Word Reference Gender Number Synonyms Definition abhayā 2.2.59 Feminine Singular śivā , haimavat ī , pūtanā , avyat hā , śreyasī , harītakī , kāyasthā , cetakī , amṛtā , pat hyā abhijanaḥ 3.3.115 Masculine Singular dhṛtiḥ , buddhiḥ , svabhāvaḥ , brahma , varṣma , yat naḥ abhijātaḥ 3.3.88 Masculine Singular sat yam , sādhuḥ , vidyamānaḥ , praśastaḥ , abhyarhitaḥ abhīkṣṇam 2.4.11 Masculine Singular śaśvat ābhogaḥ 1.2.138 Masculine Singular paripūrṇat ā abjaḥ 3.3.38 Masculine Singular kaṭiḥ , gajagaṇḍaḥ āḍambaraḥ 2.8.110 Masculine Singular paṭahaḥ adhamaḥ 3.3.152 Masculine Singular bhrātṛjaḥ , dviṣ adharaḥ 3.3.197 Masculine Singular uttamaḥ , dūram , anātmā adhikṣiptaḥ 3.1.40 Masculine Singular prat ikṣiptaḥ adhīnaḥ 3.1.14 Masculine Singular nighnaḥ , āyat taḥ , asvacchandaḥ , gṛhyakaḥ adhīraḥ 3.1.25 Masculine Singular kātaraḥ adhobhuvanam Neuter Singular pātālam , balisadma , rasātalam , nāgalokaḥ a festival adhorukam 2.6.120 Neuter Singular caṇḍātakam ādiḥ 3.1.79 Masculine Singular pūrvaḥ , paurastyaḥ , prat hamaḥ , ādyaḥ agādham Masculine Singular at alasparśamvery deep agniḥ Masculine Singular jvalanaḥ , barhiḥ , śociṣkeśaḥ , bṛhadbhānuḥ , analaḥ , śikhāvān , hutabhuk , saptārciḥ , citrabhānuḥ , appittam , vaiśvānaraḥ , dhanañjayaḥ , jātavedāḥ , śuṣmā , uṣarbudhaḥ , kṛśānuḥ , rohitāśvaḥ , āśuśukṣaṇiḥ , dahanaḥ , damunāḥ , vibhāvasuḥ , vahniḥ , kṛpīṭayoniḥ , tanūnapāt , kṛṣṇavartmā , āśrayāśaḥ , pāvakaḥ , vāyusakhaḥ , hiraṇyaretāḥ , havyavāhanaḥ , śukraḥ , śuciḥ , vītihotraḥ fire god agnijvālā Feminine Singular subhikṣā , dhātakī , dhātṛpuṣpikā agresaraḥ 2.8.73 Masculine Singular purogamaḥ , purogāmī , purogaḥ , praṣṭhaḥ , agrat aḥsaraḥ , puraḥsaraḥ airāvat aḥ 1.1.48 Masculine Singular abhramuvallabhaḥ , abhramātaṅgaḥ , airāvaṇaḥ the elephant of indra ajiram 3.3.189 Neuter Singular dvāramātram ajitaḥ 3.3.68 Masculine Singular dvāḥsthaḥ , kṣat triyāyāṃśūdrajaḥ , sārat hiḥ ajñaḥ 3.1.47 Masculine Singular bāliśaḥ , mūḍhaḥ , yat hājātaḥ , mūrkhaḥ , vaidheyaḥ ajñānam Neuter Singular avidyā , ahammat iḥ ignorance akhātam 1.10.27 Neuter Singular devakhātam a natural pond alam 3.3.260 Masculine Singular prabandhaḥ , cirātītam , nikaṭāgāmikam alaṅkāraḥ 2..9.97 Masculine Singular rajat am , rūpyam , kharjūram , śvetam alarkaḥ Masculine Singular prat āpasaḥ ālokaḥ 3.3.3 Masculine Singular mandāraḥ , sphaṭikaḥ , sūryaḥ alpam 3.1.61 Masculine Singular tanuḥ , sūkṣmam , stokaḥ , kaṇaḥ , truṭiḥ , kṛśam , ślakṣaṇam , leśaḥ , mātrā , dabhram , kṣullakaḥ , aṇuḥ , lavaḥ amaraḥ 1.1.7-9 Masculine Singular nirjaraḥ , vibudhaḥ , sumanasaḥ , āditeyaḥ , aditinandanaḥ , asvapnaḥ , gīrvāṇaḥ , daivat am , devaḥ , suraḥ , tridiveśaḥ , diviṣad , ādityaḥ , amartyaḥ , dānavāriḥ , devat ā , tridaśaḥ , suparvā , divaukāḥ , lekhaḥ , ṛbhuḥ , amṛtāndhāḥ , vṛndārakaḥ immortal āmayāvī 2.6.58 Masculine Singular āturaḥ , abhyamitaḥ , abhyāntaḥ , vikṛtaḥ , vyādhitaḥ , apaṭuḥ āmuktaḥ 2.8.66 Masculine Singular prat imuktaḥ , pinaddhaḥ , apinaddhaḥ anadhīnakaḥ 2.10.9 Masculine Singular kauṭat akṣaḥ ānakaḥ Masculine Singular paṭahaḥ a large kettle drum ānartaḥ 3.3.70 Masculine Singular kāṭhinyam , kāyaḥ anayaḥ 3.3.157 Masculine Singular saṅghātaḥ , sanniveśaḥ aṅgam 2.6.71 Neuter Singular apaghanaḥ , prat īkaḥ , avayavaḥ aṅganam Neuter Singular cat varam , ajiram aṅgāradhānikā 2.9.30 Feminine Singular aṅgāraśakaṭī , hasantī , hasanī aṅgāraḥ 2.9.30 Masculine Singular alātam , ulmukam aniruddhaḥ Masculine Singular uṣāpat iḥ the son of pradumnya, and husband of usha antaḥ 3.1.80 Masculine Singular caramam , antyam , pāścātyam , paścimam , jaghanyam antram 2.6.66 Neuter Singular purītat anubhāvaḥ 3.3.217 Masculine Singular ātmīyaḥ , ghanaḥ anugrahaḥ 3.4.13 Masculine Singular abhyupapat tiḥ ānupūrvī 2.7.38 Feminine Singular āvṛt , paripāṭiḥ , anukramaḥ , paryāyaḥ anuśayaḥ 3.3.156 Masculine Singular āpat , yuddhaḥ , āyat iḥ apadeśaḥ 3.3.224 Masculine Singular jñātā , jñānam āpaḥ 1.10.3-4 Feminine Plural salilam , payaḥ , jīvanam , kabandham , puṣkaram , arṇaḥ , nīram , śambaram , vāḥ , kamalam , kīlālam , bhuvanam , udakam , sarvat omukham , toyaḥ , kṣīram , meghapuṣpam , vāri , jalam , amṛtam , vanam , pāthaḥ , ambhaḥ , pānīyam , ambu , ghanarasaḥ water apāmārgaḥ Masculine Singular prat yakparṇī , kīśaparṇī , kiṇihī , śaikharikaḥ , kharamañjarī , dhāmārgavaḥ , mayūrakaḥ āpannaḥ 3.1.41 Masculine Singular āpat prāptaḥ āpannasat tvā 2.6.22 Feminine Singular garbhiṇī , gurviṇī , antarvat nī apanthāḥ Masculine Singular apat ham aprat yakṣam 3.1.78 Masculine Singular at īndriyam āptaḥ 2.8.12 Masculine Singular prat yayitaḥ ārādhanam 3.3.132 Neuter Singular sat , samaḥ , ekaḥ āragvadhaḥ 2.4.23 Masculine Singular saṃpākaḥ , cat uraṅgulaḥ , ārevat aḥ , vyādhighātaḥ , kṛtamālaḥ , rājavṛkṣaḥ , suvarṇakaḥ arālam 3.1.70 Masculine Singular bhugnam , nat am , jihmam , vakram , kuṭilam , kuñcitam , vṛjinam , vellitam , āviddham , ūrmimat arghaḥ 3.3.32 Masculine Singular māsam , amātyaḥ , at yupadhaḥ , medhyaḥ , sitaḥ , pāvakam ariṣṭaḥ 2.2.62 Masculine Singular mālakaḥ , picumardaḥ , nimbaḥ , sarvat obhadraḥ , hiṅguniryāsaḥ aritram Masculine Singular kenipātakaḥ the rudder ārohaḥ 3.3.246 Masculine Singular īṣat , abhivyāptiḥ , sīmā , dhātuyogajaḥ ārṣabhyaḥ 2.9.63 Masculine Singular gopat iḥ , iṭcaraḥ arthaḥ 3.3.92 Masculine Singular āsthānī , yat naḥ arthyaḥ 3.3.168 Masculine Singular sundaraḥ , somadaivat am aryaḥ 3.3.154 Masculine Singular asākalyam , gajānāṃmadhyamaṃgat am aśaḥ 2.9.90 Masculine Singular riktham , rāḥ , draviṇam , dhanam , svāpat eyam , arthaḥ , hiraṇyam , ṛktham , vittam , vibhavaḥ , dyumnam , vasu āśuvrīhiḥ 2.9.16 Masculine Singular pāṭalaḥ , vrīhiḥ ātaṃkaḥ 3.3.10 Masculine Singular yavānī ātañcanam 3.3.122 Neuter Singular krīḍādiḥ ātaraḥ Masculine Singular tarapaṇyam fare or freight at asī2.9.20 Feminine Singular umā , kṣumā aṭavī Feminine Singular gahanam , kānanam , vanam , araṇyam , vipinam at āyīMasculine Singular cillaḥ at ha3.3.255 Masculine Singular upamā , vikalpaḥ at i3.3.249 Masculine Singular prat īcī , caramaḥ at ijavaḥ2.8.74 Masculine Singular jaṃghālaḥ at ikramaḥ2.4.33 Masculine Singular paryayaḥ , at ipātaḥ , upātyayaḥ at imuktaḥMasculine Singular puṇḍrakaḥ , vāsantī , mādhavīlat ā at inuMasculine Singular landed from boat at ipanthāḥMasculine Singular supanthāḥ , sat pat haḥ at iriktaḥ3.1.74 Masculine Singular samadhikaḥ at iśayaḥ1.1.67 Masculine Singular bhṛśam , gāḍham , tīvram , at imātram , at ivelam , dṛḍham , nitāntam , nirbharam , at yartham , bharaḥ , bāḍham , ekāntam , udgāḍham much or excessive ātithyam 2.7.35 Masculine Singular ātmaguptā Feminine Singular ṛṣyaproktā , śūkaśimbiḥ , ajaḍā , kapikacchuḥ , avyaṇḍā , markaṭī , kaṇḍūrā , prāvṛṣāyaṇī ātmajaḥ 2.6.27 Masculine Singular tanayaḥ , sunuḥ , sutaḥ , putraḥ āttagarvaḥ 3.1.39 Masculine Singular abhibhūraḥ aṭṭaḥ Masculine Singular kṣomam at tikāFeminine Singular an older sister at yāhitam3.3.84 Neuter Singular rupyam at yalpam3.1.62 Masculine Singular aṇīyaḥ , alpiṣṭham , alpīyaḥ , kanīyaḥ at yantīnaḥ2.8.77 Masculine Singular at yayaḥ3.3.158 Masculine Singular viśrambhaḥ , yācñā , premā auśīraḥ 3.3.193 Masculine Singular andhat amaḥ , ghātukaḥ avadātaḥ 3.3.87 Masculine Singular khyātaḥ , hṛṣṭaḥ avagaṇitam 3.1.107 Masculine Singular avamat am , avajñātam , avamānitam , paribhūtam avanat ānat am 3.1.70 Masculine Singular avāgram , ānat am avanāyaḥ 2.4.27 Masculine Singular nipātanam āvāpakaḥ 2.6.108 Masculine Singular pārihāryaḥ , kaṭakaḥ , valayaḥ avasānam 2.4.38 Neuter Singular sātiḥ avaskaraḥ 3.3.175 Masculine Singular dvāḥsthaḥ , prat īhārī , dvāram avaṭuḥ 2.6.89 Feminine Singular ghāṭā , kṛkāṭikā avekṣā 2.4.28 Feminine Singular prat ijāgaraḥ āveśikaḥ 2.7.36 Masculine Singular āgantuḥ , at ithiḥ avinītaḥ 3.1.21 Masculine Singular samuddhat aḥ avyat hā Feminine Singular cāraṭī , padmacāriṇī , at icarā , padmā ayanam 2.1.15 Neuter Singular padavī , mārgaḥ , vartanī , saraṇiḥ , panthāḥ , vartma , padyā , sṛtiḥ , adhvā , ekapadī , paddhat iḥ babhruḥ 3.3.178 Masculine Singular devātvṛtam , śreṣṭhaḥ , dāyādaḥ , viṭaḥ , manākpriyam baddhaḥ 3.1.41 Masculine Singular kīlitaḥ , saṃyat aḥ balā Ubhaya-linga Singular vāṭyālakaḥ balabhadraḥ 1.1.23-24 Masculine Singular baladevaḥ , balaḥ , saṅkarṣaṇaḥ , tālāṅkaḥ , halāyudhaḥ , revat īramaṇaḥ , pralambaghnaḥ , kālindībhedanaḥ , halī , rauhiṇeyaḥ , kāmapālaḥ , acyutāgrajaḥ , ānakadundubhiḥ , sīrapāṇiḥ , musalī , nīlāmbaraḥ , rāmaḥ balaram bālaḥ 3.3.213 Masculine Singular pat iḥ , śākhī , naraḥ bālapāśyā 2.6.104 Feminine Singular pāritat hyā balavat 2.4.2 Masculine Singular at īva , nirbharam , suṣṭhu , kimuta , svasti baliśam 1.10.16 Neuter Singular mat syavedhanam goad bāṇaḥ 2.8.87 Masculine Singular mārgaṇaḥ , khagaḥ , pṛṣat kaḥ , pattrī , kalambaḥ , ajihmagaḥ , iṣuḥ , śaraḥ , āśugaḥ , viśikhaḥ , ropaḥ bāndhakineyaḥ 2.6.26 Masculine Singular bandhulaḥ , asat īsutaḥ , kaulaṭeraḥ , kaulaṭeyaḥ bāndhavaḥ 2.6.34 Masculine Singular svajanaḥ , sagotraḥ , jñātiḥ , bandhuḥ , svaḥ bandhuram 3.1.68 Masculine Singular unnat ānanam bhairavam 1.7.19 Masculine Singular bhīṣaṇam , prat ibhayam , bhīṣmam , ghoram , bhīmam , bhayānakam , dāruṇam , bhayaṅkaram horrer bhakṣitaḥ Masculine Singular glastam , annam , khāditam , liptam , bhuktam , grastam , abhyavahṛtam , gilitam , carvitam , aśitam , jagdham , psātam , prat yasitam bhāṇḍam 2.9.34 Neuter Singular āvapanam , pātram , amat ram , bhājanam bhāradvājaḥ 2.5.17 Masculine Singular vyāghrāṭaḥ bhavaḥ 3.3.214 Masculine Singular ātmā , janma , sat tā , svabhāvaḥ , abhiprāyaḥ , ceṣṭā bhikṣuḥ 2.7.45 Masculine Singular pārāśarī , maskarī , parivrāṭ , karmandī bhinnārthakaḥ 3.1.81 Masculine Singular anyat araḥ , ekaḥ , tvaḥ , anyaḥ , itaraḥ bhoḥ 2.4.7 Masculine Singular hai , pāṭ , pyāṭ , aṅga , he bhrāntiḥ 1.5.4 Feminine Singular mithyāmat iḥ , bhramaḥ mistake bhrātṛjaḥ 2.6.36 Masculine Singular bhrātrīyaḥ bhrātṛvyaḥ 3.3.154 Masculine Singular śapat haḥ , jñānam , viśvāsaḥ , hetuḥ , randhraḥ , adhīnaḥ , śabdaḥ bhrūṇaḥ 3.3.51 Masculine Singular maurvī , dravyāśritaḥ , sat tvādikaḥ , śuklādikaḥ , sandhyādikaḥ bhūbhṛt 3.3.67 Masculine Singular sārat hiḥ , tvaṣṭā bhūḥ 2.1.2-3 Feminine Singular kṣmā , mahī , dhātrī , kumbhinī , rat nagarbhā , bhūmiḥ , rasā , dharā , kṣoṇī , kṣitiḥ , vasudhā , gotrā , pṛthvī , medinī , gahvarī , ilā , bhūtadhātrī , sāgarāmbarā , anantā , sthirā , dharaṇī , kāśyapī , vasumat ī , vasundharā , pṛthivī , avaniḥ , vipulā , gauḥ , kṣamā , jagat ī , acalā , viśvambharā , dharitrī , jyā , sarvaṃsahā , urvī , kuḥ bhūtiḥ 3.3.76 Feminine Singular jagat , chandoviśeṣaḥ , kṣitiḥ bodhidrumaḥ 2.4.20 Masculine Singular caladalaḥ , pippalaḥ , kuñjarāśanaḥ , aśvat thaḥ brahmā 1.1.16-17 Masculine Singular prajāpat iḥ , viścasṛṭ , aṇḍajaḥ , kamalodbhavaḥ , sat yakaḥ , ātmabhūḥ , pitāmahaḥ , svayaṃbhūḥ , abjayoniḥ , kamalāsanaḥ , vedhāḥ , vidhiḥ , pūrvaḥ , sadānandaḥ , haṃsavāhanaḥ , surajyeṣṭhaḥ , hiraṇyagarbhaḥ , cat urāsanaḥ , druhiṇaḥ , sraṣṭā , vidhātā , nābhijanmā , nidhanaḥ , rajomūrtiḥ , parameṣṭhī , lokeśaḥ , dhātā , virañciḥ bramha brāhmī Feminine Singular vāṇī , sarasvat ī , bhārat ī , bhāṣā , gīḥ , vāk the goddess of spech brāhmī Feminine Singular somavallarī , mat syākṣī , vayasthā bṛhaspat iḥ 1.3.24 Masculine Singular āṅgirasaḥ , surācāryaḥ , vācaspat iḥ , gīrpat iḥ , citraśikhaṇḍijaḥ , dhiṣaṇaḥ , guruḥ , jīvaḥ the janet bubhukṣitaḥ 3.1.18 Masculine Singular aśanāyitaḥ , kṣudhitaḥ , jighat suḥ buddham 3.1.110 Masculine Singular manitam , viditam , prat ipannam , avasitam , avagat am , budhitam buddhiḥ 1.5.1 Feminine Singular prat ipat , upalabdhiḥ , śemuṣī , dhiṣaṇā , cetanā , saṃvit , prekṣā , prajñā , manīṣā , jñaptiḥ , cit , mat iḥ , dhīḥ understanding or intellect caityam Neuter Singular āyat anam cakram 2.8.56 Neuter Singular rat hāṅgam caṇḍaḥ 3.1.30 Masculine Singular at yantakopanaḥ caṇḍālaḥ 2.10.19 Masculine Singular antevāsī , janaṅgamaḥ , plavaḥ , pukkasaḥ , śvapacaḥ , divākīrttiḥ , cāṇḍālaḥ , niṣādaḥ , mātaṅgaḥ caṇḍāṃśoḥ paripārśvikaḥ 1.3.31 Masculine Plural daṇḍaḥ , māṭharaḥ , piṅgalaḥ sun's attendant cāṅgerī Feminine Singular cukrikā , dantaśaṭhā , ambaṣṭhā , amlaloṇikā capeṭaḥ 2.6.84 Masculine Singular prat alaḥ , prahastaḥ cāraḥ 2.8.12 Masculine Singular praṇidhiḥ , apasarpaḥ , caraḥ , spaśaḥ , gūḍhapuruṣaḥ , yat hārhavarṇaḥ caṣakaḥ 2.10.43 Masculine Singular pānapātram caṣālaḥ 2.7.20 Masculine Singular yūpakaṭakaḥ caurakaḥ 2.10.24 Masculine Singular parāskandī , taskaraḥ , aikāgārikaḥ , prat irodhī , dasyuḥ , malimlucaḥ , pāṭaccaraḥ , moṣakaḥ , stenaḥ chat ram 2.8.32 Neuter Singular ātapat ram chat trā Feminine Singular at icchat raḥ , pālaghnaḥ chinnam 3.1.104 Masculine Singular chitam , chātam , vṛkṇam , lūnam , kṛttam , dātam , ditam cikitsā 2.6.50 Feminine Singular rukprat ikriyā ciram 2.4.1 Masculine Singular cirasya , ciram , cireṇa , cirāt , cirāya , cirarātrāya citrā Feminine Singular mūṣikaparṇī , prat yakśreṇī , dravantī , raṇḍā , vṛṣā , nyagrodhī , sutaśreṇī , śambarī , upacitrā cūḍālā Feminine Singular cakralā , uccaṭā cūḍāmaṇiḥ 2.6.103 Masculine Singular śirorat nam daivajñaḥ 2.8.13 Masculine Singular mauhūrttaḥ , sāṃvat saraḥ , kārtāntikaḥ , jyautiṣikaḥ , daivajñaḥ , gaṇakaḥ , mauhūrttikaḥ daivam 1.4.28 Neuter Singular niyat iḥ , vidhiḥ , diṣṭam , bhāgadheyam , bhāgyam destiny or luck dampat ī 2.6.38 Feminine Dual jampat ī , jāyāpat ī , bhāryāpat ī daraḥ 3.3.192 Masculine Singular vinā , tādarthyam , paridhānam , avasaraḥ , ātmīyaḥ , bhedaḥ , avadhiḥ , antarātmā , bahiḥ , chidram , antardhiḥ , avakāśaḥ , madhyaḥ dārakaḥ 3.3.22 Masculine Singular nidhiḥ , lalāṭāsthi , kambu daśā 3.3.224 Feminine Singular at iprasiddhaḥ dāyādaḥ 3.3.95 Masculine Singular trātā , dāruṇaḥraṇaḥ , sārāvaḥ , ruditam dayāluḥ 3.1.14 Masculine Singular kāruṇikaḥ , kṛpāluḥ , sūrat aḥ devanam 3.3.124 Neuter Singular vipat , bhraṃśaḥ , kāmajaḥdoṣaḥ , krodhajaḥdoṣaḥ dhamanī Feminine Singular hanuḥ , haṭṭavilāsinī , añjanakeśī dhanurdharaḥ 2.8.70 Masculine Singular dhanuṣmān , dhānuṣkaḥ , niṣaṅgī , at rī , dhanvī dharmarājaḥ 1.1.61-62 Masculine Singular antakaḥ , daṇḍadharaḥ , yamarāṭ , kṛtāntaḥ , pitṛpat iḥ , vaivasvat aḥ , kālaḥ , śamanaḥ , paretarāṭ , śrāddhadevaḥ , yamaḥ , yamunābhrātā , samavartī yama dharmarājaḥ 3.3.37 Masculine Singular janaḥ , santat iḥ dhātuḥ 3.3.72 Masculine Singular rātriḥ , veśma dhṛṣṭaḥ 3.1.24 Masculine Singular dhṛṣṇak , vayātaḥ dhūmaketuḥ 3.3.65 Masculine Singular dhātā , poṣṭā dīnaḥ 3.1.48 Masculine Singular niḥsvaḥ , durvidhaḥ , daridraḥ , durgat aḥ dīrghamāyat am 3.1.68 Masculine Singular āyat am dohadam 1.7.27 Neuter Singular abhilāṣaḥ , lipsā , īhā , icchā , kāmaḥ , vāñchā , spṛhā , tarpaḥ , manorat haḥ , tṛṭ , kāṅkṣā desire or longing draviṇam 3.3.58 Neuter Singular sādhakat amam , kṣetram , gātram , indriyam dṛḍhaḥ 3.3.51 