avacchid | kṛt, chid, nikṛt, niṣkṛt, parikṛt, vikṛt, vinikṛt, paricchid, saṃchid, paricchid, lū, vraśc, cho, viccho, do, vido, dā, vidā, chuṭ, chur, takṣ, vitakṣ, parivas, parivraśc, paryavacchid, paryavado, pracchid, pralū, pravraśc, vas, vibhaj, vimath, vihṛ, vyapahṛ, samucchid, samutkṛt, samuparuj, sampracchid  tīkṣṇaiḥ sādhanaiḥ kartanapūrvakaḥ vibhajanānukūlaḥ vyāpāraḥ। saḥ kṣupān kartayati।
|
avacchid | chid, kṛnt, lū, vraśc, cho, do, avacchid  avayavinaḥ avayavavidalanānukūlaḥ vyāpāraḥ। pavanaḥ udyānasthāni āmraphalāni chinatti।
|