|
citta | cintanam, cintā, vicāraṇam, vicāraṇā, vicāraḥ, dhyānam, abhidhyānam, ādhyānam, bhāvanā, mananam, manovyāpāraḥ, antaḥkaraṇavyāpāraḥ, cittavyāpāraḥ, cittaceṣṭā, manaceṣṭā, antaḥkaraṇaceṣṭā  vicāraṇasya kriyā। cintanād paścāt asya praśnasya samādhānam prāptam।
|
citta | ānandin, sānandaḥ, prahṛṣṭa, ānandavṛtti, prasannacitta, ullāsī, ānandita, hṛṣṭa, hṛṣṭamānasa, hṛṣṭahṛdaya, praharṣita, harṣita, praharṣaṇa, haroṣamāṇa, harṣaṇa, āhlādin, hlādin, pramodin, pramudita, mudita, mudānvita, harṣānvita, praphulla, harṣayukta, tuṣṭa, parituṣṭa, ullasa, ullāsin, ullasit  ānandena sahitaḥ। santuṣṭasya jīvanam ānandi asti।
|
citta | garvita, garvin, sagarva, garvara, garvavat, garvitacitta, sadarpa, darpavān, darpī, mānī, ahaṅkārī, ahaṃyu, sāhaṅkāra, ahamānī, pragalbha, uddhata, uddhatacitta, uddhatamanas, samuddhata, prauḍha, unnaddha, samunnaddha, sāṭopa, āṭopī, utsikta, unnataśiraska, unnatamanaska, samunnatacitta, ūrdhvadṛṣṭi, avalipta, darpaghmāta, sāvahela, pradhṛṣṭa  yaḥ garvaṃ karoti। rājeśaḥ garvitaḥ।
|
citta | bhraṣṭa, cyuta, vicalita, skhalita, vikṛṣṭa, mohita, vimohita, vyagra, vyākula, khaṇḍita, vyastacitta  sthānasiddhāntādibhyaḥ dūre gataḥ। saḥ mārgāt bhraṣṭaḥasti। / vivekād bhraṣṭānām puruṣāṇāṃ bhavati vinipātaḥ śatamukhaḥ।
|
citta | ekāgratā, tanmayatā, nimagnatā, ananyacittatā, ekāgracittatā, līnatā, anurati, abhiniviṣṭatā, manoyogitā, avirati  ekāgrasya bhāvaḥ। divākaraḥ ekāgratayā svasya kāryaṃ karoti।
|
citta | śaṅkāśīla, śaṅkābuddhi, saṃśayaśīla, saṃśayabuddhi, sandigdhacitta, sandigdhamati, saṃśayālu, śaṅkin, aviśvāsī, kutarkaśīla, kutarkasvabhāva, apratyayī, kuhakacakita  yaḥ na viśvasīti। saḥ śaṅkāśīlaḥ ataḥ tasya udbodhanena kim।
|
citta | śāntacittatā, sthiramanaskatā, sthiracittatā, sthitaprajñatā, acapalatā  cittasya sthirāvasthā bhāvo vā। niścitaṃ kāryaṃ śāntacittatayā nirvahaṇīyam।
|
citta | ekāgratā, aikāgryam, niṣṭhā, niṣṭhitatvam, ekaniṣṭhatā, ananyavṛttiḥ, ekacittā, ekacittatvam, ananyacittatā, abhiniveśaḥ, cittābhiniveśaḥ, abhiyuktatā, abhiniviṣṭatā, āsaktiḥ, āsaktatā, niveśaḥ, praveśaḥ, niviṣṭatā, āviṣṭatvam, paratā, manoyogaḥ  ekacittasya bhāvaḥ। saritā pratyekaṃ kāryaṃ ekāgratayā karoti।
|
citta | cittam, manaḥ  prāṇinām anusandhānātmikāntaḥkaraṇavṛttiḥ। kaḥ jānāti anyasya cittam।
|
citta | magna, tanmaya, anurata, nimagna, līna, magna, dattacitta, rata, nirata  kasyāpi kārye abhyāse vā niḥśeṣeṇa nimajjati। īśvaracintane magnaḥ asti saḥ।
|
citta | atīvra, atejā, nistejā, tejohīna, dhārāhīna, atīkṣṇa, nirvyākula, praśānta, praśāntacitta, śāntacetas, śāntātman  yad na tīkṣṇam। kim bhavān anayā atīvrayā churikayā eva yuddhaṃ kariṣyati।
|
citta | vinodaka, hṛdayaṅgama, manorañjaka, cittavedhaka, manohara, hṛdayagrāhin, vinodada, anurāgajanaka, kautukavat  yad vinodena paripūrṇam। tasya pārśve naikāḥ vinodakāḥ granthāḥ santi।
|
citta | praśānta, śānta, sthiracitta, sthira, upaśānta, dhīraśānta, sūrata, viprasanna, śāntimat  yasya citta sthiram asti। praśāntaḥ vyaktiḥ vipattibhyaḥ na bibheti।
|
citta | matibhraṃśaḥ, unmādaḥ, cittavibhramaḥ, unmanāḥ  saḥ rogaḥ yasmin cittavibhramaḥ jāyate। tasmai atiśokāt matibhraṃśaḥ jātaḥ।
|
citta | aikamatyam, ekacittam, ekavākyatā, ekāyanībhāva, aikamukhya  sā sthitiḥ yatra upasthitāḥ sambaddhāḥ vā janāḥ ekaṃ eva matam anumanyante। rāmāya ekamatyena asya saṃsthāyāḥ sacivaṃ nirvācitam।
|
citta | udvignatā, abhiniviṣṭatā, asthiracittatā  asthiracittasya bhāvaḥ। udvignatayā ahaṃ samyak nirṇayaṃ kartum asamarthaḥ।
|
citta | unmatta, pramatta, pramada, matta, unmattaka, unmadita, utkaṭa, udyuta, kuśa, dṛpta, nirdaṭa, nirdaḍa, madakala, momugha, vātahata, vātula, vātūla, sonmāda, ha, sonmāda, hatacitta, hatacetas, haripriya  yasya buddhau ko'pi vikāraḥ asti। bhasmarāśīkṛtaṃ svaṃ gṛhaṃ dṛṣṭvā asahāyaḥ śyāmaḥ unmattaḥ abhavat।
