 |
asme | agne saṃyadvīraṃ bṛhantam RV.2.4.8c. |
 |
asme | antar nihitāḥ ketavaḥ syuḥ RV.1.24.7d. |
 |
asme | astu bhaga indra prajāvān RV.3.30.18d; KS.8.17d. |
 |
asme | āyur ni didīhi prajāvat RV.1.113.17d. |
 |
asme | ārāc cid dveṣaḥ sanutar yuyotu N.6.7. Pāda d of RV.6.47.13, preceded by asme, the last word of pāda c. |
 |
asme | ā vahataṃ rayim RV.8.5.15a. |
 |
asme | it sumnam astu vaḥ RV.5.53.9d. |
 |
asme | indo svābhuvam RV.9.12.9c; SV.2.553c. |
 |
asme | indra sacā sute RV.8.97.8a,8d. |
 |
asme | indrābṛhaspatī RV.4.49.4a; TS.3.3.11.1a; MS.4.12.1a: 176.10; KS.10.13a; 23.11; Aś.2.11.19 (text asmai). |
 |
asme | indrāvaruṇā viśvavāram RV.7.84.4a. |
 |
asme | indrāvaruṇā śarma yachatam RV.7.83.9d. |
 |
asme | indro varuṇo mitro aryamā RV.7.82.10a; 83.10a. |
 |
asme | ūtīr indravātatamāḥ RV.10.6.6c. |
 |
asme | ū ṣu vṛṣaṇā mādayethām RV.1.184.2a. |
 |
asme | karmaṇe jātaḥ MS.1.2.6: 15.1. See asmai etc. |
 |
asme | kāmaṃ dāśuṣe saṃnamantaḥ TB.2.8.2.2c. |
 |
asme | kṣatrāṇi dhārayer anu dyūn RV.4.4.8d; TS.1.2.14.4d; KS.6.11d; MS.4.11.5d: 173.9. Cf. under asme rāṣṭrāṇi. |
 |
asme | kṣatrāya varcase balāya RV.10.18.9b. See saha kṣatreṇa, saha śrotreṇa, śriyai kṣatrāyau-, śriyai brahmaṇe, and śriyai viśe. |
 |
asme | kṣayāya trivarūtham aṃhasaḥ RV.4.53.6d. |
 |
asme | kṣayāya dhiṣaṇe anehaḥ RV.6.50.3d. |
 |
asme | candrāṇi TS.1.2.7.1; Apś.10.26.10. See asme te candrāṇi. |
 |
asme | jagmuḥ sūnṛtā indra pūrvīḥ RV.10.111.10d. |
 |
asme | jyotiḥ TS.1.2.7.1; 6.1.10.4; Apś.10.26.11; Mś.2.1.4.13. |
 |
asme | tad indrāvaruṇā vasu ṣyāt RV.3.62.3a. |
 |
asme | tā ta indra santu satyā RV.10.22.13a. |
 |
asme | tā yajñavāhasā RV.4.47.4c. |
 |
asme | te candrāṇi VS.4.26; MS.1.2.5: 14.9; KS.2.6; 24.6; śB.3.3.3.7. P: asme te Kś.7.8.17. See asme candrāṇi. |
 |
asme | te bandhuḥ VS.4.22; TS.1.2.7.1; MS.1.2.5: 14.11; KS.2.6; 24.6; śB.3.3.1.6; Kś.7.6.20; N.6.7. |
 |
asme | te rāyaḥ MS.1.2.4: 13.10; KS.2.5; 24.4. See asme rāyaḥ, and me rāyaḥ. |
 |
asme | te santu jāyavaḥ RV.1.135.8c. |
 |
asme | te santu sakhyā śivāni RV.7.22.9c; 10.23.7d. |
 |
asme | dadhad vṛṣaṇaṃ śuṣmam indra RV.7.24.4d; KS.8.17d; TB.2.4.3.6d; 7.13.4d. |
 |
asme | dāsīr viśaḥ sūryeṇa sahyāḥ RV.2.11.4d. |
 |
asme | dīdihi sumanā aheḍan TS.4.3.12.1c; TA.2.5.2c. See adhi no brūhi sumanā. |
 |
asme | devāso 'va dhūnutā vasu RV.10.66.14d. |
 |
