Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Amarakosha Search
7 results
WordReferenceGenderNumberSynonymsDefinition
gṛhaḥ3.3.246MasculineSingularparicchada, nṛpārhaḥ, arthaḥ
irā3.3.184FeminineSingularalpaḥ, parimāṇaḥ, kārtsnyam, paricchada
mitraḥ3.3.175MasculineSingularparicchada, jaṅgamaḥ, khaḍgakośaḥ
nicolaḥ2.6.117MasculineSingularpracchadapaṭaḥ
oṣṭhaḥ2.6.91MasculineSingularadharaḥ, radanacchada, daśanavāsaḥ
puraḥ3.3.191MasculineSingularpradhānam, siddhāntaḥ, sūtravāyaḥ, paricchada
saptaparṇaḥMasculineSingularviśālatvak, śāradaḥ, viṣamacchada
 

saptacchada

Plant Indian devil tree (Alstonia scholaris), ditabark, blackboard tree.

Wordnet Search
"cchada" has 30 results.

cchada

kāñcanāraḥ, kovidāraḥ, camarikaḥ, kuddālaḥ, yugapatrakam, kaṇakārakaḥ, kāntapuṣpaḥ, karakaḥ, kāntāraḥ, yamalacchadaḥ, kāñcanālaḥ, tāmrapuṣpaḥ, kudāraḥ, raktakāñcanaḥ, vidālaḥ, kuṇḍalī, raktapuṣpaḥ, campaḥ, yugapatraḥ, kanakāntakaḥ, kanakārakaḥ, karbudāraḥ, gaṇḍāriḥ, girijaḥ, camarikaḥ, tāmrapuṣpakaḥ, mahāpuṣpaḥ, yugmaparṇaḥ, yugmapatraḥ, varalabdhaḥ, vidalaḥ, śoṇapuṣpakaḥ, satkāñcanāraḥ, siṃhāsyaḥ, hayavāhanasaṅkaraḥ, hayavāhanaśaṅkaraḥ, suvarṇāraḥ, svalpakesarī, āsphotaḥ, kaṣāyaḥ   

vṛkṣaviśeṣaḥ yasya puṣpāṇi śobhanīyāni santi।

udyānapālaḥ kāñcanārasya śākhāṃ adhogṛhītvā puṣpāṇi vicinoti।

cchada

kāñcanāraḥ, kovidāraḥ, camarikaḥ, kuddālaḥ, yugapatrakam, kaṇakārakaḥ, kāntapuṣpaḥ, karakaḥ, kāntāraḥ, yamalacchadaḥ, kāñcanālaḥ, tāmrapuṣpaḥ, kudāraḥ, raktakāñcanaḥ, vidālaḥ   

kāñcanāravṛkṣasya puṣpam।

udyānapālaḥ kāñcanārasya mālāṃ viracayati।

cchada

veśaḥ, veṣaḥ, vastram, vāsaḥ, vasanam, paridhānam, bharaṇam, ābharaṇam, paricchadaḥ, ambaraḥ, bhūṣaṇam, vibhūṣaṇam, prasādhanam, ācchādanam   

yad aṅgam ācchādayati।

adya vidyālaye sarve pārampārikaṃ veśaṃ paridadhati।

cchada

pracchadapaṭaḥ, pracchadavastram, uttarapracchadaḥ, uttarachadaḥ   

talpasya ācchādanam।

tena aṭṭāt pracchadapaṭaḥ krītaḥ।

cchada

yavanikā, javanikā, apaṭī, tiraskaraṇī, vyavadhānam, āvaraṇam, tirodhānam, āvaraṇapaṭaḥ, pracchadapaṭaḥ, nīśāraḥ   

dvārādiṣu vātādīnāṃ saṃvāraṇārthe avalagnaṃ vastram।

tasya dvāre jīrṇā yavanikā asti।

cchada

prāvaraṇam, ācchādakam, pracchadapaṭaḥ, kambalam   

tat vastraṃ yad ācchādanārthe upayujyate।

janāḥ śaityakāle prāvaraṇena saha śerate।

cchada

arṇaḥ, śākaḥ, śākākhyaḥ, karacchadaḥ, kharapatraḥ, arjunopamaḥ, alīnaḥ, mahāpatraḥ   

