bhavaḥ
apamānaḥ, bhartsanā, nirbhartsanā, avajñā, avajñānam, paribhavaḥ , avalepaḥ, avahelā, avahelanam, anādaraḥ, parivādaḥ, anādarakriyā, apavādaḥ, avamānavākyam, tiraskāravākyam, tiraskāraḥ, tiraskriyā, paribhāvaḥ, parivādaḥ, vākpāruṣyam, paribhāṣaṇam, asūrkṣaṇam, avamānanā, rīḍhā, kṣepaḥ, nindā, durvacaḥ, dharṣaṇam, anāryam, khaloktiḥ, apamānakriyā, apamānavākyam, vimānanā
sā uktiḥ ācāro vā yena kasyacit pratiṣṭhāyāḥ nyūnatā bhavati।
kasyāpi apamānaḥ na karaṇīyaḥ।
bhavaḥ
anubhavaḥ , parīkṣaṇam, vedanam, pratītiḥ, bahudarśitvam, pariṇataprajñaḥ
tad jñānam yad nirīkṣaṇena prayogena vā labhyate।
asya kāryasya anubhavaḥ asti। / anubhavaṃ vacasā sakhi lumpasi।
bhavaḥ
śaniḥ, śanaiścaraḥ, śauriḥ, sauraḥ, sauriḥ, revatibhavaḥ , chāyāsutaḥ, chāyātanayaḥ, chāyātmajaḥ
khagolīyapiṇḍaḥ yaḥ sauramālāyāṃ saptamasthāne asti।
śaniḥ pṛthivīgrahād atidūre asti।
bhavaḥ
parājayaḥ, parābhavaḥ , hārī, hāriḥ, paribhavaḥ , abhibhavaḥ , atyākāraḥ
raṇe vāde tathā ca spardhāyām vā bhaṅgaḥ।
asmin vṛtau niścayena tasya parājayaḥ bhavati।
bhavaḥ
śaṅkhaḥ, kambuḥ, kambojaḥ, abjaḥ, arṇobhavaḥ , pāvanadhvanāḥ, antakuṭilaḥ, mahānādaḥ, śvetaḥ, pūtaḥ, mukharaḥ, dīrghanādaḥ, bahunādaḥ, haripriyaḥ, kasruḥ, daram, jalajaḥ, revaṭaḥ
jantuviśeṣaḥ, samudrodbhavajantuḥ।
śaṅkhaḥ jalajantuḥ asti। / bhaktatūryaṃ gandhatūryaṃ raṇatūryaṃ mahāsvanaḥ saṃgrāmapaṭahaḥ śaṅkhastathā cābhayaḍiṇḍima।
bhavaḥ
śivaḥ, śambhuḥ, īśaḥ, paśupatiḥ, pinākapāṇiḥ, śūlī, maheśvaraḥ, īśvaraḥ, sarvaḥ, īśānaḥ, śaṅkaraḥ, candraśekharaḥ, phaṇadharadharaḥ, kailāsaniketanaḥ, himādritanayāpatiḥ, bhūteśaḥ, khaṇḍaparaśuḥ, girīśaḥ, giriśaḥ, mṛḍaḥ, mṛtyañjayaḥ, kṛttivāsāḥ, pinākī, prathamādhipaḥ, ugraḥ, kapardī, śrīkaṇṭhaḥ, śitikaṇṭhaḥ, kapālabhṛt, vāmadevaḥ, mahādevaḥ, virūpākṣaḥ, trilocanaḥ, kṛśānuretāḥ, sarvajñaḥ, dhūrjaṭiḥ, nīlalohitaḥ, haraḥ, smaraharaḥ, bhargaḥ, tryambakaḥ, tripurāntakaḥ, gaṅgādharaḥ, andhakaripuḥ, kratudhvaṃsī, vṛṣadhvajaḥ, vyomakeśaḥ, bhavaḥ , bhaumaḥ, sthāṇuḥ, rudraḥ, umāpatiḥ, vṛṣaparvā, rerihāṇaḥ, bhagālī, pāśucandanaḥ, digambaraḥ, aṭṭahāsaḥ, kālañjaraḥ, purahiṭ, vṛṣākapiḥ, mahākālaḥ, varākaḥ, nandivardhanaḥ, hīraḥ, vīraḥ, kharuḥ, bhūriḥ, kaṭaprūḥ, bhairavaḥ, dhruvaḥ, śivipiṣṭaḥ, guḍākeśaḥ, devadevaḥ, mahānaṭaḥ, tīvraḥ, khaṇḍaparśuḥ, pañcānanaḥ, kaṇṭhekālaḥ, bharuḥ, bhīruḥ, bhīṣaṇaḥ, kaṅkālamālī, jaṭādharaḥ, vyomadevaḥ, siddhadevaḥ, dharaṇīśvaraḥ, viśveśaḥ, jayantaḥ, hararūpaḥ, sandhyānāṭī, suprasādaḥ, candrāpīḍaḥ, śūladharaḥ, vṛṣāṅgaḥ, vṛṣabhadhvajaḥ, bhūtanāthaḥ, śipiviṣṭaḥ, vareśvaraḥ, viśveśvaraḥ, viśvanāthaḥ, kāśīnāthaḥ, kuleśvaraḥ, asthimālī, viśālākṣaḥ, hiṇḍī, priyatamaḥ, viṣamākṣaḥ, bhadraḥ, ūrddharetā, yamāntakaḥ, nandīśvaraḥ, aṣṭamūrtiḥ, arghīśaḥ, khecaraḥ, bhṛṅgīśaḥ, ardhanārīśaḥ, rasanāyakaḥ, uḥ, hariḥ, abhīruḥ, amṛtaḥ, aśaniḥ, ānandabhairavaḥ, kaliḥ, pṛṣadaśvaḥ, kālaḥ, kālañjaraḥ, kuśalaḥ, kolaḥ, kauśikaḥ, kṣāntaḥ, gaṇeśaḥ, gopālaḥ, ghoṣaḥ, caṇḍaḥ, jagadīśaḥ, jaṭādharaḥ, jaṭilaḥ, jayantaḥ, raktaḥ, vāraḥ, vilohitaḥ, sudarśanaḥ, vṛṣāṇakaḥ, śarvaḥ, satīrthaḥ, subrahmaṇyaḥ
devatāviśeṣaḥ- hindūdharmānusāraṃ sṛṣṭeḥ vināśikā devatā।
śivasya arcanā liṅgarūpeṇa pracalitā asti।
bhavaḥ
khagaḥ, vihagaḥ, pakṣī, pakṣiṇī, vihaṅgaḥ, vihaṅgamaḥ, patagaḥ, patrī, patatrī, vihāyāḥ, garutmān, nīḍajaḥ, nīḍodbhavaḥ , dvijaḥ, aṇḍajaḥ, nagaukāḥ, pakṣavāhanaḥ, śakuniḥ, śakunaḥ, vikiraḥ, viṣkiraḥ, vājī, patan, śakuntaḥ, nabhasaṅgamaḥ, patrarathaḥ, viḥ, pitsan
yasya pakṣau cañcuḥ vidyate tathā ca yaḥ aṇḍakoṣāt jāyate।
taḍāge naike citrāḥ khagāḥ santi।
bhavaḥ
brahmā, ātmabhūḥ, surajyeṣṭhaḥ, parameṣṭhī, pitāmahaḥ, hiraṇyagarbhaḥ, lokeśaḥ, svayaṃbhūḥ, caturānanaḥ, dhātā, abjayoniḥ, druhiṇaḥ, brahmadevaḥ, viriñciḥ, kamalāsanaḥ, paṅkajāsanaḥ, sraṣṭā, prajāpatiḥ, vedhāḥ, vidhātā, viścasṛṭ, vidhiḥ, nābhijanmā, aṇḍajaḥ, pūrvaḥ, nidhanaḥ, kamalodbhavaḥ , sadānandaḥ, rajomūrtiḥ, satyakaḥ, haṃsavāhanaḥ, hariḥ, pūrṇānandaḥ
