣacandrabosamahodayaiḥ nirmitā senā।
bhāratadeśasya svatantratāyām ājādahindasenāyāḥ mahatvapūrṇaṃ yogadānam āsīt।
dah
viśasanam, vyavacchedaḥ, vidāraṇaḥ
chedanasya kriyā।
ete vaidyāḥ śavasya viśasanasya tathā ca tasya parīkṣaṇasya kāryaṃ kurvanti।
dah
parṇaśadaḥ
vṛkṣāt parṇānām avagalanasya kriyā।
idānīṃ parṇaśadaḥ asti।
dah
avasādaḥ, avasannatā, viṣādaḥ, sādaḥ, tandrā, glāniḥ, tandritā, viṣaṇṇatā
manasaḥ śarīrasya vā sā sthitiḥ yasyāṃ kimapi kāryaṃ kartum anicchā bhavati।
avasādasya sthitau yogāsanaṃ lābhadāyakaṃ bhavati।
dah
śaśādaḥ
ikṣvākoḥ rājaputraḥ।
śaśādasya varṇanaṃ purāṇeṣu prāpyate।
dah
śaśikhaṇḍaḥ
ekaḥ vidyādharaḥ।
śaśikhaṇḍasya varṇanaṃ purāṇeṣu prāpyate।
dah
kāṇḍaḥ, kāṇḍam
pūrṇaviṣayayuktaḥ granthasya bhāgaḥ।
śrīmadbhāgavatapurāṇe dvādaśa kāṇḍāḥ santi।
dah
lalitapadaḥ
aṣṭāviṃśatibhiḥ varṇaiḥ yuktaḥ chandoviśeṣaḥ।
lalitapade ṣoḍaśe tathā dvādaśe viśrāmaḥ bhavati।
dah
garuḍaḥ, garutmān, tārkṣyaḥ, vainateyaḥ, khageśvaraḥ, nāgāntakaḥ, viṣṇurathaḥ, suparṇaḥ, pannagāśanaḥ, mahāvīraḥ, pakṣisiṃhaḥ, uragāśanaḥ, śālmalī, harivāhanaḥ, amṛtāharaṇaḥ, nāgāśanaḥ, śālmalisthaḥ, khagendraḥ, bhujagāntakaḥ, tarakṣī, tārkṣyanāyakaḥ
purāṇeṣu varṇitaṃ bhagavataḥ viṣṇoḥ vāhanam।
garuḍaḥ bhagavataḥ viṣṇoḥ paramaḥ bhaktaḥ asti।
dah
modaḥ
varṇavṛttaviśeṣaḥ।
modasya pratyekasmin caraṇe pañca bhagaṇāḥ magaṇaḥ sagaṇaḥ ekaḥ guruvarṇaśca bhavati।
dah
pūyodaḥ
narakaviśeṣaḥ।
pūyodasya varṇanaṃ manusmṛtau api prāpyate।
dah
priyaṃvadaḥ
gandharvaviśeṣaḥ।
priyaṃvadasya varṇanaṃ purāṇeṣu prāpyate।
dah
prātṛdaḥ
ṛṣiviśeṣaḥ।
prātṛdasya varṇanaṃ purāṇeṣu prāpyate।
dah
praskundaḥ
vartulākārā vediḥ।
paṇḍitaḥ praskunde upaviśat।
dah
nāradaḥ
viśvamitrasya putraḥ।
nāradasya varṇanaṃ purāṇe dṛśyate।
dah
nāradaḥ
ekaḥ gandharvaḥ।
nāradaḥ kaśyapaṛṣeḥ putraḥ asti।
dah
aśmabhedaḥ
vṛkṣaviśeṣaḥ।
aśmabhedaḥ mūtrakṛccham upaśamayati।
dah
asatyavādaḥ, mithyāvādaḥ
asatyabhāṣaṇasya kriyā।
kecana janāḥ asatyavādena tāvat abhyastāḥ bhavanti yena kadāpi teṣāṃ mukhāt satyabhāṣaṇaṃ na bhavati।
dah
astravedaḥ, astravidyā
śastrāṇām astrāṇāṃ ca praharaṇasya niyamāḥ yatra vidhīyante tat śāstram।
karṇaṃ paraśurāmaḥ astravidyām aśikṣayat।
dah
ahargaṇaḥ, dyuvṛndam, dinaughaḥ, dyugaṇaḥ, dinapiṇḍaḥ
grahāṇāṃ madhyādijñānārthaṃ śvetavārāhakalpāvadhisṛṣṭyavadhibrahmasiddhāntoktakalpāvadhikalyābdhāvadhi vā iṣṭakālaparyantaṃ parigaṇitadinasamūhaḥ।
jyotiṣācāryaḥ ahargaṇasya gaṇanāṃ karoti।
dah
kaṭukīṭaḥ, daṃśaḥ, puttikā, bhambharālikā, maśaḥ, maśakaḥ, malimlucaḥ, raṇaraṇaḥ, sūcītuṇḍaḥ, sūcīmukhaḥ, sūcyāsyaḥ, vajratuṇḍaḥ, sūkṣmamakṣikā, kṣudraḥ
jhirīviśeṣaḥ।
bālāḥ kaṭukīṭaṃ grahitum ayatanta।
dah
ākrandaḥ
bhāratīyanītiśāstrānusāraṃ tat rājyaṃ yat śatrurājyasya mitraṃ tathā ca tasmin ākrāmati śatrurājyasya sahāyyatāṃ karoti।
rājñā ākrandasya ceṣṭāḥ jñātuṃ cārāḥ preṣitāḥ।
dah
mitravindaḥ
kṛṣṇasya putraḥ।
mitravindaḥ mitravindāyāḥ garbhāt jātaḥ।
dah
mitravindaḥ
dvādaśasya manoḥ ekaḥ putraḥ।
mitravindasya varṇanaṃ purāṇeṣu vartate।
dah
śabdapramāṇam, śabdaḥ, maukhikapramāṇam, āptapramāṇam
yasya pramāṇaṃ śabdāḥ।
adhivaktā śabdapramāṇena aparādhaṃ pratipadyate।
dah
karṇachedaḥ
alaṅkāradhāraṇāya karṇe kṛtaḥ chedaḥ।
bṛhadbhyāṃ karṇābhūṣaṇābhyāṃ mātāmahyāḥ karṇachedaḥ vardhitaḥ।
dah
ācchādaḥ, ācchādanam
ācchādayitum upayujyamānaḥ vastraviśeṣaḥ।
bhavatyāḥ pūjāyāḥ sthālyāḥ ācchādaḥ sundaraḥ asti।
dah
pañcanadaḥ
pañcanadibhiḥ yuktaḥ deśaḥ।
ahaṃ pañcanade nivasāmi।
dah
kumudaḥ
bhagavataḥ viṣṇoḥ anucaraḥ।
kumudasya varṇanaṃ purāṇeṣu prāpyate।
dah
kumudaḥ
nāgaviśeṣaḥ।
kumudasya varṇanaṃ purāṇeṣu prāpyate।
dah
kumudaḥ
diggajaviśeṣaḥ।
kumudasya varṇanaṃ dhārmikeṣu grantheṣu prāpyate।
dah
kumudaḥ
rāmasenāyāḥ vānaraḥ।
kumudasya varṇanaṃ rāmāyaṇe prāpyate।
dah
pharuṇḍaḥ, rasaḥ, latārkaḥ
palāṇḍoḥ haritaḥ bhāgaḥ yasya upayogaḥ śākādiṣu kriyate।
vyañjanārtham āpaṇāt pharuṇḍam ānayatu।
dah
ātmadah anam
ātmadāhasya kāryam।
hyaḥ ekena yuvakena ātmadahanasya prayatnaḥ kṛtaḥ।
dah
draviḍaḥ, draviḍaprāntaḥ
dakṣiṇabhāratasya bhāgaḥ yaḥ uḍisārājyasya sāgarataṭasya āgneyadiśam ārabhya rāmeśvaraparyantaṃ vyāptaḥ asti।
mama prativeśī draviḍasya nivāsī asti।
dah
draviḍaḥ
draviḍadeśasya nivāsī।
eṣaḥ draviḍānāṃ nivāsaḥ asti।
dah
draviḍaḥ
