avinaya | pāpam, paṅkam, pāpmā, kilviṣam, kalmaṣam, kaluṣam, vṛjinam, enaḥ, agham, ahaḥ, duritam, duṣkṛtam, pātakam, tūstam, kaṇvam, śalyam, pāpakam, adharmam, durvinītatā, avinayaḥ, kunītiḥ, kucaritam, duśceṣṭitam, kuceṣṭitam, durvṛttiḥ, kunītiḥ, kucaritam, kucaryā, vyabhicāraḥ, durācāraḥ  tat karma yad dharmānusāri nāsti। pāpāt rakṣa।
|
avinaya | vinīta, vinayin, saumya, saumyavṛtti, namrabuddhi, namravṛtti, namraśīla, namracetas, nirviṇṇa, nirviṇṇacetas, savinaya, sahanaśīla, vinata  yasya svabhāvaḥ mṛduḥ asti। rameśaḥ vinītaḥ asti।
|
avinaya | aśiṣṭatā, avinayaḥ, dhāṣṭaryam, anāryatā, adākṣiṇyam, vaiyātyam, aśiṣṭatvam  aśiṣṭasya avasthā bhāvaḥ vā। hasitvā pravarjanena tasya aśiṣṭatā vardhate eva।
|
avinaya | savinayam, namratayā, namram, nirabhimānam, anuddhataṃ, namracetasā, śirasā, prādhvaḥ  vinayena saha। śīlā vivāhasya prastāvaṃ savinayaṃ svīkṛtavatī।
|