arṇaḥ
kāñcanāraḥ, kovidāraḥ, camarikaḥ, kuddālaḥ, yugapatrakam, kaṇakārakaḥ, kāntapuṣpaḥ, karakaḥ, kāntāraḥ, yamalacchadaḥ, kāñcanālaḥ, tāmrapuṣpaḥ, kudāraḥ, raktakāñcanaḥ, vidālaḥ, kuṇḍalī, raktapuṣpaḥ, campaḥ, yugapatraḥ, kanakāntakaḥ, kanakārakaḥ, karbudāraḥ, gaṇḍāriḥ, girijaḥ, camarikaḥ, tāmrapuṣpakaḥ, mahāpuṣpaḥ, yugmaparṇaḥ , yugmapatraḥ, varalabdhaḥ, vidalaḥ, śoṇapuṣpakaḥ, satkāñcanāraḥ, siṃhāsyaḥ, hayavāhanasaṅkaraḥ, hayavāhanaśaṅkaraḥ, suvarṇāraḥ, svalpakesarī, āsphotaḥ, kaṣāyaḥ
vṛkṣaviśeṣaḥ yasya puṣpāṇi śobhanīyāni santi।
udyānapālaḥ kāñcanārasya śākhāṃ adhogṛhītvā puṣpāṇi vicinoti।
arṇaḥ
svaraḥ, acvarṇaḥ , ajakṣaram
saḥ varṇaḥ yasya uccāraṇārthe anyavarṇasya āvaśyakatā nāsti।
hindībhāṣāyāṃ trayodaśāḥ svarāḥ santi।
arṇaḥ
gauṇavarṇaḥ
naikānāṃ varṇānāṃ miśraṇena prāptaḥ varṇaḥ।
vṛntākavarṇaḥ ekaḥ gauṇavarṇaḥ asti।
arṇaḥ
raktaḥ, raktā, raktam, lohitaḥ, lohitā, lohitāhinī, lohitam, raktavarṇaḥ , raktavarṇā, raktavarṇam, lohitavarṇam, rohitaḥ, rohitā, rohitāhinī, śoṇitaḥ, śoṇitā, śoṇitam, śoṇaḥ, śoṇā, śoṇam, śoṇī, sindūravarṇaḥ , kaṣāyaḥ, kaṣāyā, kaṣāyam, mañjiṣṭhaḥ, mañjiṣṭhī, mañjiṣṭham, aruṇaḥ, aruṇā, aruṇam, pāṭalaḥ, pāṭalā, pāṭalam
varṇaviśeṣaḥ, raktasya varṇaḥ iva varṇaḥ।
imaṃ prakoṣṭhaṃ raktena varṇena varṇaya।
arṇaḥ
harit, haritaḥ, haritā, haritariṇi, haritam, haritavarṇaḥ , hariḥ, palāśaḥ, palāśī, palāśam, pālāśaḥ, pālāśī, pālāśam, śyāmaḥ, śyāmā, śyāmam, bharitaḥ, bharitā, bharitam, śyāmavarṇaḥ , śyāmavarṇā, śyāmavarṇam, tālakābhaḥ, tālakābhā, tālakābham
varṇaviśeṣaḥ, śādvalavat varṇaḥ।
citrakāraḥ śukasya pakṣau haritena varṇena varṇayati।
arṇaḥ
nīlaḥ, nīlā, nīlam, nīlavarṇaḥ , nīlavarṇā, nīlavarṇam
varṇaviśeṣaḥ, nabhasaḥ varṇaḥ iva varṇaḥ।
nisargacitraṃ ālikhati citrakāraḥ ākāśaṃ nīlena varṇena varṇayituṃ vyasmarat।
arṇaḥ
suvarṇamudrāviśeṣaḥ, suvarṇaḥ
āṅladeśasya suvarṇamudrā prakāraḥ।
āṅladeśataḥ suvarṇamudrāviśeṣam ānayati।
arṇaḥ
karṇaḥ , śrotram, śrutiḥ, śravaḥ, śravaṇam, śrotaḥ, śabedagrahaḥ, dhvanigrahaḥ, śabdādhiṣṭhānam, paiñjūṣaḥ, kuharam, śravaṇendriyam
avayavaviśeṣaḥ, śrutimaṇḍalam।
śrutyā śobhate karṇaḥ na kuṇḍalaiḥ।
arṇaḥ
brāhmaṇaḥ, dvijaḥ, vipraḥ, dvijottamaḥ, dvijātiḥ, dvijanmā, agrajanmā, bhūdevaḥ, agrajātakaḥ, sūtrakaṇṭhaḥ, jyeṣṭhavarṇaḥ , vaktrajaḥ, maitraḥ, vedavāsaḥ, nayaḥ, ṣaṭkarmā, gurūḥ, brahmā
hindūdharmaśāstrānusāreṇa cāturvarṇyavyavasthāyāṃ prathamasya brāhmaṇavarṇasya ko'pi pumān yasya śāstre nirūpitāḥ dharmāḥ adhyayanaṃ yajanaṃ dānañca santi।
na krudhyet na prahṛṣyet ca mānito'mānitaśca yaḥ। sarvabhūteṣu abhayadastaṃ devā brāhmaṇaṃ viduḥ॥
arṇaḥ
nimbaḥ, ariṣṭaḥ, sarvatobhadraḥ, hiṅguniryāsaḥ, mālakaḥ, picumardaḥ, arkapādapaḥ, kaiṭaryaḥ, varatvacaḥ, chardighnaḥ, prabhadraḥ, pāribhadrakaḥ, kākaphalaḥ, kīreṣṭaḥ, netā, sumanāḥ, viśīrṇaparṇaḥ , yavaneṣṭaḥ, pītasārakaḥ, śītaḥ, picumandaḥ, tiktakaḥ, kīkaṭaḥ, śūkamālakaḥ
vṛkṣaviśeṣaḥ asya guṇāḥ tiktatvaśītatvakaphavraṇakrimivamiśophaśāntikāritvādayaḥ।
nimbaḥ atīva upayogī vṛkṣaḥ asti।
arṇaḥ
arṇaḥ , śākaḥ, śākākhyaḥ, karacchadaḥ, kharapatraḥ, arjunopamaḥ, alīnaḥ, mahāpatraḥ
vṛkṣaviśeṣaḥ yasya dāruḥ atīva dṛḍhaḥ vartate।
etad arṇasya āsandam asti।
arṇaḥ
varṇaḥ
