anaṅgaḥ | kāmadevaḥ, kāmaḥ, madanaḥ, manmathaḥ, māraḥ, pradyumnaḥ, mīnaketanaḥ, kandarpaḥ, darpakaḥ, anaṅgaḥ, pañcaśaraḥ, smaraḥ, śambarāriḥ, manasijaḥ, kusumeṣuḥ, ananyajaḥ, ratināthaḥ, puṣpadhanvā, ratipatiḥ, makaradhvajaḥ, ātmabhūḥ, brahmasūḥ, viśvaketuḥ, kāmadaḥ, kāntaḥ, kāntimān, kāmagaḥ, kāmācāraḥ, kāmī, kāmukaḥ, kāmavarjanaḥ, rāmaḥ, ramaḥ, ramaṇaḥ, ratināthaḥ, ratipriyaḥ, rātrināthaḥ, ramākāntaḥ, ramamāṇaḥ, niśācaraḥ, nandakaḥ, nandanaḥ, nandī, nandayitā, ratisakhaḥ, mahādhanuḥ, bhrāmaṇaḥ, bhramaṇaḥ, bhramamāṇaḥ, bhrāntaḥ, bhrāmakaḥ, bhṛṅgaḥ, bhrāntacāraḥ, bhramāvahaḥ, mohanaḥ, mohakaḥ, mohaḥ, mātaṅgaḥ, bhṛṅganāyakaḥ, gāyanaḥ, gītijaḥ, nartakaḥ, khelakaḥ, unmattonmattakaḥ, vilāsaḥ, lobhavardhanaḥ, sundaraḥ, vilāsakodaṇḍaḥ  kāmasya devatā। kāmadevena śivasya krodhāgniḥ dṛṣṭaḥ।
|
anaṅgaḥ | nabhaḥ, gaganam, ākāśaḥ, ambaram, abhram, dyoḥ, dyauḥ, puṣkaram, antarīkṣam, antarikṣam, anantam, yuravartmam, khaṃ, viyat, viṣṇupadam, vihāyaḥ, nākaḥ, anaṅgaḥ, nabhasam, meghaveśma, mabāvilam, marudvartama, meghavartma, triviṣṭapam, abbhaṃ  pṛthivyāḥ ūrdhvaṃ dṛśyamānaḥ avakāśaḥ। vidyādharāḥ nabhasi carantiḥ।
|