brāhmaṇeṣu ekaḥ vibhāgaḥ।
asmākaṃ prādhyāpakaḥ e.em.rāvamahodayaḥ draviḍaḥ brāhmaṇaḥ asti।
dah
kṣīrādaḥ
saḥ śiśu yaḥ mātuḥ dugdhaṃ pibati।
śīlāyāḥ kṣīrādaḥ bālakaḥ roditi।
dah
hemāṅgadaḥ
yaḥ suvarṇasya keyūram dhārayati।
rātrau caurāḥ hemāṅgadāt tasya keyūram acorayan।
dah
hemāṅgadaḥ
vasudevasya putraḥ।
hemāṅgadasya varṇanaṃ purāṇeṣu prāpyate।
dah
nadīkāntaḥ, hijjalavṛkṣaḥ, niculaḥ, ijjalaḥ, piculaḥ, ambujaḥ, ghanadaḥ, kāntaḥ, jalajaḥ, dīrghapatrakaḥ, nadīlaḥ, raktakaḥ, kārmukaḥ
sāṃvatsaraḥ vṛkṣaḥ yaḥ nadītaṭe samudrataṭe vā prāpyate।
niyamakartā nadīkāntasya chedanaṃ kartuṃ sammataḥ nāsti।
dah
indriyārthavādaḥ
dārśanikaḥ siddhāntaviśeṣaḥ yasyānusāreṇa sarvaṃ jñānam indriyaiḥ eva prāpyate।
adhikāḥ janāḥ indriyārthavādasya samarthakāḥ santi।
dah
indriyārthavādaḥ, bhogavṛttiḥ
indriyaiḥ sukhopabhogasya vṛttiḥ।
jīveṣu indriyārthavādaḥ prākṛtikaḥ eva।
dah
tārāpīḍaḥ
purāṇakālīnaḥ rājā yasya ayodhyāyāṃ rājyam āsīt।
tārāpīḍasya varṇanaṃ dhārmikeṣu grantheṣu prāpyate।
dah
kṣīrakandaḥ, kṣīravidārī
kandaviśeṣaḥ yasmāt dugdhaṃ sravati।
vaidyaḥ kṣīrakandasya dugdhena bheṣajaṃ nirmāti।
dah
mucukundaḥ, chatravṛkṣaḥ, citrakaḥ, prativiṣṇukaḥ, bahuputraḥ, sudalaḥ, parivallabhaḥ, supuṣpaḥ, arghyārhaḥ, lakṣaṇakaḥ, raktaprasavaḥ
vṛkṣaviśeṣaḥ।
mucukundasya valkalaḥ puṣpāṇi ca bheṣajarūpeṇa upayujyante।
dah
pakṣaḥ, garut, chadaḥ, patram, patatram, tanūruham, śarapakṣaḥ
pakṣiṇām avayavaviśeṣaḥ yena te ḍayante।
rāvaṇaḥ jaṭāyoḥ pakṣau ciccheda।
dah
ucchedavādaḥ
saḥ siddhāntaḥ yasya anusāreṇa mṛtyoḥ anantaraṃ sarvaṃ naśyati ātmanaḥ sattā api na vartate।
saḥ ucchedavādasya samarthakaḥ asti।
dah
varṇabhedaḥ
manuṣyasya śarīrasya kṛṣṇagaurādīn varṇān adhikṛtya ācaraṇe kṛtaḥ śreṣṭhaḥ kaniṣṭhaḥ iti bhedaḥ।
idānīm api janāḥ varṇabhedaṃ kurvanti।
dah
ardhabhedaḥ
saḥ pakṣāghātaḥ yasmin śarīrasya dakṣiṇabhāgaḥ vāmabhāgaḥ vā akriyaḥ bhavati।
ardhabhedasya rugṇaḥ vāmahastena bhojanaṃ karoti।
dah
sudhākhaṇḍaḥ, kakkhaṭī, kaṭhikā, kaṭhinī, kaṭhinikā, khaṭī, khaṭikā, khaṭinī, khaḍī, khaḍikā
sudhayā nirmitā ekā yaṣṭiḥ yayā phalakādiṣu likhyate।
adhyāpakaḥ kṛṣṇaphalake sudhākhaṇḍena likhati।
dah
āśīḥ, āśāsyam, maṅgalecchā, āśīruktiḥ, āśīrvacanam, āśīrvādaḥ
anyasya kasyāpi māṅgalyārthaṃ īśvare kṛtā prārthanā।
kadācit auṣadhasya apekṣayā āśīḥ eva adhikā prabhāvaśālinī bhavati।
dah
bhūkhaṇḍaḥ, bhūsampattiḥ
gṛhādīn nirmātuṃ bhūmeḥ bhāgaḥ।
pañjābarājye tasya bhūkhaṇḍaḥ asti।
dah
māovādaḥ
māojedāṅgadvārā cīnadeśe vikasitaḥ sāmyavādaprakāraḥ।
māovādaḥ 1950-60 madhye pravartitaḥ।
dah
pāvakavṛttiḥ, dah anadurgam
yantrāṃśasya tantrāṃśasya ca ekaṃ surakṣātmakaḥ bhāgaḥ।
sthānīyasya kṣetrasya jāleṣu pāvakavṛttiḥ prayujyate।
dah
prāṇadaṇḍaḥ
vadhasadṛśasya gambhīrasya aparādhasya kṛte dīyamānaḥ mṛtyoḥ daṇḍaḥ।
uccanyāyālayena aparādhināṃ prāṇadaṇḍaḥ aparivartitaḥ।
dah
nāsikāgaṇḍaḥ
nāsikāyāṃ jātaḥ gaṇḍaḥ।
puṣpagandhena nāsikāgaṇḍaḥ upaśāmyati।
dah
mūndaḍāḥ
vaṃśanāmnaḥ upādhiḥ।
gujarātarājye naike mūndaḍāḥ santi।
dah
kandah āraprāntaḥ
aphagāṇisthānadeśe vartamānaḥ ekaḥ pradeśaḥ।
kandahāraprāntasya rājadhānī kāndhāranagaram asti।
dah
arthadaṇḍaḥ
kasminnapi aparādhe kṛte adhikāriṇā dhanarūpeṇa dīyamānaḥ daṇḍaḥ।
pañcadaśabhyaḥ dinebhyaḥ pūrvaṃ yadi granthālaye pustakaṃ na pratyarpyate tarhi pratidinam ekasya rūpyakasya arthadaṇḍaḥ asti।
dah
daṇḍaḥ
kasminnapi aparādhe kṛte dhanarūpeṇa dīyamānaṃ śāsanam।
saḥ daṇḍaṃ dātuṃ vimanyate।
dah
vaṃśavādaḥ
saḥ siddhāntaḥ yaḥ ekaḥ vaṃśaḥ anyasmāt vaṃśāt śreṣṭhataraḥ nimnataraḥ vā asti iti manyate।
āsṭreliyādeśe vaṃśavādasya dīrghā paramparā asti।
dah
ājñā, ādeśaḥ, nirdeśaḥ, nideśaḥ, śāsanam, śiṣṭiḥ, avavādaḥ
tathā karotu tathā mā karotu iti adhikārapūrvakaṃ kathanam।
ājñāṃ prāpya saḥ kāryam akarot।
dah
prakhaṇḍaḥ
praśāsanasya suvidhāyai upamaṇḍalasya kṛtaḥ vibhāgaḥ।
asya upamaṇḍalasya pañca prakhaṇḍāḥ santi।
dah
yogachandaḥ
chandasaḥ prakāraḥ।
yogachandasi pratyekaṃ caraṇaṃ dvādaśe aṣṭame ca viśrāmeṇa yaha viṃśatimātrikaṃ vartate tathā ca asya ante yagaṇaḥ bhavati।
dah
śilāpaṭṭaḥ, śilākhaṇḍaḥ
bhavanādīnāṃ nirmāṇe upayujyamānaḥ pāṣāṇasya khaṇḍaḥ।
idaṃ mandiraṃ ruciraprastaraḥ iti śilāpaṭṭaiḥ nirmitam asti।
dah
