Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Amarakosha Search
2 results
WordReferenceGenderNumberSynonymsDefinition
apahāraḥ2.4.16MasculineSingularapacaya
prathamaḥ3.3.152MasculineSingularnilayaḥ, apacaya
Monier-Williams Search
2 results for apacaya
Devanagari
BrahmiEXPERIMENTAL
apacayam. diminution, decay, decrease, decline View this entry on the original dictionary page scan.
apacayam. Name of several planetary mansions. View this entry on the original dictionary page scan.
Apte Search
1 result
apacaya अपचयः 1 Diminution, decrease, decay, decline, fall (fig. also.); कफापचयः Dk.16; तेनास्यापचयं यान्ति व्याधे- र्मूलान्यशेषतः Suśr. येषां राज्ञा सह स्यातामुच्चयापचयौ ध्रुवम् H.3. 126. शिवस्योपचयं वीक्ष्य तथापचयमात्मनः Śiva. B.25.32. -2 Loss, privation, failure, defect; H.3.126. -3 N. of several planetary mansions.
Macdonell Search
1 result
apacaya m. decrease, diminution; -karita, (pp.) n. transgression; -kâra, m. want; death; transgression; -kârin, a. deviating fr.; erring; faithless (wife).
Vedabase Search
2 results
apacaya noun (masculine) collecting decay (Monier-Williams, Sir M. (1988))
decline (Monier-Williams, Sir M. (1988))
decrease (Monier-Williams, Sir M. (1988))
diminution (Monier-Williams, Sir M. (1988))
name of several planetary mansions (Monier-Williams, Sir M. (1988))

Frequency rank 8221/72933
apacayavant adjective
Frequency rank 52096/72933
Wordnet Search
"apacaya" has 8 results.

apacaya

kṣayaḥ, vyayaḥ, hāniḥ, apāyaḥ, kṣatiḥ, apacayaḥ, nāśaḥ, apacitiḥ, upakṣayaḥ, parikṣayaḥ, saṃkṣayaḥ, kṣiyā, atyayaḥ   

vyāpāre arthasya apāgamaḥ।

asmin vyāpāre vyayaḥ jātaḥ।

apacaya

alpībhāvaḥ, pratyavāyaḥ, hrāsaḥ, upakṣayaḥ, apacayaḥ, parihāniḥ, parihāṇiḥ   

nyūnībhavanasya kriyā bhāvo vā।

vidyutaḥ samyak prayogāt deyakasya alpībhāvaḥ bhavati।

apacaya

hrāsaḥ, kṣayaḥ, apacaya   

saḥ nāśaḥ yaḥ mandagatyā bhavati।

vṛddhāvasthāyāṃ smaraṇaśakteḥ hrāsaḥ bhavati।

apacaya

apacaya   

sāgarajalasya pratyāgamanam।

apacaye upacaye vā naukā asthirā bhavati।

apacaya

apakṣayaḥ, apacayaḥ, upakṣayaḥ, kṣayaḥ, kṣīṇatā, bhraṃśaḥ, vināśaḥ, śīrṇatā, śīrṇatvam, avasādaḥ, kṣāmatā   

vāyuguṇādīnāṃ prabhāveṇa vastvādiṣu jāyamānaṃ vaikalyam।

kālānusāreṇa bhavanānām api apakṣayaḥ bhavati।

apacaya

apacaya   

sā kriyā yayā padārthāḥ sāmānyapadārtheṣu vighaṭitāḥ bhavanti vā sāmānyatayā utsarjyante।

svāsthyasya kṛte apacayaḥ samyak bhavitum arhati।

apacaya

apacaya   

svasvatvaviyogaḥ।

dhanasya apacayasya anantaramapi tasya bodhaḥ na abhavat।

apacaya

kṣatiḥ, apacayaḥ, kṣayaḥ, hāniḥ   

kasyāpi bhogyasya vastunaḥ bhraṃśanena nāśanena vā jāyamānā asuvidhā।

gṛhasya bhittyāṃ bhavatā yad kṣatiḥ kṛtā tasya apacitiḥ bhavatā eva karaṇīyā।

Parse Time: 1.557s Search Word: apacaya Input Encoding: IAST: apacaya