Word Reference Gender Number Synonyms Definition abh ihāraḥ 2.4.17 Masculine Singular abh igrahaṇam abh ijanaḥ 3.3.115 Masculine Singular dhṛtiḥ , buddhiḥ , svabh āvaḥ , brahma , varṣma , yatnaḥ abh ijātaḥ 3.3.88 Masculine Singular satyam , sādhuḥ , vidyamānaḥ , praśastaḥ , abh yarhitaḥ abh īpsitam 3.1.53 Masculine Singular priyam , abh īṣṭam , hṛdyam , dayitam , vallabh am abh itaḥ 3.3.263 Masculine Singular khedaḥ , adbh utam abh iyogaḥ 3.4.13 Masculine Singular abh igrahaḥ abh ram 1.3.6-7 Neuter Singular mudiraḥ , ambubh ṛt , jaladharaḥ , stanayitnuḥ , dhūmayoniḥ , jīmūtaḥ , vāridaḥ , dhārādharaḥ , vārivāhaḥ , jalamuk , ghanaḥ , taḍitvān , balāhakaḥ , meghaḥ cloud abh yamitryaḥ 2.8.76 Masculine Singular abh yamitrīyaḥ , abh yamitrīṇaḥ abh yavaskandanam 2.8.112 Neuter Singular abh yāsādanam adhamaḥ 3.3.152 Masculine Singular bh rātṛjaḥ , dviṣ agastyaḥ Masculine Singular kumbh asambh avaḥ , maitrāvaruṇiḥ agyasta, the sage agham 3.3.32 Neuter Singular abh iṣvaṅgaḥ , spṛhā , gabh astiḥ agniḥ Masculine Singular jvalanaḥ , barhiḥ , śociṣkeśaḥ , bṛhadbh ānuḥ , analaḥ , śikhāvān , hutabh uk , saptārciḥ , citrabh ānuḥ , appittam , vaiśvānaraḥ , dhanañjayaḥ , jātavedāḥ , śuṣmā , uṣarbudhaḥ , kṛśānuḥ , rohitāśvaḥ , āśuśukṣaṇiḥ , dahanaḥ , damunāḥ , vibh āvasuḥ , vahniḥ , kṛpīṭayoniḥ , tanūnapāt , kṛṣṇavartmā , āśrayāśaḥ , pāvakaḥ , vāyusakhaḥ , hiraṇyaretāḥ , havyavāhanaḥ , śukraḥ , śuciḥ , vītihotraḥ fire god agnijvālā Feminine Singular subh ikṣā , dhātakī , dhātṛpuṣpikā āhvayaḥ 1.6.8 Masculine Singular nāma , ākhyā , āhvā , abh idhānam , nāmadheyam name airāvataḥ 1.1.48 Masculine Singular abh ramuvallabh aḥ , abh ramātaṅgaḥ , airāvaṇaḥ the elephant of indra ajā 2.9.77 Feminine Singular stabh aḥ , chāgaḥ , bastaḥ , chagalakaḥ ajamodā Masculine Singular brahmadarbh ā , yavānikā , ugragandhā ākrośanam 03.04.2006 Neuter Singular abh īṣaṅgaḥ ākṣāritaḥ 3.1.41 Masculine Singular kṣāritaḥ , abh iśastaḥ alaṅkāraḥ 2.6.102 Masculine Singular ābh araṇam , pariṣkāraḥ , vibh ūṣaṇam , maṇḍanam āliḥ 3.3.206 Feminine Singular śoṇitam , ambh aḥ alpam 3.1.61 Masculine Singular tanuḥ , sūkṣmam , stokaḥ , kaṇaḥ , truṭiḥ , kṛśam , ślakṣaṇam , leśaḥ , mātrā , dabh ram , kṣullakaḥ , aṇuḥ , lavaḥ amaraḥ 1.1.7-9 Masculine Singular nirjaraḥ , vibudhaḥ , sumanasaḥ , āditeyaḥ , aditinandanaḥ , asvapnaḥ , gīrvāṇaḥ , daivatam , devaḥ , suraḥ , tridiveśaḥ , diviṣad , ādityaḥ , amartyaḥ , dānavāriḥ , devatā , tridaśaḥ , suparvā , divaukāḥ , lekhaḥ , ṛbh uḥ , amṛtāndhāḥ , vṛndārakaḥ immortal āmayāvī 2.6.58 Masculine Singular āturaḥ , abh yamitaḥ , abh yāntaḥ , vikṛtaḥ , vyādhitaḥ , apaṭuḥ ambaram 3.3.189 Neuter Singular guhā , dambh aḥ ambarīṣam 2.9.31 Masculine Singular bh rāṣṭraḥ aṃgārakaḥ 1.3.25 Masculine Singular mahīsutaḥ , kujaḥ , bh aumaḥ , lohitāṅgaḥ mars āmiṣam 3.3.231 Masculine Singular śobh ā aṃkuraḥ 2.4.4 Masculine Singular abh inavodbh it āmraḥ Masculine Singular mākandaḥ , cūtaḥ , pikavallabh aḥ , rasālaḥ , kāmāṅgaḥ , madhudūtaḥ anādaraḥ 1.7.22 Neuter Singular paribh āvaḥ , asūrkṣaṇam , tiraskriyā , rīḍhā , avamānanā , avajñā , paribh avaḥ , avahelanam disrespect ānandanam 03.04.2007 Neuter Singular sabh ājanam , āpracchannam anucaraḥ 2.8.73 Masculine Singular abh isaraḥ , anuplavaḥ , sahāyaḥ anugrahaḥ 3.4.13 Masculine Singular abh yupapattiḥ anulāpaḥ Masculine Singular muhurbh āṣā tatulogy āpaḥ 1.10.3-4 Feminine Plural salilam , payaḥ , jīvanam , kabandham , puṣkaram , arṇaḥ , nīram , śambaram , vāḥ , kamalam , kīlālam , bh uvanam , udakam , sarvatomukham , toyaḥ , kṣīram , meghapuṣpam , vāri , jalam , amṛtam , vanam , pāthaḥ , ambh aḥ , pānīyam , ambu , ghanarasaḥ water āpakvam 2.9.47 Neuter Singular pauliḥ , abh yūṣaḥ āpannasattvā 2.6.22 Feminine Singular garbh iṇī , gurviṇī , antarvatnī āpūpikaḥ 2.9.29 Masculine Singular kāndavikaḥ , bh akṣyakāraḥ arālam 3.1.70 Masculine Singular bh ugnam , natam , jihmam , vakram , kuṭilam , kuñcitam , vṛjinam , vellitam , āviddham , ūrmimat āranālaḥ 2.9.38 Neuter Singular abh iṣutam , avantisomam , dhānyāmlam , kuñjalam , sauvīram , kāñjikam , kulmāṣam argalam 2.2.17 Masculine Singular viṣkambh am ariṣṭaḥ 2.2.62 Masculine Singular mālakaḥ , picumardaḥ , nimbaḥ , sarvatobh adraḥ , hiṅguniryāsaḥ ārohaḥ 3.3.246 Masculine Singular īṣat , abh ivyāptiḥ , sīmā , dhātuyogajaḥ aruṇaḥ 3.3.54 Masculine Singular meṣādiloma , bh ruvauantarāāvartaḥ āryāvartaḥ Masculine Singular puṇyabh ūmiḥ aśaḥ 2.9.90 Masculine Singular riktham , rāḥ , draviṇam , dhanam , svāpateyam , arthaḥ , hiraṇyam , ṛktham , vittam , vibh avaḥ , dyumnam , vasu āśīḥ 3.3.236 Feminine Singular jvālā , ābh āsaḥ āspadam 3.3.101 Neuter Singular vidvān , supragalbh aḥ astaḥ Masculine Singular caramakṣmābh ṛt atiśayaḥ 1.1.67 Masculine Singular bh ṛśam , gāḍham , tīvram , atimātram , ativelam , dṛḍham , nitāntam , nirbh aram , atyartham , bh araḥ , bāḍham , ekāntam , udgāḍham much or excessive āttagarvaḥ 3.1.39 Masculine Singular abh ibh ūraḥ atyayaḥ 3.3.158 Masculine Singular viśrambh aḥ , yācñā , premā avagaṇitam 3.1.107 Masculine Singular avamatam , avajñātam , avamānitam , paribh ūtam balabh adraḥ 1.1.23-24 Masculine Singular baladevaḥ , balaḥ , saṅkarṣaṇaḥ , tālāṅkaḥ , halāyudhaḥ , revatīramaṇaḥ , pralambaghnaḥ , kālindībh edanaḥ , halī , rauhiṇeyaḥ , kāmapālaḥ , acyutāgrajaḥ , ānakadundubh iḥ , sīrapāṇiḥ , musalī , nīlāmbaraḥ , rāmaḥ balaram balavat 2.4.2 Masculine Singular atīva , nirbh aram , suṣṭhu , kimuta , svasti balinaḥ 2.6.45 Masculine Singular balibh aḥ bata 3.3.252 Masculine Singular ārambh aḥ , praśnaḥ , kārtsnyam , maṅgalam , anantaram bh adramustakaḥMasculine Singular gundrā bh agam3.3.31 Neuter Singular iṣṭam , alpam bh agam2.6.77 Neuter Singular yoniḥ bh āgineyaḥ2.6.32 Masculine Singular svasrīya bh aginī2.6.29 Feminine Singular svasā bh āgyam3.3.163 Neuter Singular niṣkṛtiḥ , karma , pūjanam , ārambh aḥ , cikitsā , upāyaḥ , śikṣā , ceṣṭā , saṃpradhāraṇam bh aikṣam2.7.50 Masculine Singular bh airavam1.7.19 Masculine Singular bh īṣaṇam , pratibh ayam , bh īṣmam , ghoram , bh īmam , bh ayānakam , dāruṇam , bh ayaṅkaramhorrer bh akṣakaḥ3.1.19 Masculine Singular ghasmaraḥ , admaraḥ bh akṣitaḥMasculine Singular glastam , annam , khāditam , liptam , bh uktam , grastam , abh yavahṛtam , gilitam , carvitam , aśitam , jagdham , psātam , pratyasitam bh allaḥ3.5.21 Masculine Singular bh aṃgaḥMasculine Singular ūrmiḥ , vīciḥ , taraṅgaḥ wave bh āṇḍam3.3.50 Neuter Singular arbh akaḥ , straiṇagarbh aḥ bh āṇḍam2.9.34 Neuter Singular āvapanam , pātram , amatram , bh ājanam bh aṅgī3.5.8 Feminine Singular bh ānuḥ3.3.112 Masculine Singular śailaḥ , taruḥ bh āradvājaḥ2.5.17 Masculine Singular vyāghrāṭaḥ bh āradvājīFeminine Singular bh āraḥ2.9.88 Masculine Singular bh āratamNeuter Singular bh āravāhaḥ2.10.15 Masculine Singular bh ārikaḥ bh artā3.3.66 Masculine Singular kāruḥ bh artṛdārikāFeminine Singular a princess bh artsanamNeuter Singular apakāragīḥ reproach bh āṣyam3.5.31 Neuter Singular bh aṭṭārakaḥMasculine Singular devaḥ a king bh aṭṭinī1.7.13 Feminine Singular any wife of king bh avaḥ3.3.214 Masculine Singular ātmā , janma , sattā , svabh āvaḥ , abh iprāyaḥ , ceṣṭā bh āvaḥ3.3.215 Masculine Singular janmahetuḥ , ādyopalabdhisthānam bh āvaḥMasculine Singular a learned or venerable man bh āvaḥMasculine Singular sentiment or passion bh ayadrutaḥ3.1.41 Masculine Singular kāndiśīkaḥ bh edaḥ2.8.20 Masculine Singular upajāpaḥ bh ekaḥMasculine Singular maṇḍūkaḥ , varṣābh ūḥ , śālūraḥ , plavaḥ , darduraḥ a frog bh ekīFeminine Singular varṣābh vī a female frog bh erīFeminine Singular ānakaḥ , dundubh iḥ a kettle drum bh erī3.3.3 Feminine Singular mārutaḥ , vedhāḥ , bradhnaḥ bh eṣajam2.6.50 Neuter Singular jāyuḥ , auṣadham , bh aiṣajyam , agadaḥ bh iḥsaṭā2.9.49 Feminine Singular dagdhikā bh ikṣā3.3.232 Feminine Singular raviḥ , śvetaḥ , chadaḥ bh ikṣuḥ2.7.3 Masculine Singular bh ikṣuḥ2.7.45 Masculine Singular pārāśarī , maskarī , parivrāṭ , karmandī bh innārthakaḥ3.1.81 Masculine Singular anyataraḥ , ekaḥ , tvaḥ , anyaḥ , itaraḥ bh ittamNeuter Singular śakalam , khaṇḍam , ardhaḥ a part bh ittiḥFeminine Singular kuḍyam bh ogaḥ3.3.28 Masculine Singular kṛtādayaḥ , yugmam bh ogaḥMasculine Singular the boly of a snake bh ogavatī3.3.76 Feminine Singular chandaḥ , daśamam bh oginyaḥ2.6.5 Feminine Plural bh oḥ2.4.7 Masculine Singular hai , pāṭ , pyāṭ , aṅga , he bh ojanam2.9.56-57 Neuter Singular jemanam , lehaḥ , āhāraḥ , nighāsaḥ , nyādaḥ , jagdhiḥ bh rakuṃsaḥMasculine Singular bh rukuṃsaḥ , bh rūkuṃsaḥa male dancer in woman's appearl bh rakuṭiḥFeminine Singular bh rukuṭiḥ , bh rūkuṭiḥa frown bh ramaḥMasculine Plural jalanirgamaḥ a drain bh ramaḥ3.4.9 Masculine Singular bh ramiḥ bh ramarakaḥ2.6.97 Masculine Singular bh rāntiḥ1.5.4 Feminine Singular mithyāmatiḥ , bh ramaḥmistake bh rātarau2.6.36 Masculine Dual bh rātṛbh aginyau bh rātṛjaḥ2.6.36 Masculine Singular bh rātrīyaḥ bh rātṛvyaḥ3.3.154 Masculine Singular śapathaḥ , jñānam , viśvāsaḥ , hetuḥ , randhraḥ , adhīnaḥ , śabdaḥ bh reṣaḥ2.8.23 Masculine Singular bh ṛṅgāraḥ2.8.33 Masculine Singular kanakālukā bh ṛṅgārī2.5.30 Feminine Singular cīrukā , cīrī , jhillikā bh ṛtyaḥ2.10.17 Masculine Singular paricārakaḥ , kiṅkaraḥ , gopyakaḥ , dāseyaḥ , bh ujiṣyaḥ , niyojyaḥ , dāsaḥ , praiṣyaḥ , ceṭakaḥ , dāseraḥ bh ruḥ2.6.93 Feminine Singular bh rūṇaḥ3.3.51 Masculine Singular maurvī , dravyāśritaḥ , sattvādikaḥ , śuklādikaḥ , sandhyādikaḥ bh ū3.5.2 Feminine Singular bh ūbh ṛt3.3.67 Masculine Singular sārathiḥ , tvaṣṭā bh ūḥ2.1.2-3 Feminine Singular kṣmā , mahī , dhātrī , kumbh inī , ratnagarbh ā , bh ūmiḥ , rasā , dharā , kṣoṇī , kṣitiḥ , vasudhā , gotrā , pṛthvī , medinī , gahvarī , ilā , bh ūtadhātrī , sāgarāmbarā , anantā , sthirā , dharaṇī , kāśyapī , vasumatī , vasundharā , pṛthivī , avaniḥ , vipulā , gauḥ , kṣamā , jagatī , acalā , viśvambh arā , dharitrī , jyā , sarvaṃsahā , urvī , kuḥ bh ujaḥ2.6.80 Ubhaya-linga Singular bāhuḥ , praveṣṭaḥ , doḥ bh ujāntaram2.6.78 Neuter Singular kroḍam bh ūriḥ3.3.190 Neuter Singular agāram , nagaram , mandiram bh ūrjaḥ2.2.46 Masculine Singular carmī , mṛdutvak bh ūṣā2.6.102 Feminine Singular alaṅkriyā bh ūṣṇuḥ3.1.28 Masculine Singular bh aviṣṇuḥ , bh avitā bh ūtakeśaḥ2.9.112 Masculine Singular raktacandanam bh ūtam3.3.84 Masculine Singular rupyam , sitam , hema bh ūtiḥ1.1.59-60 Ubhaya-linga Singular bh asma , kṣāraḥ , rakṣā , bh asitamash bh ūtiḥ3.3.76 Feminine Singular jagat , chandoviśeṣaḥ , kṣitiḥ bh ūtikam3.3.8 Neuter Singular mahendraḥ , guggulu , ulūkaḥ , vyālagrāhī brahmā 1.1.16-17 Masculine Singular prajāpatiḥ , viścasṛṭ , aṇḍajaḥ , kamalodbh avaḥ , satyakaḥ , ātmabh ūḥ , pitāmahaḥ , svayaṃbh ūḥ , abjayoniḥ , kamalāsanaḥ , vedhāḥ , vidhiḥ , pūrvaḥ , sadānandaḥ , haṃsavāhanaḥ , surajyeṣṭhaḥ , hiraṇyagarbh aḥ , caturāsanaḥ , druhiṇaḥ , sraṣṭā , vidhātā , nābh ijanmā , nidhanaḥ , rajomūrtiḥ , parameṣṭhī , lokeśaḥ , dhātā , virañciḥ bramha brahma 3.3.121 Neuter Singular prayojanam , niḥsaraṇam , vanabh edaḥ brahmatvam 2.7.55 Neuter Singular brahmabh ūyam , brahmasāyujyam brāhmī Feminine Singular vāṇī , sarasvatī , bh āratī , bh āṣā , gīḥ , vāk the goddess of spech ca 3.3.258 Masculine Singular sambh āvyam , krodhaḥ , upagamaḥ , kutsanam , prākāśyam cakravartī 2.8.2 Masculine Singular sarvabh aumaḥ carmaprasevikā 2.10.33 Feminine Singular bh astrā daivam 1.4.28 Neuter Singular niyatiḥ , vidhiḥ , diṣṭam , bh āgadheyam , bh āgyamdestiny or luck dampatī 2.6.38 Feminine Dual jampatī , jāyāpatī , bh āryāpatī daraḥ 3.3.192 Masculine Singular vinā , tādarthyam , paridhānam , avasaraḥ , ātmīyaḥ , bh edaḥ , avadhiḥ , antarātmā , bahiḥ , chidram , antardhiḥ , avakāśaḥ , madhyaḥ daraḥ Masculine Singular sādhvasam , bh ayam , trāsaḥ , bh ītiḥ , bh īḥfear or terror dāritaḥ 3.1.101 Masculine Singular bh innaḥ , bh editaḥ darpaḥ Masculine Singular avaṣṭambh aḥ , cittodrekaḥ , smayaḥ , madaḥ , avalepaḥ arrogance daśamīsthaḥ 3.3.94 Masculine Singular abh iprāyaḥ , vaśaḥ devanam 3.3.124 Neuter Singular vipat , bh raṃśaḥ , kāmajaḥdoṣaḥ , krodhajaḥdoṣaḥ dhāma 3.3.131 Neuter Singular prabh āvaḥ , adhyāsanam , cakram , puram dhanī 3.1.8 Masculine Singular ibh yaḥ , āḍhyaḥ dharmarājaḥ 1.1.61-62 Masculine Singular antakaḥ , daṇḍadharaḥ , yamarāṭ , kṛtāntaḥ , pitṛpatiḥ , vaivasvataḥ , kālaḥ , śamanaḥ , paretarāṭ , śrāddhadevaḥ , yamaḥ , yamunābh rātā , samavartī yama dhātrī 3.3.184 Feminine Singular yogyaḥ , bh ājanaḥ dhvāṅkṣaḥ 3.3.227 Masculine Singular sukṛtaḥ , vṛṣabh aḥ , śukralaḥ , mūṣikaḥ , śreṣṭhaḥ ḍimbh aḥ 3.3.142 Masculine Singular bh erī , akṣedundubh iḥ dohadam 1.7.27 Neuter Singular abh ilāṣaḥ , lipsā , īhā , icchā , kāmaḥ , vāñchā , spṛhā , tarpaḥ , manorathaḥ , tṛṭ , kāṅkṣā desire or longing droṇaḥ 3.3.55 Masculine Singular stambh aḥ , veśma dṛṣṭāntaḥ 3.3.69 Masculine Singular śleṣmādiḥ , aśmavikṛtiḥ , rasādiḥ , śabdayoniḥ , raktādiḥ , mahābh ūtādiḥ , mahābh ūtaguṇāḥ , indriyāṇi dūrvā Feminine Singular bh ārgavī , ruhā , anantā , śataparvikā , sahasravīryā dvijā Feminine Singular kauntī , kapilā , bh asmagandhinī , hareṇū , reṇukā dyauḥ 1.2.1 Feminine Singular vyoma , nabh aḥ , anntam , viyat , vihāyaḥ , dyuḥ , meghādhvā , dyauḥ , puṣkaram , antarīkṣam , suravartma , viṣṇupadam , vihāyasaḥ , tārāpathaḥ , mahābilam , abh ram , ambaram , gaganam , kham , ākāśam , nākaḥ , antarikṣam sky dyāvāpṛthivyau Feminine Dual rodasī , divaspṛthivyau , rodasyau , dyāvābh ūmī evam 3.3.258 Masculine Singular bh ūṣaṇam , paryāptiḥ , śaktiḥ , vāraṇam gaḍakaḥ 1.10.17 Masculine Singular śakulārbh akaḥ sheat fish gahvaram 3.3.191 Neuter Singular bh ayaḥ , śvabh raḥ gairikam 3,.3.12 Neuter Singular sāṣṭaṃśataṃsuvarṇam , hema , urobh ūṣaṇam , palam , dīnāraḥ gajabh akṣyā Feminine Singular suvahā , hlādinī , surabh ī , rasā , maheraṇā , kundurukī , sallakī gambh ārī 2.4.35 Feminine Singular śrīparṇī , bh adraparṇī , kāśmaryaḥ , sarvatobh adrā , kāśmarī , madhuparṇikā gaṃgā 1.10.31 Feminine Singular bh āgīrathī , tripathagā , trisrotā , viṣṇupadī , bh īṣmasūḥ , jahnutanayā , suranimnagā ganges(river) gaṇaḥ 3.3.52 Masculine Singular bh āskaraḥ , varṇabh edaḥ gandharasaḥ 2.9.105 Masculine Singular nāgasaṃbh avam gandhasāraḥ 1.2.132 Masculine Singular candanaḥ , malayajaḥ , bh adraśrīḥ garbh aḥ 2.6.39 Masculine Singular bh rūṇaḥ garbh aḥ 3.3.143 Masculine Singular saṃsad , sabh yaḥ garvaḥ Masculine Singular abh imānaḥ , ahaṅkāraḥ pride gauḥ 2.9.67-72 Feminine Singular upasaryā , rohiṇī , bahusūtiḥ , kapilā , navasūtikā , ekahāyanī , droṇakṣīrā , bandhyā , saurabh eyī , garbh opaghātinī , arjunī , acaṇḍī , dhavalā , vaṣkayiṇī , dvivarṣā , pīnoghnī , tryabdā , samāṃsamīnā , sandhinī , vaśā , praṣṭhauhī , naicikī , pareṣṭukā , pāṭalā , suvratā , caturabdā , droṇadugdhā , avatokā , usrā , kālyā , aghnyā , sukarā , kṛṣṇā , dhenuḥ , ekābdā , pīvarastanī , trihāyaṇī , māheyī , vehad , śṛṅgiṇī , bālagarbh iṇī , śavalī , cirasūtā , dvihāyanī , sukhasaṃdohyā , caturhāyaṇī , dhenuṣyā , sravadgarbh ā , mātā(49) cow ghiṣṇyam 3.3.163 Neuter Singular nāma , śobh ā ghoṣaḥ Masculine Singular ābh īrapallī ghṛtāmṛtam 3.3.82 Masculine Singular mahābh ītiḥ , jīvanāpekṣikarma gopālaḥ 2.9.58 Masculine Singular ābh īraḥ , ballavaḥ , gopaḥ , gosaṃkhyaḥ , godhuk gopānasī Feminine Singular valabh ī goṣpadam 3.3.101 Neuter Singular pratyagraḥ , apratibh aḥ graiveyakam 2.6.105 Neuter Singular kaṇṭhabh ūṣā gṛdhnuḥ 3.1.21 Masculine Singular gardhanaḥ , lubdhaḥ , abh ilāṣukaḥ , tṛṣṇakaḥ gṛham 2.2.4-5 Neuter Singular agāram , vastyam , sadma , geham , ālayaḥ , gṛhāḥ , bh avanam , niśāntam , veśma , nilayaḥ , mandiram , sadanam , niketanam , udavasitam , nikāyyaḥ guhyam 3.3.162 Neuter Singular śubh āśubh aṃkarma hañjikā Feminine Singular vardhakaḥ , bh ārgī , brāhmaṇayaṣṭikā , aṅgāravallī , bāleyaśākaḥ , brāhmaṇī , varvaraḥ , padmā hanta 3.3.252 Masculine Singular anekaḥ , ubh ayaḥ hastī 2.8.35 Masculine Singular padmī , karī , gajaḥ , anekapaḥ , dantī , stamberamaḥ , vāraṇaḥ , mataṅgajaḥ , dviradaḥ , hāthī , ibh aḥ , kuñjaraḥ , dvipaḥ , dantāvalaḥ havaḥ 3.3.215 Masculine Singular satāṃmatiniścayaḥ , prabh āvaḥ himāṃśuḥ 1.3.13-14 Masculine Singular śaśadharaḥ , induḥ , sudhāṃśuḥ , niśāpatiḥ , somaḥ , kalānidhiḥ , nakṣatreśaḥ , candramāḥ , kumudabāndhavaḥ , śubh rāṃśuḥ , abjaḥ , glauḥ , dvijarājaḥ , kṣapākaraḥ , candraḥ , vidhuḥ , oṣadhīśaḥ , jaivātṛkaḥ , mṛgāṅkaḥ the moon hiṅgulī Feminine Singular vārtākī , siṃhī , bh aṇṭākī , duṣpradharṣiṇī hlādinī Feminine Singular dambh oliḥ , śatakoṭiḥ , kuliśam , śambaḥ , paviḥ , vajram , aśaniḥ , svaruḥ , bh iduramthe thunderbolt of indra iḍā 3.3.48 Feminine Singular aśvābh araṇam , amatram ilā 3.3.48 Feminine Singular bh ṛśam , pratijñā īlitaśaḥ Masculine Singular varṇitam , paṇitam , paṇāyim , īḍitam , gīrṇam , praṇum , śastam , abh iṣṭutam , panitam , panāyim , stutam indraḥ 1.1.45 Masculine Singular marutvān , pākaśāsanaḥ , puruhūtaḥ , lekharṣabh aḥ , divaspatiḥ , vajrī , vṛṣā , balārātiḥ , harihayaḥ , saṅkrandanaḥ , meghavāhanaḥ , ṛbh ukṣāḥ , maghavā , vṛddhaśravāḥ , purandaraḥ , śakraḥ , sutrāmā , vāsavaḥ , vāstoṣpatiḥ , śacīpatiḥ , svārāṭ , duścyavanaḥ , ākhaṇḍalaḥ , viḍaujāḥ , sunāsīraḥ , jiṣṇuḥ , śatamanyuḥ , gotrabh id , vṛtrahā , surapatiḥ , jambh abh edī , namucisūdanaḥ , turāṣāṭ , sahasrākṣaḥ indra, the king of the gods jagatī Feminine Singular lokaḥ , viṣṭapam , bh uvanam , jagat jambīraḥ 2.4.24 Masculine Singular dantaśaṭhaḥ , jambh aḥ , jambh īraḥ , jambh alaḥ jāmiḥ 3.3.150 Feminine Singular pucchaḥ , puṇḍraḥ , aśvabh ūṣā , prādhānyam , ketuḥ janus Neuter Singular janma , janiḥ , utpattiḥ , udbh avaḥ , jananam birth jātiḥ 3.3.74 Feminine Singular vīṇābh edaḥ jṛmbh aḥ 1.7.35 Masculine Singular jṛmbh aṇam yawning jyeṣṭhaḥ 3.3.47 Masculine Singular gauḥ , bh ūḥ , vāk kacchapī 3.3.139 Feminine Singular ghaṭaḥ , bh amūrdhāṃśaḥ kadalī Feminine Singular rambh ā , mocā , aṃśumatphalā , kāṣṭhilā , vāraṇavusā kākaḥ 2.5.22 Masculine Singular cirañjīvī , parabh ṛt , sakṛtprajaḥ , karaṭaḥ , maukuliḥ , vāyasaḥ , ātmaghoṣaḥ , balipuṣṭaḥ , ekadṛṣṭiḥ , balibh uk , dhvāṅkṣaḥ , ariṣṭaḥ kalaṅkaḥ 3.3.4 Masculine Singular tucchadhānyam , saṅkṣepaḥ , bh aktam , sikthakam kalikā 3.3.15 Feminine Singular dāmbh ikaḥ , adūreritākṣaḥ kaliṅgaḥ 2.5.18 Masculine Singular dhūmyāṭaḥ , bh ṛṅgaḥ kaliṅgam 2.2.67 Neuter Singular indrayavam , bh adrayavam kalkaḥ 3.3.14 Masculine Singular karṇabh ūṣaṇam , karihastaḥ , aṅguliḥ , padmabījakośī kambuḥ 3.3.141 Masculine Singular jaḍībh āvaḥ , sthūṇā kāmukaḥ 3.1.23 Masculine Singular kamanaḥ , kamitā , kāmanaḥ , anukaḥ , abh ikaḥ , kamraḥ , kāmayitā , abh īkaḥ kanakādhyakṣaḥ 2.8.7 Masculine Singular bh aurikaḥ kaniṣṭhaḥ 3.3.47 Masculine Singular gauḥ , bh ūḥ , vāk kaṅkaṇam 2.6.109 Neuter Singular karabh ūṣaṇam kāntāram 3.3.179 Masculine Singular viṣṇuḥ , indraḥ , kapilaḥ , ahiḥ , aṃśuḥ , arkaḥ , anilaḥ , bh ekaḥ , śukaḥ , siṃhaḥ , candraḥ , yamaḥ , kapiḥ , vājī kapaṭaḥ Masculine Singular kaitavam , kusṛtiḥ , vyājaḥ , nikṛtiḥ , dambh aḥ , śāṭhyam , upādhiḥ , chadma deceit kapilā 2.2.63 Feminine Singular bh asmagarbh ā karaḥ 2.8.27 Masculine Singular bh āgadheyaḥ , baliḥ karakaḥ 3.3.6 Masculine Singular bh ūnimbaḥ , kaṭphalam , bh ūstṛṇam kārikā 3.3.15 Feminine Singular prabh orbh āladarśī , kāryākṣamaḥ karīraḥ 3.3.181 Masculine Singular surā , āpaḥ , bh ūḥ , vāk karmakaraḥ 3.1.17 Masculine Singular bh araṇyabh uk karṇikā 3.3.15 Feminine Singular valayaḥ , cakraḥ , bh ūbh rūnnitambaḥ karparī 2.9.102 Feminine Singular rasagarbh am , tākṣryaśailam karpūram 1.2.131 Masculine Singular ghanasāraḥ , candrasañjñaḥ , sitābh raḥ , himavālukā kārtikeyaḥ Masculine Singular mahāsenaḥ , kumāraḥ , śikhivāhanaḥ , bāhuleyaḥ , senānīḥ , ṣaḍānanaḥ , śaktidharaḥ , viśākhaḥ , guhaḥ , skandaḥ , śarajanmā , krauñcadāruṇaḥ , ṣāṇmāturaḥ , tārakajit , agnibh ūḥ , pārvatīnandanaḥ kaarttik kaṭaḥ 3.3.40 Feminine Singular kṣemam , aśubh ābh āvaḥ kaṭuḥ Feminine Singular cakrāṅgī , kaṭaṃvarā , śakulādanī , aśokarohiṇī , kaṭurohiṇī , matsyapittā , kṛṣṇabh edī khagaḥ 2.5.35-36 Masculine Singular vihaṅgamaḥ , pakṣī , śakunaḥ , pattrī , pattrarathaḥ , vājī , viṣkiraḥ , garutmān , vihaṅgaḥ , vihāyāḥ , śakuniḥ , dvijaḥ , patagaḥ , aṇḍajaḥ , vikiraḥ , patatriḥ , pitsan , vihagaḥ , śakuntiḥ , śakuntaḥ , patatrī , patan , nagaukāḥ , viḥ , nīḍodbh avaḥ , nabh asaṅgamaḥ kheṭakaḥ 3.3.20 Masculine Singular bh āvaḥ , vṛndaḥ kim 3.3.259 Masculine Singular aprathamaḥ , bh edaḥ kiñjalkaḥ 3.3.21 Masculine Singular bālaḥ , bh edakaḥ kiraṇaḥ 1.3.33 Masculine Singular dhṛṣṇiḥ , aṃśuḥ , karaḥ , ghṛṇiḥ , mayūkhaḥ , dīdhitiḥ , bh ānuḥ , gabh asti , usraḥ , marīciḥ ray kirātatiktaḥ Masculine Singular bh ūnimbaḥ , anāryatiktaḥ kokilaḥ 2.5.21 Masculine Singular parabh ṛtaḥ , pikaḥ , vanapriyaḥ kopanā strī 2.6.4 Feminine Singular bh āminī koṭiśaḥ 2.9.12 Masculine Singular loṣṭabh edenaḥ kṣatriyaḥ 2.8.1 Masculine Singular virāṭ , mūrddhābh iṣiktaḥ , rājanyaḥ , bāhujaḥ kṣavaḥ 2.9.20 Masculine Singular kṣudhābh ijananaḥ , rājikā , kṛṣṇikā , āsurī ku 3.3.248 Masculine Singular avadhāraṇam , bh edaḥ kuharam 1.8.1 Neuter Singular śvabh ram , nirvyathanam , vivaram , śuṣiḥ , randhram , chidram , śuṣiram , vapā , rokam , bilam the infernal region kukṣiṃbh ariḥ 3.1.20 Masculine Singular ātmambh ari kumāraḥ 1.7.12 Masculine Singular bh artṛdārakaḥa prince kuñjaraḥ 3.1.58 Masculine Singular ṛṣabh aḥ , siṃhaḥ , śārdūlaḥ , nāgaḥ , vyāghraḥ , puṅgavaḥ kuśalam 3.3.212 Neuter Singular mūrkhaḥ , arbh akaḥ kuśam Masculine Singular pavitram , kuthaḥ , darbh aḥ kusumbh am 3.3.144 Neuter Singular bh ekaḥ , kapiḥ kuṭṭanī 2.6.19 Feminine Singular śambh alī kuṭumbavyāpṛtaḥ 3.1.11 Masculine Singular abh yāgārikaḥ , upādhiḥ labdham 3.1.105 Masculine Singular āsāditam , bh ūtam , prāptam , vinnam , bh āvitam lakṣmīḥ 1.1.27 Feminine Singular bh ārgavī , mā , haripriyā , padmā , kṣīrasāgarakanyakā , ramā , lokamātā , śrīḥ , padmālayā , lokajananī , kṣīrodatanayā , indirā , kamalā laxmi, goddess of wealth lalāmam 3.3.151 Neuter Singular jīrṇam , paribh uktam lālasam 3.3.237 Feminine Singular dṛṣṭiḥ , bh am , dyotam lavaḥ 2.4.24 Masculine Singular lavanam , abh ilāvaḥ līlā 3.3.207 Feminine Singular svabh āvaḥ , sadvṛttam liṅgam 3.3.30 Neuter Singular vṛndaḥ , ambh asāṃrayaḥ lolupaḥ 3.1.21 Masculine Singular lolubh aḥ lulāpaḥ 2.2.5 Masculine Singular mahiṣaḥ , vāhadviṣan , kāsaraḥ , sairibh aḥ lūtā 2.2.14 Feminine Singular markaṭakaḥ , tantuvāyaḥ , ūrṇanābh aḥ madanaḥ 1.1.25-26 Masculine Singular brahmasūḥ , māraḥ , kandarpaḥ , kāmaḥ , sambarāriḥ , ananyajaḥ , makaradhvajaḥ , viśvaketuḥ , pradyumnaḥ , darpakaḥ , pañcaśaraḥ , manasijaḥ , puṣpadhanvā , ātmabh ūḥ , manmathaḥ , mīnaketanaḥ , anaṅgaḥ , smaraḥ , kusumeṣuḥ , ratipatiḥ kamadeva madhu 3.3.110 Neuter Singular khyātaḥ , bh ūṣitaḥ madhuvrataḥ 2.5.31 Masculine Singular bh ramaraḥ , puṣpaliṭ , madhupaḥ , ṣaṭpadaḥ , dvirephaḥ , madhuliṭ , aliḥ , bh ṛṅgaḥ , alī , madhukaraḥ mahīdhraḥ 2.3.1 Masculine Singular giriḥ , parvataḥ , kṣmābh ṛt , acalaḥ , gotraḥ , dharaḥ , śikharī , śiloccayaḥ , grāvā , adriḥ , ahāryaḥ , śailaḥ makūlakaḥ Masculine Singular nikumbh aḥ , dantikā , pratyakśreṇī , udumbaraparṇī mālātṛṇakam Neuter Singular bh ūstṛṇam maṇḍitaḥ 2.6.101 Masculine Singular alaṅkṛtaḥ , bh ūṣitaḥ , pariṣkṛtaḥ , prasādhitaḥ mañjiṣṭhā Feminine Singular bh aṇḍīrī , vikasā , bh aṇḍī , jiṅgī , yojanavallī , samaṅgā , kālameśikā , maṇḍūkaparṇī manojavasaḥ 3.1.12 Masculine Singular pitṛsannibh aḥ manthadaṇḍaḥ 2.9.75 Masculine Singular daṇḍaviṣkambh aḥ mantraḥ 3.3.175 Masculine Singular abh iyogaḥ , cauryam , saṃhananam mānuṣyakam 2.4.42 Neuter Singular bh uvanam , janaḥ manyuḥ 3.3.161 Masculine Singular sthānam , gṛham , bh am(nakṣatram) , agniḥ māraṇam 2.8.118 Neuter Singular nirbahaṇam , pravāsanam , nihiṃsanam , nirgranthanam , nihānanam , nirvāpaṇam , pratighātanam , krathanam , piñjaḥ , unmāthaḥ , nikāraṇam , parāsanam , nirvāsanam , apāsanam , kṣaṇanam , viśasanam , udvāsanam , ujjāsanam , viśaraḥ , pramāpaṇam , viśāraṇam , niṣūdanam , saṃjñapanam , nistarhaṇam , parivarjanam , māraṇam , pramathanam , ālambh aḥ , ghātaḥ mārjāraḥ 2.2.7 Masculine Singular otuḥ , viḍālaḥ , vṛṣadaṃśakaḥ , ākhubh uk mārkavaḥ Masculine Singular bh ṛṅgarājaḥ maruḥ 3.3.171 Masculine Singular bh aṅgaḥ , nārīruk , bāṇaḥ marutaḥ 3.3.65 Masculine Singular grahabh edaḥ , dhvajaḥ mattaḥ 2.8.36 Masculine Singular prabh innaḥ , garjitaḥ mātulānī 2.9.21 Feminine Singular bh aṅgā maunam 2.7.38 Neuter Singular abh āṣaṇam mayūraḥ 2.5.32 Masculine Singular meghanādānulāsī , nīlakaṇṭhaḥ , bh ujaṅgabh uk , śikhāvalaḥ , śikhī , barhiṇaḥ , kekī , barhī mithyābh iśaṃsanam Neuter Singular abh iśāpaḥ a false acqusition mithyābh iyogaḥ Masculine Singular abh yākhyānam a groundless demand muhuḥ 2.4.1 Masculine Singular abh īkṣṇyam , asakṛt , punaḥpunaḥ , śaśvat mūlyam 2.10.38-39 Neuter Singular bh araṇam , bh arma , vidhā , paṇaḥ , bh araṇyam , bh ṛtiḥ , karmaṇyā , nirveśaḥ , vetanam , bh ṛtyā mūrcchitaḥ 3.3.89 Masculine Singular āśrayaḥ , avātaḥ , śastrābh edyaṃvarma nabh aḥ 3.3.240 Neuter Singular prabh āvaḥ , dīptiḥ , balam , śukram nabh asyaḥ 1.4.17 Masculine Singular prauṣṭhapadaḥ , bh ādraḥ , bh ādrapadaḥfoggy, misty nādeyī Feminine Singular bh ūmijambukā nadīsarjaḥ 2.2.45 Masculine Singular vīrataruḥ , indradruḥ , kakubh aḥ , arjunaḥ nāgaḥ 3.3.26 Masculine Singular sukham , stryādibh ṛtāvahaḥ , phaṇaḥ , kāyaḥ naigamaḥ 3.3.147 Masculine Singular ceṣṭā , alaṅkāraḥ , bh rāntiḥ nākaḥ 3.3.2 Masculine Singular cipiṭaḥ , arbh akaḥ nakraḥ Masculine Singular kumbh īraḥ crocodile nakṣatram Neuter Singular bh am , tārā , tārakā , uḍuḥ , ṛkṣam star nākulī Feminine Singular rāsnā , suvahā , sugandhā , gandhanākulī , nakuleṣṭā , bh ujaṅgākṣī , surasā , chatrākī nandī Masculine Singular bh ṛṅgī , riṭiḥ , tuṇḍī , nandikaḥ , nandikeśvaraḥ , śṛṅgī nandi natanāsikaḥ 2.6.45 Masculine Singular avaṭīṭaḥ , avanāṭaḥ , avabh raṭaḥ niḥ 3.3.261 Masculine Singular