Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Monier-Williams Search
7 results for asme
Devanagari
BrahmiEXPERIMENTAL
asmehitif. errand or message for us View this entry on the original dictionary page scan.
asmehitiSee asma-. View this entry on the original dictionary page scan.
asmeramf(ā-)n. not bashful or confused, confiding
asmeramf(ā-)n. not smiling, not merry View this entry on the original dictionary page scan.
bhasmeśvaram. a particular medicinal preparation View this entry on the original dictionary page scan.
bhasmeśvaram. Name of śiva- as a future tathā-gata- View this entry on the original dictionary page scan.
sasmeramind. smilingly View this entry on the original dictionary page scan.
Macdonell Vedic Search
1 result
asmera á-smera, a. (K.) not smiling, ii. 35, 4.
Macdonell Search
2 results
asme V. d., lc. of asmá, we.
asmehiti f. mission to us.
Bloomfield Vedic
Concordance
2 results0 results107 results
asme agne saṃyadvīraṃ bṛhantam RV.2.4.8c.
asme antar nihitāḥ ketavaḥ syuḥ RV.1.24.7d.
asme astu bhaga indra prajāvān RV.3.30.18d; KS.8.17d.
asme āyur ni didīhi prajāvat RV.1.113.17d.
asme ārāc cid dveṣaḥ sanutar yuyotu N.6.7. Pāda d of RV.6.47.13, preceded by asme, the last word of pāda c.
asme ā vahataṃ rayim RV.8.5.15a.
asme it sumnam astu vaḥ RV.5.53.9d.
asme indo svābhuvam RV.9.12.9c; SV.2.553c.
asme indra sacā sute RV.8.97.8a,8d.
asme indrābṛhaspatī RV.4.49.4a; TS.3.3.11.1a; MS.4.12.1a: 176.10; KS.10.13a; 23.11; Aś.2.11.19 (text asmai).
asme indrāvaruṇā viśvavāram RV.7.84.4a.
asme indrāvaruṇā śarma yachatam RV.7.83.9d.
asme indro varuṇo mitro aryamā RV.7.82.10a; 83.10a.
asme ūtīr indravātatamāḥ RV.10.6.6c.
asme ū ṣu vṛṣaṇā mādayethām RV.1.184.2a.
asme karmaṇe jātaḥ MS.1.2.6: 15.1. See asmai etc.
asme kāmaṃ dāśuṣe saṃnamantaḥ TB.2.8.2.2c.
asme kṣatrāṇi dhārayer anu dyūn RV.4.4.8d; TS.1.2.14.4d; KS.6.11d; MS.4.11.5d: 173.9. Cf. under asme rāṣṭrāṇi.
asme kṣatrāya varcase balāya RV.10.18.9b. See saha kṣatreṇa, saha śrotreṇa, śriyai kṣatrāyau-, śriyai brahmaṇe, and śriyai viśe.
asme kṣayāya trivarūtham aṃhasaḥ RV.4.53.6d.
asme kṣayāya dhiṣaṇe anehaḥ RV.6.50.3d.
asme candrāṇi TS.1.2.7.1; Apś.10.26.10. See asme te candrāṇi.
asme jagmuḥ sūnṛtā indra pūrvīḥ RV.10.111.10d.
asme jyotiḥ TS.1.2.7.1; 6.1.10.4; Apś.10.26.11; Mś.2.1.4.13.
asme tad indrāvaruṇā vasu ṣyāt RV.3.62.3a.
asme tā ta indra santu satyā RV.10.22.13a.
asme tā yajñavāhasā RV.4.47.4c.
asme te candrāṇi VS.4.26; MS.1.2.5: 14.9; KS.2.6; 24.6; śB.3.3.3.7. P: asme te Kś.7.8.17. See asme candrāṇi.
asme te bandhuḥ VS.4.22; TS.1.2.7.1; MS.1.2.5: 14.11; KS.2.6; 24.6; śB.3.3.1.6; Kś.7.6.20; N.6.7.
asme te rāyaḥ MS.1.2.4: 13.10; KS.2.5; 24.4. See asme rāyaḥ, and me rāyaḥ.
asme te santu jāyavaḥ RV.1.135.8c.