ākhukarṇaparṇikā, adribhu, undurakarṇikā, undurakarṇī, putraśreṇī, bahukarṇikā, bahuparṇikā, bhañjipattrikā, phañjipattrikā, phañjiputtrikā, bhūdarībhavā, śambarī, mūṣākarṇī, musalī, mūṣīkakarṇī, mūṣikaparṇī, mūṣiparṇikā, sañcitrā, vṛṣā, vṛṣaparṇī, vṛścikarṇī, sukarṇī, sukarṇikā, suvarṇī, mātā, sutaśreṇī, raṇḍaḥ, mūṣakakarṇī, mūṣakakarṇikā
ekā jalajā latā ।
sarasi sarvatra ākhukarṇaparṇikā dṛśyate
dah
kakudaḥ
ekaḥ nṛpaḥ ।
kakudasya varṇanaṃ viṣṇupurāṇe vartate
dah
kaliṅgaḥ, kalindaḥ
ekaḥ rājā ।
kaliṅgaḥ dīrghatamasaḥ tathā ca sudeṣṇāyāḥ putraḥ asti
dah
kaliṅgaḥ, kalindaḥ
ekaḥ anucaraḥ ।
kaliṅgaḥ skandasya anucaraḥ asti
dah
kalindaḥ
ekaḥ parvataḥ ।
yamunā kalindāt nissarati
dah
pūrvapādaḥ
ekaḥ puruṣaḥ ।
purāṇe pūrvapādaḥ samullikhita:
dah
vidyāviśāradaḥ
ekaḥvidvān ।
vidyāviśāradasya varṇanaṃ vivaraṇapustikāyām asti
dah
vindhyeśvarīprasādaḥ
lekhakaviśeṣaḥ ।
vindhyeśvarīprasādasya varṇanaṃ vivaraṇapustikāyām asti
dah
vāmanānandaḥ
kaścit lekhakaḥ ।
vāmanānandasya nāma vivaraṇapustikāsu prāpyate
dah
vāsukihṛdaḥ
taḍāgaviśeṣaḥ ।
vāsukihṛdasya varṇanaṃ śabdakośe asti
dah
vicitramauliśrīcūḍaḥ
ekaḥ rājakumāraḥ ।
bauddhasāhitye vicitramauliśrīcūḍaḥ varṇyate
dah
vijayānandaḥ
lekhakaviśeṣaḥ ।
vivaraṇapustikāyāṃ vijayānandasya varṇanaṃ prāpyate
dah
vijñānakandaḥ
ekaḥ puruṣaḥ ।
vivaraṇapustikāyāṃ vijñānakandaḥ varṇitaḥ
dah
viḍaḥ
deśaviśeṣaḥ ।
praśastiṣu viḍaḥ iti deśasya vivaraṇaṃ prāpyate
dah
viḍaḥ
ekaḥ rājā ।
praśastiṣu viḍadeśasya rājñaḥ viḍasya varṇanaṃ prāpyate
dah
vidaṇḍaḥ
ekaḥ rājā ।
mahābhārate vidaṇḍasya varṇanaṃ prāpyate
dah
vibhāṇḍaḥ
ekaḥ puruṣaḥ ।
vibhāṇḍasya ullekhaḥ mahābhārate asti
dah
vibhidaḥ
ekaḥ rākṣasaḥ ।
suparṇādhyāyaḥ iti granthe vibhidasya varṇanaṃ prāpyate
dah
kahoḍaḥ
ekaḥ puruṣaḥ ।
kahoḍasya varṇanaṃ śivādigaṇe vartate
dah
kuvalayāpīḍaḥ
ekaḥ rājaputraḥ ।
kuvalayāpīḍasya varṇanaṃ rājataraṅgiṇyāṃ vartate
dah
kuvalayāpīḍaḥ
ekaḥ daityaḥ ।
kuvalayāpīḍasya varṇanaṃ harivaṃśe vartate
dah
kuvalayāpīḍaḥ
ekaḥ gajaḥ ।
kuvalayāpīḍasya varṇanaṃ kathāsaritsāgare vartate
dah
kuṣmāṇḍaḥ
sūktaviśeṣaḥ ।
kuṣmāṇḍasya ullekhaḥ vājasaneyīsaṃhitāyāṃ vartate
dah
kuṣmāṇḍaḥ
ekaḥ asuragaṇaḥ ।
kuṣmāṇḍasya saṃbaṃdhaḥ śivena saha vartate
dah
kuṣmāṇḍaḥ
ekaḥ rākṣasaḥ ।
kuṣmāṇḍasya varṇanaṃ harivaṃśe vartate
dah
kokanadaḥ
ekā jātiḥ ।
kokanadasya ullekhaḥ mahābhārate vartate
dah
kokanadaḥ
skandasya ekaḥ paricaraḥ ।
kokanadasya varṇanaṃ mahābhārate vartate
dah
kodaṇḍaḥ
ekaḥ deśaḥ ।
kodaṇḍasya varṇanaṃ kośe vartate
dah
kroḍaḥ
ekaḥ ācāryaḥ ।
kroḍasya parigaṇanā kaiyaṭena kṛtā
dah
kravyādaḥ
kāṃsyamakṣikasya yutiḥ ।
kravyādasya ullekhaḥ bhāvaprakāśe vartate
dah
kravyādaḥ
ekaḥ agniṣvāttasya vargaḥ ।
kravyādasya varṇanaṃ vāyupurāṇe vartate
dah
khaḍaḥ
ekaḥ puruṣaḥ ।
khaḍasya ullekhaḥ aśvādigaṇe vartate
dah
khaṇḍaḥ, ṣaṇḍaḥ
ekā jātiḥ ।
khaṇḍasya ullekhaḥ bṛhatsaṃhitāyāṃ vartate
dah
gauḍaḥ
ekaḥ kośakāraḥ ।
gauḍasya varṇanaṃ kośe vartate
dah
gadaḥ
vasudevasya putraḥ ।
gadaḥ kṛṣṇasya anujaḥ asti
dah
gadaḥ
vādyaviśeṣaḥ ।
gadasya ullekhaḥ kośe vartate
dah
garuḍaḥ
sainyasya viśiṣṭā vyūharacanā ।
garuḍasya ullekhaḥ manusmṛtyāṃ vartate
dah
garuḍaḥ
ekaḥ anucaraḥ ।
garuḍaḥ ṣoḍaśasya arhataḥ anucaraḥ asti
dah
garuḍaḥ
kalpaviśeṣaḥ ।
garuḍaḥ caturdaśatamaḥ kalpaḥ asti
dah
garuḍaḥ
kṛṣṇasya putraḥ ।
garuḍasya ullekhaḥ harivaṃśe vartate
dah
godaḥ
ekaḥ grāmaḥ ।
godaḥ pāṇininā parigaṇitaḥ
dah
godaḥ
ekā jātiḥ ।
godasya ullekhaḥ kośe vartate
dah
gomedaḥ
ekaḥ parvataḥ ।
gomedasya ullekhaḥ vāyupurāṇe vartate
dah
gomedaḥ
ekaḥ dvīpaḥ ।
gomedasya ullekhaḥ matsyapurāṇe vartate
dah
govindaḥ
ekaḥ rājaputraḥ ।
govindasya ullekhaḥ kośe vartate
dah
govindaḥ
ācāryāṇāṃ nāmaviśeṣaḥ ।
govindaḥ iti naikeṣām ācāryāṇāṃ nāma asti
dah
govindaḥ
lekhakānāṃ nāmaviśeṣaḥ ।
govindaḥ iti naikeṣām lekhakānāṃ nāma asti
dah
govindaḥ
ekaḥ parvataḥ ।
govindasya ullekhaḥ mahābhārate vartate
dah
gauḍaḥ
ekaḥ deśaḥ ।
gauḍaḥ vaṅgaprāntāt ārabhya oriyāprāntaṃ yāvat āsīt
dah
gauḍaḥ
ekaḥ rājaputraḥ ।
gauḍasya ullekhaḥ kathāsaritsāgare vartate
dah
gauḍaḥ
ekā rāgiṇī ।
gauḍasya ullekhaḥ kośe vartate
dah
gomedaḥ
ekaḥ parvataḥ ।
cakrasya ullekhaḥ bhāgavatapurāṇe vartate
dah
caṇḍaḥ
ekaḥ kakubhaṇḍaḥ ।
caṇḍasya ullekhaḥ kośe vartate
dah
caṇḍaḥ
ekaḥ rākṣasaḥ ।
caṇḍasya ullekhaḥ kośe vartate
dah
catuṣpadaḥ
ekaḥ kṣupaḥ ।
catuṣpadasya ullekhaḥ kośe vartate
dah
vivekamārtaṇḍaḥ
kṛtiviśeṣaḥ ।
vivekamārtaṇḍaḥ iti nāmakāḥ naikāḥ kṛtayaḥ santi
dah
viśvabhaṇḍaḥ
puruṣasya nāmaviśeṣaḥ ।
hāsyārṇavaḥ iti prahasane viśvabhaṇḍasya ullekhaḥ asti
dah
viśvavedaḥ
lekhakaviśeṣaḥ ।
viśvavedasya varṇanaṃ vivaraṇapustikāyāṃ prāpyate
dah
taraṇḍaḥ
ekaṃ sthānam ।
taraṇḍasya ullekhaḥ kośe vartate
dah
tārāpīḍaḥ
rājaputranāmaviśeṣaḥ ।
naikeṣāṃ rājaputrāṇāṃ nāma tārāpīḍaḥ iti vartate
dah
tailakandaḥ
kandaviśeṣaḥ ।
tailakandasya ullekhaḥ kośe vartate
dah
daṇḍaḥ
ākāśe dṛśyamāṇā khaṭvāṅgasadṛśā ākṛtiḥ ।
daṇḍasya ullekhaḥ bṛhatsaṃhitāyāṃ vartate
dah
daṇḍaḥ
nakṣatraviśeṣaḥ ।
daṇḍasya ullekhaḥ laghujātake vartate
dah
daṇḍaḥ
ekaḥ anucaraḥ ।
daṇḍaḥ sūryasya anucaraḥ vartate
dah
daṇḍaḥ
ekaḥ puruṣaḥ ।
daṇḍaḥ śivādigaṇe parigaṇitaḥ
dah
daṇḍaḥ
dharasya bhrātā ।
daṇḍasya ullekhaḥ mahābhārate vartate
dah
dāhaḥ
ekā jātiḥ ।
dāhasya ullekhaḥ vāyupurāṇe vartate
dah
śāliñcaśākaḥ, kāsamardaḥ
kṣupaviśeṣaḥ ।
śāliñcaśākasya ullekhaḥ kośe vartate
dah
nigaḍaḥ
ekaḥ ācāryaḥ ।
nigaḍasya ullekhaḥ kośe vartate
dah
vidaḥ
ekaḥ puruṣaḥ ।
vidasya ullekhaḥ kośe asti
dah
vṛṣaṣaṇḍaḥ
ekaḥ manuṣyaḥ ।
vṛṣaṣaṇḍasya ullekhaḥ pravaragrantheṣu asti
dah
vaiyāghrapādaḥ
ekaḥ lekhakaḥ ।
vaiyāghrapādasya ullekhaḥ mahābhārate asti
dah
vyaḍaḥ
ekaḥ puruṣaḥ ।
vyaḍasya ullekhaḥ vopadevena kṛtaḥ
dah
vyaḍḍaḥ
ekaḥ puruṣaḥ ।
vyaḍḍasya varṇanaṃ rājataraṅgiṇyām asti
dah
vyākhyānandaḥ
ekaḥ ṭīkāgranthaḥ ।
vyākhyānandaḥ iti bhaṭṭikāvyasya ṭīkāgranthaḥ asti
dah
vyāghrapādaḥ
puruṣanāmaviśeṣaḥ ।
vyāghrapādaḥ iti naikeṣāṃ puruṣāṇaṃ nāma vartate
dah
śaṅkhahradaḥ
ekaḥ taḍāgaḥ ।
śaṅkhahradasya varṇanaṃ harivaṃśe kathāsaritsāgare ca asti
dah
pāradaḥ
ekā jātiḥ ।
pāradasya ullekhaḥ mahābhārate vartate
dah
piṇḍaḥ
ekaḥ puruṣaḥ ।
piṇḍaḥ naḍādigaṇe parigaṇitaḥ
dah
pippalādaḥ
ekaḥ ācāryaḥ ।
pippalādasya ullekhaḥ kośe vartate
dah
pulindaḥ
ekaḥ rājā ।
pulindasya ullekhaḥ bhāgavatapurāṇe vartate
dah
prasādaḥ
ekā ṭīkā ।
prasādaḥ iti prakriyākaumudyāḥ ṭīkā khyātā
dah
prahlādaḥ
ekā jātiḥ ।
prahlādasya ullekhaḥ kośe vartate
dah
priyaṃvadaḥ
ekaḥ kaviḥ ।
priyaṃvadasya ullekhaḥ kośe vartate
dah
bālagovindaḥ
ekaḥ lekhakaḥ ।
bālagovindasya ullekhaḥ kośe vartate
dah
brahmakuṇḍaḥ
ekaṃ medhyaṃ saraḥ ।
brahmakuṇḍasya ullekhaḥ kālikāpurāṇe vartate
dah
śabdaparicchedaḥ
kṛtiviśeṣaḥ ।
śabdaparicchedaḥ iti nāmakāḥ naikāḥ kṛtayaḥ santi
dah
śabdaparicchedaḥ
kṛtiviśeṣaḥ ।
śabdaprakāśaḥ iti nāmakāḥ naikāḥ kṛtayaḥ santi
dah
śabdaprabhedaḥ
ekaṃ vyākaraṇam ।
śabdaprabhedasya ullekhaḥ koṣe asti
dah
śabdaprabhedaḥ
ekaḥ koṣaḥ ।
śabdaprabhedasya ullekhaḥ koṣe asti
dah
śabhedaḥ
śakāreṇa ṣakāreṇa vā ārabhyamāṇānāṃ śabdānāṃ yogyasya racanākramasya sūcakaḥ granthaḥ ।
śabhedasya ullekhaḥ koṣe asti
dah
śayaṇḍaḥ
ekaṃ sthānam ।
śayaṇḍasya ullekhaḥ uṇādi-sūtre asti
dah
kuṇḍaḥ
śivasya nāmaviśeṣaḥ ।
kuṇḍaḥ mahābhārate ullikhitaḥ dṛśyate
dah
kuṇḍaḥ
nāgasya nāmaviśeṣaḥ ।
kuṇḍasya varṇanaṃ mahābhārate prāpyate
dah
kuṇḍaḥ
dhṛtarāṣṭrasya putraḥ ।
kuṇḍa: mahābhārate ullikhitaḥ asti
dah
kulindaḥ
ekaḥ janasamūhaḥ ।
kulindāḥ mahābhārate ullikhitāḥ santi
dah
kulindaḥ
ekaḥ rājaputraḥ ।
kulindaḥ kulindānāṃ nāgarikāṇāṃ rājā āsīt
dah
kuvalayādityaḥ, kuvalayāpīḍaḥ
ekaḥ rājaputraḥ ।
kuvalayādityasya varṇanaṃ rājataraṅgiṇyāṃ prāpyate
dah
kuśaṇḍa: , kuṣaṇḍaḥ
ekaḥ janasamūhaḥ ।
kuśaṇḍā: viṣṇupurāṇe varṇitāḥ dṛśyante
dah
kusumodaḥ
ekaḥ rājaputraḥ ।
kusumodaḥ viṣṇupurāṇe ullikhitaḥ asti
dah
kṛtacchandaḥ
chandasaḥ vargaviśeṣaḥ ।
kṛtacchandasaḥ varṇanaṃ kośe vartate
dah
kṛṣṇānandaḥ
ekaḥ bhāṣyakāraḥ ।
kṛṣṇānandaḥ kośe ullikhitaḥ asti
dah
kṛṣṇānandaḥ
tantra-sārasya lekhakaḥ ।
kṛṣṇānandena tantrasāraḥ nāma granthaḥ racitaḥ
dah
bhīmanādaḥ
viśvanāśakeṣu saptamegheṣu ekaḥ ।
bhīmanādasya ullekhaḥ kośe vartate
dah
bhuruṇḍaḥ
ekaḥ puruṣaḥ ।
bhuruṇḍasya ullekhaḥ pravaragranthe vartate
dah
bheḍaḥ
ekaḥ kośakāraḥ cikitsakaḥ ca ।
bheḍasya ullekhaḥ kośe vartate
dah
bheḍaḥ
ekaḥ ṛṣiḥ ।
bheḍasya ullekhaḥ kośe vartate
dah
bhedaḥ
ekaḥ puruṣaḥ ।
bhedasya ullekhaḥ atharvavede vartate
dah
bhedaḥ
ekā jātiḥ ।
bhedasya ullekhaḥ ṛgvede vartate
dah
makarandaḥ
ekaḥ puruṣaḥ ।
makarandasya ullekhaḥ mālatīmādhave vartate