hindūnāṃ catvāraḥ vibhāgāḥ brāhmaṇaḥ kṣatriyaḥ vaiśyaḥ śūdraḥ ca।
varṇeṣu brāhmaṇaḥ śreṣṭhaḥ।
arṇaḥ
śūdraḥ, pādajaḥ, avaravarṇaḥ , vṛṣalaḥ, jaghanyajaḥ, dāsaḥ, antyajanmā, jaghanyaḥ, dvijasevakaḥ
hindūnāṃ caturvarṇāntargataḥ caturthaḥ varṇaḥ।
adhunāpi naike janāḥ śūdrasya sparśaṃ pāpam iti manyante।
arṇaḥ
kamalam, padmaḥ, utpalam, kumudam, kumud, nalinam, kuvalayam, aravindam, mahotpalam, paṅkajam, paṅkeruham, sarasijam, sarasīruham, sarojam, saroruham, jalejātam, ambhojam, vāryudbhavam, ambujam, ambhāruham, puṇḍarīkam, mṛṇālī, śatapatram, sahasrapatram, kuśeśayam, indirālayam, tāmarasam, puṣkaram, sārasam, ramāpriyam, visaprasūnam, kuvalam, kuvam, kuṭapam, puṭakam, śrīparṇaḥ , śrīkaram
jalapuṣpaviśeṣaḥ yasya guṇāḥ śītalatva-svādutva-raktapittabhramārtināśitvādayaḥ।
asmin sarasi nānāvarṇīyāni kamalāni dṛśyante। / kamalaiḥ taḍāgasya śobhā vardhate।
arṇaḥ
akṣaram, varṇaḥ , varṇam
mātṛkāpāṭhasthaḥ svaraḥ vyañjanaṃ vā।
akṣaraiḥ paṭhanam ārabhyate।
arṇaḥ
jalam, vāri, ambu, ambhaḥ, payaḥ, salilam, sarilam, udakam, udam, jaḍam, payas, toyam, pānīyam, āpaḥ, nīram, vāḥ, pāthas, kīlālam, annam, apaḥ, puṣkaram, arṇaḥ , peyam, salam, saṃvaram, śaṃvaram, saṃmbam, saṃvatsaram, saṃvavaraḥ, kṣīram, pāyam, kṣaram, kamalam, komalam, pīvā, amṛtam, jīvanam, jīvanīyam, bhuvanam, vanam, kabandham, kapandham, nāram, abhrapuṣpam, ghṛtam, kaṃ, pīppalam, kuśam, viṣam, kāṇḍam, savaram, saram, kṛpīṭam, candrorasam, sadanam, karvuram, vyoma, sambaḥ, saraḥ, irā, vājam, tāmarasa, kambalam, syandanam, sambalam, jalapītham, ṛtam, ūrjam, komalam, somam, andham, sarvatomukham, meghapuṣpam, ghanarasaḥ, vahnimārakaḥ, dahanārātiḥ, nīcagam, kulīnasam, kṛtsnam, kṛpīṭam, pāvanam, śaralakam, tṛṣāham, kṣodaḥ, kṣadmaḥ, nabhaḥ, madhuḥ, purīṣam, akṣaram, akṣitam, amba, aravindāni, sarṇīkam, sarpiḥ, ahiḥ, sahaḥ, sukṣema, sukham, surā, āyudhāni, āvayāḥ, induḥ, īm, ṛtasyayoniḥ, ojaḥ, kaśaḥ, komalam, komalam, kṣatram, kṣapaḥ, gabhīram, gambhanam, gahanam, janma, jalāṣam, jāmi, tugryā, tūyam, tṛptiḥ, tejaḥ, sadma, srotaḥ, svaḥ, svadhā, svargāḥ, svṛtikam, haviḥ, hema, dharuṇam, dhvasmanvatu, nāma, pavitram, pāthaḥ, akṣaram, pūrṇam, satīnam, sat, satyam, śavaḥ, śukram, śubham, śambaram, vūsam, vṛvūkam, vyomaḥ, bhaviṣyat, vapuḥ, varvuram, varhiḥ, bhūtam, bheṣajam, mahaḥ, mahat, mahaḥ, mahat, yaśaḥ, yahaḥ, yāduḥ, yoniḥ, rayiḥ, rasaḥ, rahasaḥ, retam
sindhuhimavarṣādiṣu prāptaḥ dravarupo padārthaḥ yaḥ pāna-khāna-secanādyartham upayujyate।
jalaṃ jīvanasya ādhāram। /ajīrṇe jalam auṣadhaṃ jīrṇe balapradam। āhārakāle āyurjanakaṃ bhuktānnopari rātrau na peyam।
arṇaḥ
sarpaḥ, bhujagaḥ, bhujaṅgaḥ, ahiḥ, bhujaṅgam, uragaḥ, pṛdākuḥ, āśīviṣaḥ, viṣadharaḥ, cakrī, vyālaḥ, sarīsṛpaḥ, kuṇḍalī, gūḍhapāt, cakṣuḥśravā, kākodaraḥ, phaṇī, darvīkaraḥ, dīrghapṛṣṭhaḥ, dandaśūkaḥ, vileśayaḥ, uragaḥ, pannagaḥ, bhogau, jihnagaḥ, pavanāśanaḥ, vilaśayaḥ, kumbhīnasaḥ, dvirasanaḥ, bhekabhuk, śvasanotsukaḥ, phaṇādharaḥ, phaṇadharaḥ, phaṇāvān, phaṇavān, phaṇākaraḥ, phaṇakaraḥ, samakolaḥ, vyāḍaḥ, daṃṣṭrī, viṣāsyaḥ, gokarṇaḥ , uraṅgamaḥ, gūḍhapādaḥ, vilavāsī, darvibhṛt, hariḥ, pracālakī, dvijihvaḥ, jalaruṇḍaḥ, kañcukī, cikuraḥ, bhujaḥ