asme te santu sakhyā śivāni RV.7.22.9c; 10.23.7d.
asme dadhad vṛṣaṇaṃ śuṣmam indra RV.7.24.4d; KS.8.17d; TB.2.4.3.6d; 7.13.4d.
asme dāsīr viśaḥ sūryeṇa sahyāḥ RV.2.11.4d.
asme dīdihi sumanā aheḍan TS.4.3.12.1c; TA.2.5.2c. See adhi no brūhi sumanā.
asme devāso 'va dhūnutā vasu RV.10.66.14d.
asme devāso vapuṣe cikitsata TS.3.2.8.4a; Apś.13.10.10. See śrad asmai naro.
asme dehi see asme dhehi.
asme dyāvāpṛthivī bhūri vāmam TB.2.4.7.8a. See asmai etc.
asme dyumnam adhi ratnaṃ ca dhehi RV.7.25.3d; N.5.5.
asme dhattaṃ yad asad askṛdhoyu RV.7.53.3c.
asme dhattaṃ puruspṛham RV.1.47.6d.
asme dhatta ye ca rātiṃ gṛṇanti RV.4.34.10d.
asme dhatta vasavo vasūni VS.8.18d; TS.1.4.44.2d; MS.1.3.38d: 44.11; KS.4.12d; śB.4.4.4.10; N.6.7; 12.42d. See asmai etc.
asme dhārayataṃ rayim RV.10.19.1d; Mś.9.4.1.22d. Cf. asmai etc.
asme dhehi (SV. dehi) jātavedo mahi śravaḥ RV.1.79.4c; SV.1.99c; 2.911c; VS.15.35c; TS.4.4.4.5c; MS.2.13.8c: 157.10; KS.39.15c.
asme dhehi dyumatīṃ vācam āsan RV.10.98.3a.
asme dhehi dyumad yaśaḥ RV.9.32.6a.
asme dhehi yavamad gomad indra RV.10.42.7c; AVś.20.89.7c; MS.4.14.5c: 222.4; TB.2.8.2.7c.
asme dhehi śravo bṛhat RV.1.9.8a; 44.2d; 8.65.9c; AVś.20.71.14a; SV.2.1131d.
asme naro maghavānaḥ sutasya RV.7.48.1b.
asme nṛmṇam uta kratuḥ VS.9.22b; śB.5.2.1.15b.
asme pṛthu śravo bṛhat RV.1.9.7b; AVś.20.71.13b.
asme prayandhi maghavann ṛjīṣin RV.3.36.10a; AG.1.15.3; PG.1.18.5a; N.6.7. See asmai etc.
asme balāni maghavatsu dhattam RV.1.93.12c.
asme brahmāṇi dhāraya MS.4.9.9: 129.10. See brahma dhāraya, and cf. ameny asme.
asme bhadrāṇi saścata priyāṇi RV.7.26.4d.
asme bhadrā sauśravasāni santu RV.6.1.12d; 74.2d; MS.4.11.2d: 165.12; 4.13.6d: 207.14; KS.11.12d; 18.20d; TB.3.6.10.5d.
asme bhūvann abhiṣṭayaḥ RV.10.22.12b.
asme yātaṃ nāsatyā sajoṣāḥ RV.1.118.11b; N.6.7.
asme ramasva VS.4.22; MS.1.2.4: 13.10; KS.2.5; 24.4; śB.3.3.1.6; Kś.7.6.19; Mś.2.1.3.42.
asme rayiḥ paprathe vṛṣṇyaṃ śavaḥ RV.8.51 (Vāl.3).10c; AVś.20.119.2c; SV.2.960c.
asme rayiṃ rāsi vīravantam RV.2.11.13d.
asme rayiṃ viśvavāraṃ sam inva RV.5.4.7c.
asme rayiṃ sarvavīraṃ ni yachatam RV.4.50.10d; AVś.20.13.1d. Cf. asyai rayiṃ etc.
asme rayiṃ na svarthaṃ damūnasam RV.1.141.11a.
asme rayiṃ nāsatyā bṛhantam RV.1.117.23c.
asme rayiṃ ni dhāraya RV.1.30.22c.
asme rayiṃ ni dhāraya vi vo made RV.10.24.1c.