dah
makarandaḥ
ekam udyānam ।
makarandasya ullekhaḥ kathāsaritsāgare vartate
dah
śāluḍaḥ
ekaḥ rākṣasaḥ ।
śāluḍasya ullekhaḥ atharvavede asti
dah
śāhimakarandaḥ
ekaḥ rājā ।
śāhimakarandasya nāma vivaraṇapustikāyām asti
dah
śāhimakarandaḥ
ekaḥ lekhakaḥ ।
śāhimakarandasya nāma vivaraṇapustikāyām asti
dah
śivaprasādaḥ
lekhakanāmaviśeṣaḥ ।
śivaprasādaḥ iti nāmakayoḥ naikeṣāṃ lekhakānām ullekhaḥ vivaraṇapustikāyām asti
dah
śivaskandaḥ
ekaḥ rājā ।
śivaskandasya ullekhaḥ purāṇe asti
dah
śītalaprasādaḥ
ekaḥ puruṣaḥ ।
śītalaprasādasya ullekhaḥ koṣe asti
dah
śubhāṅgadaḥ
ekaḥ rājā ।
śubhāṅgadasya ullekhaḥ mahābhārate asti
dah
pūrvapādaḥ
ekaḥ puruṣaḥ ।
purāṇe pūrvapādaḥ samullikhita:
dah
paippalādaḥ
atharvavedasya śākhāyāḥ nāma ।
atharvavedasya paippalāda-śākhā prasiddhā
dah
prajñānānandaḥ
ekaḥ lekhakaḥ ।
kośakāraiḥ prajñānānandaḥ varṇitaḥ asti
dah
pratinandaḥ
ekaḥ kaviḥ ।
kośe pratinandaḥ ullekhitaḥ
dah
praśastapādaḥ
ekaḥ kaviḥ ।
sarvadarśana-saṅgrahe tathā ca kośe praśastapādasya varṇanaṃ prāpyate
dah
prahastavādaḥ
ekā racanā ।
saṃskṛtavāṅmaye prahastavādaḥ prasiddhaḥ
dah
prātipadaḥ
ekaḥ puruṣaḥ ।
śatruṃjaya-māhātmye prātipadasya ullekhaḥ vidyate
dah
prāyaścittakāṇḍaḥ
ekā kṛtiḥ ।
saṃskṛta-vāṅmaye prāyaścittakāṇḍaḥ iti suvikhyātā racanā
dah
prāyaścittakhaṇḍaḥ
ekā kṛtiḥ ।
saṃskṛta-vāṅmaye prāyaścittakhaṇḍaḥ iti prasiddhā racanā
dah
prāyaścittamārtaṇḍaḥ
ekā kṛtiḥ ।
saṃskṛta-vāṅmaye prāyaścittamārtaṇḍaḥ iti khyātā racanā
dah
phiriṇḍaḥ
ekaḥ rājaputraḥ ।
kośakāraiḥ phiriṇḍaḥ samullikhitaḥ vidyate
dah
bagadāham
ekaṃ sthānam ।
vāṅmaye bagadāha-sthānaṃ prasiddham
dah
babāḍaḥ
ekaḥ grāmaḥ ।
abhilekhane babāḍaḥ iti grāmasya ullekhaḥ vidyate
dah
bahuradaḥ, bāhubādhaḥ
ekaḥ jātiviśeṣaḥ ।
viṣṇu-purāṇe bahuradāḥ varṇitāḥ dṛśyante
dah
maruṇḍaḥ
ekaḥ rājaputraḥ ।
maruṇḍasya ullekhaḥ siṃhāsanadvātriṃśikāyāṃ vartate
dah
mārtaṇḍaḥ
lekhakanāmaviśeṣaḥ ।
naikeṣāṃ lekhakānāṃ nāma mārtaṇḍaḥ iti asti
dah
śūlabhedaḥ
ekaṃ sthānam ।
śūlabhedasya ullekhaḥ vivaraṇapustikāyām asti
dah
śeṣānandaḥ
lekhakanāmaviśeṣaḥ ।
śeṣānandaḥ iti dvayoḥ lekhakayoḥ nāma asti
dah
śoṇanadaḥ, hiraṇyavāhuḥ, hiraṇyavāhaḥ
ekaḥ nadaḥ ।
śoṇanadasya ullekhaḥ koṣe asti
dah
śauḍaḥ
ekaḥ deśaḥ ।
śauḍasya ullekhaḥ rājataraṅgiṇyām asti
dah
bālakṛṣṇānandaḥ
ekaḥ lekhakaḥ ।
kośakāraiḥ bālakṛṣṇānandaḥ varṇitaḥ
dah
bāhaḍaḥ
ekaḥ puruṣaḥ ।
śatruñjaya-māhātmye bāhaḍaḥ samullikhitaḥ
dah
bāhubādhaḥ, bāhubādhyaḥ, bahuradaḥ
ekaḥ jātiviśeṣaḥ ।
mahābhārate bāhubādhaḥ nirdiṣṭaḥ dṛśyate
dah
bījagaṇitodāharaṇam
ekā ṭīkā ।
abhijāta-saṃskṛta-ṭīkā-vāṅmaye bījagaṇitodāharaṇa iti kṛtiḥ prasiddhā
dah
baindaḥ, niṣādhaḥ
ekaḥ paribhraṣṭaḥ ādimajātiḥ ।
vājasaneyi-saṃhitāyāṃ bainda iti jātiḥ samullikhitā
dah
brahmakhaṇḍaḥ
brahma-purāṇasya prathama-khaṃḍasya nāma ।
saṃskṛta-vaidika-vāṅmaye brahmakhaṇḍaḥ prasiddhaḥ
dah
kuṇḍaḥ
śivasya nāmaviśeṣaḥ ।
kuṇḍaḥ mahābhārate ullikhitaḥ dṛśyate
dah
kuṇḍaḥ
nāgasya nāmaviśeṣaḥ ।
kuṇḍasya varṇanaṃ mahābhārate prāpyate
dah
kuṇḍaḥ
dhṛtarāṣṭrasya putraḥ ।
kuṇḍa: mahābhārate ullikhitaḥ asti
dah
kulindaḥ
ekaḥ janasamūhaḥ ।
kulindāḥ mahābhārate ullikhitāḥ santi
dah
kulindaḥ
ekaḥ rājaputraḥ ।
kulindaḥ kulindānāṃ nāgarikāṇāṃ rājā āsīt
dah
kuvalayādityaḥ, kuvalayāpīḍaḥ
ekaḥ rājaputraḥ ।
kuvalayādityasya varṇanaṃ rājataraṅgiṇyāṃ prāpyate
dah
kuśaṇḍa: , kuṣaṇḍaḥ
ekaḥ janasamūhaḥ ।
kuśaṇḍā: viṣṇupurāṇe varṇitāḥ dṛśyante
dah
kusumodaḥ
ekaḥ rājaputraḥ ।
kusumodaḥ viṣṇupurāṇe ullikhitaḥ asti
dah
kṛtacchandaḥ
chandasaḥ vargaviśeṣaḥ ।
kṛtacchandasaḥ varṇanaṃ kośe vartate
dah
kṛṣṇānandaḥ
ekaḥ bhāṣyakāraḥ ।
kṛṣṇānandaḥ kośe ullikhitaḥ asti
dah
kṛṣṇānandaḥ
tantra-sārasya lekhakaḥ ।
kṛṣṇānandena tantrasāraḥ nāma granthaḥ racitaḥ
dah
bālakṛṣṇānandaḥ
ekaḥ lekhakaḥ ।
kośakāraiḥ bālakṛṣṇānandaḥ varṇitaḥ
dah
bāhaḍaḥ
ekaḥ puruṣaḥ ।
śatruñjaya-māhātmye bāhaḍaḥ samullikhitaḥ
dah
bāhubādhaḥ, bāhubādhyaḥ, bahuradaḥ
ekaḥ jātiviśeṣaḥ ।
mahābhārate bāhubādhaḥ nirdiṣṭaḥ dṛśyate
dah
bījagaṇitodāharaṇam
ekā ṭīkā ।
abhijāta-saṃskṛta-ṭīkā-vāṅmaye bījagaṇitodāharaṇa iti kṛtiḥ prasiddhā
dah
baindaḥ, niṣādhaḥ
ekaḥ paribhraṣṭaḥ ādimajātiḥ ।
vājasaneyi-saṃhitāyāṃ bainda iti jātiḥ samullikhitā
dah
brahmakhaṇḍaḥ