jantuviśeṣaḥ, saḥ agātrāyatasaśalkajantuḥ yaḥ urasā gacchati।
sarpāḥ śūnyāgāre vasanti।
arṇaḥ
brāhmaṇaḥ, dvijaḥ, vipraḥ, dvijottamaḥ, dvijātiḥ, dvijanmā, agrajanmā, bhūdevaḥ, agrajātakaḥ, sūtrakaṇṭhaḥ, jyeṣṭhavarṇaḥ , vaktrajaḥ, maitraḥ, vedavāsaḥ, nayaḥ, ṣaṭkarmā, gurūḥ, brahmā
hindūdharmaśāstrānusāreṇa cāturvarṇyavyavasthāyāṃ prathamo varṇaḥ yasya śāstranirūpitadharmāḥ adhyayanaṃ yajanaṃ dānañca santi।
brāhmaṇyāṃ brāhmaṇāt jāto brāhmaṇaḥ na saṃśayaḥ। kṣatriyāyāṃ tathaiva vaiśyāyām api caiva hi।
arṇaḥ
ajaḥ, vastaḥ, chagalakaḥ, stubhaḥ, chagaḥ, chagalaḥ, chāgalaḥ, tabhaḥ, stabhaḥ, śubhaḥ, laghukāmaḥ, krayasadaḥ, varkaraḥ, parṇabhojanaḥ, lambakarṇaḥ , menādaḥ, vukkaḥ, alpāyuḥ, śivāpriyaḥ, avukaḥ, medhyaḥ, paśuḥ, payasvalaḥ
paśuviśeṣaḥ, yaḥ apraśastaḥ, kharatulyanādaḥ, pradīptapucchaḥ kunakhaḥ vivarṇaḥ nikṛttakarṇaḥ dvipamastakaśca।
ajaḥ parvataṃ gacchati।
arṇaḥ
raktaḥ, raktā, raktam, raktavarṇīyaḥ, raktavarṇīyā, raktavarṇīyam, lohitaḥ, lohitā, lohitāhinī, lohitam, raktavarṇaḥ , raktavarṇā, raktavarṇam, lohitavarṇam, rohitaḥ, rohitā, rohitāhinī, śoṇitaḥ, śoṇitā, śoṇitam, śoṇaḥ, śoṇā, śoṇam, śoṇī, sindūravarṇaḥ , kaṣāyaḥ, kaṣāyā, kaṣāyam, mañjiṣṭhaḥ, mañjiṣṭhī, mañjiṣṭham, aruṇaḥ, aruṇā, aruṇam, pāṭalaḥ, pāṭalā, pāṭalam
vastūnāṃ raktaguṇatvadyotanārthe upayujyamānaṃ viśeṣaṇam।
rakte guṇe tatvaṃ raktam iti ucyate।
arṇaḥ
rāhuḥ, tamaḥ, svarbhānuḥ, saiṃhikeyaḥ, vidhuntudaḥ, asrapiśācaḥ, grahakallolaḥ, saiṃhikaḥ, upaplavaḥ, śīrṣakaḥ, uparāgaḥ, siṃhikāsūnuḥ, kṛṣṇavarṇaḥ , kabandhaḥ, aguḥ, asuraḥ
śāstreṣu varṇitaḥ navagraheṣu ekaḥ grahaḥ।
bhavataḥ putrasya janmapatrikāyāṃ saptame sthāne rāhuḥ asti।
arṇaḥ
gajaḥ, hastī, karī, dantī, dvipaḥ, vāraṇaḥ, mātaṅgaḥ, mataṅgaḥ, kuñjaraḥ, nāgaḥ, dviradaḥ, ibhaḥ, radī, dvipāyī, anekapaḥ, viṣāṇī, kareṇuḥ, lambakarṇaḥ , padmī, śuṇḍālaḥ, karṇikī, dantāvalaḥ, stamberamaḥ, dīrghavaktraḥ, drumāriḥ, dīrghamārutaḥ, vilomajihvaḥ, śakvā, pīluḥ, māmṛgaḥ, mataṅgajaḥ, ṣaṣṭhihāyanaḥ
paśuviśeṣaḥ- saḥ paśuḥ yaḥ viśālaḥ sthūlaḥ śuṇḍāyuktaḥ ca।
gajāya ikṣuḥ rocate।
arṇaḥ
kadambaḥ, nīpaḥ, priyakaḥ, halipriyaḥ, kādambaḥ, ṣaṭpadeṣṭaḥ, prāvṛṣeṇyaḥ, haripriyaḥ, jīrṇaparṇaḥ , vṛttapuṣpaḥ, surabhiḥ, lalanāpriyaḥ, kādambaryaḥ, sīdhupuṣpaḥ, mahāḍhyaḥ, karṇapūrakaḥ, vajraḥ
vṛkṣaviśeṣaḥ। yasya raktavarṇīyāni puṣpāṇi vṛttāni santi asya guṇāḥ tiktatvam kaṭutvam kaṣāyatvam vātapittakaphārtināśitvam śītalatvam śukravardhanañca।
katipayakusumodgamaḥ kadmabaḥ।
arṇaḥ
palāśaḥ, kiṃśukaḥ, parṇaḥ , vātapothaḥ, yājñikaḥ, triparṇaḥ , vakrapuṣpaḥ, pūtadruḥ, brahmavṛkṣakaḥ, brahmopanetā, kāṣṭhadruḥ, karakaḥ
vṛkṣaviśeṣaḥ yasya puṣpāṇi raktāni santi।
asmin udyāne naike palāśāḥ santi।
arṇaḥ
pāṇḍuḥ, pāṇḍurogaḥ, pāṇḍuraḥ, kāmalā, kumbhakāmalā, halīmakam, nāgabhedaḥ, śvetahastī, sitavarṇaḥ
vyādhiviśeṣaḥ yasmin rakte pittavarṇakasya ādhikyāt tvaṅnetrādayaḥ pītāḥ bhavanti।
pāṇḍurogo gariṣṭhopi bhaveddhātukṣayaṅkaraḥ।
arṇaḥ
gaṇeśaḥ, gajānanaḥ, gaṇapatiḥ, lambodaraḥ, vakratuṇḍaḥ, vināyakaḥ, ākhuvāhanaḥ, ekadantaḥ, gajamukhaḥ, gajavadanaḥ, gaṇanāthaḥ, herambaḥ, bhālacandraḥ, vighnarājaḥ, dvaimāturaḥ, gaṇādhipaḥ, vighneśaḥ, parśupāṇiḥ, ākhugaḥ, śūrpakarṇaḥ , gaṇaḥ
