dānava | asuraḥ, daityaḥ, daiteyaḥ, danujaḥ, indrāriḥ, dānavaḥ, śukraśiṣyaḥ, ditisutaḥ, pūrvadevaḥ, suradviṭ, devaripuḥ, devāriḥ, kauṇapaḥ, kravyāt, kravyādaḥ, asrapaḥ, āśaraḥ, rātriñcaraḥ, rātricaraḥ, kavvūraḥ, nikaṣātmajaḥ, yātudhānaḥ, puṇyajanaḥ, nairṛtaḥ, yātuḥ, rakṣaḥ, sandhyābalaḥ, kṣapāṭaḥ, rajanīcaraḥ, kīlāpāḥ, nṛcakṣāḥ, naktañcaraḥ, palāśī, palāśaḥ, bhūtaḥ, nīlāmbaraḥ, kalmāṣaḥ, kaṭaprūḥ, agiraḥ, kīlālapaḥ, naradhiṣmaṇaḥ, khacaraḥ  dharmagranthaiḥ varṇitāḥ te jīvāḥ ye dharmavirodhinaḥ kāryān akarot tathā ca devānāṃ ṛṣīṇāṃ ca śatravaḥ āsan। purākāle asūrāṇāṃ bhayena dharmakārye kāṭhīnyam abhavat।
|