asneha | mastiṣkam, gorddam, godam, mastakasnehaḥ, mastuluṅgakaḥ  avayavaviśeṣaḥ, mastakasthaghṛtākārasnehaḥ। mastiṣkasya racanā jaṭilā asti। / yakṣmaṃ śīrṣaṇyaṃ mastiṣkāt jihvāyā vivṛhāmi te।
|
asneha | aṅkolaḥ, aṅkoṭaḥ, nikocakaḥ, aṅkoṭhaḥ, nikoṭhakaḥ, likocakaḥ, aṅkolakaḥ, bodhaḥ, nediṣṭhaḥ, dīrghakīlakaḥ, rāmaṭhaḥ, koṭharaḥ, recī, gūḍhapatraḥ, guptasnehaḥ, pītasāraḥ, madanaḥ, gūḍhavallikā, pītaḥ, tāmraphalaḥ, dīrghakīlaḥ, guṇāḍhyakaḥ, kolakaḥ, lambakarṇaḥ, gandhapuṣpaḥ, rocanaḥ, viśānatailagarbhaḥ  vṛkṣaviśeṣaḥ। aṅkolasya bījaiḥ nirmitasya tailasya śarīre ālepanaṃ kriyate cet saḥ puruṣaḥ adṛśyaḥ bhaviṣyati iti lokoktiḥ vartate।
|