hindūnāṃ ekā pradhānā tathā ca agrapūjyā devatā yasya śarīraṃ manuṣyasya mastakaṃ tu gajasya asti।
gaṇeśasya vāhanaṃ mūṣakaḥ asti।
arṇaḥ
vikarṇaḥ , karṇaḥ
ekakoṇād anyakoṇaparyantam aṅkitaḥ।
asya vikarṇasya parimāṇam 3 se.mī. vartate।
arṇaḥ
karṇaḥ , rādheyaḥ, vasuṣeṇaḥ, arkanandanaḥ, ghaṭotkacāntakaḥ, cāmpeśaḥ, cāmpādhipaḥ, sūtaputrakaḥ, aṅgarāṭ, rādhāsutaḥ, arkatanayaḥ, aṅgādhipaḥ, arkanandanaḥ
kunteḥ jyeṣṭhaḥ putraḥ yaḥ dānavīraḥ āsīt ।
karṇasya dānavīratāyāḥ kathā janāḥ adhunāpi śṛṇvanti।
arṇaḥ
garuḍaḥ, garutmān, tārkṣyaḥ, vainateyaḥ, khageśvaraḥ, nāgāntakaḥ, viṣṇurathaḥ, suparṇaḥ , pannagāśanaḥ, mahāvīraḥ, pakṣisiṃhaḥ, uragāśanaḥ, śālmalī, parivāhanaḥ, amṛtāharaṇaḥ, nāgāśanaḥ, śālmalīsthaḥ, khagendraḥ, bhujagāntakaḥ, tarasvī, tārkṣyanāyakaḥ
khagaviśeṣaḥ bṛhatkhagaḥ yaḥ khagānāṃ nṛpaḥ iti manyate।
asya vṛkṣasya asyāṃ śākhāyāṃ garuḍaḥ sthitaḥ।
arṇaḥ
śaśaḥ, śaśakaḥ, lambakarṇaḥ , lonakarṇaḥ , lolakarṇakaḥ, mṛdulomakaḥ
paśuviśeṣaḥ mūṣakajātīyaḥ mahāmṛgaḥ।
śaśaḥ śākabhakṣaḥ asti।
arṇaḥ
gardabhaḥ, rāsabhaḥ, kharaḥ, bāleyaḥ, rāśabhaḥ, śaṅkakarṇaḥ , bhāragaḥ, bhūrigamaḥ, dhūsarāhvayaḥ, veśavaḥ, dhūsaraḥ, smarasūryaḥ, ciramehī, paśucariḥ, cārapuṅkhaḥ, cāraṭaḥ, grāmyāśvaḥ
aśvajātīyaḥ paśuḥ prāyaḥ yaḥ aśvāt laghu asti।
gardabhaḥ utpādaśayānaḥ asti।
arṇaḥ
ūrmiḥ, vīciḥ, ūrmikā, kallolaḥ, ghṛṇiḥ, jalakaraṅkaḥ, jalataraṅgaḥ, taraṅgakaḥ, taralaḥ, argalā, arṇaḥ , arṇam, utkalikā, hillolaḥ, vibhaṅgaḥ, vāritaraṅgaḥ, laharī, valī, bhaṅgī, bhaṅgiḥ
nadī-samudrādiṣu jalāśayeṣu viśiṣṭāntareṇa ut ca ava ca tvaṅgamānā jalarāśiḥ yā agre gamyamānā dṛśyate।
samudrasya ūrmayaḥ parvatam abhitāḍya vyāghūrṇanti।
arṇaḥ
ṛṇapradātā, uttamarṇaḥ , kusīdaḥ, kusīdikaḥ, prayoktā, prayojakaḥ, vṛddhyājīvaḥ, vṛddhyupajīvī, dhanikaḥ, sādhu
ṛṇadānajīvakaḥ dhanikaḥ yaḥ anyān ṛṇatvena dhanaṃ dadāti।
vayam uttamarṇāya ṛṇaṃ pratyarpayitum icchāmaḥ।
arṇaḥ
śyenaḥ, kravyādaḥ, krūraḥ, āpatikaḥ, nakhadāraṇaḥ, puṅkhaḥ, prājikaḥ, lambakarṇaḥ , vegī, śaśaghātakaḥ, śaśaghātī, śaśaghnī, sthūlanīlaḥ, patadbhīruḥ
ekā khagajātiḥ। śyenena jhaṭiti mūṣakaḥ parigṛhītaḥ। /
śyenāḥ praśastāḥ prakṛtasvarāste
[śa.ka]
arṇaḥ
varṇaḥ , raṅgaḥ
kasyāpi vastunaḥ tadguṇaṃ yasya jñānaṃ kevalaṃ netrābhyāṃ bhavati।
saḥ gaura varṇasya asti।
arṇaḥ
kukkuṭaḥ, caraṇāyudhaḥ, nakhāyudhaḥ, svarṇacūḍaḥ, tāmracūḍaḥ, tāmraśikhī, śikhī, śikhaṇḍī, śikhaṇḍikaḥ, kṛkavākuḥ, kalavikaḥ, kālajñaḥ, uṣākaraḥ, niśāvedī, rātrivedī, yāmaghoṣaḥ, rasāsvanaḥ, suparṇaḥ , pūrṇakaḥ, niyoddhā, viṣkiraḥ, nakharāyudhaḥ, vṛtākṣaḥ, kāhalaḥ, dakṣaḥ, yāmanādī, kāhalaḥ
narakukkuṭī।
prātaḥ kukkuṭasya dhvaniṃ śrutvā ahaṃ jāgṛtaḥ।
arṇaḥ
vyāsaḥ, viṣkambhaḥ, karṇaḥ , vistṛtiḥ
golasya madhyarekhā।
asya vartulasya vyāsaṃ jānātu।
arṇaḥ
nindā, nindāvākyam, ākṣepaḥ, adhikṣepaḥ, nirbhartsanā, duruktiḥ, apavādaḥ, parivādaḥ, garhā, duṣkṛtiḥ, nindanam, avarṇaḥ , nirvvādaḥ, parīvādaḥ, upakrośaḥ, jugubhā, kutsā, garhaṇam, jugubhanam, kutsanam, apakrośaḥ, bhartsanam, avavādaḥ, dhikkriyā, garhaṇā
kasyāpi vāstavikaṃ kalpitaṃ vā doṣakathanam।
asmābhiḥ kasyāpi nindā na kartavyā।
arṇaḥ
kaṇṭhyavarṇaḥ , kaṇṭhyaḥ
kaṇṭhodbhavāḥ varṇāḥ।
ka, kha ādayaḥ kaṇṭhyavarṇāḥ santi।
arṇaḥ
trivarṇaḥ , trivargaḥ, trigaṇaḥ