brahma-purāṇasya prathama-khaṃḍasya nāma ।
saṃskṛta-vaidika-vāṅmaye brahmakhaṇḍaḥ prasiddhaḥ
dah
mukundaḥ
gurukulanāmaviśeṣaḥ ।
naikeṣāṃ gurukulānāṃ nāma mukundaḥ asti
dah
mukundaḥ
ācāryanāmaviśeṣaḥ ।
naikeṣām ācāryāṇāṃ nāma mukundaḥ iti asti
dah
muṇḍaḥ
ekaḥ rājā ।
muṇḍasya ullekhaḥ bauddhasāhitye vartate
dah
muṇḍaḥ
ekaḥ rākṣasaḥ ।
muṇḍasya ullekhaḥ harivaṃśe vartate
dah
muṇḍaḥ
ekā jātiḥ ।
muṇḍasya ullekhaḥ mahābhārate vartate
dah
laṅkā, rāvaṇahradaḥ
ekaṃ saraḥ ।
laṅkāyāḥ ullekhaḥ rāmāyaṇe vartate
dah
vajraḥ, nāgarī, vajrā, śataguptā, snuh, netrāriḥ, bahuśākhaḥ, bahuśālaḥ, vajravṛkṣaḥ, śuklaḥ, sihuṇḍaḥ, peṣaṇaḥ, mahātaruḥ, tīkṣṇatailaḥ, bāhuśālaḥ, sudhā
kṣupaviśeṣaḥ ।
vajraḥ kaṇṭakayuktaḥ vartate
dah
keśarāpīḍaḥ
ekā kalā ।
keśarāpīḍasya varṇanaṃ kośe vartate
dah
kaivalyānandaḥ
ekaḥ śikṣakaḥ ।
kaivalyānandasya ullekhaḥ kośe dṛśyate
dah
kohaḍaḥ
ekaḥ puruṣaḥ ।
kohaḍaḥ śivādigaṇe parigaṇitaḥ asti
dah
kauṇindaḥ
ekaḥ janasamūhaḥ ।
kauṇindaḥ varāha-mihirasya bṛhat-saṃhitāyām ullikhitaḥ asti
dah
kaulindaḥ, kauṇindaḥ
ekaḥ janasamūhaḥ ।
kaulindasya varṇanaṃ varāha-mihirasya bṛhat-saṃhitāyāṃ samupalabhyate
dah
krīḍākhaṇḍaḥ
ekaḥ khaṇḍaḥ ।
krīḍākhaṇḍaḥ gaṇeśapurāṇasya khaṇḍaḥ asti
dah
kroṣṭupādaḥ
ekaḥ puruṣaḥ ।
kroṣṭupādasya varṇanaṃ kośe vartate
dah
kṣitinandaḥ
ekaḥ rājā ।
kṣitinandasya varṇanaṃ rājataraṅgiṇyāṃ vartate
dah
kṣīrahradaḥ
ekaḥ puruṣaḥ ।
kṣīrahradaḥ śivādigaṇe parigaṇitaḥ asti
dah
kṣemānandaḥ
ekaḥ lekhakaḥ ।
kṣemānandasya ullekhaḥ kośe vartate
dah
khaṇḍakandaḥ
ekaḥ kandīyavṛkṣakaḥ ।
khaṇḍakandasya ullekhaḥ kośe vartate
dah
kharacchadaḥ, kṣudragholī
ekaḥ laghukṣupaḥ ।
kharacchadasya varṇanaṃ kośe vartate
dah
kharanādaḥ
ekaḥ vaidyakīyalekhakaḥ ।
kharanādasya varṇanaṃ bhāvaprakāśe vartate
dah
khasakandaḥ
ekaḥ kandīyavṛkṣakaḥ ।
khasakandasya varṇanaṃ nighaṇṭuprakāśe vartate
dah
śrīpatigovindaḥ
ekaḥ kaviḥ ।
śrīpatigovindasya ullekhaḥ koṣe asti
dah
śrīpādaḥ
puruṣanāmaviśeṣaḥ ।
śrīpādaḥ iti nāmakānāṃ naikeṣāṃ puruṣāṇām ullekhaḥ vivaraṇapustikāyām asti
dah
śrībhaḍaḥ
ekaḥ puruṣaḥ ।
śrībhaḍasya ullekhaḥ koṣe asti
dah
śrībhāṣyodāhṛtopaniṣadvākyavivaraṇam
ekaḥ ṭīkāgranthaḥ ।
śrībhāṣyodāhṛtopaniṣadvākyavivaraṇasya ullekhaḥ koṣe asti
dah
śvāpadaḥ
ekaḥ janasamudāyaḥ ।
śvāpadānām ullekhaḥ mārkaṇḍeyapurāṇe asti
dah
śvetamodaḥ
asvāsthyakārakaḥ rākṣasaḥ ।
śvetamodasya ullekhaḥ harivaṃśe asti
dah
sakārabhedaḥ
ekaḥ granthaḥ yasmin ūṣmākṣarāḥ varṇitāḥ ।
sakārabhedasya ullekhaḥ koṣe asti
dah
sakārabhedaḥ
ekaḥ granthaḥ yasmin ūṣmākṣarāḥ varṇitāḥ ।
sakārabhedasya ullekhaḥ koṣe asti
dah
saṅgrāmāpīḍaḥ
rājñaḥ nāmaviśeṣaḥ ।
saṅgrāmāpīḍaḥ iti dvayoḥ rājñoḥ nāma āsīt
dah
saṅghānandaḥ
ekaḥ ṛṣiḥ ।
saṅghānandasya ullekhaḥ bauddhasāhitye asti
dah
saḍḍaḥ
puruṣanāmaviśeṣaḥ ।
saḍḍaḥ iti dvayoḥ puruṣayoḥ nāma āsīt
dah
saṇḍaḥ
ekaḥ janasamudāyaḥ ।
saṇḍānām ullekhaḥ mahābhārate asti
dah
santoṣānandaḥ
ekaḥ lekhakaḥ ।
santoṣānandasya ullekhaḥ vivaraṇapustikāyāma asti
dah
satyānandaḥ
ekaḥ puruṣaḥ ।
satyānandasya ullekhaḥ vivaraṇapustikāyām asti
dah
sannādaḥ
ekaḥ vānaraḥ ।
sannādasya ullekhaḥ rāmāyaṇe asti
dah
saptotsadaḥ
ekaḥ grāmaḥ ।
saptotsadasya ullekhaḥ divyāvadāne asti
dah
sammedaḥ
ekaḥ parvataḥ ।
sammedasya ullekhaḥ vivaraṇapustikāyām asti
dah
sarvandadaḥ
ekaḥ puruṣaḥ ।
sarvandadasya ullekhaḥ bauddhasāhitye asti
dah
brahmahradaḥ
ekaḥ jalāśayaḥ ।
brahmahradaḥ kośe samullikhitaḥ
dah
brāhmīkundaḥ
ekaḥ pavitraḥ upastambha-sthitaḥ koṭaraḥ ।
kośeṣu brāhmīkundasya ullekhaḥ asti
dah
bhagavadānandaḥ
ekaḥ lekhakaḥ ।
kośakāraiḥ bhagavadānandaḥ nirdiṣṭaḥ
dah
bhagavadgovindaḥ
ekaḥ kaviḥ ।
kośeṣu bhagavadgovindasya nirdeśaḥ prāpyate
dah
bhagavannandasaṃvādaḥ
brahma-purāṇe caturthaḥ adhyāyaḥ ।
purāṇavāṅmaye bhagavannandasaṃvādaḥ suvikhyātaḥ
dah
bhajanānandaḥ
ekaḥ puruṣaḥ ।
kośeṣu bhajanānandaḥ samullikhitaḥ āsīt
dah
bhadrānandaḥ
ekaḥ lekhakaḥ ।
kośeṣu bhadrānandasya nirdeśaḥ prāpyate
dah
bhayadaḥ
ekaḥ rājaputraḥ ।
viṣṇu-purāṇe bhayadaḥ ullikhitaḥ
dah
bhavanandaḥ
ekaḥ abhinetā ।
kathāsaritsāgare bhavanandasya ullekhaḥ kṛtaḥ
dah
bhavānandaḥ
vividhānāṃ lekhakānām ekaḥ nāmaviśeṣaḥ ।
kośeṣu bhavānandaḥ samullikhitaḥ
dah
bhavānīprasādaḥ
ekaḥ lekhakaḥ ।
kośeṣu bhavānīprasādasya nirdeśaḥ asti
dah
sarvapādaḥ