asme | devāso vapuṣe cikitsata TS.3.2.8.4a; Apś.13.10.10. See śrad asmai naro. |
 |
asme | dehi see asme dhehi. |
 |
asme | dyāvāpṛthivī bhūri vāmam TB.2.4.7.8a. See asmai etc. |
 |
asme | dyumnam adhi ratnaṃ ca dhehi RV.7.25.3d; N.5.5. |
 |
asme | dhattaṃ yad asad askṛdhoyu RV.7.53.3c. |
 |
asme | dhattaṃ puruspṛham RV.1.47.6d. |
 |
asme | dhatta ye ca rātiṃ gṛṇanti RV.4.34.10d. |
 |
asme | dhatta vasavo vasūni VS.8.18d; TS.1.4.44.2d; MS.1.3.38d: 44.11; KS.4.12d; śB.4.4.4.10; N.6.7; 12.42d. See asmai etc. |
 |
asme | dhārayataṃ rayim RV.10.19.1d; Mś.9.4.1.22d. Cf. asmai etc. |
 |
asme | dhehi (SV. dehi) jātavedo mahi śravaḥ RV.1.79.4c; SV.1.99c; 2.911c; VS.15.35c; TS.4.4.4.5c; MS.2.13.8c: 157.10; KS.39.15c. |
 |
asme | dhehi dyumatīṃ vācam āsan RV.10.98.3a. |
 |
asme | dhehi dyumad yaśaḥ RV.9.32.6a. |
 |
asme | dhehi yavamad gomad indra RV.10.42.7c; AVś.20.89.7c; MS.4.14.5c: 222.4; TB.2.8.2.7c. |
 |
asme | dhehi śravo bṛhat RV.1.9.8a; 44.2d; 8.65.9c; AVś.20.71.14a; SV.2.1131d. |
 |
asme | naro maghavānaḥ sutasya RV.7.48.1b. |
 |
asme | nṛmṇam uta kratuḥ VS.9.22b; śB.5.2.1.15b. |
 |
asme | pṛthu śravo bṛhat RV.1.9.7b; AVś.20.71.13b. |
 |
asme | prayandhi maghavann ṛjīṣin RV.3.36.10a; AG.1.15.3; PG.1.18.5a; N.6.7. See asmai etc. |
 |
asme | balāni maghavatsu dhattam RV.1.93.12c. |
 |
asme | brahmāṇi dhāraya MS.4.9.9: 129.10. See brahma dhāraya, and cf. ameny asme. |
 |
asme | bhadrāṇi saścata priyāṇi RV.7.26.4d. |
 |
asme | bhadrā sauśravasāni santu RV.6.1.12d; 74.2d; MS.4.11.2d: 165.12; 4.13.6d: 207.14; KS.11.12d; 18.20d; TB.3.6.10.5d. |
 |
asme | bhūvann abhiṣṭayaḥ RV.10.22.12b. |
 |
asme | yātaṃ nāsatyā sajoṣāḥ RV.1.118.11b; N.6.7. |
 |
asme | ramasva VS.4.22; MS.1.2.4: 13.10; KS.2.5; 24.4; śB.3.3.1.6; Kś.7.6.19; Mś.2.1.3.42. |
 |
asme | rayiḥ paprathe vṛṣṇyaṃ śavaḥ RV.8.51 (Vāl.3).10c; AVś.20.119.2c; SV.2.960c. |
 |
asme | rayiṃ rāsi vīravantam RV.2.11.13d. |
 |
asme | rayiṃ viśvavāraṃ sam inva RV.5.4.7c. |
 |
asme | rayiṃ sarvavīraṃ ni yachatam RV.4.50.10d; AVś.20.13.1d. Cf. asyai rayiṃ etc. |
 |
asme | rayiṃ na svarthaṃ damūnasam RV.1.141.11a. |
 |
asme | rayiṃ nāsatyā bṛhantam RV.1.117.23c. |
 |
asme | rayiṃ ni dhāraya RV.1.30.22c. |
 |
asme | rayiṃ ni dhāraya vi vo made RV.10.24.1c. |
 |
asme | rayiṃ bahulaṃ saṃtarutram RV.3.1.19c; MS.4.14.15c: 242.3. |
 |
asme | rayir marutaḥ sarvavīraḥ RV.3.62.3b. |
 |