|
citta | pramattacitta, avyavasāyin, pramādin  yasya cittaṃ pramattam। pratyekasmin kārye pramattacittasya puruṣasya iva kimartham ācarasi।
|
citta | tīkṣṇagandhakaḥ, śobhāñjanaḥ, śigruḥ, tīkṣṇagandhakaḥ, akṣīvaḥ, tīkṣṇagandhaḥ, sutīkṣṇaḥ, ghanapallavaḥ, śvetamaricaḥ, tīkṣṇaḥ, gandhaḥ, gandhakaḥ, kākṣīvakaḥ, strīcittahārī, draviṇanāśanaḥ, kṛṣṇagandhā, mūlakaparṇī, nīlaśigruḥ, janapriyaḥ, mukhamodaḥ, cakṣuṣyaḥ, rucirāñjanaḥ  saḥ vṛkṣaḥ yasya dīrghabījaguptiḥ śākārthe upayujyate। śyāmaḥ tīkṣṇagandhakasya bījaguptim uñchati।
|
citta | ananyacitta, ananyamanaska, ekāgracitta  ekasmin kārye eva cittasya ekāgratā। ananyacittaḥ saḥ kāryaṃ karoti।
|
citta | prāyaścittam, prāyaścittiḥ, prāyaścetanam, niṣkṛtiḥ, pāpaniṣkṛtiḥ, pāpāpanuttiḥ, pāvanam  pāpakṣayamātrasādhanaṃ karma। hindūdharmīyāḥ svapāpānāṃ prāyaścittam ācarituṃ tīrthasthānaṃ gacchanti athavā dānādīn kurvanti।
|
citta | smaraṇaśaktiḥ, smṛtiḥ, smaraṇam, cittam, ṛtiḥ, matiḥ  vividhān viṣayān buddhau avadhāraṇasya kṣamatā। asya adhikāriṇaḥ smaraṇaśaktiḥ durbalā asti।
|
citta | pītasāraḥ, bījapūraḥ, bṛhaccittaḥ, bījakaḥ, bījāḍhyaḥ, bījapūrṇaḥ, bījapūrī, bījapūrakaḥ  jambudvipe dṛśyamānaḥ vṛkṣaḥ yasya bṛhaccittāni phalāni amlāni santi। pītasārasya phalam oṣadhitvena upayujyate।
|
citta | unmattatā, cittavibhramaḥ, jñānabhrāntiḥ, caitanyanāśaḥ, pralāpaḥ  cittasya vibhramaḥ; cittavibhramāt saḥ asambaddhā vārtā karoti।
|
citta | mahācittā  ekā apsarāḥ। mahācittāyāḥ varṇanaṃ purāṇeṣu vartate।
|
citta | abhimānī, garvitaḥ, avaliptaḥ, sagarvaḥ, sadarpaḥ, utsiktaḥ, sāṭopaḥ, sāhaṃkāraḥ, ahaṃmānī, mattaḥ, samunnaddhaḥ, dhṛṣṭaḥ, pratibhāvān, garvitacittaḥ, madoddhataḥ, darpādhmātaḥ, smayākulaḥ, ahaṃkṛtaḥ, abhimāninī, garvitā, avaliptā, sagarvā, sadarpā, utsiktā, sāṭopā, sāhaṃkārī, ahaṃmāninī, mattā, samunnaddhā, dhṛṣṭā, pratibhāvatī, garvitacittā, madoddhatā, darpādhmātā, smayākulā, ahaṃkṛtā  yasya abhimānaḥ vartate। ahaṃ tasya abhimāninaḥ chāyāyāḥ api dūraṃ sthātum icchāmi।
|
citta | abhāvanīya, acintanīya, acitta  yasya cintanam aśakyam। madarthe eṣaḥ abhāvanīyaḥ viṣayaḥ।
|
citta | unmattā, vātulā, hatabuddhiḥ, naṣṭabuddhiḥ, bhrāntā, vikṣiptacittā  bhraṣṭabuddhiḥ mahilā। unmattā mārgasya madhyabhāge sthitvā kimapi jalpati ।
|
citta | cittauḍamaṇḍalam  bhāratadeśasya rājasthānarājye vartamānaṃ maṇḍalam। cittauḍamaṇḍalasya mukhyālayaḥ cittauḍanagare asti।
|
citta | cittauḍanagaram  bhāratasya rājasthānarājye vartamānaṃ nagaram। cittauḍanagarasya durgasya darśanena vinā rājasthānarājyasya yātrā apūrṇā eva।
|
citta | arthalipsu, dhanakāma, dhanakāmya, arthakāma, arthacitta  dhanam icchati iti। arthalipsuḥ vaṇik keṣucit eva varṣeṣu dhanikaḥ jātaḥ।
|
citta | aikamatyam, ekavākyatā, ekacittatā  kasmiñcit viṣaye vicāre vā sarveṣāṃ janānāṃ samānaṃ mataṃ vartate tādṛśī avasthā। tasya vyaktitvasya viṣaye vidvatsu aikamatyaṃ nāsti।
|
citta | vyutthitacittāśvaḥ  ekaḥ rājakumāraḥ । vyutthitacittāśvasya ullekhaḥ viṣṇupurāṇe asti
|
citta | śivacittaḥ  ekaḥ puruṣaḥ । śivacittasya ullekhaḥ vivaraṇapustikāyām asti
|
citta | prāyaścittakadambam  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittakadambam iti suvikhyātā racanā
|
citta | prāyaścittakamalākaraḥ  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittakamalākaraḥ iti vikhyātā racanā
|
citta | prāyaścittakalpataruḥ  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittakalpataruḥ iti khyātā racanā
|
citta | prāyaścittakāṇḍaḥ  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittakāṇḍaḥ iti suvikhyātā racanā
|
citta | prāyaścittakārikā  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittakārikā iti prasiddhā racanā
|
citta | prāyaścittakautūhalam  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittakautūhalam iti prasiddhā racanā