ekaḥ puruṣaḥ ।
sarvapādasya ullekhaḥ koṣe asti
dah
sarvavidyāvinodaḥ
ekaḥ lekhakaḥ ।
sarvavidyāvinodasya ullekhaḥ koṣe asti
dah
sarvānandaḥ
lekhakanāmaviśeṣaḥ ।
sarvānandaḥ iti nāmakānāṃ naikeṣāṃ lekhakānām ullekhaḥ vivaraṇapustikāyām asti
dah
sarvānandaḥ
puruṣanāmaviśeṣaḥ ।
sarvānandaḥ iti nāmakānāṃ naikeṣāṃ puruṣāṇām ullekhaḥ vivaraṇapustikāyām asti
dah
sānandagovindaḥ
kṛtiviśeṣaḥ ।
sānandagovindaḥ iti nāmakāḥ naikāḥ kṛtayaḥ santi
dah
siddhakhaṇḍaḥ
kṛtiviśeṣaḥ ।
siddhakhaṇḍaḥ iti nāmakāḥ naikāḥ kṛtayaḥ santi
dah
siddhapadaḥ
ekaṃ pavitraṃ sthānam ।
siddhapadasya ullekhaḥ koṣe asti
dah
siddhānandaḥ
ekaḥ lekhakaḥ ।
siddhānandasya ullekhaḥ vivakaṇapustikāyām asti
dah
sindhunadaḥ
ekaḥ dākṣiṇātyaḥ nadaḥ ।
sindhunadasya ullekhaḥ vivaraṇapustikāyām asti
dah
sindhupulindaḥ
ekaḥ janasamudāyaḥ ।
sindhupulindānām ullekhaḥ koṣe asti
dah
sundaḥ
ekaḥ vānaraḥ ।
sundasya ullekhaḥ rāmāyaṇe vartate
dah
sundaḥ
ekaḥ daityaḥ ।
sundasya ullekhaḥ rāmāyaṇe mahābhārate ca vartate
dah
svarṇacūḍaḥ
ekaḥ rājā ।
svarṇacūḍasya ullekhaḥ harṣacarite vartate
dah
huṇḍaḥ
ekaḥ janasamūdāyaḥ ।
huṇḍasya ullekhaḥ mahābhārate vartate
dah
holaḍaḥ
sthānaviśeṣaḥ ।
holaḍaḥ iti nāmakānāṃ sthānānām ullekhaḥ rājataraṅgiṇyām asti
dah
śivaprasādaḥ
gaṅgādharasya pitā ।
śivaprasādasya ullekhaḥ koṣe asti
dah
vidyāviśāradaḥ
ekaḥ mantri ।
vidyāviśāradaḥ ullekhaḥ vīracarite asti
dah
keśarāpīḍaḥ
ekā kalā ।
keśarāpīḍasya varṇanaṃ kośe vartate
dah
kaivalyānandaḥ
ekaḥ śikṣakaḥ ।
kaivalyānandasya ullekhaḥ kośe dṛśyate
dah
kohaḍaḥ
ekaḥ puruṣaḥ ।
kohaḍaḥ śivādigaṇe parigaṇitaḥ asti
dah
kauṇindaḥ
ekaḥ janasamūhaḥ ।
kauṇindaḥ varāha-mihirasya bṛhat-saṃhitāyām ullikhitaḥ asti
dah
kaulindaḥ , kauṇindaḥ
ekaḥ janasamūhaḥ ।
kaulindasya varṇanaṃ varāha-mihirasya bṛhat-saṃhitāyāṃ samupalabhyate
dah
krīḍākhaṇḍaḥ
ekaḥ khaṇḍaḥ ।
krīḍākhaṇḍaḥ gaṇeśapurāṇasya khaṇḍaḥ asti
dah
kroṣṭupādaḥ
ekaḥ puruṣaḥ ।
kroṣṭupādasya varṇanaṃ kośe vartate
dah
kṣitinandaḥ
ekaḥ rājā ।
kṣitinandasya varṇanaṃ rājataraṅgiṇyāṃ vartate
dah
kṣīrahradaḥ
ekaḥ puruṣaḥ ।
kṣīrahradaḥ śivādigaṇe parigaṇitaḥ asti
dah
kṣemānandaḥ
ekaḥ lekhakaḥ ।
kṣemānandasya ullekhaḥ kośe vartate
dah
khaṇḍakandaḥ
ekaḥ kandīyakṣupaḥ ।
khaṇḍakandasya ullekhaḥ kośe vartate
dah
kharacchadaḥ, kṣudragholī
ekaḥ laghukṣupaḥ ।
kharacchadasya varṇanaṃ kośe vartate
dah
kharanādaḥ
ekaḥ vaidyakīyalekhakaḥ ।
kharanādasya varṇanaṃ bhāvaprakāśe vartate
dah
khasakandaḥ
ekaḥ kandīyakṣupaḥ ।
khasakandasya varṇanaṃ nighaṇṭuprakāśe vartate
dah
khoṣaḍahaḥ
ekaṃ maṇḍalam ।
khoṣaḍahasya varṇanaṃ kṣitīśa-vaṃśāvalī-carite samupalabhyate
dah
gaganānandaḥ
ekaḥ śikṣakaḥ ।
gaganānandasya ullekhaḥ kośe vartate
dah
gajāyurvedaḥ
gajaviṣayakaḥ vaidyakagranthaḥ ।
gajāyurvedasya varṇanaṃ kośe vartate
dah
gaṇapatikhaṇḍaḥ
brahmapurāṇasya bhāgaḥ ।
gaṇapatikhaṇḍaḥ brahmapurāṇasya tṛtīyaḥ bhāgaḥ asti
dah
gaṇeśakhaṇḍaḥ
skandapurāṇasya ekaḥ khaṇḍaḥ ।
gaṇeśakhaṇḍasya ullekhaḥ skandapurāṇe vartate
dah
gidaḥ
divyaḥ vyaktiviśeṣaḥ ।
gidasya varṇanaṃ tāṇḍya-brāhmaṇe samupalabhyate
dah
guṇānandaḥ
ekaḥ lekhakaḥ ।
guṇānandasya ullekhaḥ kośe vartate
dah
gulucchakandaḥ
ekaṃ kandamūlam ।
gulucchakandasya varṇanaṃ kośe vartate
dah
golundaḥ
ekaḥ puruṣaḥ ।
golundasya parigaṇanaṃ gargādigaṇe vartate
dah
govindānandaḥ
ekaḥ bhāṣyakāraḥ ।
govindānandasya ullekhaḥ kośe vartate
dah
gauḍābhinandaḥ
ekaḥ kaviḥ ।
gauḍābhinandasya varṇanaṃ śārṅgadhara-paddhatyāṃ dṛśyate
dah
ghaṭṭānandaḥ
ekaṃ chandaḥ ।
ghaṭṭānandasya varṇanaṃ kośe vartate
dah
cakrahradaḥ
ekaṃ saraḥ ।
cakrahradasya varṇanaṃ skanda-purāṇe vartate
dah
caṇḍālakandaḥ
ekaḥ kandīyakṣupaḥ ।
caṇḍālakandasya varṇanaṃ kośe vartate
dah
hariharaprasādaḥ
ekaḥ lekhakaḥ ।
hariharaprasādasya ullekhaḥ vivaraṇapustikāyām asti
dah
hariharānandaḥ
puruṣanāmaviśeṣaḥ ।
hariharānandaḥ iti nāmakānāṃ naikeṣāṃ puruṣāṇām ullekhaḥ vivaraṇapustikāyām asti
dah
hariprasādaḥ
puruṣanāmaviśeṣaḥ ।
hariprasādaḥ iti nāmakānāṃ naikeṣāṃ puruṣāṇām ullekhaḥ koṣe asti
dah
svayamprakāśānandaḥ
ekaḥ lekhakaḥ ।
svayamprakāśānandasya ullekhaḥ koṣe asti
dah
sthūlapiṇḍaḥ
ekaḥ puruṣaḥ ।
sthūlapiṇḍasya ullekhaḥ koṣe asti
dah
sauhṛdaḥ
ekaḥ janasamudāyaḥ ।
sauhṛdānām ullekhaḥ mahābhārate asti
dah
skandhapādaḥ