Masculine Singular pramat haḥ , saṅghātaḥ dṛḍhasandhiḥ 3.1.75 Masculine Singular saṃhat aḥ dṛk 3.3.225 Feminine Singular suraḥ , mat syaḥ duhitā 2.6.27 Feminine Singular tanayā , sunū , sutā , putrī , ātmajā durbalaḥ 2.6.44 Masculine Singular amāṃsaḥ , chātaḥ durodaraḥ 3.3.179 Neuter Singular camūjaghanam , hastasūtram , prat isaraḥ dūrvā Feminine Singular bhārgavī , ruhā , anantā , śat aparvikā , sahasravīryā dūṣyā 2.8.42 Feminine Singular kakṣyā , varat rā dvāḥ Feminine Singular dvāram , prat īhāraḥ dvārapālaḥ 2.8.6 Masculine Singular prat īhāraḥ , dvāsthaḥ , dvāsthitaḥ , darśakaḥ dyauḥ 1.2.1 Feminine Singular vyoma , nabhaḥ , anntam , viyat , vihāyaḥ , dyuḥ , meghādhvā , dyauḥ , puṣkaram , antarīkṣam , suravartma , viṣṇupadam , vihāyasaḥ , tārāpat haḥ , mahābilam , abhram , ambaram , gaganam , kham , ākāśam , nākaḥ , antarikṣam sky dyūtaḥ 2.10.45 Masculine Singular paṇaḥ , akṣavat ī , kaitavam ekāgraḥ 3.1.79 Masculine Singular ekat ālaḥ , ananyavṛttiḥ , ekāyanaḥ , ekasargaḥ , ekāgryaḥ , ekāyanagat aḥ ekahāyanī 2.9.69 Feminine Singular cat urhāyaṇī etahi 2.4.22 Masculine Singular adhunā , sāmprat am , saṃprat i , idānīm gairikam 3,.3.12 Neuter Singular sāṣṭaṃśat aṃsuvarṇam , hema , urobhūṣaṇam , palam , dīnāraḥ gambhārī 2.4.35 Feminine Singular śrīparṇī , bhadraparṇī , kāśmaryaḥ , sarvat obhadrā , kāśmarī , madhuparṇikā gaṃgā 1.10.31 Feminine Singular bhāgīrat hī , tripat hagā , trisrotā , viṣṇupadī , bhīṣmasūḥ , jahnutanayā , suranimnagā ganges(river) gaṇḍaḥ 2.8.37 Masculine Singular kaṭaḥ gandhāśmani 2.9.103 Masculine Singular kulālī , kulat thikā gandholī 2.5.30 Feminine Singular varaṭā gāṅgeyam 3.3.163 Neuter Singular prat ibimbam , anātapaḥ , sūryapriyā , kāntiḥ gaṇitam 3.1.64 Masculine Singular saṃkhyātam gartaḥ Masculine Singular avaṭaḥ a hole or vacuity garut 2.5.38 Neuter Singular pakṣaḥ , chadaḥ , pat tram , pat at tram , tanūruham garutmān Masculine Singular nāgāntakaḥ , viṣṇurat haḥ , garuḍaḥ , suparṇaḥ , tārkṣyaḥ , pannagāśanaḥ , vainat eyaḥ , khageśvaraḥ a heavanly bird gauḥ 2.9.67-72 Feminine Singular upasaryā , rohiṇī , bahusūtiḥ , kapilā , navasūtikā , ekahāyanī , droṇakṣīrā , bandhyā , saurabheyī , garbhopaghātinī , arjunī , acaṇḍī , dhavalā , vaṣkayiṇī , dvivarṣā , pīnoghnī , tryabdā , samāṃsamīnā , sandhinī , vaśā , praṣṭhauhī , naicikī , pareṣṭukā , pāṭalā , suvrat ā , cat urabdā , droṇadugdhā , avat okā , usrā , kālyā , aghnyā , sukarā , kṛṣṇā , dhenuḥ , ekābdā , pīvarastanī , trihāyaṇī , māheyī , vehad , śṛṅgiṇī , bālagarbhiṇī , śavalī , cirasūtā , dvihāyanī , sukhasaṃdohyā , cat urhāyaṇī , dhenuṣyā , sravadgarbhā , mātā(49) cow gaurī 2.6.8 Feminine Singular nagnikā , anāgat ārtavā gāyat rī 2.2.49 Feminine Singular bālat anayaḥ , khadiraḥ , dantadhāvanaḥ ghaṭā 2.8.108 Feminine Singular ghaṭanā ghaṭīyantram 2.10.27 Neuter Singular udghāṭanam ghrāṇaghrātaḥ 3.1.89 Masculine Singular ghrātam golīḍhaḥ 2.4.39 Masculine Singular jhāṭalaḥ , ghaṇṭāpāṭaliḥ , mokṣaḥ , muṣkakaḥ golomī Feminine Singular gaṇḍālī , śakulākṣakaḥ , śat avīryā goṣpadam 3.3.101 Neuter Singular prat yagraḥ , aprat ibhaḥ govindaḥ 3.3.98 Masculine Singular ṛtuḥ , vat saraḥ grāvan 3.3.113 Masculine Singular sārat hiḥ , hayārohaḥ gṛhapat iḥ 2.8.14 Masculine Singular sat rī guḍaḥ 3.3.48 Masculine Singular ṣaṭkṣaṇaḥkālaḥ guṇitāhat aḥ 3.1.87 Masculine Singular āhat aḥ hariṇī 3.3.56 Masculine Singular prat yak , surā hastī 2.8.35 Masculine Singular padmī , karī , gajaḥ , anekapaḥ , dantī , stamberamaḥ , vāraṇaḥ , mat aṅgajaḥ , dviradaḥ , hāthī , ibhaḥ , kuñjaraḥ , dvipaḥ , dantāvalaḥ hāstikam 2.8.36 Neuter Singular gajat ā havaḥ 3.3.215 Masculine Singular sat āṃmat iniścayaḥ , prabhāvaḥ hāyanaḥ 3.3.115 Masculine Singular śakraḥ , ghātukaḥ , varṣukābdaḥ himāṃśuḥ 1.3.13-14 Masculine Singular śaśadharaḥ , induḥ , sudhāṃśuḥ , niśāpat iḥ , somaḥ , kalānidhiḥ , nakṣat reśaḥ , candramāḥ , kumudabāndhavaḥ , śubhrāṃśuḥ , abjaḥ , glauḥ , dvijarājaḥ , kṣapākaraḥ , candraḥ , vidhuḥ , oṣadhīśaḥ , jaivātṛkaḥ , mṛgāṅkaḥ the moon himānī 1.3.18 Feminine Singular himasaṃhat iḥ snow hīnam 3.3.135 Masculine Singular gauṣṭhapat iḥ , godhuk hlādinī Feminine Singular dambholiḥ , śat akoṭiḥ , kuliśam , śambaḥ , paviḥ , vajram , aśaniḥ , svaruḥ , bhiduram the thunderbolt of indra hṛṣṭaḥ 3.1.103 Masculine Singular prītaḥ , mat taḥ , tṛptaḥ , prahlannaḥ , pramuditaḥ iḍā 3.3.48 Feminine Singular aśvābharaṇam , amat ram ikṣvākuḥ Feminine Singular kaṭutumbī ilā 3.3.48 Feminine Singular bhṛśam , prat ijñā indraḥ 1.1.45 Masculine Singular marutvān , pākaśāsanaḥ , puruhūtaḥ , lekharṣabhaḥ , divaspat iḥ , vajrī , vṛṣā , balārātiḥ , harihayaḥ , saṅkrandanaḥ , meghavāhanaḥ , ṛbhukṣāḥ , maghavā , vṛddhaśravāḥ , purandaraḥ , śakraḥ , sutrāmā , vāsavaḥ , vāstoṣpat iḥ , śacīpat iḥ , svārāṭ , duścyavanaḥ , ākhaṇḍalaḥ , viḍaujāḥ , sunāsīraḥ , jiṣṇuḥ , śat amanyuḥ , gotrabhid , vṛtrahā , surapat iḥ , jambhabhedī , namucisūdanaḥ , turāṣāṭ , sahasrākṣaḥ indra, the king of the gods iṅgudī 2.2.46 Ubhaya-linga Singular tāpasat aruḥ iriṇam 3.3.63 Neuter Singular agniḥ , utpātaḥ īrvāruḥ Feminine Singular karkaṭī iṣṭiḥ 3.3.45 Feminine Singular antarjaṭharam , kusūlam , antargṛham jagaraḥ 2.8.66 Masculine Singular kaṅkaṭakaḥ , kavacaḥ , tanutram , varma , daṃśanam , uraśchadaḥ jagat ī Feminine Singular lokaḥ , viṣṭapam , bhuvanam , jagat jalpākaḥ 3.1.33 Masculine Singular vācālaḥ , vācāṭaḥ , bahugarhyavāk jambīraḥ 2.4.24 Masculine Singular dantaśaṭhaḥ , jambhaḥ , jambhīraḥ , jambhalaḥ jananī 2.6.29 Feminine Singular janayitrī , prasūḥ , mātā janī Feminine Singular cakravartinī , saṃsparśā , jat ūkā , rajanī , jat ukṛt jānūḥ 2.6.73 Masculine Singular urupūrvam , aṣṭhīvat janus Neuter Singular janma , janiḥ , utpat tiḥ , udbhavaḥ , jananam birth jāraḥ 2.6.35 Masculine Singular upapat iḥ jaṭā 2.6.98 Feminine Singular saṭā jātiḥ 1.4.31 Feminine Singular jātam , sāmānyam kind jātīkoṣam 1.2.133 Neuter Singular jātīphalam jat ukā 2.5.28 Feminine Singular ajinapat trā jat ukam 2.9.40 Neuter Singular sahasravedhi , vāhlīkam , hiṅgu , rāmaṭham jīmūtaḥ 3.3.65 Masculine Singular yānapātram , śiśuḥ jīrṇavastram 2.6.116 Neuter Singular paṭaccaram jīvanauṣadham Neuter Singular jīvātuḥ jyautsnī Feminine Singular jālī , paṭolikā kacchapī 3.3.139 Feminine Singular ghaṭaḥ , bhamūrdhāṃśaḥ kadācit 2.4.4 Masculine Singular jātu kadalī Feminine Singular rambhā , mocā , aṃśumat phalā , kāṣṭhilā , vāraṇavusā kaḥ 3.3.5 Masculine Singular sugat aḥ kākaḥ 2.5.22 Masculine Singular cirañjīvī , parabhṛt , sakṛtprajaḥ , karaṭaḥ , maukuliḥ , vāyasaḥ , ātmaghoṣaḥ , balipuṣṭaḥ , ekadṛṣṭiḥ , balibhuk , dhvāṅkṣaḥ , ariṣṭaḥ kākenduḥ Masculine Singular kulakaḥ , kākapīlukaḥ , kākat indukaḥ kakṣyā 3.3.166 Feminine Singular ātmavān , arthātanapetaḥ kaladhautam 3.3.83 Neuter Singular yuktam , kṣmādiḥ , ṛtam , prāṇī , at ītaḥ kalaśaḥ 2.9.32 Masculine Singular kuṭaḥ , nipaḥ , ghaṭaḥ kalat ram 3.3.186 Neuter Singular jaṭā , aṃśukam kaliḥ 3.3.202 Masculine Singular vātyā , vātāsahaḥ kālindī Feminine Singular śamanasvasā , sūryat anayā , yamunā yamuna(river) kaliṅgaḥ 2.5.18 Masculine Singular dhūmyāṭaḥ , bhṛṅgaḥ kamalaḥ 3.3.202 Masculine Singular śaṭhaḥ , śvāpadaḥ , sarpaḥ kāmam 2.9.58 Masculine Singular iṣṭam , yat hepsitam , prakāmam , paryāptam , nikāmam kāminī 3.3.119 Feminine Singular prajāpat iḥ , tat tvam , tapaḥ , brahma , brahmā , vipraḥ , vedāḥ kañcukī 2.8.8 Masculine Singular sthāpat yaḥ , sauvidaḥ , sauvidallaḥ kāṇḍaḥ 3.3.49 Masculine Singular vinyastaḥ , saṃhat aḥ kapaṭaḥ Masculine Singular kaitavam , kusṛtiḥ , vyājaḥ , nikṛtiḥ , dambhaḥ , śāṭhyam , upādhiḥ , chadma deceit kapiḥ 2.5.4 Masculine Singular śākhāmṛgaḥ , valīmukhaḥ , markaṭaḥ , vānaraḥ , plavaṅgaḥ , kīśaḥ , plavagaḥ , vanaukāḥ kapitthaḥ 2.4.21 Masculine Singular dantaśaṭhaḥ , dadhitthaḥ , grāhī , manmat haḥ , dadhiphalaḥ , puṣpaphalaḥ karakaḥ 3.3.6 Masculine Singular bhūnimbaḥ , kaṭphalam , bhūstṛṇam kāraṇā Feminine Singular yātanā , tīvravedanā agony karaṭaḥ 3.3.40 Masculine Singular akāryam , mat saraḥ , tīkṣṇaḥ , rasaḥ kāravellaḥ Masculine Singular kaṭillakaḥ , suṣavī kareṇuḥ 3.3.58 Feminine Singular pramātā , hetuḥ , maryādā , śāstreyat tā karkaśaḥ 3.3.225 Masculine Singular ātmā , mānavaḥ karkaśaḥ 3.1.75 Masculine Singular mūrtimat , krūram , mūrttam , kaṭhoram , niṣṭhuram , dṛḍham , jaraṭham , kakkhaṭam karmaśūraḥ 3.1.17 Masculine Singular karmaṭhaḥ karṇajalaukā 2.2.15 Feminine Singular śat apadī karṇikā 2.6.104 Feminine Singular tālapat tram karṣūḥ 3.3.230 Masculine Singular lokaḥ , dhātvaṃśaḥ , vṛṣṭiḥ kārtikeyaḥ Masculine Singular mahāsenaḥ , kumāraḥ , śikhivāhanaḥ , bāhuleyaḥ , senānīḥ , ṣaḍānanaḥ , śaktidharaḥ , viśākhaḥ , guhaḥ , skandaḥ , śarajanmā , krauñcadāruṇaḥ , ṣāṇmāturaḥ , tārakajit , agnibhūḥ , pārvat īnandanaḥ kaarttik kāsaḥ 2.6.52 Masculine Singular kṣavat huḥ kaṣāyaḥ 3.3.161 Masculine Singular śapat haḥ , tat hyaḥ kāṣṭhā 3.3.47 Feminine Singular sarpaḥ , māṃsātpaśuḥ kaṭiḥ 2.6.75 Feminine Singular śroṇiḥ , kakudmat ī kaṭu 3.3.41 Masculine Singular at yutkarṣaḥ , āśrayaḥ kaṭuḥ Feminine Singular cakrāṅgī , kaṭaṃvarā , śakulādanī , aśokarohiṇī , kaṭurohiṇī , mat syapittā , kṛṣṇabhedī kaukkuṭikaḥ 3.3.17 Masculine Singular madhyarat nam , netā kaulaṭineyaḥ 2.6.26 Masculine Singular kaulaṭeyaḥ kaulīnam 3.3.123 Neuter Singular prat irodhaḥ , virodhācaraṇam khagaḥ 2.5.35-36 Masculine Singular vihaṅgamaḥ , pakṣī , śakunaḥ , pat trī , pat trarat haḥ , vājī , viṣkiraḥ , garutmān , vihaṅgaḥ , vihāyāḥ , śakuniḥ , dvijaḥ , pat agaḥ , aṇḍajaḥ , vikiraḥ , pat at riḥ , pitsan , vihagaḥ , śakuntiḥ , śakuntaḥ , pat at rī , pat an , nagaukāḥ , viḥ , nīḍodbhavaḥ , nabhasaṅgamaḥ khilam 2.1.5 Masculine Singular aprahat am kim 3.3.259 Masculine Singular aprat hamaḥ , bhedaḥ kiñcit 2.4.8 Masculine Singular īṣat , manāk kirātat iktaḥ Masculine Singular bhūnimbaḥ , anāryat iktaḥ klamaḥ 3.4.10 Masculine Singular klamat haḥ kokaḥ 2.5.25 Masculine Singular rat hāṅgaḥ kopaḥ Masculine Singular prat ighaḥ , ruṭ , krudh , krodhaḥ , amarṣaḥ , roṣaḥ wrath or anger koṭiḥ 2.8.85 Feminine Singular aṭanī kovidāraḥ 2.4.22 Masculine Singular yugapat rakaḥ , camarikaḥ , kuddālaḥ kramukaḥ 2.2.41 Masculine Singular paṭṭikākhyaḥ , paṭṭī , lākṣāprasādanaḥ kṛtāntaḥ 3.3.71 Masculine Singular lat ā , vistāraḥ krūraḥ 3.3.199 Masculine Singular saṃyat āḥkeśāḥ , cūḍā , kirīṭam kṣamā 3.3.150 Feminine Singular adhyātmam kṣat riyaḥ 2.8.1 Masculine Singular virāṭ , mūrddhābhiṣiktaḥ , rājanyaḥ , bāhujaḥ kṣat triyā 2.6.14 Feminine Singular kṣat riyāṇī kṣetrajñaḥ Masculine Singular ātmā , puruṣaḥ the soul kṣitiḥ 3.3.77 Feminine Singular gat iḥ kuberaḥ 1.1.68-69 Masculine Singular ekapiṅgaḥ , paulastyaḥ , dhanādhipaḥ , manuṣyadharmā , tryambakasakhaḥ , śrīdaḥ , yakṣaḥ , vaiśravaṇaḥ , rājarājaḥ , guhyakeśvaraḥ , aiḍaviḍaḥ , naravāhanaḥ , kinnareśaḥ , dhanadaḥ , yakṣarāṭ , puṇyajaneśvaraḥ kuber kuharam 1.8.1 Neuter Singular śvabhram , nirvyat hanam , vivaram , śuṣiḥ , randhram , chidram , śuṣiram , vapā , rokam , bilam the infernal region kukṣiṃbhariḥ 3.1.20 Masculine Singular ātmambhari kulakam Neuter Singular paṭolaḥ , tiktakaḥ , paṭuḥ kūlam 1.10.7 Neuter Singular tīram , prat īram , taṭam , rodhaḥ a shore or bank kulīraḥ Masculine Singular karkaṭakaḥ crab kūrmaḥ Masculine Singular kamaṭhaḥ , kacchapaḥ tortoise kuśam 3.3.224 Neuter Singular sāhasikaḥ , kaṭhoraḥ , avasṛṇaḥ kuṭajaḥ 2.2.66 Masculine Singular girimallikā , śakraḥ , vat sakaḥ kūtuḥ 2.9.33 Feminine Singular snehapātram lājāḥ 2.9.47 Masculine Singular akṣat āḥ lajjāśīlaḥ 3.1.26 Masculine Singular apat rapiṣṇuḥ lākṣā 2.6.126 Feminine Singular rākṣā , jat u , yāvaḥ , alaktaḥ , drumāmayaḥ lakṣmīḥ 1.1.27 Feminine Singular bhārgavī , mā , haripriyā , padmā , kṣīrasāgarakanyakā , ramā , lokamātā , śrīḥ , padmālayā , lokajananī , kṣīrodat anayā , indirā , kamalā laxmi, goddess of wealth lūtā 2.2.14 Feminine Singular markaṭakaḥ , tantuvāyaḥ , ūrṇanābhaḥ madakalaḥ 2.8.36 Masculine Singular madotkaṭaḥ madanaḥ 1.1.25-26 Masculine Singular brahmasūḥ , māraḥ , kandarpaḥ , kāmaḥ , sambarāriḥ , ananyajaḥ , makaradhvajaḥ , viśvaketuḥ , pradyumnaḥ , darpakaḥ , pañcaśaraḥ , manasijaḥ , puṣpadhanvā , ātmabhūḥ , manmat haḥ , mīnaketanaḥ , anaṅgaḥ , smaraḥ , kusumeṣuḥ , rat ipat iḥ kamadeva madhu 3.3.110 Neuter Singular khyātaḥ , bhūṣitaḥ madhucchiṣṭam 2.9.108 Neuter Singular kunaṭī , golā , manoguptā , manohvā , nāgajihvikā , naipālī madhuvrat aḥ 2.5.31 Masculine Singular bhramaraḥ , puṣpaliṭ , madhupaḥ , ṣaṭpadaḥ , dvirephaḥ , madhuliṭ , aliḥ , bhṛṅgaḥ , alī , madhukaraḥ mahīdhraḥ 2.3.1 Masculine Singular giriḥ , parvat aḥ , kṣmābhṛt , acalaḥ , gotraḥ , dharaḥ , śikharī , śiloccayaḥ , grāvā , adriḥ , ahāryaḥ , śailaḥ makūlakaḥ Masculine Singular nikumbhaḥ , dantikā , prat yakśreṇī , udumbaraparṇī māludhānaḥ Masculine Singular mātulāhiḥ a variegated serpent mānaḥ Masculine Singular cittasamunnat iḥ anger or indignation excited by jealousy (esp. in women) maṇḍūkaparṇaḥ 2.2.56 Masculine Singular kuṭannaṭaḥ , śukanāsaḥ , kaṭvaṅgaḥ , araluḥ , dīrghavṛntaḥ , syonākaḥ , naṭaḥ , śoṇakaḥ , ṛkṣaḥ , ṭuṇṭukaḥ , pat trīrṇaḥ maṇitam 1.6.21 Masculine Singular rat ikūjitam murmering at cohabitation manohat aḥ 3.1.40 Masculine Singular prat ibaddhaḥ , hat aḥ , prat ihat aḥ mantrī 2.8.4 Masculine Singular dhīsacivaḥ , amātyaḥ manyuḥ 3.3.161 Masculine Singular sthānam , gṛham , bham(nakṣat ram) , agniḥ marakat a 2.9.93 Neuter Singular śoṇarat nam , padmarāgaḥ māraṇam 2.8.118 Neuter Singular nirbahaṇam , pravāsanam , nihiṃsanam , nirgranthanam , nihānanam , nirvāpaṇam , prat ighātanam , krat hanam , piñjaḥ , unmāthaḥ , nikāraṇam , parāsanam , nirvāsanam , apāsanam , kṣaṇanam , viśasanam , udvāsanam , ujjāsanam , viśaraḥ , pramāpaṇam , viśāraṇam , niṣūdanam , saṃjñapanam , nistarhaṇam , parivarjanam , māraṇam , pramat hanam , ālambhaḥ , ghātaḥ marunmālā Feminine Singular samudrāntā , devī , koṭivarṣā , laghuḥ , spṛkkā , vadhūḥ , lat ā , piśunā , laṅkopikā mātaṅgaḥ 3.3.26 Masculine Singular hariṇaḥ , śabalaḥ , cātakaḥ mātṛṣvasuḥ 2.6.25 Masculine Singular mātṛṣvasrīyaḥ mat taḥ 3.1.22 Masculine Singular śauṇḍaḥ , utkaṭaḥ , kṣīvaḥ mātulānī 2.6.30 Feminine Singular mātulī mauthunam 2.7.61 Neuter Singular nidhuvanam , rat am , vyavāyaḥ , grāmyadharmaḥ māyākāraḥ 2.10.11 Masculine Singular prātihārakaḥ meruḥ 1.1.52 Masculine Singular sumeruḥ , hemādriḥ , rat nasānuḥ , surālayaḥ mountain midhyādṛṣṭiḥ Feminine Singular nāstikat ā heterodox or kerssry mṛduḥ 3.3.101 Masculine Singular kāyaḥ , unnat iḥ mṛgaḥ 2.2.9-11 Masculine Singular hariṇaḥ , ajinayoniḥ , kuraṅgaḥ , vātāyuḥ mṛtaḥ 2.8.119 Masculine Singular pramītaḥ , parāsuḥ , prāptapañcat vaḥ , paretaḥ , pretaḥ , saṃsthitaḥ mṛtasnātaḥ 3.1.18 Masculine Singular apasnātaḥ mṛtyuḥ 2.8.118 Ubhaya-linga Singular antaḥ , diṣṭāntaḥ , maraṇam , at yayaḥ , kāladharmaḥ , nāśaḥ , pralayaḥ , pañcat ā , nidhanam