brāhmaṇaḥ kṣatriyaḥ tathā ca vaiśyaḥ ete trayaḥ varṇāḥ।
prācīne kāle śūdrāt trivarṇaḥ śreṣṭhaḥ asti iti manyate sma।
arṇaḥ
pittalam, ārakūṭaḥ, rītiḥ, patikāveram, dravyadāru, rītī, miśram, āraḥ, rājarītiḥ, brahmarītiḥ, kapilā, piṅgalā, kṣidrasuvarṇaḥ , siṃhalam, piṅgalakam, pītalakam, lohitakam, piṅgalaloham, pītakam
dhātuviśeṣaḥ, pītavarṇīyaḥ rītikāyugulaguṇayuktadhātuḥ।
pāṇḍurogī tu yotyarthaṃ pittalāni niṣevate tasya pittamasṛṅmāṃsaṃ dagdhvā rogāya kalpate।
arṇaḥ
bhiṇḍaḥ, bhiṇḍā, bhiṇḍākṣupaḥ, bhiṇḍakaḥ, bhiṇḍītakaḥ, bheṇḍī, bheṇḍītakaḥ, asrapatrakam, catuṣpuṇḍrā, karaparṇaḥ , kṣetrasambhavaḥ, catuṣpadaḥ, catuḥpuṇḍaḥ, suśākaḥ, vṛttabījaḥ
kṣupaviśeṣaḥ- yasya bījaguptiḥ śākarūpeṇa khādyate।
āyurvede bhiṇḍasya uṣṇatvaṃ grāhitvaṃ rūcikaratvam ityete guṇāḥ proktāḥ।
arṇaḥ
vivarṇaḥ
sāhitye vartamānaḥ ekaḥ bhāvaḥ yasmin bhayādīnāṃ kāraṇāt mukhasya varṇaḥ parivartante।
pituḥ vivarṇaṃ mukhaṃ dṛṣṭvā bālakaḥ bhītaḥ।
arṇaḥ
varṇaḥ , akṣaram
te aṃśāḥ bhāgāḥ vā yaiḥ śabdaḥ utpadyate।
gati ityasmin śabde ga tathā ca ti ityetau dvau varṇau staḥ।
arṇaḥ
govatsaḥ, vatsaḥ, tantubhaḥ, tarṇaḥ
goḥ pumān śiśuḥ।
govatsaḥ godugdhaṃ pibati।
arṇaḥ
śvetavarṇaḥ , śvetaḥ
varṇaviśeṣaḥ- yasya varṇaḥ dugdhavat asti।
pītavarṇasya sthāne śvetavarṇaḥ upayujyatām।
arṇaḥ
aṅkolaḥ, aṅkoṭaḥ, nikocakaḥ, aṅkoṭhaḥ, nikoṭhakaḥ, likocakaḥ, aṅkolakaḥ, bodhaḥ, nediṣṭhaḥ, dīrghakīlakaḥ, rāmaṭhaḥ, koṭharaḥ, recī, gūḍhapatraḥ, guptasnehaḥ, pītasāraḥ, madanaḥ, gūḍhavallikā, pītaḥ, tāmraphalaḥ, dīrghakīlaḥ, guṇāḍhyakaḥ, kolakaḥ, lambakarṇaḥ , gandhapuṣpaḥ, rocanaḥ, viśānatailagarbhaḥ
vṛkṣaviśeṣaḥ।
aṅkolasya bījaiḥ nirmitasya tailasya śarīre ālepanaṃ kriyate cet saḥ puruṣaḥ adṛśyaḥ bhaviṣyati iti lokoktiḥ vartate।
arṇaḥ
ajakarṇaḥ
ajasya karṇaḥ।
chinnāt ajakarṇāt rudhiraṃ vahati।
arṇaḥ
vaivarṇikaḥ, paridhvaṃsavarṇaḥ
yaḥ svasya jāteḥ bahiṣkṛtaḥ।
atra vaivarṇikāḥ āśrāyayante।
arṇaḥ
pūtikarṇaḥ
karṇararogaviśeṣaḥ।
pūtikarṇe karṇāt durgandhayuktaṃ pūyam āgacchati।
arṇaḥ
saptaparṇaḥ , viśālatvak, śāradī, viṣamacchadaḥ, śāradaḥ, devavṛkṣaḥ, dānagandhiḥ, śirorujā, grahanāśaḥ, śrutiparṇaḥ , gṛhāśī, grahanāśanaḥ, gutsapuṣpaḥ, śaktiparṇaḥ , suparṇakaḥ, bṛhatvak
ekaḥ sadāharitaḥ vṛkṣaḥ yaḥ ākāreṇa bṛhat vartate।
saptaparṇasya tvacam oṣadharūpeṇa upayujyate।
arṇaḥ
dhūmravarṇaḥ
saḥ varṇaḥ yasya jambuphalasya varṇasadṛśaḥ nīlavarṇaḥ tathā ca yasmin raktavarṇasya ādhikyam asti।
citrakārasya ālekhye dhūmravarṇasya ādhikyam asti।
arṇaḥ
kṛṣṇaḥ, kṛṣṇavarṇaḥ , śyāmavarṇaḥ
kajjalasya aṅgārasya vā raṅgaḥ।
asya citrasya uttarabhāgaṃ kṛṣṇavarṇena varṇaya।
arṇaḥ
nāraṅgavarṇaḥ
nāraṅgasya tvakvarṇasadṛśaḥ varṇaḥ pītavarṇaḥ yasmin raktavarṇādhikyam asti।
citrakāraḥ nāraṅgavarṇena ālekhayati।
arṇaḥ
ṛṇīkaḥ, ṛṇavān, ṛṇakartā, ṛṇī, dhāraṇakaḥ, dhārakaḥ, ṛṇagrastaḥ, adhamarṇaḥ , adhamarṇī
yena ṛṇaṃ gṛhītam।
vittakoṣādhikāraḥ pūrvatanān ṛṇīkān ṛṇaṃ pratyarpayitum akathayat।
arṇaḥ
citrarathaḥ, dagdharathaḥ, aḍa़्gāraparṇaḥ
ekaḥ gandharvaḥ yaḥ kuberasya mitram āsīt।
ekadā arjunaḥ citrarathaṃ bandī kṛtavān।
arṇaḥ
kesaravarṇaḥ
ekaḥ varṇaḥ।
saḥ gātramārjanīṃ kesaravarṇe rañjayati।
arṇaḥ
karañjavarṇaḥ
ekaḥ varṇaḥ।
karañjavarṇaḥ karañjanāmakāt vṛkṣāt prāpyate।