|
citta | prāyaścittakaumudī  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittakaumudī iti vikhyātā racanā
|
citta | prāyaścittakramaḥ  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittakramaḥ iti khyātā racanā
|
citta | prāyaścittakhaṇḍaḥ  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittakhaṇḍaḥ iti prasiddhā racanā
|
citta | prāyaścittagranthaḥ  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittagranthaḥ iti suvikhyātā racanā
|
citta | prāyaścittacandrikā  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittacandrikā iti prasiddhā racanā
|
citta | prāyaścittacintāmaṇiḥ  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittacintāmaṇiḥ iti khyātā racanā
|
citta | prāyaścittakaumudī  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittakaumudī iti vikhyātā racanā
|
citta | prāyaścittataraṅgaḥ  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittataraṅgaḥ iti khyātā racanā
|
citta | prāyaścittadīpikā  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittadīpikā iti suvikhyātā racanā
|
citta | prāyaścittanirūpaṇam  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittanirūpaṇam iti prasiddhā racanā
|
citta | prāyaścittanirṇayaḥ  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittanirṇayaḥ iti suvikhyātā racanā
|
citta | prāyaścittapaddhatiḥ  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittapaddhatiḥ iti vikhyātā racanā
|
citta | prāyaścittaparāśaraḥ  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittaparāśaraḥ iti khyātā racanā
|
citta | prāyaścittapārijātaḥ  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittapārijātaḥ iti suvikhyātā racanā
|
citta | prāyaścittaprakaraṇam  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittaprakaraṇam iti vikhyātā racanā
|
citta | prāyaścittaprakāśaḥ  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittaprakāśaḥ iti suvikhyātā racanā
|
citta | prāyaścittapratyāmnāyaḥ  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittapratyāmnāyaḥ iti khyātā racanā
|
citta | prāyaścittapradīpaḥ  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittapradīpaḥ iti vikhyātā racanā
|
citta | prāyaścittapradīpikā  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittapradīpikā iti prasiddhā racanā
|
citta | prāyaścittaprayogaḥ  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittaprayogaḥ iti suvikhyātā racanā
|
citta | prāyaścittabhāṣyam  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittabhāṣyam iti khyātā racanā
|
citta | prāyaścittamañjarī  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittamañjarī iti khyātā racanā
|
citta | prāyaścittamanoharaḥ  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittamanoharaḥ iti prasiddhā racanā
|
citta | prāyaścittamayūkhaḥ  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittamayūkhaḥ iti vikhyātā racanā
|
citta | prāyaścittamādhavīyam  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittamādhavīyam iti prasiddhā racanā
|
citta | prāyaścittamārtaṇḍaḥ  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittamārtaṇḍaḥ iti khyātā racanā
|
citta | prāyaścittamuktāvalī  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittamuktāvalī iti vikhyātā racanā
|
citta | prāyaścittamuktāvalīprakāśaḥ  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittamuktāvalīprakāśaḥ iti prasiddhā racanā
|
citta | prāyaścittaratnam  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittaratnam iti vikhyātā racanā
|
citta | prāyaścittaratnamālā  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittaratnamālā iti vikhyātā racanā
|
citta | prāyaścittarahasyam  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittarahasyam iti khyātā racanā