mud 1.4.26 Feminine Singular śarma , sammadaḥ , harṣaḥ , sukham , ānandaḥ , āmodaḥ , pramadaḥ , śātam , ānandat huḥ , pramodaḥ , prītiḥ joy or pleasure muhuḥ 2.4.1 Masculine Singular abhīkṣṇyam , asakṛt , punaḥpunaḥ , śaśvat mūrcchitaḥ 3.3.89 Masculine Singular āśrayaḥ , avātaḥ , śastrābhedyaṃvarma mūrvā Feminine Singular gokarṇī , sruvā , madhurasā , madhuśreṇī , tejanī , devī , pīluparṇī , madhūlikā , moraṭā nadhrī 2.10.31 Feminine Singular vardhrī , varat rā nadī 1.10.29-30 Feminine Singular kūlaṅkaṣā , sravantī , dhunī , śaivalinī , rodhovakrā , apagā , dvīpavat ī , hradinī , taraṅgiṇī , nirjhariṇī , nimnagā , srotasvat ī , taḍinī , sarit , sarasvat ī a river nadīsarjaḥ 2.2.45 Masculine Singular vīrat aruḥ , indradruḥ , kakubhaḥ , arjunaḥ nāgaram 3.3.196 Masculine Singular adhastāt nākulī Feminine Singular rāsnā , suvahā , sugandhā , gandhanākulī , nakuleṣṭā , bhujaṅgākṣī , surasā , chat rākī naptrī 2.6.29 Feminine Singular pautrī , sutātmajā nārakaḥ Masculine Singular narakaḥ , nirayaḥ , durgat iḥ hell nat anāsikaḥ 2.6.45 Masculine Singular avaṭīṭaḥ , avanāṭaḥ , avabhraṭaḥ nepat hyam 2.6.100 Masculine Singular ākalpaḥ , veṣaḥ , prat ikarma , prasādhanam nicolaḥ 2.6.117 Masculine Singular pracchadapaṭaḥ nidigdhikā Feminine Singular rāṣṭrikā , kulī , bṛhat ī , duḥsparśā , pracodanī , vyāghrī , kṣudrā , kaṇṭakārikā , spṛśī nihnavaḥ 3.3.216 Masculine Singular bhabhedaḥ , niścitam , śāśvat am nijaḥ 3.3.38 Masculine Singular khalat iḥ , duṣcarmā , maheśvaraḥ nikṛṣṭaḥ 3.1.53 Masculine Singular rephaḥ , garhyaḥ , kutsitaḥ , avamaḥ , arvā , kheṭaḥ , kupūyaḥ , yāpyaḥ , prat ikṛṣṭaḥ , aṇakaḥ , avadyaḥ , adhamaḥ nikṛtaḥ 3.1.45 Masculine Singular anṛjuḥ , śaṭhaḥ nīlakaṇṭhaḥ 3.3.46 Masculine Singular at iyuvā , alpaḥ nimitam 3.3.83 Neuter Singular nistalam , padyam , caritram , at ītam , dṛḍham nirveśaḥ 3.3.223 Masculine Singular tṛṣṇā , āyat ā niṣkaḥ 3.3.14 Masculine Singular kṛtiḥ , yātanā niṣkalā 2.6.22 Feminine Singular vigat ārtavā niṣpakvam 3.1.94 Masculine Singular kat hitam niṣprabhaḥ 3.1.99 Masculine Singular vigat aḥ , ārokaḥ nivāryaḥ 3.1.11 Masculine Singular sat tvasampat tiḥ niyamaḥ 2.7.41 Masculine Singular vrat am nṛśaṃsaḥ 3.1.47 Masculine Singular pāpaḥ , dhātukaḥ , krūraḥ nūpuraḥ 2.6.110 Masculine Singular pādāṅgadam , tulākoṭiḥ , mañjīraḥ , haṃsakaḥ , pādakaṭakaḥ nyagrodhaḥ 2.4.32 Masculine Singular vaṭaḥ , bahupāt pādaḥ 2.6.72 Masculine Singular pat , aṅghriḥ , caraṇaḥ pādaḥ Masculine Plural prat yantaparvat aḥ padam 3.3.100 Neuter Singular mūḍhaḥ , alpapaṭuḥ , nirbhāgyaḥ pādātam 2.8.68 Neuter Singular pattisaṃhat iḥ padātiḥ 2.8.68 Masculine Singular pādātikaḥ , padājiḥ , padgaḥ , padikaḥ , pattiḥ , padagaḥ padmam 1.10.39-40 Masculine Singular paṅkeruham , kamalam , aravindam , rājīvam , sārasam , kuśeśayam , sahasrapat tram , nalinam , ambhoruham , bisaprasūnam , tāmarasam , śat apat tram , mahotpalam , puṣkaram , sarasīruham a lotus pādukā 2.10.30 Feminine Singular pādūḥ , upānat pākasthānam 2.9.27 Neuter Singular mahānasam , rasavat ī pakṣat iḥ Feminine Singular prat ipat the first day of half month pakṣat iḥ 3.3.79 Feminine Singular yoṣit , janitātyarthānurāgāyoṣit pakṣma 3.3.128 Neuter Singular dhīḥ , paramātmā pakvam 3.1.95 Masculine Singular pariṇat am palaṅkaṣā Feminine Singular gokṣurakaḥ , vanaśṛṅgāṭaḥ , ikṣugandhā , śvadaṃṣṭrā , svādukaṇṭakaḥ , gokaṇṭakaḥ palāśaḥ Masculine Singular vātapothaḥ , kiṃśukaḥ , parṇaḥ parāgaḥ 3.3.26 Masculine Singular saṃhananam , upāyaḥ , dhyānam , saṅgat iḥ , yuktiḥ paraidhitā 2.10.17 Masculine Singular parācitaḥ , pariskandaḥ , parajātaḥ parat antraḥ 3.1.14 Masculine Singular nāthavān , parādhīnaḥ , paravān pārāvat āṅghriḥ Feminine Singular lat ā , kaṭabhī , paṇyā , jyotiṣmat ī pāribhadraḥ Masculine Singular nimbat aruḥ , mandāraḥ , pārijātakaḥ parighaḥ 2.8.93 Masculine Singular parighātanaḥ paritaḥ 2.4.12 Masculine Singular samantat aḥ , sarvat aḥ , viṣvak parīvāpaḥ 3.3.136 Masculine Singular śayyā , aṭṭaḥ , dārāḥ parṇāsaḥ Masculine Singular kaṭhiñjaraḥ , kuṭherakaḥ pāruṣyam 1.6.14 Neuter Singular at ivādaḥharshness paryaṅkaḥ 1.2.138 Masculine Singular khaṭvā , mañcaḥ , palyaṅkaḥ paryaṭanam 2.7.38 Neuter Singular vrajyā , aṭāṭyā paryāyaḥ 3.3.155 Masculine Singular vipat , vyasanam , aśubhaṃdaivam pāṣāṇaḥ Masculine Singular upalaḥ , aśmaḥ , śilā , dṛṣat , prastaraḥ , grāvā paścāttāpaḥ 1.7.25 Masculine Singular anutāpaḥ , viprat īsāraḥ repeantance paṭaḥ 2.10.18 Masculine Singular uṣṇaḥ , dakṣaḥ , cat uraḥ , peśalaḥ , sūtthānaḥ pāṭaliḥ 2.2.54 Masculine Singular kuberākṣī , pāṭalā , amoghā , kācasthālī , phaleruhā , kṛṣṇavṛntā pāṭhā Feminine Singular pāpacelī , śreyasī , ambaṣṭhā , vanat iktikā , ekāṣṭhīlā , sthāpanī , prācīnā , rasā , viddhakarṇī pāṭhaḥ 2.4.29 Masculine Singular nipāṭhaḥ , nipaṭhaḥ pat ralekhā 2.6.123 Feminine Singular pat trāṅguliḥ pātram 3.3.187 Neuter Singular pat nī , śarīram pat rapāśyā 2.6.104 Feminine Singular lalāṭikā paṭuḥ 3.3.46 Masculine Singular at iśastaḥ pātukaḥ 3.1.26 Masculine Singular pat ayāluḥ paṭuparṇī Feminine Singular haimavat ī , svarṇakṣīrī , himāvat ī pauṣkaraṃ mūlam Neuter Singular kāśmīram , padmapat ram payodharaḥ 3.3.171 Masculine Singular ajātaśṛṅgaḥgauḥ , kāleऽpiaśmaśruḥnā pecakaḥ 3.3.6 Masculine Singular ekadeśaḥ , prat ikūlaḥ pīḍā 1.9.3 Feminine Singular amānasyam , prasūtijam , kaṣṭam , bādhā , kṛcchram , vyat hā , ābhīlam , duḥkham mental halu pīnasaḥ 2.6.51 Masculine Singular prat iśyāyaḥ piṇḍītakaḥ 2.2.52 Masculine Singular maruvakaḥ , śvasanaḥ , karahāṭakaḥ , śalyaḥ , madanaḥ piṣṭātaḥ 1.2.140 Masculine Singular paṭavāsakaḥ pītanaḥ Masculine Singular āmrātakaḥ , kapītanaḥ pitarau 2.6.37 Masculine Dual prasūjanayitārau , mātāpitarau , mātarapitarau piṭharam 3.3.196 Neuter Singular kaṭhinaḥ plakṣaḥ Masculine Singular jaṭī , parkaṭī plavaṃgamaḥ 3.3.145 Masculine Singular vaṇikpat haḥ , puram , vedaḥ prabhavaḥ 3.3.218 Masculine Singular paripaṇam , strīkaṭīvastrabandhaḥ pracchadikā 2.6.55 Feminine Singular vamiḥ , vamat huḥ pracetāḥ 1.1.63 Masculine Singular pāśī , yādasāmpat iḥ , appat iḥ , varuṇaḥ varuna pragāḍham 3.3.50 Neuter Singular at isūkṣmam , dhānyaṃśam pragalbhaḥ 3.1.24 Masculine Singular prat ibhānvitaḥ prajāvat ī 2.6.30 Feminine Singular bhrātṛjāyā prājñā 2.6.12 Feminine Singular dhīmat ī prajñuḥ 2.6.47 Masculine Singular pragat anāsikaḥ prakāśaḥ 1.3.34 Masculine Singular dyotaḥ , ātapaḥ sun-shine prakāśaḥ 3.3.226 Masculine Singular kākaḥ , mat syaḥ prakramaḥ 2.4.26 Masculine Singular abhyādānam , udghātaḥ , ārambhaḥ , upakramaḥ pralayaḥ 1.7.33 Masculine Singular naṣṭaceṣṭat ā fainting pramādaḥ 1.7.30 Masculine Singular anavadhānat ā inadvertency or mistake pramāṇam 3.3.60 Neuter Singular kramaḥ , nimnorvī , prahvaḥ , cat uṣpat haḥ prapātaḥ 2.3.4 Masculine Singular at aṭaḥ , bhṛguḥ prapunnāḍaḥ Masculine Singular eḍagajaḥ , dadrughnaḥ , cakramardakaḥ , padmāṭaḥ , uraṇākhyaḥ prasabham 2.8.110 Neuter Singular balātkāraḥ , haṭhaḥ prasādaḥ 1.3.16 Masculine Singular prasannat ā purity or brightness prasādhanī 1.2.140 Feminine Singular kaṅkat ikā prasavaḥ 3.3.216 Masculine Singular śastraḥ , śūdrāyāṃviprat anayaḥ prasavyaḥ 3.1.83 Masculine Singular apaṣṭhu , prat ikūlam , apasavyam prasūnam 3.3.130 Neuter Singular cat uṣpat haḥ , saṃniveśaḥ prasūtā 2.6.16 Feminine Singular prasūtikā , jātāpat yā , prajātā prat alaḥ 2.6.86 Masculine Singular siṃhat alaḥ prat hā 3.4.9 Feminine Singular khyātiḥ prat ibandhaḥ 2.4.27 Masculine Singular prat iṣṭambhaḥ prat igrāhaḥ 1.2.140 Masculine Singular pat adgrahaḥ prat īhāraḥ 3.3.178 Masculine Singular anyaśubhadveṣaḥ , anyaśubhadveṣavat , kṛpaṇaḥ prat ihāsaḥ Masculine Singular karavīraḥ , śat aprāsaḥ , caṇḍātaḥ , hayamārakaḥ prat īkaḥ 3.3.7 Masculine Singular rāmaṭham prat īkāraḥ 2.8.112 Masculine Singular vairaśuddhiḥ , vairaniryātanam prat imā 2.10.36 Masculine Singular prat iyātanā , prat icchāyā , prat ikṛtiḥ , arcā , prat imānam , prat inidhiḥ , prat ibimbam prat iśrut 1.7.1 Feminine Singular prat idhvānaḥ an echo prat ītaḥ 3.1.7 Masculine Singular vijñātaḥ , viśrutaḥ , prat hitaḥ , khyātaḥ , vittaḥ prat yādiṣṭaḥ 3.1.39 Masculine Singular nirastaḥ , prat yākhyātaḥ , nirākṛtaḥ prat yākhyānam 2.4.32 Neuter Singular nirākṛtiḥ , nirasanam , prat yādeśaḥ prat yayaḥ 3.3.155 Masculine Singular at ikramaḥ , kṛcchraḥ , doṣaḥ , daṇḍaḥ prat yūṣaḥ Masculine Singular aharmukham , kalyam , uṣaḥ , prat yuṣaḥ , prabhātam dawn pravālam 3.3.212 Masculine Singular calaḥ , sat ṛṣṇaḥ prāvāraḥ 2.6.118 Masculine Singular uttarāsaṅgaḥ , bṛhat ikā , saṃvyānam , uttarīyam pravīṇaḥ 3.1.2 Masculine Singular śikṣitaḥ , abhijñaḥ , kṛtamukhaḥ , niṣṇātaḥ , nipuṇaḥ , kuśalaḥ , vaijñānikaḥ , vijñaḥ , kṛtī premā Masculine Singular prema , snehaḥ , priyat ā , hārdam afllection or kindness pṛṣat 1.10.6 Neuter Plural pṛṣat aḥ , vipruṭ , binduḥ a drop of water pṛśniḥ 2.6.48 Masculine Singular alpat anuḥ pṛthuromā Masculine Singular visāraḥ , jhaṣaḥ , śakalī , mat syaḥ , mīnaḥ , vaisāriṇaḥ , aṇḍajaḥ a fish pūḥ Feminine Singular nagarī , pat tanam , puṭabhedanam , sthānīyam , nigamaḥ , purī pūjyaḥ 3.1.3 Masculine Singular prat īkṣyaḥ pūjyaḥ 3.3.158 Masculine Singular yasyayojñātastat raśabdādikam puraḥ 2.4.7 Masculine Singular purat aḥ , agrat aḥ purāṇaḥ 3.1.76 Masculine Singular purātanam , cirantanam , prat anam , prat nam puṣkariṇī Feminine Singular khātam a square or large pond pūtaḥ 2.7.49 Masculine Singular pavitraḥ , prayat aḥ rājā 2.8.1 Masculine Singular mahīkṣit , rāṭ , pārthivaḥ , kṣamābhṛt , nṛpaḥ , bhūpaḥ rājādanam Masculine Singular sannakadruḥ , dhanuṣpaṭaḥ , piyālaḥ rajasvalā 2.6.20 Feminine Singular ātreyī , malinī , puṣpavat ī , ṛtumat ī , strīdharmiṇī , udakyā , aviḥ rajat am 3.3.86 Masculine Singular yuktaḥ , at isaṃskṛtaḥ , marṣī rākṣasaḥ Masculine Singular rakṣaḥ , puṇyajanaḥ , karvuraḥ , āśaraḥ , kravyāt , yātu , yātudhānaḥ , rātricaraḥ , asrapaḥ , kauṇapaḥ , nairṛtaḥ , nikaṣātmajaḥ , rātriñcaraḥ , kravyādaḥ giant rākṣasī Feminine Singular kṣemaḥ , duṣpat raḥ , gaṇahāsakaḥ , caṇḍā , dhanaharī rasāḥ Masculine Plural karuṇaḥ , adbhutaḥ , hāsyaḥ , bhayānakaḥ , śṛṅgāraḥ , vībhat saḥ , vīraḥ , raudraḥ one kind of acting,vigorous rat haḥ 2.8.51 Masculine Singular śat āṅgaḥ , syandanaḥ rat hakāraḥ 2.10.9 Masculine Singular takṣā , vardhakiḥ , tvaṣṭāḥ , kāṣṭhat aṭ rat hakuṭumbinaḥ 2.8.61 Masculine Singular dakṣiṇasthaḥ , yantā , sūtaḥ , kṣat tā , sārat hiḥ , niyantā , savyeṣṭhaḥ , prājitā rat hī 2.8.77 Masculine Singular rat hinaḥ , rat hikaḥ rat hyā Feminine Singular prat olī , viśikhā rat nam 2.9.94 Neuter Singular hiraṇyam , tapanīyam , bharma , jātarūpam , rukmam , aṣṭāpadaḥ , suvarṇam , hema , śātakumbham , karburam , mahārajat am , kārtasvaram , kanakam , hāṭakam , gāṅgeyam , cāmīkaram , kāñcanam , jāmbūnadam rītiḥ 3.3.75 Feminine Singular bhasma , sampat rogaḥ 2.6.51 Masculine Singular gadaḥ , āmayaḥ , ruk , rujā , upat āpaḥ , vyādhiḥ rohī 2.2.49 Masculine Singular rohitakaḥ , plīhaśat ruḥ , dāḍimapuṣpakaḥ rucakaḥ Masculine Singular mātuluṅgakaḥ rudhiram 2.6.64 Neuter Singular kṣat ajam , śoṇitam , asṛk , lohitam , asram , raktam rupyam 2.9.92 Neuter Singular harinmaṇiḥ , gārutmat am , aśmagarbhaḥ sabhartṛkā 2.6.12 Feminine Singular pat ivat nī sādhīyaḥ 3.3.243 Neuter Singular ādānam , mūlam , śāpaḥ , pat nī , parijanaḥ sahasradraṃṣṭraḥ Masculine Singular pāṭhīnaḥ sheat fish (one kind of fish) sahasravedhī Feminine Singular amlavetasaḥ , śat avedhī , cukraḥ saikat am Neuter Singular sikat āmayam a sand bank śaikṣāḥ 2.7.13 Masculine Singular prāthamakalpikāḥ śailūṣaḥ 2.10.12 Masculine Singular śailālī , jāyājīvaḥ , kṛśāśvī , bharat aḥ , naṭaḥ śākhā Feminine Singular lat ā sakṛt 3.3.250 Masculine Singular prat yakṣam , tulyam śāleyaḥ Masculine Singular śītaśivaḥ , chat rā , madhurikā , misiḥ , miśreyaḥ samajyā 2.7.17 Feminine Singular āsthānī , pariṣat , āsthānam , goṣṭhī , sadaḥ , sabhā , samitiḥ , saṃsat samāna: 3.3.134 Masculine Singular saṃhat aḥ , bhūṣaṇam , barham , tūṇīraḥ śaṃbhuḥ Masculine Singular kapardī , kapālabhṛt , virūpākṣaḥ , sarvajñaḥ , haraḥ , tryambakaḥ , andhakaripuḥ , vyomakeśaḥ , sthāṇuḥ , ahirbudhnyaḥ , paśupat iḥ , mahānaṭaḥ , maheśvaraḥ , īśānaḥ , bhūteśaḥ , giriśaḥ , kṛttivāsāḥ , ugraḥ , śitikaṇṭhaḥ , mahādevaḥ , kṛśānuretāḥ , nīlalohitaḥ , bhargaḥ , gaṅgādharaḥ , vṛṣadhvajaḥ , bhīmaḥ , umāpat iḥ , īśaḥ , gajāriḥ , śūlī , śarvaḥ , candraśekharaḥ , girīśaḥ , mṛtyuñjayaḥ , prat hamādhipaḥ , śrīkaṇṭhaḥ , vāmadevaḥ , trilocanaḥ , dhūrjaṭiḥ , smaraharaḥ , tripurāntakaḥ , krat udhvaṃsī , bhavaḥ , rudraḥ , aṣṭamūrtiḥ , śivaḥ , īśvaraḥ , śaṅkaraḥ , khaṇḍaparaśuḥ , mṛḍaḥ , pinākī(51) shiva, god saṃnaddhaḥ 2.8.67 Masculine Singular varmitaḥ , sajjaḥ , daṃśitaḥ , vyūḍhakaṅkaṭaḥ śampā 1.3.9 Feminine Singular cañcalā , taḍit , hrādinī , vidyut , kṣaṇaprabhā , śat ahradā , capalā , saudāminī , airāvat ī lighting sampat tiḥ 2.8.82 Feminine Singular śrīḥ , lakṣmīḥ , saṃpat saṃsaktaḥ 3.1.67 Masculine Singular avyavahitam , apaṭāntaram saṃsthānam 3.3.131 Neuter Singular svajātiśreṣṭhaḥ samucchrayaḥ 3.3.160 Masculine Singular dainyam , krat uḥ , krudh samudraḥ 1.10.1 Masculine Singular sāgaraḥ , udadhiḥ , pārāvāraḥ , apāṃpat iḥ , rat nākaraḥ , sarasvān , udanvān , akūpāraḥ , yādaḥpat iḥ , arṇavaḥ , sindhuḥ , saritpat iḥ , abdhiḥ , jalanidhiḥ the sea or ocean samūhaḥ 2.5.41 Masculine Singular vyūhaḥ , vrajaḥ , nikaraḥ , saṅghātaḥ , samudayaḥ , gaṇaḥ , nikurambam , sandohaḥ , stomaḥ , vrātaḥ , sañcayaḥ , samavāyaḥ , saṃhat iḥ , kadambakam , nivahaḥ , visaraḥ , oghaḥ , vāraḥ , samudāyaḥ , kṣayaḥ , vṛndam saṃvat saraḥ Masculine Singular samāḥ , vat saraḥ , abdaḥ , hāyanaḥ , śarat a year saṃvit 3.3.99 Feminine Singular kṛtyam , prat iṣṭhā saṃvit 1.5.5 Feminine Singular prat iśravaḥ , saṃśravaḥ , prat ijñānam , abhyupagamaḥ , āśravaḥ , āgūḥ , samādhiḥ , aṅgīkāraḥ , niyamaḥ agreement sanat kumāraḥ 1.1.56 Masculine Singular vaidhātraḥ son of bramha, the oldest progenitor of mankind sañjavanam Neuter Singular cat uḥśālam śāntiḥ 3.2.3 Feminine Singular damat haḥ , damaḥ śapanam Neuter Singular śapat haḥ an oath saptalā Feminine Singular vimalā , sātalā , bhūriphenā , carmakaṣā saptaparṇaḥ Masculine Singular viśālat vak , śāradaḥ , viṣamacchadaḥ śarad 3.3.100 Feminine Singular komalaḥ , at īkṣṇaḥ sāraḥ 3.3.178 Masculine Singular vaṃśāṅkuraḥ , tarubhedaḥ , ghaṭaḥ saraṇā Feminine Singular rājabalā , bhadrabalā , prasāriṇī , kaṭambharā śaraṇam 3.3.59 Neuter Singular asambādhaṃcamūgat iḥ , ghaṇṭāpat haḥ , prāṇyutpādaḥ śāraṅgaḥ 2.5.19 Masculine Singular stokakaḥ , cātakaḥ śarāriḥ 2.5.27 Feminine Singular āṭiḥ , āḍiḥ sarasvat aḥ 3.3.64 Masculine Singular pāṇiḥ , nakṣat raḥ sārdham 2.4.4 Masculine Singular sākam , sat rā , samam , saha śarīram 2.6.71 Neuter Singular tanūḥ , dehaḥ , varṣma , gātram , tanuḥ , kāyaḥ , saṃhananam , kalevaram , mūrtiḥ , vigrahaḥ , vapuḥ saritaḥ 1.10.34 Feminine Plural candrabhāgā , sarasvat ī , kāverī , śarāvat ī , vetravat ī savarmati(river) śarkarā 3.3.183 Feminine Singular āmalakī , upamātā , kṣitiḥ sarpaḥ 1.8.6-8 Masculine Singular dvirasanaḥ , kumbhīnasaḥ , bhogadharaḥ , bhujaṅgaḥ , āśīviṣaḥ , vyālaḥ , gūḍhapāt , phaṇī , dandaśūkaḥ , pannagaḥ , pavanāśanaḥ , gokarṇaḥ , phaṇadharaḥ , pṛdākuḥ , ahiḥ , viṣadharaḥ , sarīsṛpaḥ , cakṣuḥśravā , darvīkaraḥ , bileśayaḥ , bhogī , lelihānaḥ , kañcukī , hariḥ , bhujagaḥ , bhujaṅgamaḥ , cakrī , kuṇḍalī , kākodaraḥ , dīrghapṛṣṭhaḥ , uragaḥ , jihvagaḥ a snake or serpent sarvajñaḥ 1.1.13 Masculine Singular mārajit , tat hāgat aḥ , sugat aḥ , śrīghanaḥ , advayavādī , jinaḥ , bhagavān , dharmarājaḥ , muniḥ , munīndraḥ , daśabalaḥ , lokajit , samantabhadraḥ , buddhaḥ , śāstā , vināyakaḥ , ṣaḍabhijñaḥ a gina or buddha śarvarī Feminine Singular rajanī , kṣapā , rātriḥ , tamī , tamasvinī , kṣaṇadā , niśīthinī , yāminī , vibhāvarī , triyāmā , niśā the star spangled night śaśādanaḥ 2.5.16 Masculine Singular pat rī , śyenaḥ śaṣpam Neuter Singular bālat ṛṇam śaśvat 3.3.251 Masculine Singular prācī , prat hamaḥ , purā , agrat aḥ śāśvat aḥ 3.1.71 Masculine Singular sanātanaḥ , dhruvaḥ , nityaḥ , sadātanaḥ śat amūlī Feminine Singular śat āvarī , ṛṣyaproktā , abhīruḥ , nārāyaṇī , varī , bahusutā , aheruḥ , abhīrupat rī , indīvarī śat apat rakaḥ 2.5.18 Masculine Singular dārvāghāṭaḥ śat apuṣpā Feminine Singular madhurā , misiḥ , avākpuṣpī , kāravī , sitacchat rā , at icchat rā sat at am 1.1.66 Neuter Singular anavarat am , aśrāntam , ajasram , santat am , avirat am , aniśam , nityam , anārat am eternal or continually sātisāraḥ 2.6.60 Masculine Singular at isārakaḥ śat ruḥ 2.8.10 Masculine Singular ārātiḥ , śātravaḥ , ahitaḥ , durhṛd , sapat naḥ , paraḥ , dasyuḥ , vipakṣaḥ , dveṣaṇaḥ , vairī , prat yarthī , abhighātī , amitraḥ , dviṭ , dviṣan , ripuḥ sat yam 1.2.23 Masculine Singular tat hyam , ṛtam , samyak truth śeluḥ 2.4.34 Masculine Singular śleṣmātakaḥ , śītaḥ , uddālaḥ , bahuvārakaḥ senānīḥ 2.8.63 Masculine Singular vahinīpat iḥ śīghram 1.1.65 Neuter Singular avilambitam , sat varam , kṣipram , tūrṇam , drutam , laghu , āśu , capalam , aram , tvaritam swiftly sikat ā 3.3.80 Feminine Plural mahat ī , kṣudravārtākī , chandobhedaḥ sindhuḥ 3.3.108 Masculine Singular maryādā , prat ijñā śiphā Feminine Singular jaṭā śitiḥ 3.3.89 Masculine Singular vṛddhimān , prodyat aḥ , utpannaḥ śivamallī Feminine Singular pāśupat aḥ , ekāṣṭhīlaḥ , vakaḥ , vasuḥ ślokaḥ 3.3.2 Masculine Singular paṭaham , ānakaḥ śophaḥ 2.6.52 Masculine Singular śvayat huḥ , śothaḥ sparśaḥ 3.4.14 Masculine Singular spraṣṭaḥ , upat aptā sphicaḥ 2.6.76 Feminine Dual kaṭiprothaḥ śraddhāluḥ 2.6.21 Feminine Singular dohadavat ī śreṣṭhaḥ 3.1.58 Masculine Singular puṣkalaḥ , sat tamaḥ , at iśobhanaḥ , śreyān śrīparṇikā 2.4.40 Feminine Singular kumudikā , kumbhī , kaṭaryaḥ , kaṭphalaḥ śṛṅgāṭakam Neuter Singular cat uṣpat ham śroṇiphalakam 2.6.75 Neuter Singular kaṭaḥ sṛṣṭam 3.3.45 Masculine Singular antaḥ , niṣpat tiḥ , nāśaḥ sthaṇḍilam 2.7.20 Neuter Singular cat varam sthāṇuḥ 3.3.55 Masculine Singular mṛgī , hemaprat imā , haritā sthāsnuḥ 3.1.72 Masculine Singular sthirat araḥ , stheyān strī 2.6.2 Feminine Singular sīmantinī , abalā , mahilā , prat īpadarśinī , nārī , yoṣit , vanitā , vadhūḥ , yoṣā , vāmā su 2.4.5 Masculine Singular at i sucaritrā 2.6.6 Feminine Singular pat ivrat ā , sat ī , sādhvī sucelakaḥ 2.6.117 Masculine Singular paṭaḥ śuklaḥ 1.5.12 Masculine Singular dhavalaḥ , sitaḥ , śyetaḥ , śuciḥ , valakṣaḥ , avadātaḥ , viśadaḥ , śubhraḥ , arjunaḥ , gauraḥ , pāṇḍaraḥ , śvetaḥ white śuktaḥ 3.3.89 Masculine Singular jātaḥ , utpannaḥ , pravṛddhaḥ śūlākṛtam 2.9.45 Masculine Singular bhaṭitram , śūlyam śulvaḥ 2.10.27 Neuter Singular rajjuḥ , baṭī , guṇaḥ , varāṭakam sumanāḥ Feminine Singular jātiḥ , mālat ī sūnā 3.3.120 Feminine Singular javanam , āpyāyanam , prat īvāpaḥ surā 2.10.39 Feminine Singular varuṇātmajā , halipriyā , madyam , parisrutā , prasannā , parasrut , kaśyam , kādambarī , gandhokṣamā , hālā , madirā , irā surabhiḥ Masculine Singular ghrāṇat arpaṇaḥ , iṣṭagandhaḥ , sugandhiḥ fragrant sūraḥ 1.3.28-30 Masculine Singular sahasrāṃśuḥ , raviḥ , chāyānāthaḥ , jagaccakṣuḥ , pradyotanaḥ , lokabāndhavaḥ , aryamā , dhāmanidhiḥ , divākaraḥ , braghnaḥ , bhāsvān , haridaśvaḥ , arkaḥ , aruṇaḥ , taraṇiḥ , virocanaḥ , tviṣāṃpat iḥ , haṃsaḥ , savitā , tejasāṃrāśiḥ , karmasākṣī , trayītanuḥ , khadyotaḥ , sūryaḥ , bhagaḥ , dvādaśātmā , abjinīpat iḥ , ahaskaraḥ , vibhākaraḥ , saptāśvaḥ , vikartanaḥ , mihiraḥ , dyumaṇiḥ , citrabhānuḥ , grahapat iḥ , bhānuḥ , tapanaḥ , padmākṣaḥ , tamisrahā , lokabandhuḥ , dinamaṇiḥ , inaḥ , ādityaḥ , aṃśumālī , bhāskaraḥ , prabhākaraḥ , vivasvān , uṣṇaraśmiḥ , mārtaṇḍaḥ , pūṣā , mitraḥ , vibhāvasuḥ , aharpat iḥ(53) the sun sūrmī 2.10.35 Neuter Singular sthūṇā , ayaḥprat imā śuṣirā Feminine Singular vidrumalat ā , kapotāṅghriḥ , naṭī , nalī svacchandaḥ 3.3.200 Masculine Singular cat urthaṃyugam svāduḥ 3.3.101 Masculine Singular vyāmaḥ , vaṭaḥ svādukaṇṭakaḥ 2.4.37 Masculine Singular sruvāvṛkṣaḥ , granthilaḥ , vyāghrapāt , vikaṅkat aḥ svāhā 2.4.8 Masculine Singular śrauṣaṭ , vauṣaṭ , vaṣaṭ , svadhā svairiṇī 2.6.11 Feminine Singular pāṃśulā , carṣaṇī , bandhakī , asat ī , kulaṭā , itvarī , puṃścalī svāmī 3.1.8 Masculine Singular prabhuḥ , adhibhūḥ , īśvaraḥ , adhipaḥ , netā , īśitā , parivṛḍhaḥ , nāyakaḥ , pat iḥ svarāḥ 1.7.1 Masculine Plural ṣaḍjaḥ , madhyamaḥ , dhaivat aḥ , niṣādaḥ , pañcamaḥ , ṛṣabhaḥ , gāndhāraḥ a note of the musical scale or gamut svargaḥ 3.3.30 Masculine Singular parighātaḥ , astram svarvaidyau Masculine Dual nāsat yau , aśvinau , dasrau , āśvineyau , aśvinīsutau ashvin śvasanaḥ Masculine Singular vāyuḥ , pṛṣadaśvaḥ , anilaḥ , mārutaḥ , samīraṇaḥ , pavanaḥ , mātariśvā , gandhavahaḥ , āśugaḥ , marut , nabhasvān , pavamānaḥ , sparśanaḥ , sadāgat iḥ , gandhavāhaḥ , samīraḥ , jagat prāṇaḥ , vātaḥ , prabhañjanaḥ air or wind svayambarā 2.6.7 Feminine Singular varyā , pat iṃvarā śyāmā 2.2.55 Feminine Singular govandanī , priyakaḥ , viśvaksenā , priyaṅguḥ , lat ā , kārambhā , phalā , gundrā , mahilāhvayā , gandhaphalī , phalinī śyāmaḥ 3.3.151 Masculine Singular prat īpaḥ , valguḥ talinam 3.3.134 Masculine Singular aparāddhaḥ , abhigrastaḥ , vyāpadgat aḥ tamopahaḥ 3.3.246 Masculine Singular pāpam , kutsā , īṣat tāṇḍavam 1.7.9 Masculine Singular nāṭyam , lāsyam , nṛtyam , nartanam , naṭanam dancing(particularly, the frantic or violent dance of shiva) tāntrikaḥ 2.8.13 Masculine Singular jñātasiddhāntaḥ tapasvinī Feminine Singular jaṭilā , lomaśā , misī , jaṭā , māṃsī taruṇī 2.6.8 Feminine Singular yuvat iḥ tat kālaḥ 2.8.29 Masculine Singular tadātvam tauryat rikam 1.7.10 Neuter Singular nāṭyam symphony ( dancing, singing instrumental toghether) tejitaḥ 3.1.90 Masculine Singular śātaḥ , niśitaḥ , kṣṇutaḥ tilakam 2.6.124 Neuter Singular citrakam , viśeṣakam , tamālapat ram tilaparṇī 1.2.133 Feminine Singular rañjanam , raktacandanam , kucandanam , pat rāṅgam tiniśaḥ 2.4.26 Masculine Singular nemiḥ , rat hadruḥ , at imuktakaḥ , vañjulaḥ , citrakṛt , syandanaḥ tiṣyaḥ 3.3.155 Masculine Singular śapat haḥ , ācāraḥ , kālaḥ , siddhāntaḥ , saṃvit triphalā 2.9.112 Feminine Singular phalat rikam tūbaraḥ 3.3.173 Masculine Singular prat ijñā , ājiḥ , saṃvit , āpat tundam 2.6.78 Neuter Singular jaṭharam , udaram , picaṇḍaḥ , kukṣiḥ tundilaḥ 2.6.44 Masculine Singular bṛhat kukṣiḥ , picaṇḍilaḥ , tundikaḥ , tundī tuṣaḥ 2.9.23 Masculine Singular dhānyat vak tvakpat ram Neuter Singular tvacam , cocam , varāṅgakam , utkaṭam , bhṛṅgam tvamī 2.10.37 Feminine Singular nibhaḥ , saṃkāśaḥ , nīkāśaḥ , prat īkāśaḥ tyāgaḥ 2.7.31 Masculine Singular aṃhat iḥ , prādeśanam , vitaraṇam , utsarjanam , apavarjanam , prat ipādanam , viśrāṇanam , dānam , nirvapaṇam , sparśanam , visarjanam , vihāyitam ucchrat āḥ 3.1.69 Masculine Singular uccaḥ , prāṃśuḥ , unnat aḥ , udagraḥ , tuṅgaḥ udāraḥ 3.3.200 Masculine Singular drumaprabhedaḥ , mātaṅgaḥ , kāṇḍaḥ , puṣpam udayaḥ 2.3.2 Masculine Singular pūrvaparvat aḥ udgūrṇodyat e 3.1.88 Masculine Singular udyat aḥ udvāntaṃ 3.1.96 Masculine Singular udgat am udyānam 3.3.124 Neuter Singular upakaraṇam , māraṇam , anuvrajyā , mṛtasaṃskāraḥ , gat iḥ , dravyopapādanam , nirvartanam uktam 3.1.108 Masculine Singular uditam , jalpitam , ākhyātam , abhihitam , lapitam , bhāṣitam ulūkaḥ 2.5.16 Masculine Singular pecakaḥ , divāndhaḥ , kauśikaḥ , ghūkaḥ , divābhītaḥ , vāyasārātiḥ , niśāṭanaḥ umā 1.1.44 Feminine Singular kātyāyanī , haimavat ī , bhavānī , sarvamaṅgalā , durgā , ambikā , girijā , cāmuṇḍā , gaurī , īśvarī , rudrāṇī , aparṇā , mṛḍānī , āryā , menakātmajā , carmamuṇḍā , kālī , śivā , śarvāṇī , pārvat ī , caṇḍikā , dākṣāyaṇī , karmamoṭī , carcikā bhavaani unmat taḥ Masculine Singular kanakāhvayaḥ , mātulaḥ , madanaḥ , kitavaḥ , dhūrtaḥ , dhat tūraḥ upātyayaḥ 2.7.41 Masculine Singular at ipātaḥ , paryayaḥ uraḥ 2.6.79 Neuter Singular vakṣaḥ , vat sam ūrarī 3.3.262 Masculine Singular abhimukham , samīpam , ubhayat aḥ , śīghram , sākalyam ūrīkṛtam 3.1.110 Masculine Singular upaśrutam , viditam , āśrutam , samāhitam , saṅgīrṇam , aṅgīkṛtam , upagat am , saṃśrutam , prat ijñātam , urarīkṛtam urṇā 3.3.56 Feminine Singular vaṇikpat haḥ uśīram Masculine Singular laghulayam , amṛṇālam , abhayam , iṣṭakāpat ham , lāmajjakam , sevyam , avadāham , jalāśayam , naladam ūtam 3.1.101 Masculine Singular syūtam , utam , tantusantat am utkarṣaḥ 3.4.11 Masculine Singular at iśayaḥ utpātaḥ 2.8.111 Masculine Singular upasargaḥ , utpātaḥ utpat tiḥ 3.1.27 Masculine Singular utpat iṣṇuḥ utsavaḥ 3.3.217 Masculine Singular jñātiḥ , ātmā uttaraḥ 3.3.198 Masculine Singular mahān , dātā va 2.4.9 Masculine Singular evam , vā , yat hā , tat hā , eva vacā Feminine Singular golomī , śat aparbikā , ugragandhā , ṣaḍgrandhā vadānyaḥ 3.3.168 Masculine Singular pitrādyaḥ , gīrpat iḥ vādyam Neuter Singular vāditram , ātodyam a musical instrument vāgīśaḥ 3.1.33 Masculine Singular vākpat iḥ vāhanam 2.8.59 Neuter Singular dhoraṇam , yānam , yugyam , pat tram vāhinī 3.3.119 Feminine Singular krat uḥ , vistāraḥ , tucchakaḥ valajā 3.3.37 Masculine Singular ātmā , pravīṇaḥ valīkam Neuter Singular nīdhram , paṭalaprāntam vallī Feminine Singular vrat at iḥ , lat ā vaṃśaḥ Masculine Singular tejanaḥ , yavaphalaḥ , tvacisāraḥ , maskaraḥ , śat aparvā , karmāraḥ , veṇuḥ , tṛṇadhvajaḥ , tvaksāraḥ varaḥ 3.3.181 Masculine Singular yāpanam , gat iḥ varārohā 2.6.4 Feminine Singular uttamā , varavarṇinī , mat takāśinī varīyān 3.3.243 Masculine Singular nāgadantakam , dvāram , āpīḍam , kvātharasaḥ varṣam 3.3.232 Masculine Singular adhikṛtaḥ , prat yakṣam vāśikā Feminine Singular aṭarūpaḥ , siṃhāsyaḥ , vāsyaḥ , vaidyamātā , vājidantakaḥ , siṃhī , vṛṣaḥ vātakaḥ Masculine Singular aparājitā , śat aparṇī , śītalaḥ vātakī 2.6.60 Masculine Singular vātarogī vātapramīmṛgaḥ 2.2.8 Feminine Singular vātamṛgaḥ vāvadūkaḥ 3.1.33 Masculine Singular vāgmī , at ivaktā , vācoyuktipaṭuḥ vellam Neuter Singular citrat aṇḍulā , taṇḍulaḥ , kṛmighnaḥ , viḍaṅgam , amoghā velljam 2.9.36 Neuter Singular kṛṣṇam , ūṣaṇam , dharmapat tanam , marīcam , kolakam veṇī 2.2.69 Feminine Singular kharā , garī , devat āḍaḥ , jīmūtaḥ vetasaḥ 2.4.29 Masculine Singular vānīraḥ , vañjulaḥ , rat haḥ , abhrapuṣpaḥ , bidulaḥ , śītaḥ vibhāvasuḥ 3.3.234 Masculine Singular dhanam , devabhedaḥ , analaḥ , raśmiḥ , rat nam vidārigandhā Feminine Singular aṃśumat ī , śālaparṇī , sthirā , dhruvā vidhā 3.3.108 Feminine Singular samprat yayaḥ , spṛhā vighnaḥ 2.4.19 Masculine Singular prat yūhaḥ , antarāyaḥ vīghram 3.1.54 Masculine Singular vimalātmakam vigraḥ 2.6.46 Masculine Singular gat anāsikaḥ vījakośaḥ 1.10.43 Masculine Singular varāṭakaḥ the seed of the lotus vikramaḥ 2.8.107 Masculine Singular at iśaktitā vikreyam 2.9.83 Masculine Singular sat yākṛtiḥ , sat yaṅkāraḥ vilambhaḥ 2.4.28 Masculine Singular at isarjanam vimātṛjaḥ 2.6.25 Masculine Singular vaimātreya vināyakaḥ Masculine Singular gaṇādhipaḥ , ekadantaḥ , herambaḥ , lambodaraḥ , vighnarājaḥ , gajānanaḥ , dvaimāturaḥ ganesh viparyāsaḥ 2.4.33 Masculine Singular vyat yayaḥ , viparyayaḥ , vyat yāsaḥ vipāśā 1.10.33 Feminine Singular vipāṭ vyasa(river) vipat tiḥ 2.8.83 Feminine Singular vipat , āpat vipraḥ 2.7.4 Masculine Singular vāḍavaḥ , brāhmaṇaḥ , dvijātiḥ , agrajanmā , bhūdevaḥ virajastamāḥ 2.7.48 Masculine Singular dvayātigaḥ vīraṇam Neuter Singular vīrat aram virat i: 2.4.37 Feminine Singular ārat iḥ , avarat iḥ , uparāmaḥ vīravṛkṣaḥ 2.2.42 Masculine Singular uruṣkaraḥ , agnimukhī , bhallātakī viśaṅkaṭam 3.1.59 Masculine Singular vaḍram , pṛthu , uru , bṛhat , vipulam , viśālam , pṛthulam , mahat viṣṇuḥ 1.1.18-21 Masculine Singular adhokṣajaḥ , vidhuḥ , yajñapuruṣaḥ , viśvarūpaḥ , vaikuṇṭhaḥ , hṛṣīkeśaḥ , svabhūḥ , govindaḥ , acyutaḥ , janārdanaḥ , cakrapāṇiḥ , madhuripuḥ , devakīnandanaḥ , puruṣottamaḥ , kaṃsārātiḥ , kaiṭabhajit , purāṇapuruṣaḥ , jalaśāyī , muramardanaḥ , kṛṣṇaḥ , dāmodaraḥ , mādhavaḥ , puṇḍarīkākṣaḥ , pītāmbaraḥ , viśvaksenaḥ , indrāvarajaḥ , padmanābhaḥ , trivikramaḥ , śrīpat iḥ , balidhvaṃsī , viśvambharaḥ , śrīvat salāñchanaḥ , narakāntakaḥ , mukundaḥ , nārāyaṇaḥ , viṣṭaraśravāḥ , keśavaḥ , daityāriḥ , garuḍadhvajaḥ , śārṅgī , upendraḥ , cat urbhujaḥ , vāsudevaḥ , śauriḥ , vanamālī(45) vishnu, the god viśrāvaḥ 2.4.28 Masculine Singular pravikhyātiḥ visṛtam 3.1.85 Masculine Singular vistṛtam , tat am viṣṭaraḥ 3.3.177 Masculine Singular mahāraṇyam , durgapat haḥ viśvā Feminine Singular upaviṣā , aruṇā , śṛṅgī , viṣā , mahauṣadham , prat iviṣā , at iviṣā viṭapaḥ 3.3.138 Masculine Singular divyagāyanaḥ , antarābhavasat tvaḥ vitunnakaḥ Neuter Singular tālī , śivā , tāmlakī , jhaṭā , amalā , ajjhaṭā vivasvat aḥ 3.3.64 Masculine Singular meghaḥ , parvat aḥ vivekaḥ 2.7.42 Masculine Singular pṛthagātmat ā viviktaḥ 3.3.89 Masculine Singular pūjitaḥ , arātiḥ , abhiyuktaḥ , agrat aḥkṛtaḥ vraścanaḥ 2.10.33 Feminine Singular pat raparaśuḥ vṛndārakaḥ 3.3.16 Masculine Singular sūcyagram , kṣudraśat ruḥ , romaharṣaḥ vṛṣākapāyī 3.3.164 Feminine Singular kriyā , devat ā , dhanādibhiḥbhedyaḥ vyadhvaḥ 2.1.16 Masculine Singular kāpat haḥ , duradhvaḥ , vipat haḥ , kadadhvā vyagraḥ 3.3.198 Masculine Singular kaṭhinaḥ , nirdayaḥ vyaktiḥ 1.5.1 Feminine Singular pṛthagātmat ā individual vyasanam 3.3.127 Neuter Singular saṅgat iḥ , rat iḥ yajamānaḥ 2.7.9 Masculine Singular vrat ī , yaṣṭā yajñaḥ 2.7.15 Masculine Singular krat uḥ , savaḥ , adhvaraḥ , yāgaḥ , saptat antuḥ , makhaḥ yat 2.4.2 Masculine Singular tat , yat aḥ , tat aḥ yat hārtham 2.4.15 Masculine Singular yat hātat ham yat hāyat ham 2.4.14 Masculine Singular yat hāsvam yat iḥ 2.7.47 Masculine Singular nirjitendriyagrāmaḥ , yat ī yat naḥ 3.3.117 Masculine Singular mṛgāṅkaḥ , kṣat