arṇaḥ
śārdūlakarṇaḥ
triśaṅkoḥ putraḥ।
śārdulakarṇasya varṇanaṃ purāṇeṣu asti।
arṇaḥ
vikarṇaḥ
dhṛtarāṣṭrasya putraḥ।
bhāgavate vikarṇasya varṇanam asti।
arṇaḥ
vikarṇaḥ
karṇasya putraḥ।
vikarṇaḥ purāṇe varṇitaḥ।
arṇaḥ
madhuvarṇaḥ
kārtikeyasya anucaraḥ।
madhuvarṇasya varṇanaṃ purāṇeṣu vartate।
arṇaḥ
yūpakarṇaḥ
yūpasya saḥ bhāgaḥ yasmin ghṛtasya lepanaṃ bhavati।
mantrāṇām uccāraṇaṃ kurvan eva arcakaḥ yūpakarṇaṃ ghṛtādibhiḥ limpati।
arṇaḥ
suvarṇaḥ
daśakākiṇī yāvat ekā purātanī svarṇamudrā।
adya suvarṇaḥ kevalaṃ saṃgrahālayeṣu dṛśyate।
arṇaḥ
suvarṇaḥ
ṣoḍaśakākiṇī yāvat ekaṃ parimāṇam।
adhunā suvarṇasya pracalanaṃ samāptam।
arṇaḥ
śyenaḥ, patrī, śaśādaḥ, śaśādanaḥ, kapotāriḥ, kravyādaḥ, krūraḥ, vegī, khagāntakaḥ, karagaḥ, lambakarṇaḥ , raṇapriyaḥ, raṇapakṣī, picchavāṇaḥ, sthūlanīlaḥ, bhayaṅkaraḥ, śaśaghātakaḥ, khagāntakaḥ, ghātipakṣī, nīlapicchaḥ, satkāṇḍaḥ, patadbhīruḥ, grāhakaḥ, mārakaḥ
pakṣiviśeṣaḥ-yaḥ bhāratadeśe sarvatra dṛśyate।
śyenaḥ kākasadṛśaḥ śvetodaraḥ nīlapṛṣṭhavān asti।
arṇaḥ
rājasvarṇaḥ , bhrāntaḥ
kitavaviśeṣaḥ।
atra bahavaḥ rājasvarṇāḥ santi।
arṇaḥ
śukaphalaḥ, vikṣīraḥ, rājārkaḥ, sūryalatā, ravipriyaḥ, pratāpaḥ, hrasvāgniḥ, sūryapatraḥ, āsphotakaḥ, śītapuṣpakaḥ, raśmipatiḥdivākaraḥ, sūraḥ, ādityapatraḥ, bahukaḥ, śivapuṣpakaḥ, vikīraṇaḥ, sūryāhvaḥ, sadāprasūnaḥ, ravipattraḥ, bhāskaraḥ, karṇaḥ , vṛṣāḥ
ekā bahuvarṣīyā vanaspatiḥ।
śukaphalasya patrāṇi viṣamayāni bhavanti।
arṇaḥ
ṣaṭkarṇaḥ
vīṇāviśeṣaḥ।
ṣaṭkarṇe ṣaṭ karṇāḥ bhavanti।
arṇaḥ
varāhakarṇaḥ
ekaḥ yakṣaḥ।
varāhakarṇasya varṇanaṃ purāṇeṣu vartate।
arṇaḥ
nīlamaṇḍalaḥ, nīlacarmā, nīlavarṇaḥ , pavanombujaḥ
vṛkṣaviśeṣaḥ yasya phalāni kalāyāt kānicit bṛhanti santi।
nīlamaṇḍalasya phalāni raktavarṇīyāni santi।
arṇaḥ
vikarṇaḥ
bāṇapaviśeṣaḥ।
vikarṇaḥ ghātakaḥ bhavati।
arṇaḥ
tindukīya-varṇaḥ , atimuktaka-varṇaḥ , ālularṇaḥ , ālukavarṇaḥ , kākatinduvarṇaḥ , kākatindukavarṇaḥ , kākenduvarṇaḥ , kālatindukavarṇaḥ , kālapīlukavarṇaḥ , kupīluvarṇaḥ , kulakavarṇaḥ , kenduvarṇaḥ , kendukavarṇaḥ , gālavavarṇaḥ
tindukasya varṇa iva varṇaḥ।
asya paṭasya tindukīyavarṇaḥ asti।
arṇaḥ
gajakarṇaḥ
asuraviśeṣaḥ।
gajakarṇasya varṇanaṃ purāṇeṣu asti।
arṇaḥ
gajaḥ, hastī, karī, dantī, dvipaḥ, vāraṇa-, mātaṅgaḥ, mataṅgaḥ, kuñjaraḥ, nāgaḥ, dviradaḥ, ibhaḥ, radī, dvipāyī, anekapaḥ, viṣāṇī, kareṇuḥ, padmī, lambakarṇaḥ , śuṇḍālaḥ, karṇikī, dantāvalaḥ, stamberamaḥ, dīrghavaktraḥ, drumāriḥ, dīrghamārutaḥ, vilomajihvaḥ, śakvā, pīluḥ, mahāmṛgaḥ, mataṅgajaḥ, ṣaṣṭhihāyanaḥ
vanyapaśuḥ , yasya vakṣo atha kakṣāvalayaḥ,ślathāśca lambodarasaḥ tvagbṛhatīgalaśca pecakena saha sthūlā kukṣiḥ asti। tathā ca yaḥ śuṇḍāvān asti।
hayā jiheṣire harṣād gambhīraṃ jagajuḥ gajāḥ।
arṇaḥ
ṛtuparṇaḥ
rājarṣiviśeṣaḥ।
ṛtuparṇasya varṇanaṃ purāṇeṣu asti।
arṇaḥ
agnivarṇaḥ
rāmasya pūrvajaḥ।
agnivarṇaḥ sudarśanasya putraḥ āsīt।
arṇaḥ
bhārakarṇaḥ
sumālinaḥ daśasu putreṣu kaniṣṭhaḥ putraḥ।
bhārakarṇasya varṇanaṃ rāmāyaṇe asti।
arṇaḥ
tṛṇakarṇaḥ
ṛṣiviśeṣaḥ।
tṛṇakarṇasya varṇanaṃ purāṇeṣu asti।
arṇaḥ
vasukarṇaḥ
mantradraṣṭā ṛṣiḥ।
vasukarṇasya varṇanaṃ purāṇeṣu asti।
arṇaḥ
śaśakarṇaḥ
vaidikaḥ ṛṣiviśeṣaḥ।
śaśakarṇasya varṇanaṃ ṛgvede prāpyate।
arṇaḥ
