Donate
 
    
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
     Grammar Search "caritram" has 3 results.
     
caritram: neuter nominative singular stem: caritra
caritram: masculine accusative singular stem: caritra
caritram: neuter accusative singular stem: caritra
     Amarakosha Search  
1 result
     
WordReferenceGenderNumberSynonymsDefinition
nimitam3.3.83NeuterSingularnistalam, padyam, caritram, atītam, dṛḍham
     Apte Search  
1 result
     
caritram चरित्रम् [चर् इत्र] 1 Behaviour, habit, conduct, practice, acts, deeds. -2 Performance, observance. -3 History, life, biography, account, adventures. -4 Nature, disposition. -5 Duty, established or instituted observance; Ms.2.2,9.7. -6 A foot, leg. -7 Going. -त्रा The tamarind tree. -Comp. -बन्धकः a friendly pledge.
     Vedabase Search  
1 result
     
     Wordnet Search "caritram" has 7 results.
     

caritram

vyavahāraḥ, vṛttiḥ, vṛttam, ācāraḥ, rītiḥ, caritram, caritam, ācaraṇam, gatiḥ, ceṣṭitam, sthitiḥ   

samāje anyaiḥ saha kṛtam ācaraṇam।

tasya vyavahāraḥ samyak nāsti।

caritram

ātmakathā, ātmacaritram   

svena likhitā svasya jīvanasya kathā।

gāndhīmahodayasya ātmakathayā ahaṃ prabhāvitaḥ।

caritram

vṛttiḥ, vṛttam, ācāraḥ, rītiḥ, vyavahāraḥ, caritram, caritam, ācaraṇam, gatiḥ, ceṣṭitam, sthitiḥ   

jīvane vartanasya rītiḥ।

sādhoḥ ācārāt saḥ samāje pratiṣṭhām alabhata।

caritram

jīvana-caritram   

kasyāpi jīvanasya varṇanam।

saḥ jīvanacaritraṃ likhati।

caritram

caritram   

manuṣyasya jīvane tena kriyamāṇānāṃ kāryāṇāṃ tasya ācaraṇasya vā tad svarūpaṃ yad tasya yogyatāyāḥ sūcakaṃ bhavati।

manuṣyasya caritraṃ tasya yogyatāṃ darśayati।

caritram

nalacaritram   

ekaṃ kāvyam ।

nalacaritrasya ullekhaḥ koṣe asti

caritram

nalacaritram   

ekaṃ nāṭakam ।

nalacaritrasya ullekhaḥ koṣe asti

Parse Time: 1.609s Search Word: caritram Input Encoding: IAST: caritram