asme rayiṃ bahulaṃ saṃtarutram RV.3.1.19c; MS.4.14.15c: 242.3.
asme rayir marutaḥ sarvavīraḥ RV.3.62.3b.
asme rāyaḥ VSK.4.7.3; TS.1.2.5.2; 6.1.8.4; Apś.10.23.3. See under asme te rāyaḥ.
asme rāyo amartya RV.10.140.4b; SV.2.1169b; VS.12.109b; TS.4.2.7.2b; MS.2.7.14b: 95.16; KS.16.14b; śB.7.3.1.32.
asme rāyo dive-dive RV.4.8.7a.
asme rāranta marutaḥ sahasriṇam RV.5.54.13d.
asme rāṣṭrāṇi dhāraya (KS. rāṣṭram adhiśraya) MS.2.7.8d: 85.12; KS.16.8d; 19.11. See under asmin rāṣṭram adhi, and cf. asme kṣatrāṇi and asmai kṣatrāṇi.
asme rāṣṭrāya mahi śarma yachatam MS.3.16.4d: 188.11. See asmai kṣatrāya mahi, and asmai rāṣṭrāya mahi.
asme rudrā mehanā parvatāsaḥ RV.8.63.12a; VS.33.50a. P: asme rudrāḥ BṛhPDh.9.125.
asme retaḥ siñcataṃ yan manurhitam RV.6.70.2d.
asme vatsaṃ pari ṣantaṃ na vindan RV.1.72.2a.
asme varcaḥ suvīryam RV.9.66.21b; SV.2.870b; VS.8.38b; VSK.29.38b; TS.1.3.14.8b; 5.5.2b; 6.6.2b; MS.1.5.1b: 66.12; KS.7.16b; śB.4.5.4.9b; TA.2.5.1b; KA.1.198.28b.
asme varcāṃsi santu vaḥ VS.9.22c; śB.5.2.1.15c.
asme varṣiṣṭhā kṛṇuhi jyeṣṭhā RV.4.22.9a.
asme vasūni dhāraya RV.9.63.30a.
asme vastrāṇīṣa erayanta AVP.6.2.3d. See asmai vastrāṇi.
asme vājāsa īratām RV.4.8.7c.
asme vājāḥ soma tiṣṭhantu kṛṣṭayaḥ RV.9.69.7d.
asme vām astu sumatiś caniṣṭhā RV.7.70.5d. Cf. asme vo etc.
asme viśvāni draviṇāni dhehi RV.5.4.7d.
asme vīrāñ chaśvata indra śiprin RV.3.36.10d; PG.1.18.5d.
asme vīreṣu viśvacarṣaṇi śravaḥ RV.10.93.10b.
asme vīro marutaḥ śuṣmy astu RV.7.56.24a.
asme vṛddhā asann iha RV.1.38.15c.
asme vo astu sumatiś caniṣṭhā RV.7.57.4d. Cf. asme vām etc.
asme vo astv indriyam VS.9.22a; śB.5.2.1.15a. P: asme vaḥ Kś.14.5.11.
asme śataṃ śarado jīvase dhāḥ RV.3.36.10c; PG.1.18.5c.
asme śravāṃsi dhāraya RV.9.63.1c; SV.1.501c.
asme śreṣṭhebhir bhānubhir vi bhāhi RV.7.77.5a.
asme sa indrāvaruṇāv api ṣyāt RV.6.68.6c.
asme samānebhir vṛṣabha pauṃsyebhiḥ N.6.7 = RV.1.165.7b, preceded by asme of pāda a.
asme sā vāṃ mādhvī rātir astu RV.1.184.4a.
asme sutasya gomataḥ RV.8.82.6b.
asme su matsvāndhasaḥ RV.4.32.14b.
asme suvānāsa (SV. svānāsa) indavaḥ RV.8.51 (Vāl.3).10d; AVś.20.119.2d; SV.2.960d.
asme sūryācandramasābhicakṣe RV.1.102.2c; TB.2.8.9.2c.
asme soma śriyam adhi RV.1.43.7a.
asme svānāsa see asme suvānāsa.
 

cakṣu

1. see; watch; 2. Plant jasmeejaz, Cassia absus.

Parse Time: 1.740s Search Word: asme Input Encoding: IAST: asme