|
citta | prāyaścittavāridhiḥ  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittavāridhiḥ iti prasiddhā racanā
|
citta | prāyaścittavidhānam  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittavidhānam iti vikhyātā racanā
|
citta | prāyaścittavidhiḥ  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittavidhiḥ iti khyātā racanā
|
citta | prāyaścittavinirṇayaḥ  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittavinirṇayaḥ iti prasiddhā racanā
|
citta | prāyaścittavivekaḥ  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittavivekaḥ iti prasiddhā racanā
|
citta | prāyaścittavivekoddyotaḥ  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittavivekoddyotaḥ iti vikhyātā racanā
|
citta | prāyaścittavyavasthāsaṃkṣepaḥ  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittavyavasthāsaṃkṣepaḥ iti khyātā racanā
|
citta | prāyaścittaśaktiḥ  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittaśaktiḥ iti suvikhyātā racanā
|
citta | prāyaścittaśatadvayī, śatadvayīprāyaścittam  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittaśatadvayī iti khyātā racanā
|
citta | prāyaścittaśekharaḥ  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittaśekharaḥ iti vikhyātā racanā
|
citta | prāyaścittaśrautasūtram  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittaśrautasūtram iti khyātā racanā
|
citta | prāyaścittasaṃkalpaḥ  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittasaṃkalpaḥ iti prasiddhā racanā
|
citta | prāyaścittasaṃgrahaḥ  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittasaṃgrahaḥ iti prasiddhā racanā
|
citta | prāyaścittasamuccayaḥ  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittasamuccayaḥ iti vikhyātā racanā
|
citta | prāyaścittasāraḥ  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittasāraḥ iti khyātā racanā
|
citta | prāyaścittasārakaumudī  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittasārakaumudī iti suvikhyātā racanā
|
citta | prāyaścittasaṃgrahaḥ  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittasaṃgrahaḥ iti prasiddhā racanā
|
citta | prāyaścittasārāvaliḥ  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittasārāvaliḥ iti prasiddhā racanā
|
citta | prāyaścittasūtram  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittasūtram iti khyātā racanā
|
citta | prāyaścittasudhānidhiḥ  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittasudhānidhiḥ iti vikhyātā racanā
|
citta | prāyaścittasubodhinī  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittasubodhinī iti khyātā racanā
|
citta | prāyaścittasetuḥ  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittasetuḥ iti suvikhyātā racanā
|
citta | prāyaścittasthānam  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittasthānam iti vikhyātā racanā
|
citta | prāyaścittahemādriḥ  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittahemādriḥ iti khyātā racanā
|
citta | prāyaścittāṇḍabilā  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittāṇḍabilā iti prasiddhā racanā
|
citta | prāyaścittādigodānam  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittādigodānam iti khyātā racanā
|
citta | prāyaścittādisaṃgrahaḥ  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittādisaṃgrahaḥ iti vikhyātā racanā
|
citta | prāyaścittādhikāraḥ  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittādhikāraḥ iti khyātā racanā
|
citta | prāyaścittādhyāyaḥ  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittādhyāyaḥ iti vikhyātā racanā
|
citta | prāyaścittādhyāyabhāṣyam  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittādhyāyabhāṣyam iti khyātā racanā
|
citta | prāyaścittāparārkaḥ  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittāparārkaḥ iti prasiddhā racanā
|