devatāviśeṣaḥ yaḥ sṛṣṭeḥ janakaḥ asti।
nāradaḥ brahmaṇaḥ putraḥ asti।
bhavaḥ
śaṅkhaḥ, ambhojaḥ, kambuḥ, kambojaḥ, ambujaḥ, abjaḥ jalajaḥ, arṇobhavaḥ , pāvanadhvaniḥ, antakuṭilaḥ, mahānādaḥ, śvetaḥ, pūtaḥ, mukharaḥ, dīrghanādaḥ, bahunādaḥ, haripriyaḥ
samudrodbhavaḥ jalajantuḥ yaḥ pavitraḥ manyante tathā ca yasya dhārmikādiṣu anuṣṭhāneṣu nādaḥ kriyate।
paṇḍitaḥ satyanārāyaṇakathāyāṃ śaṅkhasya nādaḥ karoti।
bhavaḥ
karpuraḥ, karpuram, sitābhraḥ, tārābhraḥ, candraḥ, somaḥ, somasaṃjñam, ghanasāraḥ, himabālukā, śītaḥ, śaśāṅkaḥ, śilā, śītāṃśuḥ, himakaraḥ, śītaprabhaḥ, śāmbhavaḥ , śubhrāṃśuḥ, sphaṭikābhraḥ, kāramihikā, candrārkaḥ, lokatuṣāraḥ, gauraḥ, kumudaḥ, hanuḥ, himāhūyaḥ, candrabhasma, vedhakaḥ, reṇusārakaḥ
sugandhidravyam।
arcanārthe saḥ karpuraṃ jvālayati।
bhavaḥ
sambhāvanā, śakyatā, sambhavaḥ , sambhāvanam, sambhāvyatā, sambhāvanīyatā, sambhūtiḥ
yad sambhavati।
vedhaśālāyāḥ sūcanānusāram adya ativṛṣṭeḥ sambhāvanā asti।
bhavaḥ
dhanam, vittam, vibhavaḥ , arthaḥ, vaibhavam, sampattiḥ, draviṇam, dravyam, rāḥ, riktham, ṛktham, hiraṇyam, dyumnam, svāpateyam, bhogyam, ghasu, svāpateyam, vasu, dyumnam, kāñcanam, lakṣmīḥ, sampat, vṛddhiḥ, śrīḥ, vyavahāryam, raiḥ, bhogaḥ, svam, rekṇaḥ, vedaḥ, varivaḥ, śvātram, ratnam, rayiḥ, kṣatram, bhagaḥ, mīlum, gayaḥ, dyumnaḥ, indriyam, vasu, rāyaḥ, rādhaḥ, bhojanam, tanā, nṛmṇam, bandhuḥ, medhāḥ, yaśaḥ, brahma, śraṃvaḥ, vṛtram, vṛtam
suvarṇarupyakādayaḥ।
sādhu kāryārthe eva dhanasya viyogaḥ karaṇīyaḥ।
bhavaḥ
janma, jātiḥ, janiḥ, jananam, janimā, utpattiḥ, udbhavaḥ , sambhavaḥ , bhavaḥ , januḥ
astitvasya sambhavanam।
kṛṣṇasya janma mathurāyām abhavat।
bhavaḥ
punarjanma, punarbhavaḥ
mṛtyoḥ anantaraṃ anyaśarīradhāraṇam।
yaḥ mokṣaṃ prāpnoti tasya punarjanma na bhavati।
bhavaḥ
astitvam, bhavaḥ , sattā, vidyamānatā, bhūtiḥ
vidyamānasya bhāvaḥ।
īśvarasya astitvam asti vā nāsti iti viṣaye mama manasi śaṅkā utpannā।
bhavaḥ