riyaḥ , nṛpaḥ yātrā 3.3.183 Feminine Singular saraghā , kaṇṭakārikā , krūraḥ , vyaṅgā , adhanaḥ , naṭī , alpaḥ , veśyā yoddhā 2.8.62 Masculine Singular bhaṭaḥ , yodhaḥ yuddham 2.8.107 Neuter Singular āyodhanam , pravidāraṇam , saṃkhyam , samaraḥ , kalahaḥ , abhisaṃpātaḥ , saṃyogaḥ , saṃgrāmaḥ , saṃyat , samit , janyam , mṛdham , samīkam , anīkaḥ , vigrahaḥ , kaṃliḥ , abhyāmardaḥ , āhavaḥ , samitiḥ , yut , pradhanam , āskandanam , sāṃparāthikam , raṇaḥ , saṃprahāraḥ , saṃsphoṭaḥ , samāghātaḥ , samudāyaḥ , ājiḥ yugam 3.3.29 Neuter Singular yat naḥ , arkaḥ , śrīḥ , kīrtiḥ , kāmaḥ , māhātmyam , vīryam gaṇadevat āḥ 1.1.10 Masculine Plural divinity,coming from aadityas śrīvat saḥ 1.1.30-34 Masculine Singular the symbol of krishna pramat hāḥ 1.1.39-40 Masculine Plural attendants of shiva mātaraḥ Feminine Plural divine mother amarāvat ī Feminine Singular the city of indra mātaliḥ 1.1.47 Masculine Singular the charioter of indra airāvat aḥ 1.1.48 Masculine Singular abhramuvallabhaḥ , abhramātaṅgaḥ , airāvaṇaḥ the elephant of indra devat aruḥ 1.1.53-55 Masculine Singular celestial tree sanat kumāraḥ 1.1.56 Masculine Singular vaidhātraḥ son of bramha, the oldest progenitor of mankind sat at am 1.1.66 Neuter Singular anavarat am , aśrāntam , ajasram , santat am , avirat am , aniśam , nityam , anārat am eternal or continually caitrarat ham Neuter Singular the garden of kubera dikpat ayaḥ 1.3.2 Masculine Plural the lord of quarters and the points sphūrjat huḥ Masculine Singular vajranirghoṣaḥ a clap of thunder dhārāsaṃpātaḥ Masculine Singular āsāraḥ a hard shower nakṣat ram Neuter Singular bham , tārā , tārakā , uḍuḥ , ṛkṣam star bṛhaspat iḥ 1.3.24 Masculine Singular āṅgirasaḥ , surācāryaḥ , vācaspat iḥ , gīrpat iḥ , citraśikhaṇḍijaḥ , dhiṣaṇaḥ , guruḥ , jīvaḥ the janet mṛgat ṛṣṇā 1.3.35 Feminine Singular marīcikā mirage pakṣat iḥ Feminine Singular prat ipat the first day of half month prat yūṣaḥ Masculine Singular aharmukham , kalyam , uṣaḥ , prat yuṣaḥ , prabhātam dawn gaṇarātram Neuter Singular a multitude of nights argharātraḥ Masculine Singular niśīthaḥ mid-night anumat iḥ 1.4.8 Feminine Singular moon,a little gibbous agnyutpātaḥ Masculine Singular upāhitaḥ meteor ahorātraḥ Masculine Singular a day vat saraḥ 1.4.14 Masculine Singular a year viṣuvat Neuter Singular viṣuvam equinox saṃvat saraḥ Masculine Singular samāḥ , vat saraḥ , abdaḥ , hāyanaḥ , śarat a year paitraḥ ahorātraḥ Masculine Singular patriarchal day daivaḥ ahorātraḥ 1.4.21 Masculine Singular days of god brāhmaḥ ahorātraḥ Masculine Singular days of brahma mat allikā Feminine Singular uddhaḥ , tallajaḥ , macarcikā , prakāṇḍam excellence or happiness jātiḥ 1.4.31 Feminine Singular jātam , sāmānyam kind kaṭuḥ Masculine Singular bitter īṣat plāṇḍuḥ 1.5.13 Masculine Singular dhūsaraḥ gray pāṭalaḥ 1.5.15 Masculine Singular pale red kat hā Feminine Singular a feighend story/ one of the speices of poetical composition upoddhātaḥ Masculine Singular udāhāraḥ an example or opposite argument prat ivākyam 1.6.10 Neuter Singular uttaram an answer ruśat ī Masculine Singular inauspicious speech saṃgat am Masculine Singular hṛdayaṅgamam proper āhat am Masculine Singular mṛṣārthakam an impossibility solluṇaṭhanam Masculine Singular sotprāsam talkin jest vitat ham 1.2.22 Masculine Singular anṛtam sat yam 1.2.23 Masculine Singular tat hyam , ṛtam , samyak truth prat iśrut 1.7.1 Feminine Singular prat idhvānaḥ an echo ekat ālaḥ Masculine Singular harmony tat am Neuter Singular lute etc musical instrument yaśaḥpaṭahaḥ Masculine Singular ḍhakkā a doble drum tauryat rikam 1.7.10 Neuter Singular nāṭyam symphony ( dancing, singing instrumental toghether) bhaṭṭārakaḥ Masculine Singular devaḥ a king bhaṭṭinī 1.7.13 Feminine Singular any wife of king sāttvikam 1.7.16 Masculine Singular one kind of acting,gesticulated bībhat sam Neuter Singular vikṛtam disgust apat rapā 1.7.23 Feminine Singular shame paścāttāpaḥ 1.7.25 Masculine Singular anutāpaḥ , viprat īsāraḥ repeantance kapaṭaḥ Masculine Singular kaitavam , kusṛtiḥ , vyājaḥ , nikṛtiḥ , dambhaḥ , śāṭhyam , upādhiḥ , chadma deceit vepat huḥ Masculine Singular kampaḥ a tremour andhat amasam Neuter Singular darkness avat amasam Neuter Singular universal darkness sphaṭā Feminine Singular phaṇā the expanded head of a snake pṛṣat 1.10.6 Neuter Plural pṛṣat aḥ , vipruṭ , binduḥ a drop of water saikat am Neuter Singular sikat āmayam a sand bank sāṃyātrikaḥ Masculine Singular potavaṇik a voyaging merchant sokapātram 1.10.13 Neuter Singular secanam a bucket mat syādhānī Feminine Singular kuveṇī a fish basket mahīlat ā 1.10.21 Feminine Singular gaṇḍūpadaḥ , kiñculakaḥ a worm kamaṭhī 1.10.24 Feminine Singular duliḥ a female turtle akhātam 1.10.27 Neuter Singular devakhātam a natural pond karat oyā Feminine Singular sadānīrā karatoya(river) śat adruḥ Feminine Singular śutudriḥ sutlej(river) kumudvat ī 1.10.38 Feminine Singular kumudinī a place abounding in water-lillies karahāṭaḥ Masculine Singular śiphākandaḥ the root of a lotus jagat ī Feminine Singular lokaḥ , viṣṭapam , bhuvanam , jagat bhārat am Neuter Singular prat yantaḥ Masculine Singular mlecchadeśaḥ nadīmātṛkaḥ add devamātṛkaḥ both are different 2.1.12 Masculine Singular devamātṛkaḥ Masculine Singular śṛṅgāṭakam Neuter Singular cat uṣpat ham ghaṇṭāpat haḥ Masculine Singular saṃsaraṇam rat hyā Feminine Singular prat olī , viśikhā maṭhaḥ Masculine Singular vātāyanam Neuter Singular gavākṣaḥ paṭalam 2.2.14 Neuter Singular chadiḥ kapāṭam Neuter Singular araram saṃvasat haḥ Masculine Singular grāmaḥ prapātaḥ 2.3.4 Masculine Singular at aṭaḥ , bhṛguḥ kaṭakaḥ Masculine Singular devakhātam Neuter Singular bilam , guhā , gahvaram upat yakā Feminine Singular dhātuḥ Masculine Singular vṛkṣavāṭikā 2.4.2 Feminine Singular vānaspat yaḥ Masculine Singular vanaspat iḥ Masculine Singular lat ā 2.4.11 Feminine Singular pat tram Neuter Singular dalam , parṇam , chadaḥ , palāśam , chadanam śalāṭuḥ Masculine Singular airāvat aḥ Masculine Singular nāgaraṅgaḥ gāyat rī 2.2.49 Feminine Singular bālat anayaḥ , khadiraḥ , dantadhāvanaḥ pāṭaliḥ 2.2.54 Masculine Singular kuberākṣī , pāṭalā , amoghā , kācasthālī , phaleruhā , kṛṣṇavṛntā prat ihāsaḥ Masculine Singular karavīraḥ , śat aprāsaḥ , caṇḍātaḥ , hayamārakaḥ unmat taḥ Masculine Singular kanakāhvayaḥ , mātulaḥ , madanaḥ , kitavaḥ , dhūrtaḥ , dhat tūraḥ mātulaputrakaḥ Masculine Singular pāṭhī Masculine Singular citrakaḥ , vahnisañjñakaḥ vat sādanī Feminine Singular jīvantikā , somavallī , chinnaruhā , viśalyā , guḍūcī , madhuparṇī , tantrikā , amṛtā pāṭhā Feminine Singular pāpacelī , śreyasī , ambaṣṭhā , vanat iktikā , ekāṣṭhīlā , sthāpanī , prācīnā , rasā , viddhakarṇī kaṭuḥ Feminine Singular cakrāṅgī , kaṭaṃvarā , śakulādanī , aśokarohiṇī , kaṭurohiṇī , mat syapittā , kṛṣṇabhedī śat amūlī Feminine Singular śat āvarī , ṛṣyaproktā , abhīruḥ , nārāyaṇī , varī , bahusutā , aheruḥ , abhīrupat rī , indīvarī kuṭannaṭam Neuter Singular gonardam , dāśapuram , kaivartīmustakam , vāneyam , paripelavam , plavam , gopuram tvakpat ram Neuter Singular tvacam , cocam , varāṅgakam , utkaṭam , bhṛṅgam paṭuparṇī Feminine Singular haimavat ī , svarṇakṣīrī , himāvat ī kirātat iktaḥ Masculine Singular bhūnimbaḥ , anāryat iktaḥ avyat hā Feminine Singular cāraṭī , padmacāriṇī , at icarā , padmā lat ārkaḥ Masculine Singular durdrumaḥ vātakaḥ Masculine Singular aparājitā , śat aparṇī , śītalaḥ pārāvat āṅghriḥ Feminine Singular lat ā , kaṭabhī , paṇyā , jyotiṣmat ī śat apuṣpā Feminine Singular madhurā , misiḥ , avākpuṣpī , kāravī , sitacchat rā , at icchat rā śaṭī Feminine Singular gandhamūlī , ṣaḍgranthikā , karcūraḥ , palāśaḥ kat tṛṇam Neuter Singular pauram , saugandhikam , dhyāmam , devajagdhakam , rauhiṣam chat trā Feminine Singular at icchat raḥ , pālaghnaḥ mālātṛṇakam Neuter Singular bhūstṛṇam godhikātmajaḥ 2.2.7 Masculine Singular gaudhāraḥ , gaudheraḥ , gaudheyaḥ vātapramīmṛgaḥ 2.2.8 Feminine Singular vātamṛgaḥ paśujātayaḥ Feminine Plural saraṭaḥ 2.2.14 Masculine Singular kṛkalāsaḥ pārāvat aḥ 2.5.16 Masculine Singular kalaravaḥ , kapotaḥ śat apat rakaḥ 2.5.18 Masculine Singular dārvāghāṭaḥ caṭakaḥ 2.5.20 Masculine Singular kalaviṅkaḥ caṭakā 2.5.20 Feminine Singular caṭakairaḥ 2.5.20 Masculine Singular caṭakā 2.5.20 Feminine Singular dātyūhaḥ Masculine Singular kālakaṇṭhakaḥ varaṭā 2.5.28 Feminine Singular jat ukā 2.5.28 Feminine Singular ajinapat trā pat aṅgikā 2.5.29 Feminine Singular puttikā pat aṅgaḥ 2.5.31 Masculine Singular śalabhaḥ madhuvrat aḥ 2.5.31 Masculine Singular bhramaraḥ , puṣpaliṭ , madhupaḥ , ṣaṭpadaḥ , dvirephaḥ , madhuliṭ , aliḥ , bhṛṅgaḥ , alī , madhukaraḥ pakṣat iḥ 2.5.38 Feminine Singular pakṣamūlam khagagat ikriyā 2.5.39 Feminine Plural pat nī 2.6.5 Feminine Singular jāyā , dārā , pāṇigṛhītī , dvitīyā , sahadharmiṇī , bhāryā kṛtasapat nikā 2.6.7 Feminine Singular adhyūḍhā , adhivinnā icchāvat ī 2.6.9 Feminine Singular kāmukā kṣat triyā 2.6.14 Feminine Singular kṣat riyāṇī kṣat riyī 2.6.15 Feminine Singular vīrapat nī 2.6.16 Feminine Singular vīrabhāryā vīramātā 2.6.16 Feminine Singular vīrasūḥ kātyāyanī 2.6.17 Feminine Singular sat kṛtā 2.6.19 Feminine Singular āpannasat tvā 2.6.22 Feminine Singular garbhiṇī , gurviṇī , antarvat nī yauvat am 2.6.22 Neuter Singular mātṛṣvasuḥ 2.6.25 Masculine Singular mātṛṣvasrīyaḥ vimātṛjaḥ 2.6.25 Masculine Singular vaimātreya kaulaṭineyaḥ 2.6.26 Masculine Singular kaulaṭeyaḥ apat yam 2.6.28 Neuter Singular tokam tātaḥ 2.6.28 Masculine Singular janakaḥ , pitā yātā 2.6.30 Feminine Singular prajāvat ī 2.6.30 Feminine Singular bhrātṛjāyā mātulānī 2.6.30 Feminine Singular mātulī mātulaḥ 2.6.31 Masculine Singular jāmātā 2.6.32 Masculine Singular mātāmahaḥ 2.6.33 Masculine Singular jñāteyam 2.6.35 Neuter Singular pat iḥ 2.6.25 Masculine Singular dhavaḥ , priyaḥ , bhartā bhrātṛjaḥ 2.6.36 Masculine Singular bhrātrīyaḥ bhrātarau 2.6.36 Masculine Dual bhrātṛbhaginyau dampat ī 2.6.38 Feminine Dual jampat ī , jāyāpat ī , bhāryāpat ī vṛddhat vam 2.6.40 Neuter Singular sthāviram nat anāsikaḥ 2.6.45 Masculine Singular avaṭīṭaḥ , avanāṭaḥ , avabhraṭaḥ saṃhat ajānukaḥ 2.6.47 Masculine Singular saṃjñuḥ vātakī 2.6.60 Masculine Singular vātarogī sātisāraḥ 2.6.60 Masculine Singular at isārakaḥ unmat taḥ 2.6.61 Masculine Singular unmādavān kaṭiḥ 2.6.75 Feminine Singular śroṇiḥ , kakudmat ī prat alaḥ 2.6.86 Masculine Singular siṃhat alaḥ rat niḥ 2.6.87 Feminine Singular arat niḥ 2.6.87 Ubhaya-linga Singular avaṭuḥ 2.6.89 Feminine Singular ghāṭā , kṛkāṭikā lalāṭam 2.6.93 Neuter Singular alikam , godhiḥ kaṭākṣaḥ 2.6.95 Masculine Singular jaṭā 2.6.98 Feminine Singular saṭā nepat hyam 2.6.100 Masculine Singular ākalpaḥ , veṣaḥ , prat ikarma , prasādhanam pat rapāśyā 2.6.104 Feminine Singular lalāṭikā śat ayaṣṭikaḥ 2.6.106 Masculine Singular devacchandaḥ nakṣat ramālā 2.6.106 Feminine Singular anāhat am 2.6.113 Masculine Singular tantrakam , navāmbaram , niṣpravāṇi pat troṇam 2.6.114 Neuter Singular dhautakauśeyam viśālat ā 2.6.115 Feminine Singular pariṇāhaḥ karpaṭaḥ 2.6.116 Masculine Singular naktakaḥ sthūlaśāṭakaḥ 2.6.117 Masculine Singular varāśiḥ prat isīrā 2.6.121 Feminine Singular javanikā , tiraskariṇī pat ralekhā 2.6.123 Feminine Singular pat trāṅguliḥ jātīkoṣam 1.2.133 Neuter Singular jātīphalam gātrānulepanī 1.2.134 Feminine Singular varttiḥ prat igrāhaḥ 1.2.140 Masculine Singular pat adgrahaḥ piṣṭātaḥ 1.2.140 Masculine Singular paṭavāsakaḥ santat iḥ 2.7.1 Feminine Singular vaṃśaḥ , gotram , anvavāyaḥ , jananam , santānaḥ , kulam , abhijanaḥ , anvayaḥ cāturvarṇam 2.7.1 Neuter Singular ṣaṭkarmā 2.7.4 Masculine Singular sthapat iḥ 2.7.10 Masculine Singular chātraḥ 2.7.13 Masculine Singular antevāsī , śiṣyaḥ ekabrahmavrat acāriṇaḥ 2.7.13 Masculine Singular sat īrthyaḥ 2.7.14 Masculine Singular ekaguruḥ pāṭhaḥ 2.7.16 Masculine Singular udgātā 2.7.19 Masculine Singular pātram 2.7.26 Neuter Singular vaṣaṭkṛtam 2.7.28 Masculine Singular hutam paryaṭanam 2.7.38 Neuter Singular vrajyā , aṭāṭyā upātyayaḥ 2.7.41 Masculine Singular at ipātaḥ , paryayaḥ snātakaḥ 2.7.47 Masculine Singular āplutaḥ yat iḥ 2.7.47 Masculine Singular nirjitendriyagrāmaḥ , yat ī brahmat vam 2.7.55 Neuter Singular brahmabhūyam , brahmasāyujyam vrātyaḥ 2.7.58 Masculine Singular saṃskārahīnaḥ kṣat avrat aḥ 2.7.58 Masculine Singular avakīrṇī cat urvargaḥ 2.7.62 Masculine Singular cat urbhadram 2.7.62 Neuter Singular kṣat riyaḥ 2.8.1 Masculine Singular virāṭ , mūrddhābhiṣiktaḥ , rājanyaḥ , bāhujaḥ samrāṭ 2.8.3 Masculine Singular mahāmātraḥ 2.8.5 Masculine Singular pradhānam śat ruḥ 2.8.10 Masculine Singular ārātiḥ , śātravaḥ , ahitaḥ , durhṛd , sapat naḥ , paraḥ , dasyuḥ , vipakṣaḥ , dveṣaṇaḥ , vairī , prat yarthī , abhighātī , amitraḥ , dviṭ , dviṣan , ripuḥ gṛhapat iḥ 2.8.14 Masculine Singular sat rī pat hikaḥ 2.8.16 Masculine Singular adhvanyaḥ , pānthaḥ , adhvanīnaḥ , adhvagaḥ prat āpaḥ 2.8.19 Masculine Singular prabhāvajaḥ upāyacat uṣṭayam 2.8.19 Neuter Singular tat kālaḥ 2.8.29 Masculine Singular tadātvam āyat iḥ 2.8.29 Feminine Singular chat ram 2.8.32 Neuter Singular ātapat ram yūthanāthaḥ 2.8.36 Masculine Singular yūthapaḥ mat taḥ 2.8.36 Masculine Singular prabhinnaḥ , garjitaḥ vamat huḥ 2.8.37 Masculine Singular karaśīkaraḥ prat imānam 2.8.39 Neuter Singular gātram 2.8.41 Neuter Singular avaram rat hyaḥ 2.8.46 Masculine Singular rat haḥ 2.8.51 Masculine Singular śat āṅgaḥ , syandanaḥ puṣparat haḥ 2.8.52 Masculine Singular karṇīrat haḥ 2.8.52 Masculine Singular ḍayanam , pravahaṇam śakaṭaḥ 2.8.52 Masculine Singular anaḥ rat hāṅgam 2.8.56 Neuter Singular apaskaraḥ rat haguptiḥ 2.8.57 Feminine Singular varūthaḥ rat hakuṭumbinaḥ 2.8.61 Masculine Singular dakṣiṇasthaḥ , yantā , sūtaḥ , kṣat tā , sārat hiḥ , niyantā , savyeṣṭhaḥ , prājitā rat hī 2.8.61 Masculine Singular syandanārohaḥ padātiḥ 2.8.68 Masculine Singular pādātikaḥ , padājiḥ , padgaḥ , padikaḥ , pattiḥ , padagaḥ pādātam 2.8.68 Neuter Singular pattisaṃhat iḥ aparāddhapṛṣat kaḥ 2.8.70 Masculine Singular pat ākī 2.8.73 Masculine Singular vaijayantikaḥ rat hī 2.8.77 Masculine Singular rat hinaḥ , rat hikaḥ prat yāsāraḥ 2.8.80 Masculine Singular vyūhaparṣṇiḥ prat igrahaḥ 2.8.81 Masculine Singular sainyapṛṣṭhaḥ ekebhaikarat hā 2.8.82 Feminine Singular sampat tiḥ 2.8.82 Feminine Singular śrīḥ , lakṣmīḥ , saṃpat vipat tiḥ 2.8.83 Feminine Singular vipat , āpat yātrā 2.8.97 Feminine Singular gamanam , gamaḥ , vrajyā , abhiniryāṇam , prasthānam stutipāṭhakaḥ 2.8.99 Masculine Singular bandī pat ākā 2.8.102 Feminine Singular vaijayantī , ketanam , dhvajam ghaṭā 2.8.108 Feminine Singular ghaṭanā utpātaḥ 2.8.111 Masculine Singular upasargaḥ , utpātaḥ prat īkāraḥ 2.8.112 Masculine Singular vairaśuddhiḥ , vairaniryātanam sat yānṛtam 2.9.3 Neuter Singular amṛtam dātram 2.9.13 Neuter Singular