Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search
"bhagas" has 1 results
bhagas: masculine nominative singular stem: bhaga
Monier-Williams Search
2 results for bhagas
Devanagari
BrahmiEXPERIMENTAL
bhagasn. equals bhaga- View this entry on the original dictionary page scan.
subhagasaṃdeśam. Name of a poem by nārāyaṇa- View this entry on the original dictionary page scan.
Macdonell Search
1 result
bhagas n.=bhaga, m. fortune.
Bloomfield Vedic
Concordance
1 result0 results18 results
bhagas tatakṣa caturaḥ pādān AVś.14.1.60a. P: bhagas tatakṣa Kauś.76.25,32.
bhagas tatakṣa catvāry uṣyalāni AVś.14.1.60b.
bhagas te hastam agrabhīt (AVś. -hīt) AVś.14.1.51a; śG.2.3.1a; ApMB.2.3.10 (ApG.4.10.12).
bhagas tveto nayatu hastagṛhya AVś.14.1.20a; AVP.4.10.1a. P: bhagas tvetaḥ Kauś.76.10. See pūṣā tveto.
bhagas stha etc. see bhaga stha.
bhagasya tanvo bale AVś.2.29.1b.
bhagasya dhārām avase pratīmaḥ AVP.5.31.8d; 7.15.9c.
bhagasya nāvam ā roha AVś.2.36.5a; AVP.2.21.5a. P: bhagasya nāvam Kauś.34.16.
bhagasya rājñaḥ sumatiṃ gamema AVP.10.6.1a.
bhagasya rātim īmahe RV.3.62.11c.
bhagasya sumatāv asat AVś.14.2.15d,21d. See iyaṃ bhagasya.
bhagasya svasā varuṇasya jāmiḥ RV.1.123.5a.
bhagasya hy anaḍvāhau AVP.8.11.3a.
bhagasyāpihito gṛhaḥ AVP.8.20.11b; 10.6.13b.
bhagasyāstām anūvṛjau AVś.9.4.12b.
bhagasyet taṃ prasavaṃ gamema TB.3.1.1.8c.
bhagasyeva kāriṇo yāmani gman RV.3.54.14b.
bhagasyeva bhujiṃ huve RV.8.102.6b; TS.3.1.11.8b; MS.4.11.2b: 167.1; KS.40.14b.
Vedabase Search
6 results
bhagasya of BhagaSB 4.5.20
SB 6.18.2
bhagasya of opulencesSB 5.17.18
durbhagasya so unfortunateSB 6.2.32
durbhagasya who am unfortunateSB 10.81.33
saubhagasya of all auspicious opportunitiesSB 2.6.4
Parse Time: 1.530s Search Word: bhagas Input Encoding: IAST: bhagas