vārtā , sambh āvyam nihnavaḥ 3.3.216 Masculine Singular bh abh edaḥ , niścitam , śāśvatam nimnam Masculine Singular gabh īram , gambh īram deep nirhāraḥ 2.4.17 Masculine Singular abh yavakarṣaṇam nṛpāsanam 2.8.31 Neuter Singular bh adrāsanam nyāyaḥ 2.8.23 Masculine Singular abh reṣaḥ , kalpaḥ nyāyyam 2.8.24 Masculine Singular yuktam , aupayikam , labh yam , bh ajamānam , abh inītam odanam 2.9.49 Masculine Singular dīdiviḥ , bh issā , bh aktam , andhaḥ , annam padam 3.3.100 Neuter Singular mūḍhaḥ , alpapaṭuḥ , nirbh āgyaḥ pādastrīyaḥ 2.9.90 Masculine Singular bh āgaḥ , vaṇṭakaḥ pādgrahaṇam 2.7.45 Neuter Singular abh ivādanam padmam 1.10.39-40 Masculine Singular paṅkeruham , kamalam , aravindam , rājīvam , sārasam , kuśeśayam , sahasrapattram , nalinam , ambh oruham , bisaprasūnam , tāmarasam , śatapattram , mahotpalam , puṣkaram , sarasīruham a lotus pālaśadaṇḍaḥ 2.7.49 Masculine Singular rāmbh aḥ , āṣāḍhaḥ parājayaḥ 2.8.117 Masculine Singular bh aṅgaḥ parājitaḥ 2.8.117 Masculine Singular parābh ūtaḥ pārāvatāṅghriḥ Feminine Singular latā , kaṭabh ī , paṇyā , jyotiṣmatī paribarhaḥ 3.3.247 Masculine Singular nirbh artsanam , nindā parighaḥ 3.3.32 Masculine Singular mṛdbh edaḥ , dṛgruk , śikyam pārśvabh āgaḥ 2.8.40 Masculine Singular pakṣabh āgaḥ paryāyaḥ 3.3.155 Masculine Singular vipat , vyasanam , aśubh aṃdaivam paścād 3.3.251 Masculine Singular harṣaḥ , anukampā , vākyārambh aḥ , viṣādaḥ paṭalam 3.3.209 Neuter Singular tuṣānalaḥ , śaṅkubh iḥkīrṇaḥśvabh raḥ pataṅgaḥ 2.5.31 Masculine Singular śalabh aḥ patiḥ 2.6.25 Masculine Singular dhavaḥ , priyaḥ , bh artā patnī 2.6.5 Feminine Singular jāyā , dārā , pāṇigṛhītī , dvitīyā , sahadharmiṇī , bh āryā phelā 2.9.57 Feminine Singular bh uktasamujjhitam piccaṭam 2.9.106 Neuter Singular vahniśikham , mahārajanam , kusumbh am pīḍā 1.9.3 Feminine Singular amānasyam , prasūtijam , kaṣṭam , bādhā , kṛcchram , vyathā , ābh īlam , duḥkham mental halu pītaḥ Masculine Singular haridrābh aḥ , gauraḥ yellow potaḥ 3.3.66 Masculine Singular bh ūmidharaḥ , nṛpaḥ potaḥ 2.5.40 Masculine Singular śāvakaḥ , śiśuḥ , pākaḥ , arbh akaḥ , ḍimbh aḥ , pṛthukaḥ prabh ā Feminine Singular śociḥ , dyutiḥ , bh ā , ruk , rociḥ , chaviḥ , tviṭ , dīptiḥ , bh āḥ , ruciḥ light pragalbh aḥ 3.1.24 Masculine Singular pratibh ānvitaḥ prajā 3.3.38 Feminine Singular kākaḥ , bh agaṇḍaḥ prajane 2.9.71 Feminine Singular bālagarbh iṇī prajāvatī 2.6.30 Feminine Singular bh rātṛjāyā prajñānam 3.3.129 Neuter Singular prabh āvaḥ , gṛham , dehaḥ , tviṭ prakramaḥ 2.4.26 Masculine Singular abh yādānam , udghātaḥ , ārambh aḥ , upakramaḥ praṇayaḥ 3.3.159 Masculine Singular bh ūmniantagamanam prapātaḥ 2.3.4 Masculine Singular ataṭaḥ , bh ṛguḥ prāptiḥ 3.3.75 Feminine Singular saṅgaḥ , sabh ā prasādaḥ 3.3.98 Masculine Singular nāma , jñānam , saṃbh āṣā , kriyākāraḥ , ājiḥ prasūtam 3.1.62 Masculine Singular bh ūyaḥ , puru , bahulam , pracuram , sphiram , puruham , adabh ram , bh ūri , bh ūyiṣṭham , bahu , prājyam pratāpaḥ 2.8.19 Masculine Singular prabh āvajaḥ pratibandhaḥ 2.4.27 Masculine Singular pratiṣṭambh aḥ pratīhāraḥ 3.3.178 Masculine Singular anyaśubh adveṣaḥ , anyaśubh adveṣavat , kṛpaṇaḥ pratiśrayaḥ 3.3.161 Masculine Singular balam , prabh āvaḥ pratyagraḥ 3.1.77 Masculine Singular nūtanaḥ , navaḥ , nūtnaḥ , abh inavaḥ , navyaḥ , navīnaḥ pratyūṣaḥ Masculine Singular aharmukham , kalyam , uṣaḥ , pratyuṣaḥ , prabh ātam dawn pravīṇaḥ 3.1.2 Masculine Singular śikṣitaḥ , abh ijñaḥ , kṛtamukhaḥ , niṣṇātaḥ , nipuṇaḥ , kuśalaḥ , vaijñānikaḥ , vijñaḥ , kṛtī prāyaḥ 3.3.161 Masculine Singular bh avyam , guṇāśrayam pretaḥ 3.3.66 Masculine Singular bh ūpaḥ proṣṭapadāḥ 1.3.22 Feminine Plural bh adrapadāḥname of a doouble naksatra of the 3rd and 4th lunar mansions pūḥ Feminine Singular nagarī , pattanam , puṭabh edanam , sthānīyam , nigamaḥ , purī puṇḍarīkam Neuter Singular sitāmbh ojam white lotus punnāgaḥ 2.4.25 Masculine Singular devavallabh aḥ , puruṣaḥ , tuṅgaḥ , kesaraḥ puraskṛtaḥ 3.3.90 Masculine Singular abh idheyaḥ , rāḥ , vastu , prayojanam , nivṝttiḥ pūrṇakumbh aḥ 2.8.32 Masculine Singular bh adrakumbh aḥ pūrvaḥ 3.3.141 Masculine Singular arbh akaḥ , kukṣiḥ , bh rūṇaḥ rāḥ 3.3.173 Masculine Singular vedabh edaḥ , guhyavādaḥ rājā 2.8.1 Masculine Singular mahīkṣit , rāṭ , pārthivaḥ , kṣamābh ṛt , nṛpaḥ , bh ūpaḥ rājilaḥ 1.8.5 Masculine Singular ḍuṇḍubh aḥ amphisbaena rasāḥ Masculine Plural karuṇaḥ , adbh utaḥ , hāsyaḥ , bh ayānakaḥ , śṛṅgāraḥ , vībh atsaḥ , vīraḥ , raudraḥ one kind of acting,vigorous raśmiḥ 3.3.145 Masculine Singular upāyapūrvaḥārambh aḥ , upadhā rāṣṭaḥ 3.3.192 Masculine Singular padmam , karihastāgram , tīrthaḥ , vādyabh āṇḍamukham , oṣadhiviśeṣaḥ , jalam , vyoma , khaḍgaphalam ratnam 2.9.94 Neuter Singular hiraṇyam , tapanīyam , bh arma , jātarūpam , rukmam , aṣṭāpadaḥ , suvarṇam , hema , śātakumbh am , karburam , mahārajatam , kārtasvaram , kanakam , hāṭakam , gāṅgeyam , cāmīkaram , kāñcanam , jāmbūnadam revā 1.10.32 Feminine Singular narmadā , somodbh avā , mekalakanyakā narmada(river) rītiḥ 3.3.75 Feminine Singular bh asma , sampat ṛkṣaḥ 2.2.5 Masculine Singular bh allukaḥ , acchabh allaḥ , bh ālūkaḥ rogahārī 2.6.57 Masculine Singular agadaṅkāraḥ , bh iṣak , vaidyaḥ , cikitsakaḥ rugṇam 3.1.90 Masculine Singular bh ugnam rupyam 2.9.92 Neuter Singular harinmaṇiḥ , gārutmatam , aśmagarbh aḥ sabh āsadaḥ 2.7.18 Masculine Singular sabh āstāraḥ , sabh yaḥ , sāmājikaḥ sacivaḥ 3.3.214 Masculine Singular puṣpam , garbh amocanam , utpādaḥ , phalam sagdhiḥ 2.9.56 Feminine Singular sahabh ojanam sahodaraḥ 2.6.34 Masculine Singular sahajaḥ , sagarbh yaḥ , samānodaryaḥ , sodaryaḥ śailūṣaḥ 2.10.12 Masculine Singular śailālī , jāyājīvaḥ , kṛśāśvī , bh arataḥ , naṭaḥ sajjanaḥ 2.7.3 Masculine Singular āryaḥ , sabh yaḥ , sādhuḥ , mahākulaḥ , kulīnaḥ śakrapādapaḥ 2.2.53 Masculine Singular devadāru , bh adradāru , drukilimam , pītadāru , dāru , pūtikāṣṭham , pāribh adrakaḥ samajyā 2.7.17 Feminine Singular āsthānī , pariṣat , āsthānam , goṣṭhī , sadaḥ , sabh ā , samitiḥ , saṃsat samāna: 3.3.134 Masculine Singular saṃhataḥ , bh ūṣaṇam , barham , tūṇīraḥ śaṃbh uḥ Masculine Singular kapardī , kapālabh ṛt , virūpākṣaḥ , sarvajñaḥ , haraḥ , tryambakaḥ , andhakaripuḥ , vyomakeśaḥ , sthāṇuḥ , ahirbudhnyaḥ , paśupatiḥ , mahānaṭaḥ , maheśvaraḥ , īśānaḥ , bh ūteśaḥ , giriśaḥ , kṛttivāsāḥ , ugraḥ , śitikaṇṭhaḥ , mahādevaḥ , kṛśānuretāḥ , nīlalohitaḥ , bh argaḥ , gaṅgādharaḥ , vṛṣadhvajaḥ , bh īmaḥ , umāpatiḥ , īśaḥ , gajāriḥ , śūlī , śarvaḥ , candraśekharaḥ , girīśaḥ , mṛtyuñjayaḥ , prathamādhipaḥ , śrīkaṇṭhaḥ , vāmadevaḥ , trilocanaḥ , dhūrjaṭiḥ , smaraharaḥ , tripurāntakaḥ , kratudhvaṃsī , bh avaḥ , rudraḥ , aṣṭamūrtiḥ , śivaḥ , īśvaraḥ , śaṅkaraḥ , khaṇḍaparaśuḥ , mṛḍaḥ , pinākī(51) shiva, god samitiḥ 3.3.77 Feminine Singular prabh āvaḥ śampā 1.3.9 Feminine Singular cañcalā , taḍit , hrādinī , vidyut , kṣaṇaprabh ā , śatahradā , capalā , saudāminī , airāvatī lighting saṃsiddhiḥ 1.7.37 Feminine Singular nisargaḥ , prakṛtiḥ , svarūpam , svabh āvaḥ the natural state saṃstyāyaḥ 3.3.159 Masculine Singular sabh ā samūrcchanam 03.04.2006 Feminine Singular abh ivyāptiḥ saṃvegaḥ Masculine Singular sambh ramaḥ hurry saṃvit 1.5.5 Feminine Singular pratiśravaḥ , saṃśravaḥ , pratijñānam , abh yupagamaḥ , āśravaḥ , āgūḥ , samādhiḥ , aṅgīkāraḥ , niyamaḥ agreement sandhānam 2.10.42 Neuter Singular abh iṣavaḥ saṅkīrṇaḥ 3.3.63 Masculine Singular pakṣī , bh āsaḥ santatiḥ 2.7.1 Feminine Singular vaṃśaḥ , gotram , anvavāyaḥ , jananam , santānaḥ , kulam , abh ijanaḥ , anvayaḥ sapiṇḍaḥ 2.6.33 Masculine Singular sanābh iḥ saptalā Feminine Singular vimalā , sātalā , bh ūriphenā , carmakaṣā sāraḥ 3.3.178 Masculine Singular vaṃśāṅkuraḥ , tarubh edaḥ , ghaṭaḥ saraṇā Feminine Singular rājabalā , bh adrabalā , prasāriṇī , kaṭambh arā sāraṅgaḥ 3.3.28 Masculine Singular vāk , svargaḥ , bh ūḥ , dik , paśuḥ , ghṛṇiḥ , vajram , iṣuḥ , jalam , netram sargaḥ 3.3.27 Masculine Singular śāpaḥ , parābh avaḥ saritaḥ 1.10.34 Feminine Plural candrabh āgā , sarasvatī , kāverī , śarāvatī , vetravatī savarmati(river) sarpaḥ 1.8.6-8 Masculine Singular dvirasanaḥ , kumbh īnasaḥ , bh ogadharaḥ , bh ujaṅgaḥ , āśīviṣaḥ , vyālaḥ , gūḍhapāt , phaṇī , dandaśūkaḥ , pannagaḥ , pavanāśanaḥ , gokarṇaḥ , phaṇadharaḥ , pṛdākuḥ , ahiḥ , viṣadharaḥ , sarīsṛpaḥ , cakṣuḥśravā , darvīkaraḥ , bileśayaḥ , bh ogī , lelihānaḥ , kañcukī , hariḥ , bh ujagaḥ , bh ujaṅgamaḥ , cakrī , kuṇḍalī , kākodaraḥ , dīrghapṛṣṭhaḥ , uragaḥ , jihvagaḥ a snake or serpent sarṣapaḥ 2.9.18 Masculine Singular tantubh aḥ , kadambakaḥ sarvajñaḥ 1.1.13 Masculine Singular mārajit , tathāgataḥ , sugataḥ , śrīghanaḥ , advayavādī , jinaḥ , bh agavān , dharmarājaḥ , muniḥ , munīndraḥ , daśabalaḥ , lokajit , samantabh adraḥ , buddhaḥ , śāstā , vināyakaḥ , ṣaḍabh ijñaḥ a gina or buddha sarvānnīnaḥ 3.1.20 Masculine Singular sarvānnabh ojī sarvānubh ūtiḥ Feminine Singular tripuṭā , trivṛtā , trivṛt , tribh aṇḍī , rocanī , saralā śarvarī Feminine Singular rajanī , kṣapā , rātriḥ , tamī , tamasvinī , kṣaṇadā , niśīthinī , yāminī , vibh āvarī , triyāmā , niśā the star spangled night śatamūlī Feminine Singular śatāvarī , ṛṣyaproktā , abh īruḥ , nārāyaṇī , varī , bahusutā , aheruḥ , abh īrupatrī , indīvarī śatruḥ 2.8.10 Masculine Singular ārātiḥ , śātravaḥ , ahitaḥ , durhṛd , sapatnaḥ , paraḥ , dasyuḥ , vipakṣaḥ , dveṣaṇaḥ , vairī , pratyarthī , abh ighātī , amitraḥ , dviṭ , dviṣan , ripuḥ saumyam 3.3.169 Masculine Singular sādṛṣyam , bh edaḥ sikatā 3.3.80 Feminine Plural mahatī , kṣudravārtākī , chandobh edaḥ śikharin 3.3.113 Masculine Singular janmabh ūmiḥ , kulam śikhin 3.3.113 Masculine Singular vrīhibh edaḥ , varṣaḥ , arciḥ śipiviṣṭaḥ 3.3.40 Masculine Singular śubh am , aśubh am śivā 2.2.5 Feminine Singular jambukaḥ , kroṣṭā , mṛgradhūrtakaḥ , pheravaḥ , vañcalaḥ , gomāyuḥ , pheruḥ , sṛgālaḥ , bh ūrimāyaḥ śivā 3.3.220 Feminine Singular caraḥ , abh imaraḥ skandhaḥ 2.6.79 Masculine Singular bh ujaśiraḥ , aṃsaḥ sphuṭnam 03.04.2005 Neuter Singular vidaraḥ , bh idā srastam 3.1.104 Masculine Singular pannam , cyutam , galitam , dhvastam , bh raṣṭam , skannam śrāvaṇaḥ Masculine Singular śrāvaṇikaḥ , nabh āḥ shraavanah śreṣṭhaḥ 3.1.58 Masculine Singular puṣkalaḥ , sattamaḥ , atiśobh anaḥ , śreyān sṛgaḥ 2.8.92 Masculine Singular bh indīpālaḥ śrīhastinī Feminine Singular bh uruṇḍī śrīparṇikā 2.4.40 Feminine Singular kumudikā , kumbh ī , kaṭaryaḥ , kaṭphalaḥ śṛṅgī Feminine Singular vṛṣabh aḥ , vṛṣaḥ stanaṃdhayī 2.6.41 Masculine Singular uttānaśayā , ḍimbh ā , stanapā subh agāsutaḥ 2.6.24 Masculine Singular saubh āgineyaḥ śubh aṃyuḥ 3.1.49 Masculine Singular śūbh ānvitaḥ sudharmā Feminine Singular devasabh ā the council of gods śuklaḥ 1.5.12 Masculine Singular dhavalaḥ , sitaḥ , śyetaḥ , śuciḥ , valakṣaḥ , avadātaḥ , viśadaḥ , śubh raḥ , arjunaḥ , gauraḥ , pāṇḍaraḥ , śvetaḥ white śukraḥ Masculine Singular bh ārgavaḥ , kaviḥ , daityaguruḥ , kāvyaḥ , uśanāḥ venus śūlākṛtam 2.9.45 Masculine Singular bh aṭitram , śūlyam śunakaḥ 2.10.22 Masculine Singular mṛgadaṃśakaḥ , bh aṣakaḥ , śvā , kauleyakaḥ , sārameyaḥ , kukkuraḥ sundaram 3.1.53 Masculine Singular mañju , manoramam , sādhu , ruciram , manojñam , kāntam , suṣamam , mañjulam , rucyam , śobh anam , cāru śuṇḍī 2.9.38 Feminine Singular mahauṣadham , viśvam , nāgaram , viśvabh eṣajam surabh iḥ 3.3.144 Feminine Singular icchā , manobh avaḥ sūraḥ 1.3.28-30 Masculine Singular sahasrāṃśuḥ , raviḥ , chāyānāthaḥ , jagaccakṣuḥ , pradyotanaḥ , lokabāndhavaḥ , aryamā , dhāmanidhiḥ , divākaraḥ , braghnaḥ , bh āsvān , haridaśvaḥ , arkaḥ , aruṇaḥ , taraṇiḥ , virocanaḥ , tviṣāṃpatiḥ , haṃsaḥ , savitā , tejasāṃrāśiḥ , karmasākṣī , trayītanuḥ , khadyotaḥ , sūryaḥ , bh agaḥ , dvādaśātmā , abjinīpatiḥ , ahaskaraḥ , vibh ākaraḥ , saptāśvaḥ , vikartanaḥ , mihiraḥ , dyumaṇiḥ , citrabh ānuḥ , grahapatiḥ , bh ānuḥ , tapanaḥ , padmākṣaḥ , tamisrahā , lokabandhuḥ , dinamaṇiḥ , inaḥ , ādityaḥ , aṃśumālī , bh āskaraḥ , prabh ākaraḥ , vivasvān , uṣṇaraśmiḥ , mārtaṇḍaḥ , pūṣā , mitraḥ , vibh āvasuḥ , aharpatiḥ(53) the sun svāhā 2.7.23 Feminine Singular hutabh ukpriyā , agnāyī śvaḥśreyasam Neuter Singular śivam , kuśalam , bh āvukam , kalyāṇam , śastam , bh avyam , śubh am , bh adram , kṣemam , bh avikam , maṅgalam happy, well,or right svāmī 3.1.8 Masculine Singular prabh uḥ , adhibh ūḥ , īśvaraḥ , adhipaḥ , netā , īśitā , parivṛḍhaḥ , nāyakaḥ , patiḥ svarāḥ 1.7.1 Masculine Plural ṣaḍjaḥ , madhyamaḥ , dhaivataḥ , niṣādaḥ , pañcamaḥ , ṛṣabh aḥ , gāndhāraḥ a note of the musical scale or gamut svaruḥ 3.3.175 Masculine Singular viṭapī , darbh amuṣṭiḥ , pīṭhādyamāsanam śvasanaḥ Masculine Singular vāyuḥ , pṛṣadaśvaḥ , anilaḥ , mārutaḥ , samīraṇaḥ , pavanaḥ , mātariśvā , gandhavahaḥ , āśugaḥ , marut , nabh asvān , pavamānaḥ , sparśanaḥ , sadāgatiḥ , gandhavāhaḥ , samīraḥ , jagatprāṇaḥ , vātaḥ , prabh añjanaḥ air or wind śvetasurasā Feminine Singular bh ūtaveśī śyāmā 