vṛkṣaviśeṣaḥ yasya dāruḥ atīva dṛḍhaḥ vartate।

etad arṇasya āsandam asti।

cchada

pādacchada   

padarakṣaṇārthaṃ vastram।

śītakāle janāḥ meṣalomasya pādacchadaṃ dhārayanti।

cchada

oṣṭhaḥ, radanacchadaḥ, dantavāsaḥ, dantavastram, radachadaḥ   

avayavaviśeṣaḥ, uṣyate dahyate uṣṇāhāreṇa iti dantācchādakāvayavaḥ।

āsanne maraṇe śyāmasya oṣṭhayoḥ tasya putrasya nāma eva āsīt।

cchada

āsyūtapracchadapaṭaḥ   

pracchadapaṭaprakāraḥ yaḥ vastrasya dvau prāntau āsyūtau nirmīyate।

śaityāt rakṣituṃ tena āsyūtapracchadapaṭaḥ ācchāditaḥ।

cchada

varaṭaḥ, kalahaṃsaḥ, sugrīvaḥ, cakrapakṣaḥ, jālapad, dhavalapakṣaḥ, nīlākṣaḥ, pāriplāvyaḥ, purudaṃśakaḥ, bandhuraḥ, vakrāṅgaḥ, vārcaḥ, śakavaḥ, śiticchadaḥ, śitipakṣaḥ, śvetacchadaḥ, śvetagarutaḥ, śvetapatraḥ, sitacchadaḥ, sitapakṣaḥ, haṃsaḥ, haṃsakaḥ, hariṇaḥ, sūtiḥ, cakraḥ   

haṃsajātīyaḥ jalakhagaprakāraviśeṣaḥ।

varaṭaḥ jale viharati।

cchada

śrītālaḥ, mṛdutālaḥ, lakṣmītālaḥ, mṛducchadaḥ, viśālapatraḥ, lekhārhaḥ, masīlekhyadalaḥ, śirālapatrakaḥ, yāmyodabhūtaḥ   

tālavṛkṣasya prakāraḥ yaḥ jalāśayasya taṭe vardhate।

saḥ jalāśayaṃ nirmāya tasya taṭe sarvatra śrītālān api avapat।

cchada

haṃsaḥ, śvetagarut, cakrāṅgaḥ, mānasaukāḥ, kalakaṇṭhaḥ, sitacchadaḥ, sitapakṣaḥ, purudaṃśakaḥ, dhavalapakṣaḥ, mānasālayaḥ, hariḥ   

jalapakṣiviśeṣaḥ yaḥ kādambasadṛśaḥ asti।

haṃsaḥ devyāḥ sarasvatyāḥ vāhanam asti।

cchada

dārvāghāṭaḥ, dārvāghātaḥ, kāṣṭhakuṭṭaḥ, śatapatrakaḥ, śatacchadaḥ, bhadranāmā, kuṭhākuḥ, kuṭhāruḥ   

khagaviśeṣaḥ yaḥ kāṣṭham āhanti।

dārvāghāṭasya cañcuḥ dīrghā asti।

cchada

kadalī, tṛṇasārā, gucchaphalā, vāraṇavuṣā, rambhā, mocā, kāṣṭhīlā, aṃśumatphalā, vāravuṣā, suphalā, sukumārā, sakṛtphalā, hastiviṣāṇī, gucchadantikā, niḥsārā, rājeṣṭā, bālakapriyā, ūrustambhā, bhānuphalā, vanalakṣmīḥ, kadalakaḥ, mocakaḥ, rocakaḥ, locakaḥ, vāravṛṣā, vāraṇavallabhā   

phalaviśeṣaḥ tat phalam yad gurutaram madhuram tathā ca puṣṭam।

saḥ kadalīm atti।

cchada

kadalī, tṛṇasārā, gucchaphalā, vāraṇavuṣā, rambhā, mocā, kāṣṭhīlā, aṃśumatphalā, vāravuṣā, suphalā, sukumārā, sakṛtphalā, hastiviṣāṇī, gucchadantikā, niḥsārā, rājeṣṭā, bālakapriyā, ūrustambhā, bhānuphalā, vanalakṣmīḥ, kadalakaḥ, mocakaḥ, rocakaḥ, locakaḥ, vāravṛṣā, vāraṇavallabhā   

vṛkṣaviśeṣaḥ-saḥ vṛkṣaḥ yasya parṇāni dīrghāṇi tathā ca phalaṃ gurutaraṃ madhuraṃ puṣṭam asti।

tasya prāṅgaṇe kadalī asti।

cchada

pallavaḥ, pallavam, pracchadapaṭaḥ   

strībhiḥ dhāryamāṇaṃ vastram।

tasyāḥ raktaḥ pallavaḥ vāyunā vidhunoti।

cchada

netracchadaḥ, netrapaṭaḥ, āḍambaraḥ   

avayavaviśeṣaḥ, netre chādyate anena iti।

netrarakṣaṇārthe netracchadaḥ।

cchada

uttarapracchada   

ācchādanaviśeṣaḥ।

śītakāle uttarapracchadaḥ atīva upayuktaḥ asti।

cchada

tulikā, tulā, tulī, tūlapaṭī, uttarapracchadaḥ, uttarachadaḥ, āstaraḥ, saṃstaraḥ, starimā   