asme | rāyaḥ VSK.4.7.3; TS.1.2.5.2; 6.1.8.4; Apś.10.23.3. See under asme te rāyaḥ. |
 |
asme | rāyo amartya RV.10.140.4b; SV.2.1169b; VS.12.109b; TS.4.2.7.2b; MS.2.7.14b: 95.16; KS.16.14b; śB.7.3.1.32. |
 |
asme | rāyo dive-dive RV.4.8.7a. |
 |
asme | rāranta marutaḥ sahasriṇam RV.5.54.13d. |
 |
asme | rāṣṭrāṇi dhāraya (KS. rāṣṭram adhiśraya) MS.2.7.8d: 85.12; KS.16.8d; 19.11. See under asmin rāṣṭram adhi, and cf. asme kṣatrāṇi and asmai kṣatrāṇi. |
 |
asme | rāṣṭrāya mahi śarma yachatam MS.3.16.4d: 188.11. See asmai kṣatrāya mahi, and asmai rāṣṭrāya mahi. |
 |
asme | rudrā mehanā parvatāsaḥ RV.8.63.12a; VS.33.50a. P: asme rudrāḥ BṛhPDh.9.125. |
 |
asme | retaḥ siñcataṃ yan manurhitam RV.6.70.2d. |
 |
asme | vatsaṃ pari ṣantaṃ na vindan RV.1.72.2a. |
 |
asme | varcaḥ suvīryam RV.9.66.21b; SV.2.870b; VS.8.38b; VSK.29.38b; TS.1.3.14.8b; 5.5.2b; 6.6.2b; MS.1.5.1b: 66.12; KS.7.16b; śB.4.5.4.9b; TA.2.5.1b; KA.1.198.28b. |
 |
asme | varcāṃsi santu vaḥ VS.9.22c; śB.5.2.1.15c. |
 |
asme | varṣiṣṭhā kṛṇuhi jyeṣṭhā RV.4.22.9a. |
 |
asme | vasūni dhāraya RV.9.63.30a. |
 |
asme | vastrāṇīṣa erayanta AVP.6.2.3d. See asmai vastrāṇi. |
 |
asme | vājāsa īratām RV.4.8.7c. |
 |
asme | vājāḥ soma tiṣṭhantu kṛṣṭayaḥ RV.9.69.7d. |
 |
asme | vām astu sumatiś caniṣṭhā RV.7.70.5d. Cf. asme vo etc. |
 |
asme | viśvāni draviṇāni dhehi RV.5.4.7d. |
 |
asme | vīrāñ chaśvata indra śiprin RV.3.36.10d; PG.1.18.5d. |
 |
asme | vīreṣu viśvacarṣaṇi śravaḥ RV.10.93.10b. |
 |
asme | vīro marutaḥ śuṣmy astu RV.7.56.24a. |
 |
asme | vṛddhā asann iha RV.1.38.15c. |
 |
asme | vo astu sumatiś caniṣṭhā RV.7.57.4d. Cf. asme vām etc. |
 |
asme | vo astv indriyam VS.9.22a; śB.5.2.1.15a. P: asme vaḥ Kś.14.5.11. |
 |
asme | śataṃ śarado jīvase dhāḥ RV.3.36.10c; PG.1.18.5c. |
 |
asme | śravāṃsi dhāraya RV.9.63.1c; SV.1.501c. |
 |
asme | śreṣṭhebhir bhānubhir vi bhāhi RV.7.77.5a. |
 |
asme | sa indrāvaruṇāv api ṣyāt RV.6.68.6c. |
 |
asme | samānebhir vṛṣabha pauṃsyebhiḥ N.6.7 = RV.1.165.7b, preceded by asme of pāda a. |
 |
asme | sā vāṃ mādhvī rātir astu RV.1.184.4a. |
 |
asme | sutasya gomataḥ RV.8.82.6b. |
 |
asme | su matsvāndhasaḥ RV.4.32.14b. |
 |
asme | suvānāsa (SV. svānāsa) indavaḥ RV.8.51 (Vāl.3).10d; AVś.20.119.2d; SV.2.960d. |
 |
asme | sūryācandramasābhicakṣe RV.1.102.2c; TB.2.8.9.2c. |
 |
asme | soma śriyam adhi RV.1.43.7a. |
 |
asme | svānāsa see asme suvānāsa. |