Donate
 
    
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
     Grammar Search "arur" has 1 results.
     
arur: third person plural tense paradigm perfect class parasmaipada
     Monier-Williams
          Search  
7 results for arur
     
Devanagari
BrahmiEXPERIMENTAL
arurmagham. plural (see nar-magha-), Name of certain miserly evil spirits (as the paṇi-s, etc.) View this entry on the original dictionary page scan.
kalpatarurasam. a particular kind of mixture View this entry on the original dictionary page scan.
tarurāgam. n. "tree-charm", a bud
tarurājam. "tree-king", the palmyra-tree View this entry on the original dictionary page scan.
tarurājanm. "tree-king", the pārijāta- View this entry on the original dictionary page scan.
tarurohiṇīf. idem or 'f. "growing on trees" equals -bhuj- ' View this entry on the original dictionary page scan.
taruruhāf. "growing on trees" equals -bhuj- View this entry on the original dictionary page scan.
       Bloomfield Vedic
         Concordance  
8 results
     
ararur dyāṃ etc. # see ararus te dyāṃ.
ararur nāmāsi # AVś.6.46.1.
kuṭarur asi madhujihvaḥ # MS.1.1.6: 3.14; 4.1.6: 8.13; Apś.1.20.2. P: kuṭarur asi Mś.1.2.2.17. See kukkuṭo.
carur na yas tam īṅkhaya # RV.9.52.3a.
tanyāsaparur uṣṇiyām (?) # AVP.4.21.6b.
paruṣ-parur anughuṣyā vi śasta # RV.1.162.18d; VS.25.41d; TS.4.6.9.3d; KSA.6.5d.
paruṣ-parur āviveśā yo asya # AVś.1.12.3b. See next.
parus-parur āviveśa yo asya # AVP.1.17.3b. See prec.
     Vedabase Search  
7 results
     
avarurutsamānaḥ desiring to obtain YouSB 3.9.18
avarurutsasi want to elevate yourselfSB 4.8.30
avarurutse desire to acceptSB 9.13.10
bhakti-kalpa-tarura of the desire tree of devotional serviceCC Adi 9.10
bhakti-kalpa-tarura of the desire tree of devotional serviceCC Adi 9.10
praruroda began to crySB 4.28.47
bhakti-kalpa-tarura of the desire tree of devotional serviceCC Adi 9.10
     Wordnet Search "arur" has 8 results.
     

arur

tālaḥ, tāladrumaḥ, patrī, dīrghaskandhaḥ, dhvajadrumaḥ, vṛkṣarājaḥ, madhurasaḥ, madāḍhyaḥ, dīrghapādapaḥ, cirāyuḥ, tarurājaḥ, dīrghapatraḥ, gucchapatraḥ, āsavadruḥ, lekhyapatraḥ, mahonnataḥ   

sthāṇuvat śākhāvihīnaḥ dīrghaparṇayuktaḥ vṛkṣaḥ।

saḥ tālāt tālajataruṇatoyam udgṛhṇāti।

arur

karuranagaram   

tamilanāḍurājye vartamānam ekaṃ nagaram।

karuranagarasya samīpe kāverīnadī pravahati।

arur

karuramaṇḍalam   

tamilanāḍurājye vartamānam ekaṃ maṇḍalam।

karuramaṇḍalasya mukhyālayaḥ karuranagare asti।

arur

tiruvaruranagaram   

tamilanāḍurājye vartamānam ekaṃ nagaram।

tiruvaruranagare tyāgarājasya mandiram asti।

arur

tiruvaruramaṇḍalam   

tamilanāḍurājye vartamānam ekaṃ maṇḍalam।

tiruvaruramaṇḍalasya mukhyālayaḥ tiruvaruranagare asti।

arur

saṅgaruramaṇḍalam   

pañjābarājye vartamānaṃ maṇḍalam।

saṅgaruramaṇḍalasya mukhyālayaḥ saṅgaruranagare asti।

arur

saṅgaruranagaram   

pañjābarājye vartamānaṃ nagaram।

asvīkāravādināṃ kṛṣakāṇāṃ netāraḥ saṅgaruranagarasya kārāgṛhe sthāpitāḥ।

arur

aruruḥ   

asuraviśeṣaḥ।

aruroḥ varṇanaṃ purāṇeṣu asti।

Parse Time: 1.779s Search Word: arur Input Encoding: IAST: arur