tulādīn niveśayitvā nirmitaḥ pracchadaḥ।

śaityanivāraṇārthe janāḥ tulikām ācchādya svapanti।

cchada

sūryakamalam, bhrāmakaḥ, vidhātrāyuḥ, veṣadānaḥ, tapanacchada   

kṣupaviśeṣaḥ- yasya puṣpāt tailaṃ nirmīyate।

sūryakamalasya tailaṃ vyañjanārthe upayujyate।

cchada

pucchadaṇḍaḥ   

kaśerukadaṇḍasya antimaḥ asthiḥ।

mānavasya pucchadaṇḍaḥ laghuḥ asti।

cchada

ketakaḥ, ketakī, indukalikā, tīkṣṇapuṣpā, dīrghapatraḥ, pāṃsukā, amarapuṣpaḥ, amarapuṣpakaḥ, kaṇṭadalā, kanakaketakī, kanakapuṣpī, droṇīdalaḥ, karatṛṇam, krakacacchadaḥ, gandhapuṣpaḥ, dalapuṣpā, dalapuṣpī, cakṣuṣyaḥ, cāmarapuṣpaḥ, chinnaruhā, jambālaḥ, jambulaḥ, dhūlipuṣpikā, nṛpapriyā, pharendraḥ, valīnakaḥ, viphalaḥ, vyañjanaḥ, śivadviṣṭā, sugandhinī, sūcipuṣpaḥ, sūcikā, strībhūṣaṇam, sthiragandhaḥ, svarṇaketakī, hanīlaḥ, halīmaḥ, hemaketakī, haimaḥ   

kṣupaviśeṣaḥ- yasya savāsikasya puṣpasya patrāṇi krakacasya iva tīkṣṇāni santi।

adhunā udyānasthasya ketakasya puṣpaṃ vikasati।

cchada

devatāḍaḥ, veṇī, kharā, garī, jīmūtaḥ, agarī, kharāgarī, garāgarī, devatāḍī, ākhuviṣahā, ākhuḥ, viṣajihvaḥ, mahācchadaḥ, kadambaḥ, khujjākaḥ, devatāḍakaḥ   

śākhopaśākhāvihīnaḥ patrayuktaḥ oṣadhiviśeṣaḥ।

devatāḍasya patrāṇi upayujya bṛhatīṃ rajjūṃ nirmāti।

cchada

saptaparṇaḥ, viśālatvak, śāradī, viṣamacchadaḥ, śāradaḥ, devavṛkṣaḥ, dānagandhiḥ, śirorujā, grahanāśaḥ, śrutiparṇaḥ, gṛhāśī, grahanāśanaḥ, gutsapuṣpaḥ, śaktiparṇaḥ, suparṇakaḥ, bṛhatvak   

ekaḥ sadāharitaḥ vṛkṣaḥ yaḥ ākāreṇa bṛhat vartate।

saptaparṇasya tvacam oṣadharūpeṇa upayujyate।

cchada

tālīśapatram, tālīśam, patrākhyam, śukodaram, dhātrīpatram, arkavedham, karipatram, karicchadam, nīlam, nīlāmbaram, tālam, tālīpatram, tamāhvayam, tālīśapatrakam   

tejaḥpatrasya jāteḥ vṛkṣaviśeṣaḥ।

tālīśapatrasya parṇāni kāṇḍasya bhāgadvaye api bhavanti।

cchada

tālīśapatram, tālīśam, patrākhyam, śukodaram, dhātrīpatram, arkavedham, karipatram, karicchadam, nīlam, nīlāmbaram, tālam, tālīpatram, tālīśapatrakam   

vṛkṣaviśeṣaḥ।

tālīśapatram uttarabhāratadeśe, baṅgālarājye tathā samudrataṭavartiṣu kṣetreṣu dṛśyate।

cchada

alpacchada   

alpavastrācchāditaḥ।

alpacchadaṃ bhikṣukaṃ dṛṣṭvā saḥ duḥkhī jātaḥ।

cchada

kharacchadaḥ, kṣudragholī   

ekaḥ laghukṣupaḥ ।

kharacchadasya varṇanaṃ kośe vartate

cchada

kharacchadaḥ, kṣudragholī   

ekaḥ laghukṣupaḥ ।

kharacchadasya varṇanaṃ kośe vartate

Parse Time: 1.637s Search Word: cchada Input Encoding: IAST: cchada