|
antaram | vyavakalanam, vyavakalitam, antaram, varjanam  kasyāḥ api saṅkhyāyāḥ anyasyāḥ saṅkhyāyāḥ nyūnīkaraṇam। vyavakalanād anantaraṃ catvāraḥ iti uttaraṃ prāptam।
|
antaram | kendra binduḥ, kendram, madhya-binduḥ, nābhiḥ, madhyam, madhyaḥ, madhyasthānam, madhyasthalam, garbhaḥ, udaram, abhyantaram, hṛdayam  kasyāpi vṛttasya paridheḥ paṅkteḥ vā yāthārthena madhye vartamāno binduḥ। asya vṛttasya kendrabinduṃ chindantīṃ rekhāṃ likhatu।
|
antaram | avadhiḥ, kālāntaram, kālāvadhiḥ, antaram  kārya samāpanārtham samprāptaḥ kālaḥ। ṛṇapratyarpaṇāya bhavate caturṇāṃ dinānām avadhiḥ dīyate।
|
antaram | paścāt, tatpaścāt, tadanantaram, anantaram, tataḥ param, param, aparam, parastāt, uttarataḥ, tataḥ  nirdhārita-samayoparāntam। asya kāryasya siddheḥ paścāt ahaṃ gṛhaṃ gacchāmi।
|
antaram | aviratam, nirantaram, anavaratam, avicchinnam, prabandhena  virāmeṇa vinā। dvau horāṃ yāvat avirataṃ varṣā bhavati।
|
antaram | śeṣaphalam, śeṣaḥ, antaram, avaśiṣṭakam, avasāyaḥ, khilam, parīśeṣaḥ  kāpi saṅkhyā kayāpi saṅakhyayā nyūnīkṛtya prāptā saṅkhyā। asya praśnasya śeṣaphalaṃ pañca iti।
|
antaram | anantaram, paścāt  tataḥ param। tena aham adhikṣiptaḥ anantaraṃ mayā taṃ tāḍitam।
|
antaram | avadhiḥ, antaram  niyataḥ kālaḥ। ghaṭikācatuṣṭayātmake avadhau kāryasya samāpanaṃ kartavyam।
|
antaram | dūratā, antaram, dūratvam, aparatā, apasaraḥ, dūrabhāvaḥ, velā, viprakarṣaḥ, vikarṣaḥ, dūram  dvayoḥ bindvoḥ vastunaḥ vā madhye vartamānaṃ sthānam। gṛhāt kāryālayaparyantasya dūratā prāyaḥ ekakilomīṭaraṃ yāvat asti।
|
antaram | antardhā, vyavadhā, antardhiḥ, apavāraṇam, apidhānam, tirodhānam, pidhānam, ācchādanam, antaram  antardhānakriyā yat viśeṣataḥ devatādīnām bhavati। bhagavān bhaktāya varaṃ datvā tirodhānaṃ kṛtavān।
|
antaram | antaram, bhedaḥ  saṅkhādvayayoḥ viśiṣṭaṃ bhinnatvam। āyavyayayoḥ bhūri antaraṃ vartate ataḥ kāṭhinyaṃ vartate।
|
antaram | antaḥ, abhyantaram  kasyām api sīmāyām athavā kasmin api sthāne। kṛpayā antaḥ praviśatu।
|
antaram | hetvantaram  nyāyasiddhante nigrahasthānaviśeṣaḥ। kṛpayā hetvantarasya paribhāṣāṃ kathayatu।
|
antaram | manvantaram  ekasaptatikānāṃ caturyugānāṃ kālaḥ। ekaṃ manvantaraṃ brahmaṇaḥ ekasya dinasya caturdaśamaḥ aṃśaḥ iti kathyate।
|
antaram | antaram  य़ātrākāle niścitarūpeṇa krāntaḥ adhvā। pañcāśatamailaparimāṇaṃ yāvat antaraṃ taiḥ ākrāntam।
|
antaram | siddhimanvantaram  ekaṃ sthānam । siddhimanvantarasya ullekhaḥ praśastyām asti
|