2.2.55 Feminine Singular govandanī , priyakaḥ , viśvaksenā , priyaṅguḥ , latā , kārambh ā , phalā , gundrā , mahilāhvayā , gandhaphalī , phalinī talinam 3.3.134 Masculine Singular aparāddhaḥ , abh igrastaḥ , vyāpadgataḥ talpam 3.3.138 Neuter Singular kūrmī , vīṇābh edaḥ tamas 1.3.26 Neuter Singular saiṃhikeyaḥ , vidhuntudaḥ , rāhuḥ , svarbh ānuḥ the acending node tandrī 3.3.184 Feminine Singular śroṇiḥ , bh āryā tīkṣṇam 3.3.59 Masculine Singular paśuśṛṅgam , ibh adantaḥ tṛṇaśūnyam Neuter Singular mallikā , bh ūpadī , śītabh īruḥ tulyam 2.9.47 Masculine Singular bh āvitam tuṇḍilaḥ 2.6.61 Masculine Singular vṛddhanābh iḥ , tuṇḍibh iḥ tvakpatram Neuter Singular tvacam , cocam , varāṅgakam , utkaṭam , bh ṛṅgam tvamī 2.10.37 Feminine Singular nibh aḥ , saṃkāśaḥ , nīkāśaḥ , pratīkāśaḥ ubh ayedyuḥ 2.4.21 Masculine Singular ubh ayadyuḥ uccāvacam 3.1.81 Masculine Singular ekabh edam udāraḥ 3.3.200 Masculine Singular drumaprabh edaḥ , mātaṅgaḥ , kāṇḍaḥ , puṣpam udbh ijāḥ 3.1.52 Masculine Singular udbh it , udbh ijjam udvegaḥ 3.4.12 Masculine Singular udbh ramaḥ ukṣā 2.9.60 Masculine Singular saurabh eyaḥ , balīvardaḥ , gauḥ , ṛṣabh aḥ , vṛṣabh aḥ , vṝṣaḥ , anaḍvān , bh adraḥ uktam 3.1.108 Masculine Singular uditam , jalpitam , ākhyātam , abh ihitam , lapitam , bh āṣitam ulūkaḥ 2.5.16 Masculine Singular pecakaḥ , divāndhaḥ , kauśikaḥ , ghūkaḥ , divābh ītaḥ , vāyasārātiḥ , niśāṭanaḥ umā 1.1.44 Feminine Singular kātyāyanī , haimavatī , bh avānī , sarvamaṅgalā , durgā , ambikā , girijā , cāmuṇḍā , gaurī , īśvarī , rudrāṇī , aparṇā , mṛḍānī , āryā , menakātmajā , carmamuṇḍā , kālī , śivā , śarvāṇī , pārvatī , caṇḍikā , dākṣāyaṇī , karmamoṭī , carcikā bhavaani unmādaḥ 1.7.26 Masculine Singular cittavibh ramaḥ madness upalambh aḥ 2.4.27 Masculine Singular anubh avaḥ ūrarī 3.3.262 Masculine Singular abh imukham , samīpam , ubh ayataḥ , śīghram , sākalyam uśīram Masculine Singular laghulayam , amṛṇālam , abh ayam , iṣṭakāpatham , lāmajjakam , sevyam , avadāham , jalāśayam , naladam uṣṇīṣaḥ 3.3.228 Masculine Singular puṃbh āvaḥ , puṃbh āvakriyā vaiśya 2.9.1 Masculine Singular viṭ , ūravyaḥ , ūrujaḥ , aryaḥ , bh ūmispṛk vaitanikaḥ 2.10.15 Masculine Singular karmakaraḥ , bh ṛtakaḥ , bh ṛtibh uk vakram Neuter Plural puṭabh edaḥ a winding decent of water vallabh aḥ 3.3.145 Masculine Singular somapā , puṇyam , yamaḥ , nyāyaḥ , svabh āvaḥ , ācāraḥ varāhaḥ 2.5.3 Masculine Singular kolaḥ , bh ūdāraḥ , ghoṇī , kiraḥ , ghṛṣṭiḥ , kroḍaḥ , daṃṣṭrī , potrī , sūkaraḥ , stabdharomā , kiṭiḥ vāriparṇī Feminine Singular kumbh ikā pistia stratiotes vārṣikam Neuter Singular trāyamāṇā , trāyantī , balabh adrikā vāruṇī 3.3.58 Feminine Singular lohaḥ , kharaḥ , viṣam , abh imaraḥ vāsaḥ Masculine Singular kuṭī , śālā , sabh ā vasantaḥ Masculine Singular puṣpasamayaḥ , surabh iḥ spring vāsitam 1.2.135 Masculine Singular bh āvitam vayaḥ 3.3.238 Neuter Singular padyam , abh ilāṣaḥ vedhā 3.3.236 Masculine Singular dyauḥ , bh ūḥ vegaḥ 3.3.25 Masculine Singular sṛṣṭiḥ , svabh āvaḥ , nirmokṣaḥ , niścayaḥ , adhyāsaḥ velā 3.3.206 Feminine Singular śiphā , bh am , ādyam vetasaḥ 2.4.29 Masculine Singular vānīraḥ , vañjulaḥ , rathaḥ , abh rapuṣpaḥ , bidulaḥ , śītaḥ vibh āvasuḥ 3.3.234 Masculine Singular dhanam , devabh edaḥ , analaḥ , raśmiḥ , ratnam vibh ītakaḥ 2.2.57 Masculine Singular tuṣaḥ , karṣaphalaḥ , bh ūtāvāsaḥ , kalidrumaḥ , akṣaḥ vibh rāḍ 2.6.102 Masculine Singular bh rājiṣṇuḥ , rociṣṇuḥ vibh ūtiḥ 1.1.41-43 Feminine Singular bh ūtiḥ , aiśvaryam super human power vihaṅgikā 2.10.30 Feminine Singular bh ārayaṣṭiḥ vimarśaḥ Masculine Singular bh āvanā , vāsanā reasoning vinītaḥ 3.1.24 Masculine Singular nibh ṛtaḥ , praśritaḥ vipraḥ 2.7.4 Masculine Singular vāḍavaḥ , brāhmaṇaḥ , dvijātiḥ , agrajanmā , bh ūdevaḥ vīrapatnī 2.6.16 Feminine Singular vīrabh āryā vīravṛkṣaḥ 2.2.42 Masculine Singular uruṣkaraḥ , agnimukhī , bh allātakī viśaḥ 3.3.222 Masculine Singular bh ṛtiḥ , bh ogaḥ viśalyā 3.3.163 Feminine Singular harmyādeḥprakoṣṭhaḥ , kañcī , madhyebh abandhanam viṣam 3.3.231 Neuter Singular sevā , arthanā , bh ṛtiḥ vismayaḥ Masculine Singular adbh utam , āścaryam , citram surprise viṣṇuḥ 1.1.18-21 Masculine Singular adhokṣajaḥ , vidhuḥ , yajñapuruṣaḥ , viśvarūpaḥ , vaikuṇṭhaḥ , hṛṣīkeśaḥ , svabh ūḥ , govindaḥ , acyutaḥ , janārdanaḥ , cakrapāṇiḥ , madhuripuḥ , devakīnandanaḥ , puruṣottamaḥ , kaṃsārātiḥ , kaiṭabh ajit , purāṇapuruṣaḥ , jalaśāyī , muramardanaḥ , kṛṣṇaḥ , dāmodaraḥ , mādhavaḥ , puṇḍarīkākṣaḥ , pītāmbaraḥ , viśvaksenaḥ , indrāvarajaḥ , padmanābh aḥ , trivikramaḥ , śrīpatiḥ , balidhvaṃsī , viśvambh araḥ , śrīvatsalāñchanaḥ , narakāntakaḥ , mukundaḥ , nārāyaṇaḥ , viṣṭaraśravāḥ , keśavaḥ , daityāriḥ , garuḍadhvajaḥ , śārṅgī , upendraḥ , caturbh ujaḥ , vāsudevaḥ , śauriḥ , vanamālī(45) vishnu, the god viśvakarmā 3.3.116 Masculine Singular prabh ā , sūryaḥ viśvāsaḥ 2.8.22 Masculine Singular visrambh aḥ viṭapaḥ 3.3.138 Masculine Singular divyagāyanaḥ , antarābh avasattvaḥ viviktaḥ 3.3.89 Masculine Singular pūjitaḥ , arātiḥ , abh iyuktaḥ , agrataḥkṛtaḥ vṛkṣādanī 2.10.34 Masculine Singular vṛkṣabh edī vṛṣākapāyī 3.3.164 Feminine Singular kriyā , devatā , dhanādibh iḥbh edyaḥ vyādhiḥ Masculine Singular utpalam , kuṣṭham , paribh āvyam , vyāpyam , pākalam vyāhāraḥ Masculine Singular vacaḥ , uktiḥ , lapitam , bh āṣitam , vacanam speech vyālaḥ 3.3.204 Masculine Singular śilpam , kālabh edaḥ vyalīkam 3,.3.12 Neuter Singular śalalaḥ , ainasaḥ , dambh aḥ vyañjakaḥ Masculine Singular abh inayaḥ gesture vyūḍhaḥ 3.3.51 Masculine Singular dyūtāsiṣuutsṛṣṭam , bh ṛtiḥ , mūlyam , dhanam vyutthānam 3.3.125 Neuter Singular tithibh edaḥ , kṣaṇaḥ yāñcā 03.04.2006 Neuter Singular bh ikṣā , arthanā , ardanā yāñcā 2.7.35 Feminine Singular abh iśastiḥ , yācanā , arthanā yāsaḥ Masculine Singular durālabh ā , kacchurā , dhanvayāsaḥ , samudrāntā , rodanī , duḥsparśaḥ , anantā , kunāśakaḥ , yavāsaḥ yātrā 2.8.97 Feminine Singular gamanam , gamaḥ , vrajyā , abh iniryāṇam , prasthānam yāvat 3.3.254 Masculine Singular praśnaḥ , śaṅkā , saṃbh āvanā , garhā , samuccayaḥ yoddhā 2.8.62 Masculine Singular bh aṭaḥ , yodhaḥ yuddham 2.8.107 Neuter Singular āyodhanam , pravidāraṇam , saṃkhyam , samaraḥ , kalahaḥ , abh isaṃpātaḥ , saṃyogaḥ , saṃgrāmaḥ , saṃyat , samit , janyam , mṛdham , samīkam , anīkaḥ , vigrahaḥ , kaṃliḥ , abh yāmardaḥ , āhavaḥ , samitiḥ , yut , pradhanam , āskandanam , sāṃparāthikam , raṇaḥ , saṃprahāraḥ , saṃsphoṭaḥ , samāghātaḥ , samudāyaḥ , ājiḥ balabh adraḥ 1.1.23-24 Masculine Singular baladevaḥ , balaḥ , saṅkarṣaṇaḥ , tālāṅkaḥ , halāyudhaḥ , revatīramaṇaḥ , pralambaghnaḥ , kālindībh edanaḥ , halī , rauhiṇeyaḥ , kāmapālaḥ , acyutāgrajaḥ , ānakadundubh iḥ , sīrapāṇiḥ , musalī , nīlāmbaraḥ , rāmaḥ balaram kaustubh aḥ 1.1.28 Masculine Singular jewel of krishna śaṃbh uḥ Masculine Singular kapardī , kapālabh ṛt , virūpākṣaḥ , sarvajñaḥ , haraḥ , tryambakaḥ , andhakaripuḥ , vyomakeśaḥ , sthāṇuḥ , ahirbudhnyaḥ , paśupatiḥ , mahānaṭaḥ , maheśvaraḥ , īśānaḥ , bh ūteśaḥ , giriśaḥ , kṛttivāsāḥ , ugraḥ , śitikaṇṭhaḥ , mahādevaḥ , kṛśānuretāḥ , nīlalohitaḥ , bh argaḥ , gaṅgādharaḥ , vṛṣadhvajaḥ , bh īmaḥ , umāpatiḥ , īśaḥ , gajāriḥ , śūlī , śarvaḥ , candraśekharaḥ , girīśaḥ , mṛtyuñjayaḥ , prathamādhipaḥ , śrīkaṇṭhaḥ , vāmadevaḥ , trilocanaḥ , dhūrjaṭiḥ , smaraharaḥ , tripurāntakaḥ , kratudhvaṃsī , bh avaḥ , rudraḥ , aṣṭamūrtiḥ , śivaḥ , īśvaraḥ , śaṅkaraḥ , khaṇḍaparaśuḥ , mṛḍaḥ , pinākī(51) shiva, god vibh ūtiḥ 1.1.41-43 Feminine Singular bh ūtiḥ , aiśvaryam super human power abh yantaram Neuter Singular antarālam included space abh ram 1.3.6-7 Neuter Singular mudiraḥ , ambubh ṛt , jaladharaḥ , stanayitnuḥ , dhūmayoniḥ , jīmūtaḥ , vāridaḥ , dhārādharaḥ , vārivāhaḥ , jalamuk , ghanaḥ , taḍitvān , balāhakaḥ , meghaḥ cloud abh riyam Masculine Singular belonging to clouds śobh ā 1.3.17 Feminine Singular kāntiḥ , dyutiḥ , chaviḥ beauty of splendour prabh ā Feminine Singular śociḥ , dyutiḥ , bh ā , ruk , rociḥ , chaviḥ , tviṭ , dīptiḥ , bh āḥ , ruciḥ light nabh asyaḥ 1.4.17 Masculine Singular prauṣṭhapadaḥ , bh ādraḥ , bh ādrapadaḥfoggy, misty cittābh ogaḥ Masculine Singular manaskāraḥ cosciousness of pleasure or pain surabh iḥ Masculine Singular ghrāṇatarpaṇaḥ , iṣṭagandhaḥ , sugandhiḥ fragrant apabh raṃśaḥ 1.6.2 Masculine Singular apaśabdaḥ ungrammatical language mithyābh iyogaḥ Masculine Singular abh yākhyānam a groundless demand mithyābh iśaṃsanam Neuter Singular abh iśāpaḥ a false acqusition paribh āṣaṇam Neuter Singular disparagement ābh āṣaṇam Neuter Singular ālāpaḥ addressing kukubh aḥ Masculine Singular prasevakaḥ the belly below the neck of a lute vādyaprabh edāḥ Masculine Plural paṇavaḥ , ḍamaruḥ , maḍḍuḥ , ḍiṇḍimaḥ , jharjharaḥ , mardavaḥ a sort of small drum shaped like an hour-glass and generally used by kaapaalikas bībh atsam Neuter Singular vikṛtam disgust anubh āvaḥ 1.7.20 Masculine Singular indication of passion abh idhyā Feminine Singular coveting another property jṛmbh aḥ 1.7.35 Masculine Singular jṛmbh aṇam yawning vipralambh aḥ Masculine Singular visaṃvādaḥ dissapointing adhobh uvanam Neuter Singular pātālam , balisadma , rasātalam , nāgalokaḥ a festival viṣabh edāḥ 1.8.10 Masculine Plural one of the poison among nine narakabh edāḥ 1.9.1 Masculine Plural different types of hell abh riḥ Feminine Singular kāṣṭhakudālaḥ a scraper or shovel saṃbh edaḥ Masculine Singular sindhusaṅgamaḥ the mouth of a river paryantabh ūḥ Feminine Singular parisaraḥ garbh āgāram Neuter Singular vāsagṛham , pānīyaśālikā īśvarasadmaprabh edāḥ 2.2.10 Masculine Plural veśmabh ūḥ 2.2.19 Feminine Singular vāstuḥ pāribh adraḥ Masculine Singular nimbataruḥ , mandāraḥ , pārijātakaḥ śobh āñjanaḥ Masculine Singular tīkṣṇagandhakaḥ , akṣīvaḥ , mocakaḥ , śigruḥ kumbh am Neuter Singular gambh ārī 2.4.35 Feminine Singular śrīparṇī , bh adraparṇī , kāśmaryaḥ , sarvatobh adrā , kāśmarī , madhuparṇikā gardabh āṇḍaḥ 2.2.43 Masculine Singular plakṣaḥ , kandarālaḥ , kapītanaḥ , supārśvakaḥ vibh ītakaḥ 2.2.57 Masculine Singular tuṣaḥ , karṣaphalaḥ , bh ūtāvāsaḥ , kalidrumaḥ , akṣaḥ abh ayā 2.2.59 Feminine Singular śivā , haimavatī , pūtanā , avyathā , śreyasī , harītakī , kāyasthā , cetakī , amṛtā , pathyā sarvānubh ūtiḥ Feminine Singular tripuṭā , trivṛtā , trivṛt , tribh aṇḍī , rocanī , saralā gajabh akṣyā Feminine Singular suvahā , hlādinī , surabh ī , rasā , maheraṇā , kundurukī , sallakī śākabh edāḥ Masculine Singular vṛndabh edāḥ Masculine Plural sabh artṛkā 2.6.12 Feminine Singular pativatnī ābh īrī 2.6.13 Feminine Singular mahāśūdrī gārbh iṇam 2.6.22 Neuter Singular punarbh ūḥ 2.6.23 Feminine Singular didhiṣūḥ subh agāsutaḥ 2.6.24 Masculine Singular saubh āgineyaḥ garbh āśayaḥ 2.6.38 Masculine Singular jarāyuḥ , ulbam garbh aḥ 2.6.39 Masculine Singular bh rūṇaḥ karabh aḥ 2.6.82 Masculine Singular punarbh avaḥ 2.6.84 Masculine Singular kararuhaḥ , nakhaḥ , nakharaḥ vibh rāḍ 2.6.102 Masculine Singular bh rājiṣṇuḥ , rociṣṇuḥ hārabh edaḥ 2.6.106 Masculine Singular mṛganābh iḥ 1.2.130 Masculine Singular mṛgamadaḥ , kastūrī garbh akaḥ 1.2.136 Masculine Singular prabh aṣṭakam 1.2.136 Neuter Singular ābh ogaḥ 1.2.138 Masculine Singular paripūrṇatā kulasambh avaḥ 2.7.2 Masculine Singular bījyaḥ sabh āsadaḥ 2.7.18 Masculine Singular sabh āstāraḥ , sabh yaḥ , sāmājikaḥ avabh ṛthaḥ 2.7.29 Masculine Singular abh iṣavaḥ 2.7.51 Masculine Singular sutyā , savanam abh inirmuktaḥ 2.7.58 Masculine Singular caturbh adram 2.7.62 Neuter Singular prābh ṛtam 2.8.27 Neuter Singular pradeśanam ahibh ayam 2.8.31 Neuter Singular pūrṇakumbh aḥ 2.8.32 Masculine Singular bh adrakumbh aḥ kalabh aḥ 2.8.36 Masculine Singular kariśāvakaḥ kumbh aḥ 2.8.37 Masculine Singular pārśvabh āgaḥ 2.8.40 Masculine Singular pakṣabh āgaḥ dantabh āgaḥ 2.8.40 Masculine Singular nābh iḥ 2.8.57 Feminine Singular piṇḍikā varmabh ṛt 2.8.67 Neuter Singular abh yamitryaḥ 2.8.76 Masculine Singular abh yamitrīyaḥ , abh yamitrīṇaḥ ekebh aikarathā 2.8.82 Feminine Singular śarābh yāsaḥ 2.8.87 Masculine Singular upāsanam sarvābh isāraḥ 2.8.96 Masculine Singular sarvaughaḥ , sarvasaṃnahanam lohābh ihāraḥ 2.8.96 Masculine Singular senābh igamanam 2.8.96 Neuter Singular abh ikramaḥ 2.8.97 Masculine Singular prasabh am 2.8.110 Neuter Singular balātkāraḥ , haṭhaḥ abh yavaskandanam 2.8.112 Neuter Singular abh yāsādanam vrīhibh edaḥ 2.9.21 Masculine Singular pānabh ājanam 2.9.33 Neuter Singular kaṃsaḥ karambh aḥ 2.9.48 Masculine Singular dadhisaktavaḥ bubh ukṣā 2.9.55 Feminine Singular aśanāyā , kṣut ārṣabh yaḥ 2.9.63 Masculine Singular gopatiḥ , iṭcaraḥ vṛṣabh edaḥ 2.9.65 Masculine Singular hālikaḥ varṇabh edaḥ 2.9.68 Masculine Singular dvihāyanī samāṃsabh īnā 2.9.73 Feminine Singular āpīnam karabh aḥ 2.9.76 Masculine Singular chāgī śubh acchā 2.9.77 Masculine Singular uraṇaḥ , ūrṇāyuḥ , meṣaḥ , vṛṣṇiḥ , eḍakaḥ , uramraḥ lābh aḥ 2.9.81 Masculine Singular naimeyaḥ , nimayaḥ , parīvarttaḥ śākaṭabh āraḥ 2.9.88 