bahukara | sammārjakaḥ, mārrakaḥ, avaskaraḥ, malākarṣī, khalapūḥ, bahukaraḥ, haḍḍakaḥ, haḍikaḥ yaḥ śaucālayasya sammārjanaṃ karoti। sammārjakeṇa śaucālayaṃ na samyakatayā sammārjitam।
|
bahukara | kriyāvat, anavasara, aptur, karmavat, karmin, kṛtvan, gṛddhin, bahukara, bhūrikarman, veṣa, vyāpāpārin, vyāpṛta, vyāyata yaḥ kasmin api kārye rataḥ asti। saḥ prātaḥkālād eva saḥ kriyāvān asti।
|
bahukara | uṣṭraḥ, karabhaḥ, dāserakaḥ, dīrghagrīvaḥ, dhūsaraḥ, lamboṣṭhaḥ, ravaṇaḥ, mahājaṅghaḥ, javī, jāṅghikaḥ, kramelakaḥ, mayaḥ, mahāṅgaḥ, dīrghagatiḥ, dīrghaḥ, śṛṅkhalakaḥ, mahān, mahāgrīvaḥ, mahānādaḥ, mahādhvagaḥ, mahāpṛṣṭhaḥ, baliṣṭhaḥ, dīrghajaṅghaḥ, grīvī, dhūmrakaḥ, śarabhaḥ, kramelaḥ, kaṇṭakāśanaḥ, bholiḥ, bahukaraḥ, adhvagaḥ, marudvipaḥ, vakragrīvaḥ, vāsantaḥ, kulanāśaḥ, kuśanāmā, marupriyaḥ, dvikakut, durgalaṅghanaḥ, bhūtaghnaḥ, dāseraḥ, kelikīrṇaḥ paśuviśeṣaḥ- yaḥ prāyaḥ marusthale dṛśyate। tena uṣṭraṃ datvā uṣṭrī krītā।
|