suparṇaḥ
paurāṇikaḥ ṛṣiviśeṣaḥ।
suparṇasya varṇanaṃ ṛgvede prāpyate।
arṇaḥ
arṇaḥ
daṇḍakachandobhedaḥ।
ayaṃ ślokaḥ arṇasya uttamam udāharaṇam asti।
arṇaḥ
jātukarṇaḥ
ṛṣiviśeṣaḥ।
jātukarṇena upasmṛtiḥ racitā।
arṇaḥ
bāhyakarṇaḥ
nāgaviśeṣaḥ।
bāhyakarṇasya varṇanaṃ mahābhārate prāpyate।
arṇaḥ
duṣkarṇaḥ
dhṛtarāṣṭraputraḥ।
duṣkarṇasya varṇanaṃ purāṇeṣu prāpyate।
arṇaḥ
garuḍaḥ, garutmān, tārkṣyaḥ, vainateyaḥ, khageśvaraḥ, nāgāntakaḥ, viṣṇurathaḥ, suparṇaḥ , pannagāśanaḥ, mahāvīraḥ, pakṣisiṃhaḥ, uragāśanaḥ, śālmalī, harivāhanaḥ, amṛtāharaṇaḥ, nāgāśanaḥ, śālmalisthaḥ, khagendraḥ, bhujagāntakaḥ, tarakṣī, tārkṣyanāyakaḥ
purāṇeṣu varṇitaṃ bhagavataḥ viṣṇoḥ vāhanam।
garuḍaḥ bhagavataḥ viṣṇoḥ paramaḥ bhaktaḥ asti।
arṇaḥ
jānukarṇaḥ
ekaḥ ṛṣiḥ।
jānukarṇena mūtravijñānasya racanā kṛtā।
arṇaḥ
aśvakarṇaḥ , jaraṇadrumaḥ, tārkṣyaprasavaḥ, śasyasaṃbaraṇaḥ, dhanyaḥ, dīrghaparṇaḥ , kuśakaḥ, kauśikaḥ
śālavṛkṣasya prakāraḥ।
mārge aśvakarṇasya āvatiḥ asti।
arṇaḥ
antaḥsthavarṇaḥ , ardhasvaraḥ
ya ra la va ityādayaḥ catvāraḥ varṇāḥ।
sparśāṇām uṣmaṇāṃ ca madhye vartamānatvāt ete antaḥsthavarṇāḥ iti kathyante।
arṇaḥ
kṣavarṇaḥ , kūṭaḥ
hindībhāṣāyāḥ varṇamālāyāṃ vartamānaḥ saṃyuktākṣaraḥ yaḥ idānīṃ svatantravarṇarūpeṇa svīkriyate।
kakārasya ṣakārasya ca saṃyogena kṣavarṇaḥ prāpyate।
arṇaḥ
travarṇaḥ
hindībhāṣāyāḥ varṇamālāyāṃ vartamānaḥ saṃyuktākṣaraḥ yaḥ idānīṃ svatantravarṇarūpeṇa svīkriyate।
takārasya rephasya ca saṃyogena travarṇaḥ prāpyate।
arṇaḥ
jñavarṇaḥ
hindībhāṣāyāḥ varṇamālāyāṃ vartamānaḥ saṃyuktākṣaraḥ yaḥ idānīṃ svatantravarṇarūpeṇa svīkriyate।
jakārasya ñakārasya ca saṃyogena jñavarṇaḥ prāpyate।
arṇaḥ
mūrdhanyavarṇaḥ
yasya varṇasya uccāraṇaṃ mūrdhnā kriyate।
ṭavargasya sarve varṇāḥ mūrdhanyavarṇāḥ santi।
arṇaḥ
dantyavarṇaḥ
yasya varṇasya uccāraṇaṃ dantaiḥ bhavati।
tavargasya sarve varṇāḥ dantyavarṇāḥ santi।
arṇaḥ
oṣṭhyavarṇaḥ
yasya varṇasya uccāraṇam oṣṭhābhyāṃ bhavati।
oṣṭhābhyām uccāritatvāt pavargasya varṇāḥ oṣṭhyavarṇāḥ santi।
arṇaḥ
dantyoṣṭhyavarṇaḥ
yasya varṇasya uccāraṇaṃ dantaiḥ oṣṭhābhyāṃ ca bhavati।
hindīvarṇamālāyāṃ vartamānaḥ varṇaḥ vakāraḥ dantyoṣṭhyavarṇaḥ asti।
arṇaḥ
maṇikarṇaḥ
himācale pārvatīnadyāḥ taṭe sthitaṃ dhārmikaṃ sthānam।
śivasya ramaṇīyā bhūmiḥ maṇikarṇaḥ।
arṇaḥ
tailavarṇaḥ , tailaraṅgaḥ
saḥ varṇaḥ yasya mādhyamaṃ tailaṃ bhavati।
citrakriyāyāṃ jalavarṇāḥ tailavarṇāḥ ca prayujyante।
arṇaḥ
jalavarṇaḥ
citrakaiḥ upayujyamānaḥ saḥ varṇaviśeṣaḥ yasya upayogaḥ jalena saha eva kriyate।
tena svagṛhe jalavarṇena bhittiṣu sundaraṃ citralekhanaṃ kṛtam।
arṇaḥ
varjyavarṇaḥ
kāvyeṣu rasabādhakāḥ varṇāḥ।
śṛṅgārarase ṭa ṭha ḍa ityādayaḥ varjyavarṇāḥ santi।
arṇaḥ
uttamarṇaḥ
ekā jātiḥ ।
uttamarṇasya varṇanam purāṇe vartate
arṇaḥ
karṇaḥ
puruṣasya nāmaviśeṣaḥ ।
karṇaḥ iti nāma naikānāṃ puruṣāṇāṃ vartate
arṇaḥ
śālaparṇī, śālaparṇaḥ , triparṇī, triparṇikā, sarivanā, śāliparṇī, dhavaniḥ, śālapatrā, tṛṇagandhā, pītinī, pītanī, rudrajaṭā, saumyā, śālānī, dīrghamūlā, niścalā, vātaghnī, dhruvā, granthaparṇī, kukuraḥ, pīlumūlaḥ, pīvarī, śālikā, śubhapatrikā, nīlapuṣpaḥ, parṇī, astamatī, pālindī, pālindhī
ekaḥ kṣupaḥ ।
śālaparṇī bheṣajyarūpeṇa upayujyate
arṇaḥ
tṛṇakarṇaḥ
ekaḥ puruṣaḥ ।