Masculine Singular kārṣikaḥ abh rakam 2.9.101 Neuter Singular sauvīram , kāpotāñjanam , yāmunam kumbh akāraḥ 2.10.6 Masculine Singular kulālaḥ carmaprabh edikā 2.10.35 Neuter Singular ārā pratibh uvaḥ 2.10.44 Masculine Singular lagnakaḥ sabh ikā 2.10.44 Masculine Singular dyūtakārakaḥ bubh ukṣitaḥ 3.1.18 Masculine Singular aśanāyitaḥ , kṣudhitaḥ , jighatsuḥ kukṣiṃbh ariḥ 3.1.20 Masculine Singular ātmambh ari pragalbh aḥ 3.1.24 Masculine Singular pratibh ānvitaḥ abh ivādakaḥ 3.1.26 Masculine Singular vandāruḥ purobh āgin 3.1.45 Masculine Singular doṣaikadṛk śubh aṃyuḥ 3.1.49 Masculine Singular śūbh ānvitaḥ udbh ijāḥ 3.1.52 Masculine Singular udbh it , udbh ijjam abh īpsitam 3.1.53 Masculine Singular priyam , abh īṣṭam , hṛdyam , dayitam , vallabh am niṣprabh aḥ 3.1.99 Masculine Singular vigataḥ , ārokaḥ abh iyogaḥ 3.4.13 Masculine Singular abh igrahaḥ abh ihāraḥ 2.4.17 Masculine Singular abh igrahaṇam abh icāraḥ 2.4.19 Masculine Singular hiṃsākarma upabh ogaḥ 2.4.20 Masculine Singular nirveśaḥ abh iprāyaḥ 2.4.20 Masculine Singular āśayaḥ , chandaḥ ārambh aḥ 2.4.26 Masculine Singular sambh ramaḥ 2.4.26 Masculine Singular tvarā upalambh aḥ 2.4.27 Masculine Singular anubh avaḥ samālambh aḥ 2.4.27 Masculine Singular vilepanam vipralambh aḥ 2.4.28 Masculine Singular viprayogaḥ vilambh aḥ 2.4.28 Masculine Singular atisarjanam parirambh aḥ 2.4.30 Masculine Singular pariṣvaṅgaḥ , saṃśleṣaḥ , upagūhanam abh isaṅgaḥ 3.3.29 Masculine Singular prādhānyam , sānu mūrdhābh iṣiktaḥ 3.3.68 Masculine Singular prājñaḥ abh inītaḥ 3.3.87 Masculine Singular pūtaḥ , vijanaḥ abh ijātaḥ 3.3.88 Masculine Singular satyam , sādhuḥ , vidyamānaḥ , praśastaḥ , abh yarhitaḥ abh iprāyaḥ 3.3.95 Masculine Singular candraḥ , agniḥ , arkaḥ citrabh ānuḥ 3.3.112 Masculine Singular pakṣī , śaraḥ abh ijanaḥ 3.3.115 Masculine Singular dhṛtiḥ , buddhiḥ , svabh āvaḥ , brahma , varṣma , yatnaḥ abh imānaḥ 3.3.118 Masculine Singular vajram , taḍit abh ipannam 3.3.135 Masculine Singular abh irūpaḥ 3.3.138 Masculine Singular sarpaḥ , sūcakaḥ kumbh aḥ 3.3.142 Masculine Singular praṇayaḥ ḍimbh aḥ 3.3.142 Masculine Singular bh erī , akṣedundubh iḥ stambh aḥ 3.3.142 Masculine Singular karakaḥ , mahārajanam śambh uḥ 3.3.142 Masculine Singular gauḥ , strī garbh aḥ 3.3.143 Masculine Singular saṃsad , sabh yaḥ visrambh aḥ 3.3.143 Masculine Singular adhyakṣaḥ dundubh iḥ 3.3.143 Masculine Singular kiraṇaḥ , pragrahaḥ kusumbh am 3.3.144 Neuter Singular bh ekaḥ , kapiḥ surabh iḥ 3.3.144 Feminine Singular icchā , manobh avaḥ sabh ā 3.3.145 Feminine Singular śauryaḥ , parākramaḥ vallabh aḥ 3.3.145 Masculine Singular somapā , puṇyam , yamaḥ , nyāyaḥ , svabh āvaḥ , ācāraḥ vibh ramaḥ 3.3.149 Masculine Singular harit , kṛṣṇaḥ abh ikhyā 3.3.164 Feminine Singular janavādaḥ abh ihāraḥ 3.3.176 Masculine Singular nyāyyam , varam , balam , sthirāṃśaḥ babh ruḥ 3.3.178 Masculine Singular devātvṛtam , śreṣṭhaḥ , dāyādaḥ , viṭaḥ , manākpriyam śubh ram 3.3.200 Masculine Singular kuraṅgaḥ anubh āvaḥ 3.3.217 Masculine Singular ātmīyaḥ , ghanaḥ prabh avaḥ 3.3.218 Masculine Singular paripaṇam , strīkaṭīvastrabandhaḥ abh īṣuḥ 3.3.227 Masculine Singular śāriphalakam , dyūtam , akṣam vibh āvasuḥ 3.3.234 Masculine Singular dhanam , devabh edaḥ , analaḥ , raśmiḥ , ratnam nabh aḥ 3.3.240 Neuter Singular prabh āvaḥ , dīptiḥ , balam , śukram bībh atsaḥ 3.3.242 Masculine Singular abh itaḥ 3.3.263 Masculine Singular khedaḥ , adbh utam abh īkṣṇam 2.4.11 Masculine Singular śaśvat ubh ayedyuḥ 2.4.21 Masculine Singular ubh ayadyuḥ nābh iḥ 3.5.9 Feminine Singular rāsabh ā 3.5.9 Feminine Singular rabh asaḥ 3.5.21 Masculine Singular dāsīsabh am 3.5.27 Neuter Singular nṛpasabh am 3.5.27 Neuter Singular rakṣaḥsabh am 3.5.27 Neuter Singular
bh aaspirate of ba - . bh a(in gram.) Name of the weakest base of nouns (as opp. to pada - and aṅga - q.v ) id est of the base before the vowel terminations except in strong cases, before feminine suffixes, and before taddhita - s beginning with vowels or y - bh a(in prosody) a dactyl. bh am. ( 1. bhā - ) Name of the planet Venus or its regent, (equals śukra - ) bh am. semblance, delusion, error bh āf. (/ā - ) light or a beam of light, lustre, splendour etc. (see 2. bhā - ) bh āf. the shadow of a gnomon bh āf. appearance, resemblance, likeness (in fine compositi or 'at the end of a compound' ; see agni -bha - , guḍa -bhā - , tantubha - ) bh an. a star, planet, asterism, lunar asterism or mansion (and so also the number 27; see nakṣatra - ), sign of the zodiac bh am. (prob. onomatopoetic (i.e. formed from imitation of sounds) ) a bee bh ā cl.2 P. ( ) bh/āti - (pr. p. bhāt - f. bhāntī - or bhātī - ; Potential bhāyāt - ; plural babhau - etc.; Aorist abhāsīt - grammar ; future bhāsy/ati - etc.) , to shine, be bright or luminous etc. ; to shine forth, appear, show one's self ; to be splendid or beautiful or eminent etc. (with na - ,to cut a poor figure ) ; to appear as, seem, look like, pass for (Nominal verb with or without iva - adverb in vat - ) etc. ; to be, exist ; to show, exhibit, manifest (varia lectio ): Passive voice bhāyate - , impers, radiance is put forth by (instrumental case ) : Causal bhāpayate - ; Aorist abībhapat - grammar : Desiderative bibhāsati - : Intensive bābhāyate - , bābheti - , bābhāti - [ confer, compare bhan - , bhāṣ - , bhās - ; Greek , ; Latin fa1rietc.; German Bann; English ban.] bh āf. (Nominal verb prob. bh/ās - ) light, brightness, splendour etc. (see f. of 4. bha - ) bh ām. the sun (see 2. bhās - ). bh abh ramam. "star-revolution", a sidereal day bh acakran. the whole multitude of stars or asterisms bh acakranābh if. the centre of the zodiac bh aḍam. Name of a particular mixed caste (see bhaṭa - ). bh aḍaharīmātṛtīrthan. Name of a tīrtha - (see bhaṭabhaṭa -m - ). bh adākam. fortune, prosperity (or mfn. auspicious, fortunate) (kalyāṇe - ). bh adanta dāka - , dra - See under bhand - below. bh adantam. ( ) a term of respect applied to a Buddhist, a Buddhist mendicant bh adantam. varia lectio for bha -datta - q.v bh adantadharmatrāta m. Name of 2 Buddhist teachers. bh adantaghoṣakam. Name of 2 Buddhist teachers. bh adantagopadatta m. Name of 2 Buddhist teachers. bh adantajñānavarmanm. Name of a poet bh adantarāmam. Name of 2 Buddhist teachers. bh adantaśrīlābh am. Name of a Buddhist teacher. bh adantavarmanm. Name of a poet bh adattam. Name of an astronomer (varia lectio badanta - q.v ) bh addālinm. Name of a man bh ādigam. Name of a man bh aḍilam. a servant or a hero bh aḍilam. Name of a man gaRa aśvā di - bh aḍilam. plural his descendants gaRa yaskā di - . bh āḍilāyanam. patronymic fr. bhaḍila - gaRa aśvā di - . bh aḍitam. Name of a man gaRa gargā di - bh aḍitam. plural his descendants gaRa yaskā di - . bh āḍitamfn. relating, to bhāḍitya - gaRa kaṇvā di - . bh āḍitāyanam. patronymic fr. bhaḍita - (see gaRa aśvā di - ). bh āḍitya idem or 'm. patronymic fr. bhaḍita - (see gaRa aśvā di - ).' gaRa gargā di - . bh adramf(/ā - )n. blessed, auspicious, fortunate, prosperous, happy etc. bh adramf(/ā - )n. good, gracious, friendly, kind bh adramf(/ā - )n. excellent, fair, beautiful, lovely, pleasant, dear bh adramf(/ā - )n. good id est skilful in (locative case ) bh adramf(/ā - )n. great bh adramf(/ā - )n. (with nṛpati - m. a good or gracious king ;with kānta - m. a beautiful lover or husband ;with diś - f. the auspicious quarter id est the south ;with vāc - f. kind or friendly speech ; vocative case m. and f. sg. and plural bhadra - , dre - , drāḥ - ,often in familiar address = my good sir or lady, my dear or my dears, good people etc.) bh adram. (prob.) a sanctimonious hypocrite (varia lectio dra -pre kṣaṇikaiḥ - ) bh adram. a particular kind of elephant (also Name of a world elephant ) a bullock bh adram. a water wagtail (see -nāman - ) bh adram. Nauclea Cadamba or Tithymalus Antiquorum bh adram. Name of śiva - bh adram. of mount meru - bh adram. of a class of gods (plural ) under the third manu - bh adram. of a people (plural ) bh adram. of one of the 12 sons of viṣṇu - and one of the tuṣita - deities in the svāyambhava - manv -antara - bh adram. (with jaina - s) of the third of the 9 white bala - s bh adram. of a son of vasu -deva - and devakī - (or pauravī - ) bh adram. of a son of kṛṣṇa - bh adram. of a son of upacārumat - bh adram. of an actor bh adram. of a friend of bāṇa - bh adram. (with Buddhists) Name of a particular world bh adrāf. a cow bh adram. Name of various plants (equals anantā - , aparijātā - , kṛṣṇā - , jīvantī - , nīlī - , rāsnā - etc.) bh adram. Name of a metre bh adram. of the 2nd, 7th and 12th days of the lunar fortnight bh adram. of the 7th movable karaṇa - (sub voce, i.e. the word in the Sanskrit order ; see also 2. bhadrā -karaṇa - ) bh adram. of a form of durgā - bh adram. of a goddess bh adram. of a Buddhist deity bh adram. of a śakti - bh adram. of dākṣāyaṇī - in bhadreśvara - bh adram. of a vidyā -dharī - bh adram. of a surā ṅganā - bh adram. of a daughter of surabhi - bh adram. of a wife of vasu -devi - bh adram. of the wife of vaiśravaṇa - bh adram. of a daughter of soma - and wife of utathya - bh adram. of a daughter of raudrāśva - and the apsaras - ghṛtācī - bh adram. of a kākṣīvatī - and wife of vyuṣitāśva - bh adram. of a daughter of meru - and wife of bhadrā śva - bh adram. of a daughter of śruta -kīrti - and wife of kṛṣṇa - bh adram. of various rivers (especially of one described as rising on the northern summit of meru - and flowing through uttarakuru - into the northern ocean) bh adram. the celestial Ganges bh adram. of a lake bh adran. prosperity, happiness, health, welfare, good fortune (also plural ) etc. (bhadraṃ tasya - or tasmai - ,prosperity to him! ; bhadraṃ te - or vaḥ - often used parenthetically in a sentence ="if you please", or to fill up a verse; bhadram upalāh - ,happiness to you, O stones! ; bhadram - with kṛ - and dative case ,to grant welfare to, bless ) bh adran. gold bh adran. iron or steel bh adran. kind of Cyperus (equals -musta - ) bh adran. a particular posture in sitting bh adran. a particular karaṇa - (see f. ) bh adran. a particular mystic sign bh adran. a particular part of a house bh adran. Name of various sāman - s bh adrāf. of bhadra - , in compound bh adrāind. (gaRa sā kṣād -ādi - ), in compound bh ādram. (fr. bhadra - ,of which it is also the vṛddhi - form in compound ) the month bhādra - (equals -pada - below) bh ādrabāhavīf. (with saṃhitā - ) Name of work bh ādrabāheyam. metron. fr. bhadra -bāhu - bh adrabāhum. Name of a particular four-footed animal bh adrabāhum. "auspicious-armed", Name of a son of vasu -deva - and rohiṇī - (pauravī - ) bh adrabāhum. of a king of magadha - bh adrabāhum. (also -svāmin - ) Name of a celebrated jaina - author (one of the 6 śruta -kevalin - s; bhadrabāhucaritra -caritra - n. bhadrabāhuśāstra -śāstra - n. bhadrabāhusaṃhitā -saṃhitā - f. Name of works.) bh adrabāhuf. Name of a woman bh adrabāhucaritran. bhadrabāhu bh adrabāhusaṃhitāf. bhadrabāhu bh adrabāhuśāstran. bhadrabāhu bh adrabalāf. Paederia Foetida or Sida Cordifolia bh adrabalanam. equals balabhadra - Name of the elder brother of kṛṣṇa - bh adrabh adramfn. good and bad bh adrabh adran. good and evil bh adrabh aṭam. Name of a man bh adrabh ujam. whose arms confer prosperity (said of princes) bh adrabh ujam. Name of a man bh adrabh ūṣaṇāf. Name of a goddess bh adracārum. Name of a son of kṛṣṇa - bh adracūḍam. Euphorbia Tirucalli bh adradantam. Name of an elephant bh adradantikāf. a species of Croton bh ādradāravamfn. relating to or coming from bhadra -dāru - bh adradārum. n. Pinus Deodora bh adradārum. Pinus Longifolia bh adradattam. (in dramatic language ) a name given to śaka - s bh adradeham. Name of a son of vasu -deva - bh adradeva varia lectio for next. bh adradīpam. Name of work bh adradosm. "auspicious-armed", Name of a man bh adradvīpam. Name of an island bh adragandhikāf. Cyperus Rotundus bh adragandhikāf. Asclepias Pseudosarsa bh adragaṇitan. the construction of magical squares or diagrams bh adragauram. Name of a mountain bh adraghaṭa( ) m. "vase of fortune", a lottery vase. bh adraghaṭaka( ) m. "vase of fortune", a lottery vase. bh adraguptam. Name of a jaina - saint bh adrāhan. an auspicious day, favourable season bh adrahastamfn. having beautiful or auspicious hands (said of the aśvin - s) bh adrahradam. (prob.) equals -saras - bh adrailāf. large cardamoms bh adrajam. Wrightia Antidysenterica bh adrajānimfn. having a beautiful wife bh adrajātikamfn. "of noble birth"and"descended from the elephant called bhadra - " bh adrajayam. Name of a man bh adrakamf(ikā - )n. good, brave (m. vocative case plural kāḥ - in address ) bh adrakamf(ikā - )n. fine, handsome, beautiful bh adrakam. a kind of bean (Scholiast or Commentator ) bh adrakam. Cyperus Pertenuis (?) bh adrakam. Pinus Deodora bh adrakam. (plural ) Name of a