lavitram lāṅgalapaddhat iḥ 2.9.15 Feminine Singular sītā sat īnakaḥ 2.9.16 Masculine Singular kalāyaḥ , hareṇuḥ , khaṇḍikaḥ mātulānī 2.9.21 Feminine Singular bhaṅgā kaṭam 2.9.27 Masculine Singular kiliñjakaḥ ghaṭaḥ 2.9.32 Ubhaya-linga Singular chat rā 2.9.38 Feminine Singular vitunnakam , kustumburu , dhānyakam jat ukam 2.9.40 Neuter Singular sahasravedhi , vāhlīkam , hiṅgu , rāmaṭham tat pannī 2.9.41 Feminine Singular mat syaṇḍī 2.9.44 Feminine Singular phāṇitam , khaṇḍavikāraḥ bhiḥsaṭā 2.9.49 Feminine Singular dagdhikā dṇḍāhat am 2.9.54 Neuter Singular ariṣṭam , gorasaḥ , kālaśeyam vat saḥ 2.9.61 Masculine Singular jātokṣaḥ 2.9.62 Masculine Singular vat saḥ 2.9.62 Masculine Singular khanat i 2.9.65 Masculine Singular dhurīṇaḥ , dhūrvahaḥ , dhuryyaḥ , dhaureyaḥ cat urabdā 2.9.69 Feminine Singular trihāyaṇī suvrat ā 2.9.72 Feminine Singular pīvarastanī prat idānam 2.9.82 Neuter Singular sat yāpanam 2.9.83 Neuter Singular vikrayaḥ tat palaḥ 2.9.87 Masculine Singular śākaṭabhāraḥ 2.9.88 Masculine Singular kārṣikaḥ marakat a 2.9.93 Neuter Singular śoṇarat nam , padmarāgaḥ rat nam 2.9.94 Neuter Singular hiraṇyam , tapanīyam , bharma , jātarūpam , rukmam , aṣṭāpadaḥ , suvarṇam , hema , śātakumbham , karburam , mahārajat am , kārtasvaram , kanakam , hāṭakam , gāṅgeyam , cāmīkaram , kāñcanam , jāmbūnadam śilājat uḥ 2.9.105 Neuter Singular prāṇaḥ , piṇḍaḥ , goparasaḥ , bolaḥ piccaṭam 2.9.106 Neuter Singular vahniśikham , mahārajanam , kusumbham moraṭam 2.9.111 Neuter Singular pippalīmūlam , granthikam caṭikāśiraḥ 2.9.111 Neuter Singular golomī kṣat tā 2.10.3 Masculine Singular rat hakāraḥ 2.10.4 Masculine Singular rat hakāraḥ 2.10.9 Masculine Singular takṣā , vardhakiḥ , tvaṣṭāḥ , kāṣṭhat aṭ paṭaḥ 2.10.18 Masculine Singular uṣṇaḥ , dakṣaḥ , cat uraḥ , peśalaḥ , sūtthānaḥ unmāthaḥ 2.10.26 Masculine Singular kūṭayantram ghaṭīyantram 2.10.27 Neuter Singular udghāṭanam jātuṣam 2.10.29 Neuter Singular padāyat ā 2.10.31 Feminine Singular anupadīnā karapat ram 2.10.35 Feminine Singular krakacaḥ prat imā 2.10.36 Masculine Singular prat iyātanā , prat icchāyā , prat ikṛtiḥ , arcā , prat imānam , prat inidhiḥ , prat ibimbam prat ibhuvaḥ 2.10.44 Masculine Singular lagnakaḥ jaivātṛkaḥ 3.1.4 Masculine Singular āyuṣmān tat paraḥ 3.1.7 Masculine Singular prasitaḥ , āsaktaḥ prat ītaḥ 3.1.7 Masculine Singular vijñātaḥ , viśrutaḥ , prat hitaḥ , khyātaḥ , vittaḥ lakṣmīvat aḥ 3.1.13 Masculine Singular śrīmān , lakśmaṇaḥ , śīlaḥ vat salaḥ 3.1.13 Masculine Singular snigdhaḥ svat antraḥ 3.1.14 Masculine Singular apāvṛtaḥ , svairī , svacchandaḥ , niravagrahaḥ parat antraḥ 3.1.14 Masculine Singular nāthavān , parādhīnaḥ , paravān mṛtasnātaḥ 3.1.18 Masculine Singular apasnātaḥ mat taḥ 3.1.22 Masculine Singular śauṇḍaḥ , utkaṭaḥ , kṣīvaḥ pātukaḥ 3.1.26 Masculine Singular pat ayāluḥ utpat tiḥ 3.1.27 Masculine Singular utpat iṣṇuḥ jñātā 3.1.29 Masculine Singular viduraḥ , vinduḥ sahāñcat ti 3.1.33 Masculine Singular prat yādiṣṭaḥ 3.1.39 Masculine Singular nirastaḥ , prat yākhyātaḥ , nirākṛtaḥ manohat aḥ 3.1.40 Masculine Singular prat ibaddhaḥ , hat aḥ , prat ihat aḥ viśaṅkaṭam 3.1.59 Masculine Singular vaḍram , pṛthu , uru , bṛhat , vipulam , viśālam , pṛthulam , mahat śat ādikāt 3.1.62-63 Masculine Singular dīrghamāyat am 3.1.68 Masculine Singular āyat am ucchrat āḥ 3.1.69 Masculine Singular uccaḥ , prāṃśuḥ , unnat aḥ , udagraḥ , tuṅgaḥ avanat ānat am 3.1.70 Masculine Singular avāgram , ānat am śāśvat aḥ 3.1.71 Masculine Singular sanātanaḥ , dhruvaḥ , nityaḥ , sadātanaḥ prat yagraḥ 3.1.77 Masculine Singular nūtanaḥ , navaḥ , nūtnaḥ , abhinavaḥ , navyaḥ , navīnaḥ prat yakṣam 3.1.78 Masculine Singular aindriyakam aprat yakṣam 3.1.78 Masculine Singular at īndriyam saṃkaṭam 3.1.84 Masculine Singular sphuṭam antargat am 3.1.86 Masculine Singular vismṛtam guṇitāhat aḥ 3.1.87 Masculine Singular āhat aḥ udgūrṇodyat e 3.1.88 Masculine Singular udyat aḥ ghrāṇaghrātaḥ 3.1.89 Masculine Singular ghrātam prāthitaḥ 3.1.96 Masculine Singular arditaḥ trātam 3.1.105 Masculine Singular guptam , trāṇam , rakṣitam , avitam , gopāyitam śamat haḥ 3.2.3 Masculine Singular śamaḥ , śāntiḥ prat hā 3.4.9 Feminine Singular khyātiḥ prat yāhāraḥ 2.4.16 Masculine Singular upādānam prat yutkramaḥ 2.4.26 Masculine Singular prayogārthaḥ prat ibandhaḥ 2.4.27 Masculine Singular prat iṣṭambhaḥ pāṭhaḥ 2.4.29 Masculine Singular nipāṭhaḥ , nipaṭhaḥ prat yākhyānam 2.4.32 Neuter Singular nirākṛtiḥ , nirasanam , prat yādeśaḥ prat iśāsanam 2.4.34 Neuter Singular virat i: 2.4.37 Feminine Singular ārat iḥ , avarat iḥ , uparāmaḥ sahāyat ā 2.4.40 Feminine Singular grāmat ā 2.4.42 Feminine Singular padyaḥ , yaśaḥ janat ā 2.4.42 Feminine Singular khaḍgaḥ , śaraḥ prat īkaḥ 3.3.7 Masculine Singular rāmaṭham kośātakī 3.3.8 Feminine Singular tāpaḥ , śaṅkā , ruk jaivātṛkaḥ 3.3.11 Masculine Singular svarṇaḥ lālāṭikaḥ 3.3.17 Masculine Singular parikaraḥ kaṭakaḥ 3.3.18 Masculine Singular vyāghraḥ pat aṅgaḥ 3.3.25 Masculine Singular gajaḥ mātaṅgaḥ 3.3.26 Masculine Singular hariṇaḥ , śabalaḥ , cātakaḥ karaṭaḥ 3.3.40 Masculine Singular akāryam , mat saraḥ , tīkṣṇaḥ , rasaḥ kaṭaḥ 3.3.40 Feminine Singular kṣemam , aśubhābhāvaḥ kaṭu 3.3.41 Masculine Singular at yutkarṣaḥ , āśrayaḥ jaṭā 3.3.44 Feminine Singular gahanam , kṛcchram paṭuḥ 3.3.46 Masculine Singular at iśastaḥ vivasvat aḥ 3.3.64 Masculine Singular meghaḥ , parvat aḥ sarasvat aḥ 3.3.64 Masculine Singular pāṇiḥ , nakṣat raḥ sthapat iḥ 3.3.67 Masculine Singular viṣṇuḥ kṣat tā 3.3.69 Masculine Singular asarvagocaraḥ , kakṣāntaraḥ , nṛpasya(śuddhāntaḥ) dhātuḥ 3.3.72 Masculine Singular rātriḥ , veśma vrat at iḥ 3.3.73 Feminine Singular janma , sāmānyam vasat iḥ 3.3.73 Feminine Singular pracāraḥ , syandaḥ sātiḥ 3.3.74 Feminine Singular udayaḥ , adhigamaḥ jātiḥ 3.3.74 Feminine Singular vīṇābhedaḥ mahat ī 3.3.76 Feminine Singular śastram , vahnijvālā , raverarciḥ bhogavat ī 3.3.76 Feminine Singular chandaḥ , daśamam jagat ī 3.3.78 Feminine Singular yoniḥ , liṅgam āyat iḥ 3.3.78 Feminine Singular bālukā pat tiḥ 3.3.79 Feminine Singular vedaḥ , śravaḥ pakṣat iḥ 3.3.79 Feminine Singular yoṣit , janitātyarthānurāgāyoṣit sikat ā 3.3.80 Feminine Plural mahat ī , kṣudravārtākī , chandobhedaḥ bṛhat ī 3.3.81 Feminine Singular rupyam , hema mahat 3.3.85 Masculine Singular rāgi , nīlyādiḥ rajat am 3.3.86 Masculine Singular yuktaḥ , at isaṃskṛtaḥ , marṣī jagat 3.3.86 Masculine Singular kṛtrimam , lakṣaṇopetam avadātaḥ 3.3.87 Masculine Singular khyātaḥ , hṛṣṭaḥ prat ītaḥ 3.3.88 Masculine Singular dhavalaḥ , mecakaḥ abhijātaḥ 3.3.88 Masculine Singular sat yam , sādhuḥ , vidyamānaḥ , praśastaḥ , abhyarhitaḥ sat 3.3.90 Masculine Singular sādaraḥ , arcitaḥ nivātaḥ 3.3.91 Masculine Singular āgamaḥ , ṛṣijuṣṭajalam , guruḥ , nipānam pat rin 3.3.113 Masculine Singular aśvaḥ , iṣuḥ , pakṣī prat iyat naḥ 3.3.114 Masculine Singular candraḥ , agniḥ , arkaḥ yat naḥ 3.3.117 Masculine Singular mṛgāṅkaḥ , kṣat riyaḥ , nṛpaḥ niryātanam 3.3.127 Neuter Singular guhyam , akāryam rat nam 3.3.133 Neuter Singular ūnaḥ , garhyaḥ prat hamaḥ 3.3.152 Masculine Singular nilayaḥ , apacayaḥ yātayāmam 3.3.153 Masculine Singular abdaḥ , indraḥ , rasad bhrātṛvyaḥ 3.3.154 Masculine Singular śapat haḥ , jñānam , viśvāsaḥ , hetuḥ , randhraḥ , adhīnaḥ , śabdaḥ prat yayaḥ 3.3.155 Masculine Singular at ikramaḥ , kṛcchraḥ , doṣaḥ , daṇḍaḥ prat iśrayaḥ 3.3.161 Masculine Singular balam , prabhāvaḥ sat yam 3.3.162 Neuter Singular kaśerū , hema prat īhāraḥ 3.3.178 Masculine Singular anyaśubhadveṣaḥ , anyaśubhadveṣavat , kṛpaṇaḥ mat saraḥ 3.3.180 Masculine Singular karparāṃśaḥ prat isaraḥ 3.3.182 Masculine Singular yātrā 3.3.183 Feminine Singular saraghā , kaṇṭakārikā , krūraḥ , vyaṅgā , adhanaḥ , naṭī , alpaḥ , veśyā dhātrī 3.3.184 Feminine Singular yogyaḥ , bhājanaḥ mātrā 3.3.185 Feminine Singular nideśaḥ , granthaḥ kalat ram 3.3.186 Neuter Singular jaṭā , aṃśukam pātram 3.3.187 Neuter Singular pat nī , śarīram pat ram 3.3.187 Neuter Singular mukhāgram(śūkarasya) , kroḍam , halam sat ram 3.3.189 Neuter Singular svarṇaḥ jaṭharaḥ 3.3.197 Masculine Singular śreṣṭhaḥ , adhaḥ vātūlaḥ 3.3.204 Masculine Singular paṅktiḥ , asrī , aṅkaḥ paṭalam 3.3.209 Neuter Singular tuṣānalaḥ , śaṅkubhiḥkīrṇaḥśvabhraḥ pātālam 3.3.210 Neuter Singular aṅkuraḥ sat vam 3.3.221 Neuter Singular kulam , maskaraḥ vat saḥ 3.3.234 Masculine Singular viṣṇuḥ vat aṃsaḥ 3.3.235 Masculine Singular cauryādikarma bībhat saḥ 3.3.242 Masculine Singular ārāt 3.3.250 Masculine Singular khedaḥ , anukampā , santoṣaḥ , vismayaḥ , āmantraṇam śaśvat 3.3.251 Masculine Singular prācī , prat hamaḥ , purā , agrat aḥ sākṣāt 3.3.251 Masculine Singular bat a 3.3.252 Masculine Singular ārambhaḥ , praśnaḥ , kārtsnyam , maṅgalam , anantaram purastāt 3.3.254 Masculine Singular anunayaḥ , āmantraṇam , praśnaḥ , avadhāraṇam , anujñā yāvat 3.3.254 Masculine Singular praśnaḥ , śaṅkā , saṃbhāvanā , garhā , samuccayaḥ jhaṭiti 2.4.2 Masculine Singular drāṅ , maṅkṣu , sapadi , srāk , añjasā , āhnāya balavat 2.4.2 Masculine Singular at īva , nirbharam , suṣṭhu , kimuta , svasti yat 2.4.2 Masculine Singular tat , yat aḥ , tat aḥ sāmprat am 2.4.11 Masculine Singular sthāne yat hāyat ham 2.4.14 Masculine Singular yat hāsvam yat hārtham 2.4.15 Masculine Singular yat hātat ham saṃvat 2.4.16 Masculine Singular taṭī 3.5.7 Feminine Singular ghātakī 3.5.7 Feminine Singular darat 3.5.9 Feminine Singular sātiḥ 3.5.9 Feminine Singular laṭvā 3.5.10 Feminine Singular vaṭakaḥ 3.5.17 Masculine Singular paṭaḥ 3.5.17 Masculine Singular ghaṭaḥ 3.5.17 Masculine Singular khaṭaḥ 3.5.17 Masculine Singular araghaṭṭaḥ 3.5.18 Masculine Singular haṭṭaḥ 3.5.18 Masculine Singular paṭṭiśaḥ 3.5.21 Masculine Singular kaṭāhaḥ 3.5.21 Masculine Singular pat adgrahaḥ 3.5.21 Masculine Singular śat am 3.5.24 Neuter Singular lokāyat am 3.5.32 Neuter Singular śāṭakaḥ 3.5.33 Masculine Singular kharvaṭaḥ 3.5.33 Masculine Singular pātakaḥ 3.5.33 Masculine Singular śat amānam 3.5.34 Masculine Singular pātrīvam 3.5.35 Masculine Singular varāṭakaḥ 3.5.38 Ubhaya-linga Singular svātiḥ 3.5.38 Ubhaya-linga Singular jhāṭaliḥ 3.5.38 Ubhaya-linga Singular sṛpāṭī 3.5.38 Ubhaya-linga Singular śāṭī 3.5.38 Ubhaya-linga Singular kaṭī 3.5.38 Ubhaya-linga Singular
at ind. a prefix said to imply"surprise", probably a contraction of ati - , meaning"extraordinary", (gaRa ūry -ādi - , q.v ) at cl.1 P. A1. /atati - ( ; parasmE-pada /atat - or /atamāna - ), to go constantly, walk, run ; to obtain at adnot that (see a -sa - ). at adarhamfn. not deserving that at adarhamind. undeservedly, unjustly. at addhitamfn. taddhita at adguṇam. (in rhetoric) the use of predicates not descriptive of the essential nature of the object. at aevaind. for this very reason at aevaind. therefore. at aḥparamind. henceforth, further on. at aijasamfn. not made of metal, . at ailapūramfn. tailapūra at ajjña(for a -tad -jña - ) mfn. not knowing that, id est brahma - and the soul's identity. at alan. bottomless at alan. Name of a hell beneath the earth at alam. Name of śiva - . at alasparśa mfn. whose bottom cannot be reached, bottomless. at alaspṛśmfn. whose bottom cannot be reached, bottomless. at amasmfn. without darkness at amāviṣṭa(irregular contraction of a -tama -āviṣṭa - ) mfn. not enveloped in darkness at amerumfn. not languid at amisramfn. not dark, not benighted. at anam. a passer on at anan. act of passing on at anavat m. one who wanders at andramfn. free from lassitude, alert, unwearied at andrīmfn. (Nominal verb īs - ) = a - - tandrin - , (Bombay edition ). at andrinmfn. idem or ' mfn. idem or 'mfn. free from lassitude, alert, unwearied ' ' at andrita mfn. idem or 'mfn. free from lassitude, alert, unwearied ' at antramfn. having no cords at antramfn. having no (musical) strings at antramfn. unrestrained at antran. not the object of a rule or of the rule under consideration. at anumfn. not thin, not small. at anu us - , m. equals an -aṅga - Name of kāma - . at apa( tap - ) m. plural a class of deities among the Buddhists. at apas mfn. one who neglects tapas - or the practice of ascetic austerities at apasmfn. an irreligious character. at āpasamfn. not an ascetic at apaska mfn. one who neglects tapas - or the practice of ascetic austerities at apaskamfn. an irreligious character. at apasyamfn. one who neglects tapas - or the practice of ascetic austerities at apasyamfn. an irreligious character. at aptamfn. not heated, cool. at aptat anū(/atapta - - ) mfn. whose body or mass is not prepared in fire, raw at aptat apasm. whose ascetic austerity has not been (fully) endured. at apyamānamfn. not suffering at aramfn. tara at arapaṇyenaind. without paying toll, at aritramfn. taritra at arkam. an illogical reasoner at arkam. bad logic. at arkamfn. incomprehensible, ibidem or 'in the same place or book or text' as the preceding at arkitamfn. unconsidered, unthought of at arkitamfn. unexpected at arkitamind. unexpectedly. at arkitopapannamfn. occurred unexpectedly, at arkyamfn. in comp.ehensible, surpassing thought or reasoning. at arkyasahasraśaktim. endowed with a thousand in comp.ehensible powers. at arṣulamind. tarṣula at asind. (ablative of the pronominal base a - ,equivalent to asmāt - ), from this, than this at asind. hence at asind. henceforth, from that time at asind. from this or that cause or reason. at asam. ( at - ), wind, air at asam. the soul at asam. a (missile) weapon at asam. a garment made of the fibre of (atasī - ) flax at asan. shrubs at asāyya(5) mfn. to be got by begging at asi /atka - . See sub voce, i.e. the word in the Sanskrit order at asīf. common flax, Linum Usitatissimum at asīf. śaṇa - , Bengal sun used as hemp, Crotolaria Juncea. at asim. ( at - ), a wandering mendicant at askaramfn. free from robbers, at asthāna( sthā - ) mfn. not suiting or fitting at aṭamfn. having no beach or shore, precipitous at aṭam. a precipice at aṭam. the third hell at aṭam. see atala - . at at hāmfn. not saying tathā - (yes) , giving a negative answer at at hocitamfn. not deserving of such (a fate), not used to this (with genitive case ) at at hyamfn. untrue, unreal, not really so. at at tvārthavat mfn. not conformable with the nature of truth at at tvavidmfn. not knowing the truth id est the soul's identity with brahma - . at aūrdhvamind. henceforth, afterwards. at avyas ān - , asī - , as - , not stronger, not very strong at ejasn. absence of brightness or vigour at ejasn. dimness, shade, shadow at ejasn. feebleness, dulness, insignificance at ejasmfn. ([ ])not bright, dim, not vigorous. at ejaskamfn. ([ ]) not bright, dim, not vigorous. at ejasvinmfn. not bright, dim, not vigorous. at ejomayamfn. not consisting of light or brightness at haind. (or Vedic or Veda /athā - ) (probably fr. pronominal base a - ) an auspicious and inceptive particle (not easily expressed in English), now at haind. then at haind. moreover at haind. rather at haind. certainly at haind. but at haind. else at haind. what? how else? etc. at hacaind. moreover, and likewise. at hakimind. how else? what else? certainly, assuredly, sure enough. at hakimuind. how much more at hakimuind. so much the more. at hānantaramind. now. at hāpiind. so much the more at hāpiind. moreover at hāpiind. therefore at hāpiind. thus. at hari is - or athar/ī - f. (said to be fr. at - ,to go, or fr. an obsolete ath - ), flame ([ ;"the point of an arrow or of a lance" ;"finger" ]) at harī(according to to some) an elephant, . at harva(in compound for atharvan - ). at harvam. Name of brahmā - 's eldest son (to whom he revealed the brahma -vidyā - ) at harvabhūtam. plural "who have become atharvan - s", Name of the twelve maharṣi - s. at harvahṛdayan. Name of a pariśiṣṭa - . at harvanm. (said to be fr. an obsolete word athar - ,fire) , a priest who has to do with fire and soma - at harvanm. Name of the priest who is said to have been the first to institute the worship of fire and offer soma - and prayers (he is represented as a prajāpati - , as brahmā - 's eldest son, as the first learner and earliest teacher of the brahma -vidyā - , as the author of the atharva -veda - , as identical with aṅgiras - , as the father of agni - , etc.) at harvanm. Name of śiva - , vasiṣṭha - ([ ]) , soma - , prāṇa - at harvanmn. (ā - , a - ) the fourth or atharva - - veda - (said to have been composed by atharvan - , and consisting chiefly of formulas and spells intended to counteract diseases and calamities) at harvanm. plural (/atharvāṇas - ). descendants of atharvan - , often coupled with those of aṅgiras - and bhṛgu - at harvanm. plural the hymns of the atharva - - veda - . at harvaṇam. Name of śiva - . at harvāṇan. the atharva - - veda - or the ritual of it at harvāṇavidm. one versed in that ritual. at harvāṅgirasm. a member of the sacerdotal race or class called atharvā ṅgirasas - , m. plural , id est the descendants of atharvan - and of aṅgiras - , the hymns of the atharva -veda - , at harvāṅgirasamfn. connected with the sacerdotal class called atharvāṅgiras - at harvāṅgirasa am - n. the work or office of the atharvāṅgiras - at harvāṅgirasa āḥ - m. plural the hymns of the atharva - - veda - . at harvaṇi is - , better at harvaśikhāf. Name of an upaniṣad - . at harvaśirasn. idem or 'f. Name of an upaniṣad - .' at harvaśirasn. Name of a kind of brick at harvaśirasm. Name of mahāpuruṣa - . at harvavat ind. like atharvan - or his descendants at harvavedam. Name of the fourth veda - (See above) . at harvavidm. one versed in the atharva - - veda - (a qualification essential to the special class of priests called brahman - s). at harvīf. (["female priest" ]) pierced by the point (of an arrow or of a lance) at harvīf. see athari - . at harvī(according to to some) fiery (confer, compare viśpalā - below), . at harya([ ]) ([ ]) mfn. flickering, lambent. at haryaNom. P. atharyati - , to move tremulously, flicker at haryū([ ]) mfn. flickering, lambent. at hātasind. now. at hat uind. but, on the contrary. at havāind. or, rather. at havāpiind. or, rather. at hoind. (equals atha - above) , now at hoind. likewise at hoind. next at hoind. therefore. at hovāind. equals atha -vā - at iind. ([probably neut. of an obsolete adjective (cf. mfn.) atin - ,passing, going, beyond;See at - ,and confer, compare Old German anti,unti,inti,unde,indi,etc.; English and; German und; Greek , Latin ante; Lithuanian ant; Armorican or the language of Brittany ti; Zend aiti]). at iAs a prefix to verbs and their derivatives, expresses beyond, over, and, if not standing by itself, leaves the accent on the verb or its derivative; as, ati -kram - ( kram - ), to overstep, Vedic or Veda infinitive mood ati -kr/ame - , (fit) to be walked on, to be passed , ati -kr/amaṇa - n. See sub voce, i.e. the word in the Sanskrit order When prefixed to nouns, not derived from verbs, it expresses beyond, surpassing, as, ati -kaśa - , past the whip, ati -mānuṣa - , superhuman, etc. See sub voce, i.e. the word in the Sanskrit order at iind. As a separable adverb or preposition (with accusative ), Ved. beyond(with genitive case ) over, at the top of at iis often prefixed to nouns and adjectives, and rarely to verbs, in the sense excessive, extraordinary, Intensive at iexcessively, too at iexceedingly, very at iin such compounds the accent is generally on /ati - . at ī( i - ) cl.2 P. aty -eti - , -etum - , to pass by, elapse, pass over, overflow ; to pass on ; to get over ; (Vedic or Veda infinitive mood /aty -etavai - ), to pass through ; to defer ; to enter ; to overcome, overtake, outdo ; to pass by, neglect ; to overstep, violate ; to be redundant ; to die: Intensive atī yate - , to overcome. at ibādhto molest or annoy exceedingly. at ibahumfn. (/ati - - ) very much at ibahumfn. too much at ibāhum. "having extraordinary arms", Name of a ṛṣi - of the fourteenth manvantara - at ibāhum. Name of a gandharva - at ibalamfn. very strong or powerful at ibalam. an active soldier at ibalam. Name of a king at ibalāf. a medicinal plant (Sidonia Cordifolia and Rhombifolia, or Annona Squamosa) at ibalam. Name of a powerful charm at ibalam. of one of dakṣa - 's daughters. at ibālakam. an infant at ibālakamfn. infantine. at ibhā -bh/āti - , to blaze or be very bright at ibhāram. an excessive burden, excessive obscurity (of a sentence) at ibhāraexcess at ibhāram. Name of a king. at ibhāram. See sub voce, i.e. the word in the Sanskrit order ati - . at ibhārabhūtamfn. exceeding, surpassing (genitive case ), . at ibhāragam. "heavy-burden-bearer", a mule. at ibhāvam. superiority, overcoming. at ibhīm. "very terrific", lightning at ibhīṣaṇamfn. very terrific. at ibhojanan. eating too much at ibhojanan. morbid voracity. at ibhṛA1. to pass or extend over (perf. 2. sg. jabhriṣe - ) at ibhṛtamfn. well filled. at ibhrūmfn. having extraordinary eyebrows. at ibhū(perf. -babhūva - ), to originate or take rise in an excessive way ; P. (once A1. ), to excel, surpass etc.: Desiderative to intend to surpass at ibhūmif. extensive land at ibhūmif. culmination, eminence, superiority at ibhūmif. excess. at ibhūṣto adorn one's self before (another) ; to adorn richly. at ibībhat samfn. excessively disagreeable. at ibodhisat tvamfn. exceeding a bodhi -sattva - , at ibrahmacaryan. excessive abstinence or continence. at ibrahmanm. Name of a king. at ibṛhto push out intensely (scilicet retas - ;used only for the etymology of vṛṣabha - ) at ibrūor abhi - brū - , to insult, abuse at icamūmfn. (victorious) over armies at icaṇḍamfn. very violent. at icāpalyan. extraordinary mobility or unsteadiness. at icarto pass by ; to overtake, surpass ; to transgress, offend, be unfaithful to. at icaramfn. transient, changeable at icarāf. the shrub Hibiscus Mutabilis. at icāram. passing by, overtaking, surpassing at icāram. accelerated motion, especially of planets at icāram. transgression. at īcāram. = ati - - c - (parasmE-pada 13). at icaraṇan. excessive practice. at icaraṇaSee . at icārinmfn. surpassing, transgressing. at icchandam. (probably ) too much wilfulness or criticism, (Bombay edition - ccheda - ). at icchandasmfn. past worldly desires free from them at icchandasfn. (ās - , as - ) Name of two large classes of metres at icchandasn. (as - ) Name of a particular brick in the sacrificial fire-place. at iceṣṭto make extraordinary or excessive efforts. at ichat tra m. a mushroom at ichat trāf. Anise (Anisum or Anethum Sowa) at ichat trāf. the plant Barleria Longifolia. at ichat trakam. a mushroom at ichat trakāf. Anise (Anisum or Anethum Sowa) at ichat trakaf. the plant Barleria Longifolia. at iciramfn. very long at iciramind. a very long time at icirasyaind. for a very long time at icirātind. at last. at icirayaNom. P. yati - , to linger, at icitrīyaNom. A1. yate - , to cause great astonishment, at icṛtto stick on, fasten at idāto surpass in giving , to pass over in giving at idagdhamfn. badly burnt at idagdhan. Name of a bad kind of burn. at idaghto go beyond, to pass (3. sg. /ate -dhak - ,2. dual number /ati -dhaksam - ) at idahto burn or blaze across to burn or distress greatly. at idāham. great heat at idāham. violent inflammation at idaṃh(only in - daṃhīḥ - , used in explaining adhi - - dhak - ), . at idānan. munificence at idānan. excessive munificence. at idāntam. Name of a prince. at idantura(/ati - - ) mfn. whose teeth are too prominent at idarpam. excessive conceit at idarpam. Name of a snake at idarpamfn. excessively conceited. at idarśinmfn. very far-sighted. at idāruṇamfn. very terrible. at idāśto favour with a gift, present at idātṛm. a very or too liberal man. at idat tam. Name of a brother of datta - and son of rājādhideva - at ideśam. transfer, extended application, inference, analogy, overruling influence, assimilation at ideśam. a rule providing for more than the usual rule at ideśam. putting one thing instead of another, substitution at ideśam. rūpā tideśa - , such a rule as affecting the form of a word at ideśamfn. overruling, previously stated. at idevam. a superior god at idevam. surpassing the gods. at idhāto put away. at idhanvanm. Name of a Vedic teacher, a descendant of śunaka - at idhāvto run or rush over. at idhavalamfn. very white. at idhenumfn. distinguished for his cows , at idhṛtif. Name of a class of metres (belonging to those called aticchandas - ,and consisting of four lines, each containing nineteen syllables) at idhṛtif. (in arithmetic ) nineteen. at idhvaṃsto raise the dust in running through or over (3. plural Conj. Aorist ati -dhvas/an - ) at idhyaito meditate deeply at idigdhaa poisoned arrow, . at iḍīnan. extraordinary flight (of birds) at idīpyam. "very brilliant", the plant Plumbago Rosea. at idīrgha(/ati - - ) mfn. very long, too long, at idiśto make over, transfer, assign: Passive voice -diśyate - , (in grammar ) to be overruled or attracted or assimilated. at idiṣṭamfn. overruled, attracted, influenced, inferred, substituted. at idiv(ind.p. d/īvyā - [ equals vya - ]), to play higher ; to risk (in playing) at idoṣam. a great fault. at idoṣamind. after dusk (varia lectio abhi - - d - ), at idṛpto be excessively conceited. at idruto run by, pass hastily ; to pass over at iduḥkhita(or -duṣkhita - ) mfn. greatly afflicted, very sad. at iduḥsahamfn. very hard to bear, quite unbearable. at idūramfn. very distant at idūran. a great distance. at idurdharṣamfn. very hard to approach, very haughty. at idurgat amfn. very badly off. at idurlambhamfn. very hard to attain. at iduṣkaramfn. very difficult. at idvayamfn. unparalleled, unique, at igamfn. (in fine compositi or 'at the end of a compound' ) exceeding, overcoming, surpassing (see śokā tiga - ) at igamfn. transgressing, violating. at igāḍhamfn. very important at igāḍhamfn. very intensive at igāḍhamfn. See . at igāḍhamind. exceedingly at igāḍhamind. excessively. at igāh"to emerge over", to rise upon at igahanamfn. very deep at igahanamfn. very impenetrable. at igamor ati - gā - , to pass by or over ; to surpass, overcome ; to escape ; neglect ; to pass away, die. at igaṇḍamfn. having large cheeks or temples at igaṇḍam. Name of the yoga - (or index) , star of the 6th lunar mansion. at igandhamfn. having an overpowering smell at igandham. sulphur at igandham. lemon-grass (Andropogon Schaenunthes) at igandham. the Champac flower (Michelia Champaca) at igandham. a kind of jasmin. at igandhālum. Name of the creeper putradātrī - . at igārgyam. an excellent gārgya - , on . at igarīyasn. (Comparative degree of ati -guru - ), a higher or too high price at igarīyasn. ati -gariyasā - (instrumental case ) krī - , to buy too dear at igarjto speak loudly or provokingly or in a threatening voice at igarvitamfn. very conceited. at igat amfn. having passed at igat amfn. being past. at igavamfn. (a bull) covering the cow at igham. ( han - ),"very destructive", a weapon, bludgeon at igham. wrath. at ighnīf. utter oblivion or profound sleep (obliterating all that is disagreeable in the, past, and regarded as the highest condition of bliss) at ighnya(4) mfn. one who is in the condition ati -ghnī - at igof. an excellent cow at igrahto take beyond or over the usual measure ; to surpass at igraham. act of taking over or beyond surpassing, one who takes or seizes to an extraordinary extent, (in philosophy ) equals atigrāha - . at igrāham. the object of a graha - (q.v ) or organ of apprehension (these are eight, and their corresponding ati -grahas - or objects, are apāna - ,"fragrant substance"; nāman - "name"; rasa - "flavour"; rūpa - "form"; sabda - "sound"; kāma - "desire"; karman - "action"; sparśa - "touch") at igrāhyam. Name of three successive libations made, (or cups filled) at the jyotiṣṭoma - sacrifice at iguhāf. the plant Hemionites Cordifolia. at iguṇamfn. having extraordinary qualities. at iguptamfn. closely concealed, very mysterious. at igur(Potential /ati jugury/āt - ), to cry out, give a shriek at igurumfn. very heavy. at ihāto jump over ; to pass jumping from one place to another. at ihan Desiderative -jighāṃsati - (for -jighāsati - fr. 2. hā - ?), to try to escape at ihāram. addition, at ihāsam. excessive laughter. at ihasitan. excessive laughter. at ihasitan. (in rhetoric ) excessive or foolish laughter, at ihastayaNom. (fr. ati -hasta - ) P. atihastayati - , to stretch out the hands ; (fr. atihastin - ), to overtake on an elephant. at ihat amfn. firmly fixed at ihat amfn. utterly destroyed at ihimamind. after the frost at ihimamind. past the cold. at ihitamfn. put away or aside at ihṛto hold over ; to reach over ; to cause to jut over ; to additions at ihrasva(/ati - - ) mfn. excessively short at ihve(1. sg. A1. -hvaye - ), to call over to one's side at ijāgaramfn. very wakeful at ijāgaram. the black curlew. at ijagat īf. Name of a class of metres (belonging to those called aticchandas - ,and consisting of four lines, each containing thirteen syllables). at ijalamfn. well watered. at ijanamfn. "beyond men", uninhabited. at ijara mfn. very aged at ijarasmfn. very aged at ijātamfn. superior to parentage. at ijavam. extraordinary speed at ijavamfn. very fleet. at iji(Aorist /aty -ajaiṣīt - ), to conquer at ijīrṇamfn. very aged. at ijīrṇat āf. extreme old age. at ijīvto survive ; to surpass in the mode of living. at ijīvamfn. quite alive, very lively at ikalyamind. very early, too early. at ikalyāṇamf(ī - )n. "past or beyond beauty", not beautiful at ikandakam. the plant hastikanda - . at ikāntamfn. excessively beloved. at ikarṣaṇa(for -karśana - ?) n. excessive exertion. at ikaśamfn. beyond the