tṛṇakarṇasya ullekhaḥ śivādigaṇe vartate
arṇaḥ
parṇaḥ
ekaḥ ācāryaḥ ।
parṇaḥ śivādigaṇe parigaṇitaḥ
arṇaḥ
śakavarṇaḥ
ekaḥ rājā ।
śakavarṇasya ullekhaḥ viṣṇupurāṇe asti
arṇaḥ
śataparṇaḥ
ekaḥ puruṣaḥ ।
śataparṇasya ullekhaḥ koṣe asti
arṇaḥ
śākaparṇaḥ
ekaḥ rājā ।
śākaparṇasya ullekhaḥ viṣṇupurāṇe asti
arṇaḥ
kunaṭaḥ, śyonākaḥ, maṇḍūkaparṇaḥ , patrorṇa:, naṭa:, kaṭvaṅgaḥ, ṭuṇṭukaḥ, śukanāsaḥ, ṛkṣaḥ, dīrghavṛntaḥ, kuṭannaṭaḥ, śoṇakaḥ, araluḥ,
vṛkṣaviśeṣaḥ - asya guṇāḥ tiktaṃ śītalaṃ ca tridoṣajit pittaśleṣmātisāraghnaṃ sannipātajvarāpāham ।
śyonākasya prabhedaḥ kunaṭa: nāmnā prasiddhaḥ asti
arṇaḥ
kunaṭaḥ, śyonākaḥ, maṇḍūkaparṇaḥ , patrorṇa:, naṭa:, kaṭvaṅgaḥ, ṭuṇṭukaḥ, śukanāsaḥ, ṛkṣaḥ, dīrghavṛntaḥ, kuṭannaṭaḥ, śoṇakaḥ, araluḥ
vṛkṣaviśeṣaḥ asya guṇāḥ tiktaṃ śītalaṃ ca tridoṣajit pittaśleṣmātisāraghnaṃ sannipātajvarāpāham/ ।
śyonākasya prabhedaḥ kunaṭa: nāmnā prasiddhaḥ asti
arṇaḥ
kroṣṭukarṇaḥ
ekaḥ pradeśaḥ ।
kroṣṭukarṇaḥ takṣaśilādigaṇe parigaṇitaḥ asti
arṇaḥ
kharjūrakarṇaḥ
ekaḥ puruṣaḥ ।
kharjūrakarṇasya varṇanaṃ pāṇininā śivādigaṇe kṛtaḥ
arṇaḥ
śyāparṇaḥ
ekaḥ puruṣaḥ ।
śyāparṇasya ullekhaḥ maitrāyaṇīsaṃhitāyām asti
arṇaḥ
śroṇakoṭikarṇaḥ
dvayoḥ puruṣayoḥ nāmaviśeṣaḥ ।
śroṇakoṭikarṇasya ullekhaḥ bauddhasāhitye asti
arṇaḥ
śvetaparṇaḥ
ekaḥ parvataḥ ।
śvetaparṇasya ullekhaḥ mārkaṇḍeyapurāṇe asti
arṇaḥ
saptakarṇaḥ
ekaḥ puruṣaḥ ।
saptakarṇasya ullekhaḥ taittirīya-āraṇyake asti
arṇaḥ
samāhāravarṇaḥ
ekaḥ sandhyakṣaraḥ ।
ai tathā au samāhāravarṇau staḥ
arṇaḥ
suparṇaḥ
agneḥ ekā jihvā ।
agneḥ saptajihvāsu ekā suparṇaḥ asti
arṇaḥ
suparṇaḥ
ekaḥ vaidikavibhāgaḥ ।
suparṇasya ullekhaḥ mahābhārate vartate
arṇaḥ
suparṇaḥ
ekaḥ parvataḥ ।
suparṇasya ullekhaḥ mahābhārate vartate
arṇaḥ
suparṇaḥ
antarikṣasya putraḥ ।
suparṇasya ullekhaḥ viṣṇupurāṇe vartate
arṇaḥ
suvarṇaḥ
ekā agnijihvā ।
suvarṇaḥ iti agneḥ saptajihvāsu ekā vartate
arṇaḥ
kroṣṭukarṇaḥ
ekaḥ pradeśaḥ ।
kroṣṭukarṇaḥ takṣaśilādigaṇe parigaṇitaḥ asti
arṇaḥ
kharjūrakarṇaḥ
ekaḥ puruṣaḥ ।
kharjūrakarṇasya varṇanaṃ pāṇininā śivādigaṇe kṛtaḥ
arṇaḥ
harivarṇaḥ
ekaḥ puruṣaḥ ।
harivarṇasya ullekhaḥ pañcaviṃśabrāhmaṇe asti
arṇaḥ
harikarṇaḥ
ekaḥ puruṣaḥ ।
harikarṇasya ullekhaḥ koṣe asti
arṇaḥ
svātikarṇaḥ
ekaḥ rājā ।
svātikarṇasya ullekhaḥ viṣṇupurāṇe asti
arṇaḥ
masurakarṇaḥ
ekaḥ puruṣaḥ ।
masurakarṇaḥ śivādi gaṇeṣu parigaṇitaḥ
arṇaḥ
masūrakarṇaḥ
ekaḥ puruṣaḥ ।
masūrakarṇaḥ upakādi gaṇeṣu parigaṇitaḥ
arṇaḥ
karṇaḥ
puruṣanāmaviśeṣaḥ ।
karṇaḥ iti nāmakānāṃ naikeṣāṃ puruṣāṇām ullekhaḥ koṣe asti
arṇaḥ
karakarṇaḥ
ekaḥ puruṣaḥ ।
karakarṇasya ullekhaḥ bauddhasāhitye asti
arṇaḥ
ūrdhvakarṇaḥ
ekaṃ sthānam ।
ūrdhvakarṇasya ullekhaḥ koṣe asti
arṇaḥ
pañcakarṇaḥ
ekaḥ puruṣaḥ ।
pañcakarṇasya ullekhaḥ koṣe asti
arṇaḥ
pañcavarṇaḥ
ekaḥ parvataḥ ।
pañcavarṇasya ullekhaḥ harivaṃśe asti
arṇaḥ
pañcavarṇaḥ
ekaṃ vanam ।
pañcavarṇasya ullekhaḥ koṣe asti
arṇaḥ
ādityavarṇaḥ
ekaḥ puruṣaḥ ।
ādityavarṇasya ullekhaḥ koṣe asti
arṇaḥ
jayakarṇaḥ
ekaḥ rājaputraḥ ।
jayakarṇasya ullekhaḥ pañcadaṇḍacchatraprabandhe asti
arṇaḥ
dadhiparṇaḥ
ekaḥ puruṣaḥ ।
dadhiparṇaḥ brahmapurāṇe parigaṇitaḥ
arṇaḥ
kākavarṇaḥ
ekaḥ rājaputraḥ ।
kākavarṇasya ullekhaḥ viṣṇupurāṇe vartate