people bh adrakam. Name of a prince bh adrakam. varia lectio for bhadrika - q.v bh adrakāf. Name of a woman bh adrakan. Cyperus Rotundus bh adrakan. a particular posture in sitting (equals bhadrā sana - ) bh adrakan. a kind of metre bh adrakan. a particular mystic sign bh adrakan. a harem bh adrakālīf. Name of a goddess (later a form of durgā - ) etc. bh adrakālīf. of one of the mātṛ - s attending on skanda - bh adrakālīf. of a village on the right bank of the Ganges bh adrakālīf. of a plant (equals gandholī - ) bh adrakālīcintāmaṇim. Name of work bh adrakālīkavacan. Name of chapter of bh adrakālīmāhātmyan. Name of work or chapter of work bh adrakālīmantram. plural Name of work or chapter of work bh adrakālīmanum. Name of work or chapter of work bh adrakālīpūjāvidhim. Name of work or chapter of work bh adrakālīpūjāyantran. Name of a mystical diagram bh adrakālīpurāṇan. Name of work bh adrakaṇṭam. Asteracantha Longifolia bh adrakanyāf. Name of the mother, of maudgalyāyana - bh adrakāpam. "the good or beautiful kalpa - ", Name of the present age (see ) bh adrakāpan. of a sūtra - work bh adrakāpikamfn. living in the bhadra -kalpa - bh adrakapilam. Name of śiva - bh adrakāpyam. Name of a man bh adrakāram. Name of a son of kṛṣṇa - bh adrakāram. (plural ) of a people bh adrākāra mfn. of auspicious features bh adrakārakamfn. causing prosperity, prosperous, auspicious bh adrākaraṇan. the karaṇa - (sub voce, i.e. the word in the Sanskrit order ) called bhadrā - bh adrākaraṇan. "making beautiful", the act of shaving bh adrakarṇeśvaram. Name of a tīrtha - bh adrakarṇikāf. Name of dākṣāyaṇī - in go -karṇa - bh adrakāśīf. a kind of Cyperus bh adrakāṣṭhan. the wood of Pinus Deodora bh adrākṛP. -karoti - , to shave (see madrā - and ) bh adrakṛtmfn. causing prosperity or welfare bh adrakṛtmfn. (with jaina - s) Name of the 24th arhat - of the future utsarpiṇī - bh adrākṛtimfn. of auspicious features bh adrākṣam. "auspicious-eyed", Name of a king (see bhallā kṣa - ). bh adrakumbh am. "auspicious jar", a golden jar filled with water from a holy place or from the Ganges (used especially at the consecration of a king) bh adralakṣaṇan. the mark of a bhadra - elephant (whose chief and inferior limbs are in good proportion) bh adrālapattrikā f. Paederia Foetida (equals gandhālī - ) bh adralatāf. Gaertnera Racemosa bh adrālīf. Paederia Foetida (equals gandhālī - ) bh adramind. happily, fortunately, joyfully bh adramind. with kṛ - or ā - car - , to do well bh adrāmahimanm. Name of work bh adramallikāf. Name of a particular plant (= gavā kṣī - ) bh adramanasf. Name of the mother of the elephant airāvata - bh adramandam. a particular kind of elephant (also dra - and dra -mṛga - ) (Bombay edition ) bh adramandam. Name of a son of kṛṣṇa - bh adramātṛ(See bhādramātura - ). bh ādramāturam. (fr. bhadra -mātṛ - ) the son of a virtuous or handsome mother bh ādramauñjamf(ī - )n. made from the plants bhadra - and muñja - (as a girdle) bh adraṃkaramfn. equals drakāraka - bh adraṃkaram. Name of a man bh adraṃkaram. (plural ) of a country bh adraṃkaran. Name of a town in vidarbha - bh adraṃkaraṇamfn. equals prec. mfn. Va1rtt. 8 bh adramṛgam. a kind of elephant bh adramukhamfn. one whose face (or whose look) confers prosperity etc. (only used in the vocative case or in the Nominal verb with the meaning of a 2nd Persian ="good or gentle sir" plural "good people"; according to to a prince is so to be addressed by the inferior characters in plays;in the it is a term of address to inferior persons). bh adramuñjam. a species of plant akin to Saccharum Sara bh adramustam. ( ) ( ) a kind of Cyperus (only in fine compositi or 'at the end of a compound' ) bh adramustāf. ( ) a kind of Cyperus (only in fine compositi or 'at the end of a compound' ) bh adramustakam. ( ) a kind of Cyperus (only in fine compositi or 'at the end of a compound' ) bh adraṃyā f. bh adraṃyikāf. bh adrānagaran. Name of a city (see bhadra -pura - ). bh adranāmanm. Name of a bird (the water wagtail or the woodpecker) bh adranāmikāf. Ficus Heterophylla bh adrānandam. Name of an author bh adrānandaSee drā nanda - under bhadra - . bh adrāṅgam. "beauteous-framed", Name of bala -bhadra - bh adranidhim. "treasure of fortune", Name of a costly vessel offered to viṣṇu - bh adrapadan. Name of a metre bh adrapadāf. Name of the 3rd and 4th lunar asterisms etc. (also n. ; bhadrapadāyoga dā -yoga - m. Name of chapter of bhaṭṭo tpala - 's commentator or commentary on ) bh adrapādamfn. born under the nakṣatra - bhadra -padā - bh ādrapadam. (fr. bhadra -padā - ) the month bhādra - (a rainy month corresponding to the period from about the middle of August to the middle of September) bh ādrapadāf. dual number and plural equals bhadra -padā - N. common to the 3rd and 4th nakṣatra - s (q.v ) bh adrapadāyogam. bhadrapadā bh ādrapadīf. the day of full moon in the month bhādra - bh adrapālam. Name of a bodhi -sattva - bh adrapāpan. sg. good and evil bh adrapāpam. plural the good and the evil bh adraparṇāf. Paederia Foetida bh adraparṇīf. Gmelina Arborea on bh adraparṇīf. equals prec. bh adrapīṭhan. a splendid seat, throne etc. bh adrapīṭhan. (prob. m.) a kind of winged insect bh adrapuran. Name of a city (see , bhadrā -nagara - ). bh adrarājam. Name of 2 men bh adrārakam. Name of one of the 18 lesser dvīpa - s bh adrarāmam. Name of an author bh adraratha m. Name of 2 men bh adrareṇum. Name of indra - 's elephant (varia lectio -veṇu - ). bh adrarohiṇīf. a species of plant (equals kaṭukā - ) bh adrarucim. Name of a man bh adrarūpāf. Name of a woman bh adraśākham. Name of a form of skanda - bh adraśālavana varia lectio for sāla -v - q.v bh adrasālavanan. Name of a forest (Bombay edition ; Calcutta edition śāla -v - ). bh ādrasāmam. patronymic fr. bhadra -sāman - bh adrasāmanm. Name of a man (see bhādrasāma - ). bh adrāsanan. a splendid seat, throne etc. bh adrāsanan. a particular posture of a devotee during meditation bh adrasāram. Name of a king bh adrasarasn. Name of a lake bh adraśarmanm. Name of a man (see gaRa bāhv -ādi - ). bh ādraśarmim. patronymic fr. bhadra -śarman - gaRa bāhv -ādi - . bh adraṣaṣṭhīf. Name of a form of durgā - bh adraśaunakam. Name of an ancient physician bh adrasenam. Name of a man with the patronymic ājātaśatrava - bh adrasenam. of a son of vasu -deva - and devakī - bh adrasenam. of a son of ṛṣabha - bh adrasenam. of a son of mahiṣmat - (also naka - ) bh adrasenam. of a king of kaśmīra - bh adrasenam. (with Buddhists) Name of the leader of the host of the evil spirit māra -pāpīyas - bh adraśilāf. Name of a town bh adraśīlam. Name of a man bh adraśocimfn. beautifully shining, glittering bh adrasomāf. Name of a river in uttara -kuru - bh adrasomāf. of the Ganges bh adrāśrama(or drā śr - ?) m. Name of a hermitage bh adrāśrama(drā ś - ) See bhadrā śr - under bhadra - . bh adraśravasm. Name of a son of dharma - bh adraśrayan. sandalwood bh adrāśrayan. equals dra -śraya - bh adraśreṇyam. Name of a king bh adraśrīf. idem or 'n. sandal-wood ' bh adraśrīm. the sandal tree bh adraśriyan. sandal-wood bh adraśrutmfn. hearing good or pleasant things bh adrasutam. equals bhadrā tmaja - bh adrāśvam. Name of a son of vasu -deva - and rohiṇī - bh adrāśvam. of a son of dhundhu -māra - bh adrāśvam. of a king also called śveta -vāhana - bh adrāśvam. of a son of āgnīdhra - and (also n. ) a dvīpa - or varṣa - called after him (the eastern division) etc. bh adrāśvan. Name of a country lying east of the ilā vṛta - country bh adrasvapna(bhadr/ā - - ) m. a good dream bh adratāf. honesty, probity bh adratāf. prosperity, good fortune (also bhadratātva -tva - n. ) bh adrataramfn. more prosperous, happier, better bh adrataruṇīf. Rosa Moschata bh adratasind. fortunately, happily bh adratātvan. bhadratā bh adrātmajam. "son of iron (?)", a sword bh adratuṅgam. Name of a tīrtha - bh adraturagan. Name of a varṣa - bh adratvan. See -tā - . bh adraudanīf. Sida Cordifolia and Rhombifolia bh adravācmfn. speaking auspiciously bh adravācyan. wishing well, congratulation bh adravadanam. "auspicious-faced", Name of bala -rāma - bh adravādinmfn. uttering auspicious cries (said of a bird) bh adrāvahamfn. causing prosperity bh adrāvahan. (with ghṛta - ) a particular medicine preparation bh adrāvakāśāf. Name of a river bh adravallīf. Jasminum Sambac bh adravallīf. Gaertnera Racemosa bh adravallīf. Vallaris Dichotomus bh adravallikāf. Hemidesmus Indicus bh adravargīyam. plural Name of the first 5 disciples of gautama - buddha - bh adravarmanm. Arabian jasmine bh adravarmanm. Name of a man (see bhādravarmaṇa - ). bh ādravarmaṇam. patronymic fr. bhadra -varman - bh adravasanan. splendid apparel bh adravatmfn. fraught with good, auspicious bh adravatn. Pinus Deodora bh adravaṭan. Name of a tīrtha - bh adravatīf. a wanton woman, courtezan bh adravatīf. Gmelina Arborea bh adravatīf. Name of a daughter of kṛṣṇa - bh adravatīf. of a wife of madhu - bh adravatīf. of a female elephant bh adrāvatī(for dra -v - ?) f. a species of tree (= kaṭphala - ) bh adraveṇum. See -reṇu - . bh adravihāram. Name of a Buddhist monastery. bh adravindam. Name of a son of kṛṣṇa - bh adravirājf. Name of a metre bh adravrāta(bhadr/a - - ) mfn. having or forming a happy assemblage bh adrāvratan. a particular religious ceremony (also called vithṭi -vrata - ) bh adrayāind. happily, fortunately, joyfully bh adrayānam. Name of a man bh adrayānīyam. plural his school (bhadrāyana - ,prob. wrong reading ) bh adrayavan. the seed of Wrightia Antidysenterica bh adrayogam. a particular astrological yoga - bh adrāyudham. "handsome-weaponed", Name of a warrior bh adrāyudham. of a giant bh adrāyusm. Name of a man bh adrendram. Name of a man bh adreśaSee bhadre śa - etc. 1. bhadrā - below. bh adreśam. "husband of bhadrā - id est durgā - ", Name of śiva - (see ume śa - ). bh adreśvaraSee bhadre śa - etc. 1. bhadrā - below. bh adreśvaram. Name of various statues and liṅga - s of śiva - (see prec.) bh adreśvaram. of a place bh adreśvaram. of a kāyastha - bh adreśvaram. of an author (also -sūri - and rā cārya - ). bh ādrīf. (scilicet tithi - ) the day of full moon in the month bhādra - bh adrikāf. an amulet bh adrikāf. Myrica Sapida bh adrikāf. Name of 2 metres bh adrikam. Name of a prince of the śākya - s (varia lectio bhadraka - ). bh adriṇam. Name of a man bh adrodayan. a particular medicine compound bh adropavāsavratan. a particular religious observance bh agaSee . bh agam. (in fine compositi or 'at the end of a compound' f(ā - and ī - ). gaRa bahv -ādi - ) "dispenser", gracious lord, patron (applied to gods, especially to savitṛ - ) bh agam. Name of an āditya - (bestowing wealth and presiding over love and marriage, brother of the Dawn, regent of the nakṣatra - uttara -phalgunī - ; yāska - enumerates him among the divinities of the highest sphere;according to a later legend his eyes were destroyed by rudra - ) etc. bh agam. the nakṣatra - uttara - - phalgunī - bh agam. the sun bh agam. the moon bh agam. Name of a rudra - bh agam. good fortune, happiness, welfare, prosperity bh agam. (in fine compositi or 'at the end of a compound' f(ā - ). ) dignity, majesty, distinction, excellence, beauty, loveliness bh agam. (also n. ) love, affection, sexual passion, amorous pleasure, dalliance bh agam. (n. ; in fine compositi or 'at the end of a compound' f(ā - ). ) the female organs, pudendum muliebre, vulva etc. bh agāf. in bhagā -nāmnī - below bh agan. a particular muhūrta - bh agan. the perinaeum of males bh agamn. equals yatna - , prayatna - , kīrti - , yaśas - , vairāgya - , icchā - , jñāna - , mukti - , mokṣa - , dharma - , śrī - [ confer, compare Zend bagha= Old Persian baga; Greek ; Slavonic or Slavonian bogu8,bogatu8; Lithuanian bago4tas,na-ba4gas.], bh āgam. ( bhaj - ) a part, portion, share, allotment, inheritance (in Vedic or Veda also = lot, especially fortunate lot, good fortune, luck, destiny) etc. bh āgam. a part (as opp. to any whole; bhāgam bhāgam - with Causal of kḷp - or bhāgān - with kṛ - ,to divide in parts) bh āgam. a fraction (often with an ordinal number exempli gratia, 'for example' aṣṭamo bhāgaḥ - ,the eighth part, or in compound with a cardinal exempli gratia, 'for example' śata -bh - ; 1/100; aśīti -bh - = 1/80) etc. bh āgam. a quarter (See eka -bh - , tri -bh - ) bh āgam. part id est place, spot, region, side (in fine compositi or 'at the end of a compound' taking the place of, representing) etc. (in this sense also n. ;See bhūmi -bh - ) bh āgam. part of anything given as interest bh āgam. a half rupee bh āgam. the numerator of a fraction bh āgam. a quotient bh āgam. a degree or 360th part of the circumference of a great circle bh āgam. a division of time, the 30th part of a rāśi - or zodiacal sign bh āgam. Name of a king (also bhāgavata - ) bh āgam. of a river (one of the branches of the candra -bhāgā - ) bh āgamfn. relating to bhaga - (as a hymn) bh āgan. Name of a sāman - bh āga vṛddhi - form of bhaga - in compound bh āgabh ājmfn. having a share (in anything), interested, a partner bh agabh akṣakam. "living by the vulva", a procurer, pander bh agabh akta(bh/aga - - ) mfn. fortune-favoured, endowed with prosperity bh āgabh ujm. "tax-enjoyer", a king bh agadāf. "giving welfare", Name of one of the mātṛ - s attending on skanda - bh āgadāmfn. granting a share bh āgadāf. Name of a town bh agadaivatamfn. equals prec. mfn. (with nakṣatra - ) bh agadaivatamfn. conferring conjugal felicity bh agadaivatan. the nakṣatra - uttara - phalgunī - bh agadaivatamāsam. the month phālguna - bh agadāraṇan. a particular disease (see bhagaṃ -dara - ). bh agadattam. "given by bhaga - ", Name of a prince of prāg -jyotiṣa - bh agadattam. of a king of Kamrup bh agadattam. Name (also title or epithet) of a mythical king. bh agadevamfn. "whose god is the female organ", lustful, a libertine bh agadevatamf(ā - )n. having bhaga - for a deity bh agadevatāf. a hymeneal divinity bh āgadhamf(/ā - ). paying what is due bh āgadhāf. a share, portion bh agādhānamfn. bestowing matrimonial felicity bh āgadhānan. a treasury bh agadheyam. Name of a man bh āgadheyan. a share, portion, property, lot, fate, destiny etc. etc. happiness, prosperity bh āgadheyamfn. the share of a king, tax, impost bh āgadheyam. one to whom a share is due, heir, co-heir bh āgadheyamf(ī - )n. due as a share or part (see ) . bh āgadugham. one who deals out portions, distributer bh agaghnam. "slayer of bhaga - ", Name of śiva - bh agahanm. "slayer of bhaga - ", Name of śiva - (transferred to viṣṇu - ) bh āgaharamfn. taking a part, sharing, a co-heir bh āgahāram. division bh agahārinm. equals -ghna - bh āgahārinmfn. equals -hara - bh āgajātif. reduction of fractions to a common denominator bh āgajāticatuṣṭayan. four modes of reduction of fractions etc. bh āgakamfn. (in fine compositi or 'at the end of a compound' ) equals bhāga - , a part, portion, share bh āgakam. (in arithmetic ) a divisor bh āgakalpanāf. the allotment of shares bh agakāmamf(ā - )n. desirous of sexual pleasure bh agākṣihanm. equals bhaganetra -han - bh agalam. Name of a man (see gaRa arīhaṇā di - ) bh agalāf. Name of a woman gaRa bāhvādi - (see bhāgala - , laka - etc.) bh agālan. equals kapāla - , a skull (see ) bh āgalam. patronymic fr. bhagala - (also plural ) bh āgalakamfn. gaRa arīhaṇādi - . bh āgalakṣaṇāf. insinuation or intimation of a part bh āgaleyam. patronymic fr. bhāgali - bh āgalim. patronymic or metron, of a teacher bh agālinm. "bedecked with skulls", Name of śiva - bh agamam. the revolution of a planet bh āgamātṛf. (in algebra ) a particular rule of division. bh agaṃdaram. "lacerating the vulva", a fistula in the pudendum muliebre or in the anus etc. (5 to 8 forms enumerated; see bhaga -dāraṇa - ) (see on ) bh agaṃdaram. Name of an ancient sage bh āgaṃjayam. Name of a man bh āgamukham. Name of a man bh agaṇam. equals -cakra - bh agaṇam. equals next bh agana wrong reading for bha -gaṇa - (See under 4. bha - , column 2) . bh āgaṇam. equals bha -gaṇa - (under 4. bha - ) bh agānāmnīf. having the name" bhagā - " bh aganandāf. Name of one of the mātṛ - s attending on skanda - bh aganarāyam. Name of a man bh aganetra(in the beginning of a compound ) bhaga - 's eyes bh aganetraghnam. "destroyer of bhagas - eyes", Name of śiva - . bh aganetrahanm. "destroyer of bhagas - eyes", Name of śiva - . bh aganetraharam. ( ) "destroyer of bhagas - eyes", Name of śiva - . bh aganetrahṛtm. ( ) "destroyer of bhagas - eyes", Name of śiva - . bh aganetranipātanam. "destroyer of bhagas - eyes", Name of śiva - . bh aganetrāntakam. ( ) "destroyer of bhagas - eyes", Name of śiva - . bh aganetrāpahārinm. ( ) "destroyer of bhagas - eyes", Name of śiva - . bh agāṅkam. the mark of the vulva (as a brand) bh agāṅkamf(ā - )n. marked or branded with a vulva bh agāṅkitamfn. equals prec. mfn. bh agāṅkuram. the clitoris bh āgānubandhajātif. assimilation of quantities by fractional increase, reduction of quantities to uniformity by the addition of a fraction bh āgānubh āgenaind. wish a greater or smaller share, at a different rate bh agāpahārinmfn. receiving a share bh āgapāṭham. "partial quotation"the quotation of a verse by the pratīka - (sub voce, i.e. the word in the Sanskrit order ) bh āgāpavāhajātif. assimilation of quantities by fractional decrease, reduction of quantities to uniformity by the subtraction of a fraction bh āgāpavāhanan. idem or 'f. assimilation of quantities by fractional decrease, reduction of quantities to uniformity by the subtraction of a fraction ' bh agapuran. Name of the city of Multan bh āgārhamfn. entitled to a portion or inheritance bh āgārhamfn. to be divided according to shares bh āgārthinmfn. desirous of a share (as of a sacrifice) bh agasn. equals bhaga - bh āgaśasind. in parts or portions (with Causal of kḷp - ,"to divide in parts") bh āgaśasind. one part after another, by turns, by and by bh āgāsuram. Name of an asura - bh agāsyamfn. whose mouth is used as a vulva bh agatti(bh/aga - - ) f. (for bh - + datti - ) a gift of fortune bh agavacin compound for vat - . bh agavaccaraṇāravindadhyānan. Name of work bh agavacchāstra(for vat -śā - ) n. Name of chapter of bh agavadin compound for vat - . bh agavadānandam. Name of an author bh agavadārādhanan. "propitiation of bhagavat - " bh agavadārādhanakramam. Name of work bh agavadārādhanasamarthanan. Name of work bh agavadarcanan. "worship of bhagavat - id est kṛṣṇa - " bh agavadarcanamāhātmyan. Name of chapter of bh agavadarcanaprastāvam. Name of chapter of bh agavadāśrayabh ūtamfn. being the seat or resting-place of bhagavat - bh agavadbh akti(in the beginning of a compound ),"devotion to bhagavat - or kṛṣṇa - " bh agavadbh akticandrikāf. Name of work bh agavadbh akticandrikollāsam. Name of work bh agavadbh aktimāhātmyan. Name of work bh agavadbh aktinirṇayam. Name of work bh agavadbh aktirasāyaṇan. Name of work bh agavadbh aktiratnāvalīf. Name of work bh agavadbh aktisādhanan. Name of work bh agavadbh aktisārasaṃgraham. Name of work bh agavadbh aktistotran. Name of work bh agavadbh aktitaraṃgiṇīf. Name of work bh agavadbh aktivilāsam. Name of work bh agavadbh aktivivekam. Name of work bh agavadbh āskaram. Name of work (= bhagavanta -bh - ). bh agavadbh aṭṭam. Name of the author of a commentator or commentary on the rasa -taraṃgiṇī - bh agavadbh āvakam. Name of the author of a commentator or commentary on bh agavaddāsam. Name of the author of a commentator or commentary on bh agavaddharmavarṇanan. Name of work bh agavaddhyānamuktāvalīf. Name of work bh agavaddhyānasopānan. Name of work bh agavaddṛśamf(ī - )n. resembling the Supreme bh agavaddrumam. " bhagavat - 's (id est Buddha's) tree", (prob.) the sacred fig-tree bh agavadgītāf. plural (sometimes with upaniṣad - ;once n(ta - ). ) " kṛṣṇa - 's song", Name of a celebrated mystical poem (interpolated in the where it forms an episode of 18 chapters , containing a dialogue between kṛṣṇa - and arjuna - , in which the Pantheism of the vedā nta - is combined with a tinge of the sāṃkhya - and the later principle of bhakti - or devotion to kṛṣṇa - as the Supreme Being; see ) bh agavadgītābh āṣyan. Name of work bh agavadgītābh āṣyavivaraṇan. Name of work bh agavadgītābh āvaprakāśam. Name of work bh agavadgītābodhakan. Name of work bh agavadgītāgūḍhārthadīpikāf. Name of work bh agavadgītāhetunirṇayam. Name of work bh agavadgītālaghuvyākhyāf. Name of work bh agavadgītālakṣābh araṇan. Name of work bh agavadgītāmāhātmyan. Name of work bh agavadgītāprasthānan. Name of work bh agavadgītāpratipadan. Name of work bh agavadgītārahasyan. Name of work bh agavadgītārtharakṣāf. Name of work bh agavadgītārthasaṃgraham. Name of work bh agavadgītārthasāram. Name of work bh agavadgītārthastotran. Name of work bh agavadgītāsamaṅgalācāraślokapaddhatif. Name of work bh agavadgītāsāram. Name of work bh agavadgītāsārasaṃgraham. Name of work bh agavadgītāśayam. Name of work bh agavadgītātatparyan. Name of work bh agavadgītātatparyabodhikāf. Name of work bh agavadgītātatparyabodhinīf. Name of work bh agavadgītātatparyacandrikāf. Name of work bh agavadgītātatparyadīpikāf. Name of work bh agavadgītātatparyanirṇayam. Name of work bh agavadgītāṭīkāf. Name of work bh agavadgītāvivaraṇan. Name of work bh agavadgītāvyākhyāf. Name of work bh agavadgovindam. Name of a poet bh agavadguṇa(in the beginning of a compound ),"the qualities or virtues of bhagavat - " bh agavadguṇadarpaṇam. Name of work bh agavadguṇasārasaṃgraham. Name of work bh agavadīyam. a worshipper of bhagavat - id est viṣṇu - or kṛṣṇa - ( bhagavadīyatva -tva - n. ) bh agavadīyatvan. bhagavadīya bh agavadrātam. Name of a man bh agavadudyamanāṭakan. Name of a play. bh agavadupanayanan. "initiation of bhagavat - ", Name of work bh agavadvilāsaratnāvalīf. Name of work bh agavadviśeṣam. Name of a man bh agavadyauvanodgamam. Name of chapter of the kṛṣṇa -krīḍita - . bh agavalin compound for vat - . bh agavallāñchanadhāraṇapramāṇaśatapradarśanan. Name of work bh agavallilācintāmaṇim. Name of work bh agavanin compound for vat - . bh agavanmānapūjāf. Name of a hymn by śaṃkarā cārya - . bh agavanmayamf(ī - )n. wholly devoted to viṣṇu - or kṛṣṇa - bh agavannāma(in the beginning of a compound for man - ),"the name or names of bhagavat - id est viṣṇu - " bh agavannāmakaumudīf. Name of work bh agavannāmamāhātmyan. Name of work bh agavannāmamāhātmyasaṃgraham. Name of work bh agavannāmāmṛtarasodayam. Name of work bh agavannāmasmaraṇastutif. Name of work bh agavannāmāvalīf. Name of work bh agavannandasaṃvādam. Name of bh agavantam. Name of the author of the mukunda -vilāsa - . bh agavantabh āskaram. Name of a law-book by nīla -kaṇṭha - (17th cent.) bh agavantadevam. Name of a prince (king of bhareha - , son of sāhi -deva - and a patron of nīlakaṇṭha - see next) bh agavatind. like a vulva bh agavatmfn. See below. bh agavatmfn. (for 1.See under bh/aga - ) possessing fortune, fortunate, prosperous, happy bh agavatmfn. glorious, illustrious, divine, adorable, venerable etc. bh agavatmfn. holy (applied to gods, demigods, and saints as a term of address, either in vocative case bhagavan - , bhagavas - , bhagos - [ see Va1rtt. 2 ] f. bhagavatī - m. plural bhagavantaḥ - ;or in Nominal verb with 3. sg. of the verb;with Buddhists often prefixed to the titles of their sacred writings) bh agavatm. "the divine or adorable one", Name of viṣṇu -kṛṣṇa - bh agavatm. of śiva - bh agavatm. of a buddha - or a bodhi -sattva - or a jina - (see ) bh āgavataSee sub voce, i.e. the word in the Sanskrit order bh āgavatamf(ī - )n. (fr. bhaga -vat - ) relating to or coming from bhagavat - id est viṣṇu - or kṛṣṇa - , holy, sacred, divine bh āgavatam. a follower or worshipper of Bhagavati or viṣṇu - (see ) bh āgavatam. Name of a king bh āgavatan. Name of a purāṇa - (see bhāgavata -p - ). bh āgavatacampūf. Name of work bh āgavatacandracandrikāf. Name of work bh āgavatacūrṇikāf. Name of work bh āgavatakathāsaṃgraham. Name of work bh āgavatakaumudīf. an explanation of some difficult passages in the bh āgavatakramasaṃdarbh am. Name of work bh āgavatamāhātmyan. Name of work bh āgavatāmṛtan. Name of work bh āgavatāmṛtakaṇikāf. Name of work bh āgavatāmṛtāṣṭakan. Name of work bh āgavatāmṛtotpalan. Name of work bh āgavatamuktāphalan. Name of work bh āgavatanibandhayojanāf. Name of work bh āgavatapadyatrayīvyākhyānan. Name of work bh āgavatapurāṇan. Name of the most celebrated and popular of the 18 purāṇa - s (especially dedicated to the glorification of viṣṇu -kṛṣṇa - , whose history is in the 10th book;and narrated by śuka - , son of vyāsa - , to king parī -kṣit - , grandson of arjuna - ) bh āgavatapurāṇabandhanan. Name of work connected with the bh āgavatapurāṇabh āvārthadīpikāprakaranakramasaṃgraham. Name of work connected with the bh āgavatapurāṇabh āvārthadīpikāsaṃgraham. Name of work connected with the bh āgavatapurāṇabh ūṣaṇan. Name of work connected with the bh āgavatapurāṇabṛhatsaṃgraham. Name of work connected with the bh āgavatapurāṇādyaślokatrayīṭīkāf. Name of work connected with the bh āgavatapurāṇakroḍapattran. plural Name of work connected with the bh āgavatapurāṇamahāvivaraṇan. Name of work connected with the bh āgavatapurāṇamañjarīf. Name of work connected with the bh āgavatapurāṇaprakāśam. Name of work connected with the bh āgavatapurāṇaprāmāṇyan. Name of work connected with the bh āgavatapurāṇaprasaṅgadṛṣṭāntāvalīf. Name of work connected with the bh āgavatapurāṇaprathamaślokatrayīṭīkāf. Name of work connected with the bh āgavatapurāṇārkaprabh āf. Name of work connected with the bh āgavatapurāṇasārārthadarśinīf. Name of work connected with the bh āgavatapurāṇasūcikāf. Name of work connected with the bh āgavatapurāṇasvarūpaviṣayakaśaṅkānirāsam. Name