putraḥ, putrakaḥ, sutaḥ, sūnu, tanayaḥ, nandanaḥ, ātmajaḥ, svajaḥ, ātmasambhavaḥ , aṅgajaḥ, śarīrajaḥ, tanujaḥ, tanūjaḥ, tanūjaniḥ, prasūtaḥ, dārakaḥ, kumāraḥ, udvahaḥ
manuṣyāṇāṃ pumān apatyam।
lālayet pañcavarṣāṇi daśa varṣāṇi tāḍayet prāpte tu ṣoḍaśe varṣe putraṃ mitravadācaret।
bhavaḥ
utpattiḥ, udbhavaḥ , udayaḥ
prādurbhavanasya kriyā bhāvo vā।
pṛthivyāṃ prathamataḥ ekakośīyasya jīvasya utpattiḥ abhavat।
bhavaḥ
mokṣaḥ, muktiḥ, kaivalyam, tathāgatiḥ, apunarbhavaḥ , śreyaḥ, niḥśreyasam, amṛtam, apavargaḥ, nirvāṇama
jīvasya janmamaraṇabandhanāt bahirgamanam।
santaḥ mokṣaṃ prāpnuvanti।
bhavaḥ
prabhavaḥ , udbhavaḥ
tat sthānaṃ yasmāt kasyāpi utpattiḥ jāyate।
gaṅgāyāḥ prabhavaḥ gaṅgotrī iti asti।
bhavaḥ
arśaḥ, anāmakam, gudakīlaḥ, gudakīlakaḥ, gudāṅkuraḥ, gudodbhavaḥ , durnāman
vyādhiviśeṣaḥ- yasmin gude māṃsakīlaḥ jāyate।
saḥ arśeṇa pīḍitaḥ asti।
bhavaḥ
sampattiḥ, vibhavaḥ , āśayaḥ, kiṃcanyam, vibhavaḥ
svādhikāre vartamānaṃ dhanaṃ samparigrahaḥ ca yasya krayaḥ vikrayaḥ ca kartuṃ śakyate।
tena kaṣṭārjitā atyādhikā sampattiḥ।
bhavaḥ
balātkāraḥ, pramāthaḥ, abhibhavaḥ , haṭhasaṃbhogaḥ, ādharṣaḥ, strīsaṅgrahaḥ
kayācit striyā saha tasyāḥ icchāviruddhaḥ balapūrvakaḥ kṛtaḥ sambhogaḥ।
balātkārasya daṇḍaḥ mṛtyudaṇḍaḥ eva bhavitum arhati।
bhavaḥ
punaruddhāraḥ, jīrṇoddhāra, samudbhavaḥ
dhvastānāṃ bhagnānāṃ vā vastūnāṃ punaḥsaṃskaraṇam।
eliphaṇṭā iti kandarasya punaruddhāraḥ āvaśyakaḥ asti।
bhavaḥ
bhiṇḍaḥ, bhiṇḍā, bhiṇḍākṣupaḥ, bhiṇḍakaḥ, bhiṇḍītakaḥ, bheṇḍī, bheṇḍītakaḥ, asrapatrakam, catuṣpuṇḍrā, karaparṇaḥ, kṣetrasambhavaḥ , catuṣpadaḥ, catuḥpuṇḍaḥ, suśākaḥ, vṛttabījaḥ
kṣupaviśeṣaḥ- yasya bījaguptiḥ śākarūpeṇa khādyate।
āyurvede bhiṇḍasya uṣṇatvaṃ grāhitvaṃ rūcikaratvam ityete guṇāḥ proktāḥ।
bhavaḥ
sāmarthyam, śaktiḥ, balam, prabhāvaḥ, vīryam, ūrjaḥ, sahaḥ, ojaḥ, vibhavaḥ , tejaḥ, vikramaḥ, parākramaḥ, śauryam, draviṇam, taraḥ, sahaḥ, sthāmaḥ, śuṣmam, prāṇaḥ, śaktitā, vayā, īśā, āyattiḥ, āspadam, utsāhaḥ, aidham, aiśyam, tavaḥ, pratāpaḥ, prabalatā, prabalatā, sabalatā, prabalatvam, prāsahaḥ, dhiṣṇyam, vaibhavam, śambaraḥ