whip, unmanageable at īkāśam. brightness, lustre, at īkāśaan aperture, ibidem or 'in the same place or book or text' as the preceding at ikat hamfn. exaggerated at ikat hāf. an exaggerated tale at ikat haf. See also sub voce, i.e. the word in the Sanskrit order at ikat hamfn. transgressing tradition or law deviating from the rules of caste (See also sub voce, i.e. the word in the Sanskrit order ati - .) at ikaṭhoramfn. very hard, too hard. at ikāyamfn. of extraordinary body or size, gigantic at ikāyam. Name of a rākṣasa - at ikeśaram. the plant Trapa Bispinosa. at ikharamfn. very pungent or piercing. at ikhaṭvamfn. beyond the bedstead, able to do without a bedstead at ikhyāto survey, overlook (3. sg. imperfect tense /aty -akhyat - ) ; to neglect, pass over, abandon (2. sg. Conj. /ati -khyas - ,2. dual number Conj. /ati -khyatam - ) at ikiriṭa(/ati - - ) ([Comm.]) mfn. having too small teeth at ikirīṭa([Comm.]) mfn. having too small teeth at ikramto step or go beyond or over or across, (Vedic or Veda infinitive mood ati -kr/ame - ,to be walked on ) ; to pass, cross ; to pass time ; to surpass, excel, overcome ; to pass by, neglect ; to overstep, transgress, violate ; to pass on or away ; to step out ; to part from, lose: Caus. -krāmayati - , or -kramayati - , to allow to pass (as time) ; to leave unnoticed. at ikramam. passing over, overstepping at ikramam. lapse (of time) at ikramam. overcoming, surpassing, conquering at ikramam. excess, imposition, transgression, violation at ikramam. neglect at ikramam. determined onset. at ikrāmakamfn. exceeding, transgressing at ikramaṇan. the act of passing over , surpassing, overstepping at ikramaṇan. excess at ikramaṇan. passing, spending (time). at ikramaṇamf(ī - )n. committing excess or sin (sexually), at ikramaṇīyamfn. to be passed beyond or over at ikramaṇīyamfn. generally negative an -atikramaṇiya - q.v at ikraminmfn. (in fine compositi or 'at the end of a compound' ) exceeding, violating, etc. at ikramyaind. having passed beyond or over. at ikrāntamfn. having passed or transgressed at ikrāntamfn. exceeded, surpassed, overcome. at ikrāntaniṣedhamfn. one who has neglected a prohibition. at ikrāntātikrāntamfn. one who has crossed the stream of sorrow, at ikrāntif. transgression at ikṛcchram. extraordinary pain or penance lasting twelve days at ikṛcchramfn. (said of viṣṇu - ), at ikṛcchramind. with great difficulty, at ikṛṣto drag over or beyond. at ikṛśa(/ati - - ) mfn. very thin, emaciated. at ikṛṣṇa(/ati - - ) mfn. very or too dark, very or too deep blue. at ikṛtamfn. over done, exaggerated. at ikṛtārthamfn. very clever or skilful, at ikṛtif. excess, at ikṛtior better abhi -kṛti - q.v at ikruddhamfn. excessively angry. at ikrudhf. excessive anger at ikruṣṭa(/ati - - ) n. extraordinary cry or wailing at ikṣarto overflow or flow through etc. (3. sg. Aorist /akṣār /ati - ). at ikṣipto throw beyond. at ikṣiptamfn. thrown beyond at ikṣiptan. (in med.) sprain or dislocation of a particular kind at īkṣṇamfn. not sharp, blunt at īkṣṇamfn. not severe or rigid. at ikulva(/ati - .) mfn. too bald at ikupto become very angry. at ikūrdto jump about. at ikutsitamfn. greatly despised. at ilakṣmīmfn. very prosperous at ilakṣmīf. (īs - ) extraordinary prosperity. at ilambamfn. very extensive. at ilaṅghCaus. -laṅghayati - , to transgress at ilaṅghanan. excessive fasting at ilaulyan. excessive eagerness or desire. at ilihāor aṭhillā - f. Name of a Prakrit metre (of four lines each containing sixteen mātra - s). at ilobhamfn. very greedy or covetous. at ilobham. excessive greediness or covetousness. at ilobhat āf. excessive greediness or covetousness. at ilohitamfn. very red. at iloma (/ati - - ) ([ ]) mfn. very hairy, too hairy. at ilomaśa(/ati - - ) ([ ]) mfn. very hairy, too hairy. at ilomaśāf. Convolvulus Argenteus. at ilubdha mfn. very greedy or covetous. at ilulitamfn. closely attached or adhering. at imadhyandinan. high noon. at imaithunan. excess of sexual intercourse. at imālamfn. excelling a necklace (in beauty), . at imām(accusative of aty -aham - q.v ), surpassing me at iman -manyate - (1. plural -manāmah/e'ti - ), to disdain, despise etc. ; to value less than one's self ; to pride one's self at imānam. great haughtiness. at imaṅgalyamfn. very auspicious at imaṅgalyam. Aegle or Crataeva Marmelos. at imāninmfn. very haughty. at imānitāf. great haughtiness. at imānitamfn. honoured highly at imānitamfn. see atimān/a - sub voce, i.e. the word in the Sanskrit order ati - . at imanorat hakramam. excess of desire, ibidem or 'in the same place or book or text' as the preceding v, 35. at imānuṣamfn. superhuman, divine at imanuṣyabuddhimfn. having a superhuman intellect. at imāraor ati -bhāra - m. Name of a prince. at imarśam. close contact. at imarśamind. ( mṛś - ), so as to encroach at imartyamfn. superhuman. at imārutamfn. very windy at imārutam. a hurricane at imaryādamfn. exceeding the proper limit at imaryādamind. beyond bounds. at imat if. (/ati - - ) haughtiness at imat imfn. exceedingly wise at imātramfn. exceeding the proper measure at imātramind. beyond measure. at imātraśasind. beyond measure. at imāyamfn. emancipated from māyā - or Illusion, finally liberated. at imāyamfn. past illusion, at imemiṣa(/ati - - ) mfn. ( 1. miṣ - ), opening the eyes too much, staring at imirmira(/ati - - ) mfn. twinkling exceedingly at imitamfn. over measured, beyond measure, exceeding. at imitamfn. not moistened. at imodāf. extraordinary fragrance at imodāf. the tree Jasminum Arboreum. at imokṣam. at imokṣam. See ati - muc - . at imokṣam. final liberation at imokṣinmfn. escaping at imṛtyumfn. overcoming death at imuc Passive voice -mucyate - , to avoid, escape at imucya ind.p. having dismissed or, given up. at imuktamfn. entirely liberated at imuktamfn. quite free from sensual or worldly desire at imuktamfn. seedless, barren at imuktam. the tree Dalbergia Oujeinensis at imuktam. Gaertnera Racemosa, at imukta m. "surpassing pearls in whiteness", Name of certain shrubs. at imuktakam. = the preceding at imuktakam. mountain ebony at imuktakam. the tree harimantha - . at imuktakam. "surpassing pearls in whiteness", Name of certain shrubs. at imukti(/ati - .) f. final liberation (from death) at imuktif. final liberation. See ati - . at imuktif. (also) a particular class of oblations, at imūrtif. "highest shape", Name of a ceremony. at inamto bend aside, keep on one side. at inam(Causal - nāmayati - ), to pass time, at ināmanm. Name of a saptarṣi - of the sixth manvantara - . at ināṣṭramfn. beyond danger, out of danger at inaumfn. disembarked at īndriyamfn. beyond the (cognizance of the) senses at īndriyam. (in sāṃkhya - philosophy ) the soul at īndriyan. Name of pradhāna - at īndriyan. the mind. at inedto stream or flow over, foam over at inīto lead over or beyond, to help a person over anything etc. ; to allow to pass away: Intensive A1. -nenīy/ate - , to bring forward at inīcamfn. excessively low. at inicṛt(or wrongly written ati -nivṛt - ) f. Name of a Vedic metre of three pāda - s (containing respectively seven, six and seven syllables) at inidramfn. given to excessive sleep at inidrāf. excessive sleep at inidramind. See sub voce, i.e. the word in the Sanskrit order () . at inidramind. beyond sleeping time See also ati -nidra - sub voce, i.e. the word in the Sanskrit order ati - . at inihnutya ind.p. ( hnu - ), denying obstinately. at iniḥśvasto breathe or sigh violently. at inipuṇamfn. very skilful. at iniṣṭan( tan - ), (perf. Potential 3. plural /ati -n/iṣ -ṭatanyuḥ - ) to penetrate (with rays) at inuCaus. to turn away at inudto drive by at ipā Causal P. -pāyayati - , to give to drink in great quantity at ipadto go beyond (accusative ), jump over ; to neglect, transgress: Caus. -pādayati - to allow to pass by. at ipadamfn. (in prosody) too long by one pada - or foot, at ipādam. going too far, overstepping, at ipādanicṛtf. Name of a Vedic metre of three pāda - s (containing respectively six, eight and seven syllables). at ipañcāf. a girl who is past five. at ipannamfn. gone beyond, transgressed, missed at ipannamfn. past. at iparamfn. one who has over come his enemies at iparam. a great enemy. at ipārayamfn. carrying across, . at iparī( pari -i - ), to pass round at iparokṣamfn. far out of sight, no longer discernible. at iparokṣavṛttimfn. (in grammar ) having a nature that is no longer discernible id est obsolete. at ipaśto look beyond, look through at ipat to fall or fly by or past or beyond or over, to neglect, miss: Caus. -pātayati - , to cause to fly by, to drag away, to make effectless. at ipātam. passing away, lapse, neglect, transgression at ipātam. ill-usage, opposition, contrariety. at ipātakan. a very heinous sin. at ipat anan. act of falling or flying beyond, passing, missing, transgressing. at ipaṭh Passive voice -pathyate - , to be greatly proclaimed or celebrated at ipat hin(Nominal verb -panthās - ) m. a better road than common at ipaṭīkṣepa varia lectio for a -paṭīkṣepa - m. omitting to remove or non-removal of the theatrical curtain. at ipātinmfn. overtaking, excelling in speed at ipātinmfn. (in med.) running a rapid course, acute, neglecting. at ipat itamfn. passed beyond, transgressed, missed. at ipātitamfn. completely displaced or broken at ipātitan. (in med.) complete fracture of a bone. at ipat tif. going beyond, passing, lapse at ipat tif. kriyā tipatti - , the passing by of an action unaccomplished at ipat tram. the Teak tree at ipat tram. the tree hastikanda - . at ipātyamfn. to be passed over, to be neglected. at ipeśalamfn. very dexterous. at ipitāmaham. surpassing his own paternal grandfather at ipitṛm. surpassing his own father at ipṛto convey across, to help over ; to cross, pass over ; to keep (a promise): Caus. -pārayati - to lead or convey over at ipṝcl.4 P. -pūryati - , to become full or overflowing at iprabandham. complete continuity. at iprachto go on asking at ipracit -cekite - (equals -cikite - ;= Intensive -cekitte - ), to be clearly distinct or distinguishable at ipracyuto pass by : Causal -cyāvayati - , to cause to pass by at iprageind. very early at iprahācl.3 A1. -jihīte - , to give or hand over at iprajvalto flame or blaze exceedingly at iprakāśamfn. very notorious. at ipramāṇamfn. beyond measure immense. at iprāṇamind. exceeding life. at iprāṇapriyamfn. dearer than life. at ipraṇaś(2 naś - ), to be entirely deprived of (accusative ) at ipraṇayam. excessive kindness, partiality. at ipraṇī( nī - ) to lead by or beyond at ipraṇud( nud - ) to press or incite very strongly. at ipraṇudyaind. having pushed far forward. at iprapadCaus. -pādayati - , to help to pass into the other world (Comm.) at iprasadP. -sidati - , to be come completely cheerful. at iprasaktif. excessive attachment at iprasaktif. unwarrantable stretch of a rule. at ipraśaṃsto praise highly. at iprasaṅgam. excessive attachment at iprasaṅgam. unwarrantable stretch of a rule. at iprasaṅgam. (also) too much diffuseness, at iprasannan. (impersonal or used impersonally ) too much grace has been shown, at iprasiddhamfn. very notorious. at ipraśnam. an extravagant question, a question regarding transcendental objects. at ipraśnyamfn. to be asked such a question at iprasṛ Intensive -sarsṛte - , to outstrip, surpass at ipraśṛdh(Causal - śardhayati - ), to obtrude or force anything upon any one (dative case ), . at iprasṛtamfn. issued violently. at ipraśrucl.5 A1. -śṛṇve - (Vedic or Veda 3. sg. ) , to become known or famous more than others at iprasthāto have an advantage over at iprauḍhamfn. full-grown. at iprauḍhayauvanamfn. being in the full enjoyment of youth. at ipravācl.4 P. -vāyati - , to blow violently at ipravahto extend or carry beyond. at ipravaraṇan. excess in choosing. at ipraveto add in weaving, weave on an additional piece at ipraviddhamfn. ( vyadh - ), frightened away, scared at ipravṛddhamfn. enlarged to excess, overbearing at ipravṛtto issue violently (as blood from a wound) ; to have an intense effect (as venom) at ipravṛttif. issuing abundantly. at iprayamto give or hand over at iprayujto separate from (with instrumental case ) at ipreṣitan. the time following the praiṣa - ceremony at ipruto jump over, to escape at ipūP. to clarify or purify through (3. plural Aorist /ati apāviṣuḥ - ) : A1. -pavate - , to purify or purge by flowing through (especially used of the soma - juice, which is considered to be a purgative) at ipuruṣa (/ati - - ) ([ ]) m. a first-rate man, hero. at ipūruṣa(/ati - - ) ([ ]) m. a first-rate man, hero. at ipūtamfn. quite purified, over-refined. at irabhasam. extraordinary speed. at iraiexceeding one's income, extravagant at irājto shine over (aor.Subj. 3. sg. /ati rāṭ - ) at irājakumārimfn. superior to a princess at irājanm. an extraordinary king at irājanm. one who surpasses a king ([ see also sub voce, i.e. the word in the Sanskrit order ]) at irājanm. a supreme king, superior to a king at irājayaNom. P. atirājayati - , to surpass a king at irājñīf. (a woman) superior to a king at iraktamfn. very red at iraktāf. one of agni - 's seven tongues. at iraṃhasmfn. extremely rapid at irasāf. "very succulent", Name of various plants (mūrvā - , rāsnā - , klītanaka - ). at irat ham. a great warrior (fighting from a car) at irātramfn. prepared or performed over-night at irātram. an optional pan of the jyotiṣṭoma - sacrifice at irātram. commencement and conclusion of certain sacrificial acts at irātram. the concluding Vedic verse chanted on such occasions at irātram. Name of a son of cākṣuṣa - the sixth manu - . at irātrasavanīyapaśum. the victim sacrificed at the atirātra - . at irātrayājinm. Name (also title or epithet) of a dramatic author (of the 16th century D.). at irekam. surplus, excess at irekam. redundancy at irekam. difference. at īrekam. ([only once ]) surplus, excess at īrekam. redundancy at īrekam. difference. at īrekaSee ati - ric - . at irekinmfn. surpassing. at irineut. of ati -raj - q.v at iric Passive voice -ricyate - , to be left with a surplus, to surpass (in a good or bad sense with ablative or accusative ) ; to be superior, predominate, prevail: Caus. -recayati - , to do superfluously, to do too much at iriktamfn. left with or as a surplus, left apart at iriktamfn. redundant, unequalled at iriktamfn. different from (with ablative ) at iriktāṅgamfn. having a redundant limb or finger or toe at iriktāṅgan. a redundant limb or finger or toe. at iriktat āf. redundancy, etc. at īrṇamfn. not crossed, endless, at irogam. consumption at irokam. a passage for light, vista, at iromaśamfn. very hairy, too hairy at iromaśam. a wild goat, a kind of monkey. at īrthan. a wrong way or manner (ena - ,"not in the right or usual manner"),