of work connected with the bh āgavatapurāṇatattvasaṃgraham. Name of work connected with the bh āgavatarahasyan. Name of work bh āgavatasaṃdarbh am. Name of work bh āgavatasaṃgraham. Name of work bh āgavatasaṃkṣepavyākhyāf. Name of work bh āgavatasamuccayesahasranāmastotran. Name of work bh āgavatasaptāhānukramaṇikāf. Name of work bh āgavatasāram. Name of work bh āgavatasārasaṃgraham. Name of work bh āgavatasārasamuccayam. Name of work bh āgavatasiddhāntasaṃgraham. Name of work bh āgavataśrutigītāf. Name of work bh āgavatastotran. Name of work bh āgavatatātparyan. Name of work bh āgavatatātparyanirṇayam. Name of work bh āgavatatattvabh āskaram. Name of work bh āgavatatattvadīpam. Name of work bh āgavatatattvadipaprakāśāvaraṇabh aṅgam. Name of work bh āgavatatattvasāram. Name of work bh āgavatavāditoṣinīf. Name of work bh agavatīf. See below. bh agavatīf. (of vat - ) Name of lakṣmī - bh agavatīf. of durgā - bh agavatīf. equals ty -aṅga - (below) . bh āgavatim. (prob.) patronymic fr. bhaga -vat - bh āgavatīf. of vata - , in compound bh agavatībh āgavatapurāṇan. Name of work bh agavatīdāsam. Name of a man bh agavatīgītāf. Name of work bh agavatīkeśādipādastavam. Name of work bh agavatīkīlakam. Name of work bh āgavatīmāhātmyan. Name of work bh āgavatīmatapaddhatif. Name of work bh agavatīpadyapuṣpāñjalim. Name of work bh agavatīpurāṇan. Name of work bh āgavatīsaṃhitāf. Name of work bh agavatīstutif. Name of work bh agavatīsūtran. Name of work bh agavatpādābh āṣaṇan. Name of work bh agavatpādācāryam. Name of an author bh agavatpadīf. Name of the source of the gaṅgā - (said to have sprung from viṣṇu - 's foot or from an aperture made in the mundane egg by the toe-nail of viṣṇu - ) bh agavatprasādamālāf. Name of work bh agavatpratiṣṭhāvidhim. Name of work bh agavatpūjāvidhim. Name of work bh agavatsamārādhanavidhim. Name of work bh agavatsiddhāntasaṃgraham. Name of work bh agavatsmṛtif. Name of work bh agavatsvarūpan. Name of work bh agavatsvarūpaviṣayaśaṅkānirāsam. Name of work bh agavatsvatantratāf. Name of work bh agavattama mfn. more or most holy or adorable bh agavattaramfn. more or most holy or adorable bh agavattattvadipikāf. Name of work bh agavattattvamañjarīf. Name of work bh agavattvan. the condition or rank of viṣṇu - bh agavatyaṅgan. Name of the 5th aṅga - of the jaina - s. bh agavedanamfn. proclaiming connubial felicity (varia lectio for -daivata - ). bh āgavijñeyam. Name of a man bh agavittam. Name of a man bh āgavittam. plural the pupils of bhāgavittika - bh āgavittāyanam. patronymic fr. next bh āgavittim. (bh/āga - - ) patronymic fr. bhaga -vitta - (see ) bh āgavittim. Name of a son of kuthumi - bh āgavittikam. patronymic fr. prec. bh āgavittikīyamfn. bh āgavivekam. Name of work on inheritance. bh agavṛttimfn. subsisting by the vulva bh āgavṛttif. Name of a gram. work (also ttikā - ) bh āgavṛttikāram. Name of its author bh ageśaSee . bh ageśam. the lord of fortune or prosperity bh agevita(equals bhage - + avita - ), satisfied with good fortune or prosperity bh āgikamf(ā - )n. relating to a part, forming one part (with śata - n. one part in a hundred id est one percent.;with viṃśati - f. five percent. ) bh āgikam. Name of a man bh āgīkṛP. A1. -karoti - , -kurute - , to divide, share bh agin bhagīratha - See p.744. bh aginmfn. prosperous, happy, fortunate, perfect, splendid, glorious (superl. g/i -tama - ) bh aginm. Name of Scholiast or Commentator on amara -koṣa - (abridged fr. bhagī -ratha - q.v ) bh āginmfn. entitled to or receiving or possessing a share, partaking of, blessed with, concerned in, responsible for (locative case , genitive case or compound ) bh āginmfn. inferior, secondary bh āginm. a partner, owner, possessor, fortunate man etc. bh āginm. "the whole"as consisting of parts bh āginm. a co-heir bh agīnaSee viśo - - and veśa -bhag/īna - . bh āgineya m. (fr. bhaginī - ) a sister's son etc. (also in friendly address to any younger person ) bh āgineyakam. (fr. bhaginī - ) a sister's son etc. (also in friendly address to any younger person ) bh āgineyīf. a sister's daughter bh aginīf. See below. bh aginīf. a sister ("the happy or fortunate one", as having a brother) etc. (in familiar speech, also for -bhrātṛ - ,"brother" ) bh aginīf. any woman or wife bh āginīf. a co-heiress bh aginībh artṛ(gaRa yuktā rohy -ādi - ) m. a sister's husband. bh aginībh rātṛm. dual number sister and brother bh aginikāf. a little sister, (see next) . bh aginīpati( ) m. a sister's husband. bh aginīsutam. a sister's son bh aginīyam. (prob.) a sister's son. bh agīratham. (prob. fr. bhagin - + ratha - ,"having a glorious chariot"), Name of an ancient king (son of dilīpa - and great-grandfather of sagara - , king of ayodhyā - ;he brought down the sacred gaṅgā - from heaven to earth and then conducted this river to the ocean in order to purify the ashes of his ancestors, the 60,000 sons of sagara - ; see ) etc. bh agīratham. Name of several authors (also with ṭhakkura - and megha - ; see bhagin - ) bh agīratham. of an architect of recent date bh agīratham. of a mountain bh āgīrathamf(ī - )n. (fr. bhagīr - ) relating to bhagīratha - bh āgīrathaSee . bh agīrathadattam. Name of a poet bh agīrathakanyāf. "daughter of bhagī -ratha - ", Name of gaṅgā - bh agīrathapatha(A.) m. " bhagī -ratha - 's path or labour", Name of any Herculean effort or exertion. bh agīrathaprayatna( ) m. " bhagī -ratha - 's path or labour", Name of any Herculean effort or exertion. bh agīrathasutāf. equals -kanyā - bh āgīrathatīrthan. Name of a sacred bathing-place bh āgīrathatīrthamfn. coming from bhagīratha -tīrtha - (as water) bh agīrathayaśasf. Name of a daughter of prasena -jit - bh āgīrathīf. Name of the Ganges (or of one of the 3 main streams or branches of it, viz. the great western branch; see nava -dvīpa - ) bh āgīrathīf. of ratha - , in compound bh āgīrathīcampūf. Name of a poem. bh āgīrathīnātham. "lord or husband of bhāgīrathī - id est of gaṅgā - ", Name of the ocean bh āgīrathīprārthanan. Name of a stotra - . bh āgīrathīvallabh am. equals -nātha - bh agīrathopākhyānan. Name of chapter xxxv of the vāsiṣṭha -rāmāyaṇa - . bh āgīyamfn. (in fine compositi or 'at the end of a compound' ) belonging to, connected with bh āgīyasmfn. (Comparative degree of bhāgin - ) entitled to a larger share bh agnamfn. broken (literally and figuratively ), shattered, split, torn, defeated, checked, frustrated, disturbed, disappointed etc. (sometimes forming the first instead of the second part of a compound exempli gratia, 'for example' grīvā -bhagna - , dharma -bh - for bhagna -grīva - , -dharma - ;also"one who has broken a limb" ) bh agnamfn. bent, curved bh agnamfn. lost bh agnan. the fracture of a leg bh agnabāhumfn. broken-armed bh agnabh āṇḍamfn. one who has broken his pots bh agnaceṣṭamfn. broken in effort, disappointed bh agnadaṃṣṭramfn. having the tusks or fangs broken bh agnadantanakhamfn. having the teeth and claws broken bh agnadarpamfn. one whose pride is broken, humiliated bh agnajānum. having a broken knee or leg bh agnakāmaSee a -bhagnak - . bh agnakraman. the breaking id est violating of grammatical order or construction bh agnamānamfn. equals -darpa - bh agnamanasmfn. "broken-hearted", discouraged, disappointed bh agnamanorathamf(ā - )n. one whose wishes are disappointed bh agnanetramfn. affecting the eyes (said of a kind of fever) bh agnanidramfn. one whose sleep is broken or interrupted bh agnāpadmfn. one who has conquered adversity, bh agnapādarkṣa(da -ṛk - ) n. Name of 6 nakṣatra - s collectively (viz. punarvasū - , uttarā ṣāḍhā - , kṛttikā - , uttara -phalgunī - , pūrva -bhādrapadā - , and viśākhā - ; see puṣkara - ) bh agnapariṇāmamfn. prevented from finishing (anything) bh agnapārśvamfn. suffering from pain in the side bh agnaprakraman. "broken arrangement", (in rhetoric ) the use of a word which does not correspond to one used before (also bhagnaprakramatā -tā - f. ) bh agnaprakramatāf. bhagnaprakrama bh agnapratijñamfn. one who has broken a promise, faithless bh agnapṛṣṭhamfn. "broken-backed", coming before or in front of (?) bh agnāśamfn. one whose hopes are broken, disappointed in expectation bh agnaśaktimfn. one whose strength is broken bh agnasaṃdhimfn. one whose joints are broken bh agnasaṃdhikan. buttermilk (equals ghola - ) bh agnaśṛṅgamfn. equals -viṣāṇaka - (varia lectio ) bh agnāsthimfn. one whose bones are broken bh agnāsthibandham. a splint bh agnatāf. the condition of being broken bh agnatāf. (with pravahaṇasya - ) shipwreck bh agnatālam. (in music) a kind of measure bh agnātmanm. "broken-bodied", Name of the Moon (cut in two by the trident of śiva - ) bh agnaviṣāṇakamfn. having broken horns or tusks bh agnavratamfn. one who has broken a vow bh agnayācñamf(ā - )n. one whose request has been refused bh agnayugeind. when the yoke is broken bh agnīSee . bh agnīf. equals bhaginī - , a sister bh agnodyamamfn. one whose efforts have been frustrated bh agnorudaṇḍamfn. "broken-thighed", having the bone of the thigh fractured bh agnotsāhakriyātmanmfn. one whose energy and labour have been frustrated bh agolam. the starry sphere, vault of heaven bh agosSee bhagavat - . bh āguṇimiśram. Name of an author bh āgurāyaṇam. Name of a minister bh āgurim. Name of a man bh āgurim. of an astronomer bh āgurim. of a lexicographer and grammarian bh āgurim. of a lawyer bh āgurīf. Name of work bh āgyamfn. (fr. bhaga - ) relating to bhaga - bh āgyan. (with yuga - ) the 12th or last lustrum in Jupiter's cycle of 60 years bh āgyan. (scilicet bha - or nakṣatra - ) the asterism of bhaga - id est uttara -phalgunī - bh āgyamfn. ( bhaj - ) to be shared or divided, divisible (equals bhajya - ) bh āgyamfn. (fr. bhāga - ) entitled to a share gaRa daṇḍā di - bh āgyamfn. (with śata - , viṃśati - etc.) equals bhāgika - bh āgyamfn. lucky, fortunate (Comparative degree -tara - ) bh āgyan. sg. or plural (in fine compositi or 'at the end of a compound' f(ā - ). ) fate, destiny (resulting from merit or demerit in former existences), fortune, (especially ) good fortune, luck, happiness, welfare etc. ( bhāgyena gyena - ind. luckily, fortunately ) bh āgyan. reward bh āgyabh āvam. state of fortune bh āgyakrameṇaind. in course of fortune bh āgyapañcam. a kind of pavilion bh āgyarahitamfn. deserted by fortune, miserable bh āgyarkṣa(gya -ṛ - ) n. the asterism pūrva -phalgunī - bh āgyasaṃkṣayam. ( ) bad fortune, calamity. bh āgyasampad( ) f. good fortune, prosperity. bh āgyasamṛddhi( ) f. good fortune, prosperity. bh āgyavaiṣamyan. ( ) bad fortune, calamity. bh āgyavaśātind. from the force or influence of destiny, through fate bh āgyavatmfn. having good qualities or fortune, happy, prosperous, bh āgyavattāf. happiness, prosperity bh āgyaviparyaya( ) m. ill-luck, misfortune. bh āgyaviplava( ) m. ill-luck, misfortune. bh āgyavṛttif. course or state of fortune, destiny bh āgyāyattamfn. dependent on fate bh āgyayogam. a lucky or fortunate juncture bh āgyenaind. bhāgya bh āgyodayam. rise of fortune, rising prosperity bh āḥkara -karaṇa - , -khara - , -pati - , -pheru - equals bhās -kara - etc. bh āḥkaraSee 2. bhās - , p.756. bh āḥkūṭa equals bhā -k - See 2. bhā - , p.750. bh āḥsatya(2. bhās - + satya - ) mfn. one whose real essence is light bh āḥsatyaSee . bh aiḍakaand bhaiṇḍaka - mfn. (fr. bheḍa - , bheṇḍa - ) relating to or coming from a sheep bh aidikamfn. equals bhedaṃ nityam arhati - bh aikṣamf(ī - )n. (fr. bhikṣā - ) living on alms, subsisting by charity bh aikṣan. asking alms, begging, mendicancy (kṣāya - with gam - ,to beg for alms, kṣam - [ in fine compositi or 'at the end of a compound' ]with car - ,to go about begging for; kṣam - with ā - hṛ - ,or sam -ā - hṛ - ,to collect alms or food; kṣeṇa - with Causal of vṛt - ,to subsist on alms) etc. bh aikṣan. anything obtained by begging, begged food, charity, alms etc. bh aikṣan. a multitude of alms bh aikṣabh ujmfn. living on alms bh aikṣabh ujm. a mendicant bh aikṣacaraṇan. going about begging, collecting alms (ṇaṃ - car - ,to practise mendicancy) bh aikṣacaryan. bh aikṣacaryāf. equals prec. bh aikṣāhāramfn. living on alms, ibidem or 'in the same place or book or text' as the preceding bh aikṣāhāramfn. equals kṣā śin - bh aikṣajīvikāf. subsisting by alms or charity bh aikṣaka(in fine compositi or 'at the end of a compound' ) equals bhaikṣa - , alms bh aikṣākan. mendicancy, bh aikṣakālam. "alms-time", the time for bringing home anything obtained as alms bh aikṣākulan. (kṣā k - ?) a charitable house bh aikṣānnan. begged food bh aikṣārthinmfn. seeking for alms, bh aikṣāśinmfn. eating begged food, a mendicant bh aikṣāśyan. (fr. prec.) equals kṣa -jīvikā - bh aikṣavamfn. (fr. bhikṣu - ) belonging to a religious mendicant bh aikṣavatind. as or for alms bh aikṣavṛttif. equals -jīvikā - , bh aikṣavṛttimfn. living by charity bh aikṣopajīvinmfn. living on alms