ekaḥ parvataḥ ।
skandhapādasya ullekhaḥ mārkaṇḍeyapurāṇe asti
dah
hīrānandaḥ
lekhakanāmaviśeṣaḥ ।
hīrānandaḥ iti nāmakayoḥ dvayoḥ lekhakayoḥ ullekhaḥ vivaraṇapustikāyām asti
dah
pūrṇānandaḥ
lekhakanāmaviśeṣaḥ ।
pūrṇānandaḥ iti nāmakānāṃ naikeṣāṃ lekhakānām ullekhaḥ vivaraṇapustikāyām asti
dah
puruṣādaḥ
āmamāṃsāśīnām ekā ādimajātiḥ ।
puruṣādasya ullekhaḥ varāhamihireṇa kṛtaḥ
dah
puraṇḍaḥ
ekaḥ rājavaṃśaḥ ।
puraṇḍasya ullekhaḥ viṣṇupurāṇe asti
dah
puṃnāḍaḥ
ekaḥ rājaputraḥ ।
puṃnāḍasya ullekhaḥ praśastyām asti
dah
surānandaḥ
ekaḥ kaviḥ ।
surānandasya ullekhaḥ śārṅgadhara-paddhatyām asti
dah
manovinodaḥ
ekaḥ kavināmaviśeṣaḥ ।
manovinodaḥ kośeṣu varṇitaḥ
dah
maladaḥ
ekaḥ jātiviśeṣaḥ ।
mahābhārate tathā ca viṣṇu-purāṇe maladasya varṇanaṃ vidyate
dah
mallikāpīḍaḥ
ekaḥ rājā ।
jayadevaviracite prasannarāghave mallikāpīḍaḥ nāma rājā varṇitaḥ
dah
pavindaḥ
ekaḥ puruṣaḥ ।
pavindasya ullekhaḥ aśvādigaṇe asti
dah
kalindaḥ
ekaḥ janasamudāyaḥ ।
kalindānām ullekhaḥ mahābhārate asti
dah
kalindaḥ
skandasya ekaḥ anucaraḥ ।
kalindasya ullekhaḥ mahābhārate asti
dah
kalindaḥ
ekaḥ parvataḥ ।
kalindasya ullekhaḥ koṣe asti
dah
karkakhaṇḍaḥ
ekaḥ janasamudāyaḥ ।
karkakhaṇḍānām ullekhaḥ mahābhārate asti
dah
karavindaḥ
ekaḥ lekhakaḥ ।
karavindasya ullekhaḥ koṣe asti
dah
karamandaḥ
ekaḥ puruṣaḥ ।
karamandasya ullekhaḥ koṣe asti
dah
kapiñjalādaḥ
ekaḥ puruṣaḥ ।
kapiñjalādasya ullekhaḥ koṣe asti
dah
kakudaḥ
ekaḥ rājā ।
kakudasya ullekhaḥ viṣṇupurāṇe asti
dah
kakandaḥ
ekaḥ rājā ।
kakandasya ullekhaḥ koṣe asti
dah
tudaḥ
ekaḥ puruṣaḥ ।
tudaḥ śubhrādigaṇe parigaṇitaḥ
dah
tṛṇaskandaḥ
ekaḥ puruṣaḥ ।
tṛṇaskandasya ullekhaḥ ṛgvede vartate
dah
tripuradah anaḥ
ekaṃ rūpakam ।
tripuradahanasya ullekhaḥ kośe vartate
dah
tripuradāhaḥ
ekaṃ rūpakam ।
tripuradāhasya ullekhaḥ kośe vartate
dah
tryalindaḥ
ekaḥ grāmaḥ ।
tryalindaḥ pāṇinīnā parigaṇitaḥ
dah
oḍaḥ
ekaḥ puruṣaḥ ।
oḍasya ullekhaḥ rājataraṅgiṇyām asti
dah
ekapādaḥ
ekaḥ deśaḥ ।
ekapādasya ullekhaḥ koṣe asti
dah
ekapādaḥ
ekaḥ apūrvaḥ janasamudāyaḥ ।
ekapādānām ullekhaḥ mahābhārate asti
dah
ekapadaḥ
ekā adbhutā jātiḥ ।
ekapadasya ullekhaḥ varāhamihirasya bṛhatsaṃhitāyām asti
dah
ṛkṣodaḥ
ekaḥ parvataḥ ।
ṛkṣodasya ullekhaḥ kāśikā-vṛttau asti
dah
ulindaḥ
ekaḥ deśaḥ ।
ulindasya ullekhaḥ koṣe asti
dah
ulandaḥ
ekaḥ rājā ।
ulandasya ullekhaḥ arihaṇādigaṇe asti
dah
urumuṇḍaḥ
ekaḥ parvataḥ ।
urumuṇḍasya ullekhaḥ koṣe asti
dah
uruṇḍaḥ
ekaḥ puruṣaḥ ।
uruṇḍoḥ ullekhaḥ koṣe asti
dah
utpalāpīḍaḥ
ekaḥ rājā ।
utpalāpīḍasya ullekhaḥ rājataraṅgiṇyām asti
dah
īśvarānandaḥ
ekaḥ vidvān ।
īśvarānandasya ullekhaḥ koṣe asti
dah
irimedaḥ
ekaḥ kṣupaḥ ।
irimedasya ullekhaḥ koṣe asti
dah
iṅgiḍaḥ
ekaḥ kṣupaḥ ।
iṅgiḍasya ullekhaḥ kauśika-sūtre asti
dah
āmardaḥ
ekaṃ nagaram ।
āmardasya ullekhaḥ koṣe asti
dah
āpīḍaḥ
ekam chandaḥ ।
āpīḍasya ullekhaḥ koṣe asti
dah
ānandavedaḥ
puruṣanāmaviśeṣaḥ ।
ānandavedaḥ iti nāmakānāṃ naikeṣāṃ puruṣāṇām ullekhaḥ koṣe asti
dah
padmānandaḥ
ekaḥ kaviḥ ।
padmānandasya ullekhaḥ koṣe asti
dah
pāyaguṇḍaḥ
ekaḥ lekhakaḥ ।
pāyaguṇḍasya ullekhaḥ vivaraṇapustikāyām asti
dah
nyagrodhapādaḥ
ekaḥ puruṣaḥ ।
nyagrodhapādasya ullekhaḥ koṣe asti
dah
pañcālacaṇḍaḥ
ekaḥ śikṣakaḥ ।
pañcālacaṇḍasya ullekhaḥ aitareya-āraṇyake asti
dah
nīladaṇḍaḥ
krodhasya daśasu devatāsu ekaḥ ।
nīladaṇḍasya ullekhaḥ dharmasaṅgrahe asti
dah
āpīḍaḥ
ekam chandaḥ ।
āpīḍasya ullekhaḥ koṣe asti
dah
ānandavedaḥ
puruṣanāmaviśeṣaḥ ।
ānandavedaḥ iti nāmakānāṃ naikeṣāṃ puruṣāṇām ullekhaḥ koṣe asti
dah
cāpaḍaḥ
ekaḥ grāmaḥ ।
cāpaḍasya varṇanaṃ kṣitīśa-vaṃśāvalī-carite vartate
dah
cāmuṇḍaḥ
ekaḥ lekhakaḥ ।
cāmuṇḍasya varṇanaṃ kośe vartate
dah
nibiḍaḥ
kṛtiviśeṣaḥ ।
nibiḍasya ullekhaḥ mahābhārate asti
dah
vīrānandaḥ
ekaṃ nāṭakam ।
vīrānandasya ullekhaḥ koṣe asti
dah
vīreśvarānandaḥ
ekaḥ lekhakaḥ ।
vīreśvarānandasya ullekhaḥ koṣe asti
dah
vṛkakhaṇḍaḥ
ekaḥ puruṣaḥ ।
vṛkakhaṇḍasya ullekhaḥ koṣe asti
dah
coḍaḥ
ekaḥ janasamudāyaḥ ।
coḍānām ullekhaḥ koṣe asti
dah
chilihiṇḍaḥ
ekā latā ।
chilihiṇḍasya ullekhaḥ bhāvaprakāśe asti
dah
chuḍḍaḥ
puruṣanāmaviśeṣaḥ ।
chuḍḍaḥ iti nāmakānāṃ naikeṣāṃ puruṣāṇām ullekhaḥ rājataraṅgiṇyām asti
dah
jayagovindaḥ
ekaḥ lekhakaḥ ।
jayagovindasya ullekhaḥ praśastyām asti