Word | Reference | Gender | Number | Synonyms | Definition |
---|---|---|---|---|---|
![]() | |||||
adhīnaḥ | 3.1.14 | Masculine | Singular | nighnaḥ, āyattaḥ, asvacchandaḥ, gṛhyakaḥ | |
![]() | |||||
paraḥ | 3.3.199 | Masculine | Singular | svacchandaḥ, mandaḥ | |
![]() | |||||
śatayaṣṭikaḥ | 2.6.106 | Masculine | Singular | devacchandaḥ | |
![]() | |||||
svatantraḥ | 3.1.14 | Masculine | Singular | apāvṛtaḥ, svairī, svacchandaḥ, niravagrahaḥ | |
![]() | |||||
svacchandaḥ | 3.3.200 | Masculine | Singular | caturthaṃyugam |
|
|||||||
![]() | |||||||
aghamarṣaṇa | m. Name of the author of that prayer, son of madhucchandas- | ||||||
![]() | |||||||
jetṛ | m. Name of a son of madhucchandas- (author of ![]() ![]() ![]() | ||||||
![]() | |||||||
mādhucchandasa | mfn. relating to or coming from madhu-cchanda-s ![]() ![]() ![]() | ||||||
![]() | |||||||
vipaśyin | m. Name of a buddha- (sometimes mentioned as the first of the 7 tathāgata-s or principal buddha-s, the other six being śikhin-, viśva-bhū-, kraku-cchanda-, kanaka-- muni-, kāśyapa-, and śākya-siṃha-) ![]() ![]() ![]() |
![]() | |
jetṛ | जेतृ m. 1 N. of a son of Madhucchandas (author of Rv.1.11.) -2 N. of prince who had a grove near Śrāvasti. |
![]() | |
praticchadanam | प्रतिच्छदनम् A cover, a piece of cloth for a covering. प्रतिच्छन्दः praticchandḥ प्रतिच्छन्दकः praticchandakḥ प्रतिच्छन्दः प्रतिच्छन्दकः 1 A likeness, picture, statue, an image; धनुःशतमात्रेण दृष्टः स दिव्यवारणप्रतिच्छन्दः Pratijñā.1. -2 A substitute; गिरिप्रतिच्छन्दमहामतङ्गजाः Śi.12.29; प्रतिच्छन्दं धात्रा युवतिवपुषां किं नु रचितम् Avimārakam 2.3. |
![]() | |
vicch | विच्छ् I. 6 P. (विच्छति, also विच्छायति-ते) To go, move. -II. 1 U. (विच्छयति-ते) 1 To shine. -2 To speak. विच्छन्दः vicchandḥ विच्छन्दकः vicchandakḥ विच्छन्दः विच्छन्दकः A palace, a large building having several stories (ईश्वरगृह). |
![]() | |
ādityavadgaṇasya | soma deva te matividas tṛtīyasya savanasya jagatīchandasa indrapītasya narāśaṃsapītasya pitṛpītasya madhumata upahūtasyopahūto bhakṣayāmi (Mś. savanasya jagacchandaso 'gnihuta indrapītasya) # TS.3.2.5.3; Mś.2.5.1.33. P: ādityavadgaṇasya (followed by fragments ... narāśaṃsapītasya ... indrapītasya ...) Apś.12.24.7,9. Cf. under tasya ta. |
![]() | |
indav | indrapītasya ta indriyāvato jagacchandasaḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi # PB.1.5.16. |
![]() | |
ṛbhur | asi jagacchandāḥ # AVś.6.48.2; śB.12.3.4.5; KB.13.1.11. P: ṛbhur asi Vait.17.10. See sakhāsi jagac-, saghāsi, and svaro 'si. |
![]() | |
tasya | ta indav indrapītasyendriyāvato 'nuṣṭupchandaso harivataḥ sarvagaṇasya (Kś. -endriyāvato gāyatrachandasaḥ [also triṣṭupchandasaḥ, jagacchandasaḥ] sarvagaṇasya; PB.9.9.11, -endriyāvataḥ sarvagaṇasya) sarvagaṇa upahūta upahūtasya (Kś. -gaṇa upahūtasyopahūto) bhakṣayāmi # Kś.25.12.6,7; PB.1.6.1; 9.9.11. Cf. indav indrapītasya, and Vait.19.6. |
![]() | |
narāśaṃsapītasya | soma deva te matividaḥ prātaḥsavanasya gāyatrachandasaḥ pitṛpītasya (Mś.2.4.6.15, mativido mādhyaṃdinasya savanasya triṣṭupchandasaḥ; Mś.2.5.1.50, matividas tṛtīyasya savanasya jagacchandasaḥ) # Mś.2.4.2.32; 2.4.6.15; 2.5.1.50. P: narāśaṃsapītasya Mś.2.4.2.42. |
![]() | |
yas | te rājan varuṇa jagacchandāḥ pāśo viśi pratiṣṭhitas taṃ ta etenāvayaje # MS.2.3.3: 30.12. See yas te deva varuṇa jagatī-. |
![]() | |
yas | te rājan varuṇa triṣṭupchandāḥ pāśaḥ kṣatre pratiṣṭhitas taṃ ta etenāvayaje (KS. triṣṭupchandā jagacchandā anuṣṭupchandāḥ pāśas taṃ ta etad avayaje) # MS.2.3.3: 30.11; KS.12.6. See yas te deva varuṇa triṣṭup-. |
![]() | |
yas | te rājan varuṇa druhaḥ pāśas triṣṭupchandā (also pāśo gāyatrachandāḥ, pāśo jagacchandā, and pāśo 'nuṣṭupchandā) antarikṣam (also pṛthivīm, divam, and diśo) anvāviveśa (once 'nvāviveśa, after diśo) kṣatre (also brahmaṇi, viśi, and paśuṣu) pratiṣṭhitas taṃ ta etad avayaje # KS.17.19. |
![]() | ||
triṣṭup jagatī aticchandaḥ | Triṣṭup, Jagatī and Aticchanda | SB 11.21.41 |
![]() | ||
triṣṭup jagatī aticchandaḥ | Triṣṭup, Jagatī and Aticchanda | SB 11.21.41 |
![]() | ||
madhucchandāḥ | known as Madhucchandā | SB 9.16.29 |
![]() | ||
madhucchandāḥ | Madhucchandā | SB 9.16.34 |
![]() | ||
vītihotraḥ madhucchandāḥ | Vītihotra and Madhucchandā | SB 10.74.7-9 |
![]() | ||
madhucchandasaḥ | named the Madhucchandās | SB 9.16.29 |
![]() | ||
madhucchandasaḥ | sons of Viśvāmitra, celebrated as the Madhucchandās | SB 9.16.33 |
![]() | ||
pañcāśatā | the second fifty of the sons known as the Madhucchandās | SB 9.16.34 |
![]() | ||
triṣṭup jagatī aticchandaḥ | Triṣṭup, Jagatī and Aticchanda | SB 11.21.41 |
![]() | ||
vītihotraḥ madhucchandāḥ | Vītihotra and Madhucchandā | SB 10.74.7-9 |
|