śāririkī kṣamatā yayā manuṣyaḥ kāryaṃ kartuṃ śakyate।
bharatasya sāmarthyaṃ kena api na jñāyate।
bhavaḥ
kāryānubhavaḥ
kasyāpi kāryasya anubhavaḥ।
mīnāyāḥ kasyāpi prakārasya kāryānubhavaḥ nāsti।
bhavaḥ
paricayaḥ, parijñānam, ānugatyam, upagamaḥ, paricitiḥ, vibhāvaḥ, sambhavaḥ
kenāpi saha paricitatā।
śyāmasya mahadbhiḥ janaiḥ saha paricayaḥ asti।
bhavaḥ
dhanam, dravyam, vasuḥ, arthaḥ, vittam, draviṇam, sampad, hiraṇyam, vibhavaḥ , sampattiḥ
upayogināṃ tathā ca mūlyavatāṃ vastūnāṃ samūhaḥ।
pūrvaṃ gopālakānāṃ sampannatā teṣāṃ gorūpaṃ dhanam eva āsīt।
bhavaḥ
agastiḥ, agastyaḥ, pītābdhiḥ, maitrāvarūṇiḥ, kumbhasambhavaḥ , vātāpidviṭ, āgneyaḥ, aurvaśīyaḥ, āgnimārutaḥ, ghaṭodbhavaḥ , sindhupibaḥ, sindhupiba, kūṭaḥ
muniviśeṣaḥ, mitrāvaruṇayoḥ putraḥ।
agastiḥ sāgaraṃ pītavān।
bhavaḥ
dehāntaraprāptiḥ, saṃsṛtiḥ, sṛtiḥ, punarbhavaḥ , jīvasaṃkramaṇam, dehāntaraṇam
ekaṃ śarīraṃ tyaktvā ātmanaḥ anyasmin śarīre praveśasya kriyā।
hiṃdūnāṃ dehāntaraprāptau viśvāsaḥ vartate।
bhavaḥ
pūrvānubhavaḥ
kasyāpi janasya pūrvaṃ parijñānam।
asya kāryasya kṛte bhavataḥ pūrvānubhavaḥ dṛḍhaḥ asti।
bhavaḥ
anubhavaḥ
sā ghaṭanā yā kenacit anubhūtā।
sainikaḥ yuddhasya anubhavān kathayati।
bhavaḥ
subhavaḥ
ikṣvākuvaṃśīyaḥ rājā।
subhavasya varṇanaṃ purāṇeṣu prāpyate।
bhavaḥ
asambhavaḥ
arthālaṅkāraviśeṣaḥ।
asambhave aśakyasya śakyatā pradarśyate।
bhavaḥ
vimalasambhavaḥ
ekaḥ parvataḥ ।
vimalasambhavasya ullekhaḥ kośe asti
bhavaḥ
prabhavaḥ
ekaḥ sādhyaḥ ।
prabhavasya ullekhaḥ harivaṃśe vartate
bhavaḥ
prabhavaḥ
ekaḥ saṃvatsaraḥ ।
prabhavaḥ iti bṛhaspateḥ saṃvatsaraḥ vartate
bhavaḥ
prabhavaḥ
puruṣanāmaviśeṣaḥ ।
naikeṣāṃ puruṣāṇāṃ nāma prabhavaḥ iti asti
bhavaḥ
kusumasambhavaḥ
daśamaḥ māsaḥ ।
kusumasambhavasya varṇanaṃ sūryaprajñaptigranthe samupalabhyate
bhavaḥ
kusumasambhavaḥ
daśamaḥ māsaḥ ।
kusumasambhavasya varṇanaṃ sūryaprajñaptigranthe samupalabhyate