Word Reference Gender Number Synonyms Definition abaddham Masculine Singular an arthakamunmeaning abhayā 2.2.59 Feminine Singular śivā , haimavatī , pūtan ā , avyathā , śreyasī , harītakī , kāyasthā , cetakī , amṛtā , pathyā abhikhyā 3.3.164 Feminine Singular jan avādaḥ abhinītaḥ 3.3.87 Masculine Singular pūtaḥ , vijan aḥ abhiprāyaḥ 3.3.95 Masculine Singular can draḥ , agniḥ , arkaḥ abhiprāyaḥ 2.4.20 Masculine Singular āśayaḥ , chan daḥ abhiṣavaḥ 2.7.51 Masculine Singular sutyā , savan am abhivādakaḥ 3.1.26 Masculine Singular van dāruḥ abhrakam 2.9.101 Neuter Singular sauvīram , kāpotāñjan am , yāmunam abhram 1.3.6-7 Neuter Singular mudiraḥ , ambubhṛt , jaladharaḥ , stan ayitnuḥ , dhūmayoniḥ , jīmūtaḥ , vāridaḥ , dhārādharaḥ , vārivāhaḥ , jalamuk , ghan aḥ , taḍitvān , balāhakaḥ , meghaḥ cloud abhyan taram Neuter Singular an tarālamincluded space abhyavaskan dan am 2.8.112 Neuter Singular abhyāsādan am ācchādan am 2.6.116 Neuter Singular vastram , vāsaḥ , cailam , vasan am , aṃśukam adharaḥ 3.3.197 Masculine Singular uttamaḥ , dūram , an ātmā adhīnaḥ 3.1.14 Masculine Singular nighnaḥ , āyattaḥ , asvacchan daḥ , gṛhyakaḥ adhyeṣaṇā 2.7.35 Feminine Singular san iḥ agniḥ Masculine Singular jvalan aḥ , barhiḥ , śociṣkeśaḥ , bṛhadbhānuḥ , an alaḥ , śikhāvān , hutabhuk , saptārciḥ , citrabhānuḥ , appittam , vaiśvānaraḥ , dhan añjayaḥ , jātavedāḥ , śuṣmā , uṣarbudhaḥ , kṛśānuḥ , rohitāśvaḥ , āśuśukṣaṇiḥ , dahan aḥ , damunāḥ , vibhāvasuḥ , vahniḥ , kṛpīṭayoniḥ , tan ūnapāt , kṛṣṇavartmā , āśrayāśaḥ , pāvakaḥ , vāyusakhaḥ , hiraṇyaretāḥ , havyavāhan aḥ , śukraḥ , śuciḥ , vītihotraḥ fire god ajaḥ 3.3.36 Masculine Singular valgudarśan aḥ ajamodā Masculine Singular brahmadarbhā , yavānikā , ugragan dhā ājiḥ 3.3.38 Feminine Singular cetan ā , hastādyaiḥarthasūcan ā alam 3.3.260 Masculine Singular praban dhaḥ , cirātītam , nikaṭāgāmikam alaṅkāraḥ 2.6.102 Masculine Singular ābharaṇam , pariṣkāraḥ , vibhūṣaṇam , maṇḍan am alīkam 3,.3.12 Neuter Singular śūlaḥ , śaṅkaradhan vā ālokaḥ 3.3.3 Masculine Singular man dāraḥ , sphaṭikaḥ , sūryaḥ ālokan am 2.4.31 Neuter Singular nidhyānam , darśan am , īkṣaṇam , nirvarṇan am alpam 3.1.61 Masculine Singular tan uḥ , sūkṣmam , stokaḥ , kaṇaḥ , truṭiḥ , kṛśam , ślakṣaṇam , leśaḥ , mātrā , dabhram , kṣullakaḥ , aṇuḥ , lavaḥ amaraḥ 1.1.7-9 Masculine Singular nirjaraḥ , vibudhaḥ , suman asaḥ , āditeyaḥ , aditinan dan aḥ , asvapnaḥ , gīrvāṇaḥ , daivatam , devaḥ , suraḥ , tridiveśaḥ , diviṣad , ādityaḥ , amartyaḥ , dānavāriḥ , devatā , tridaśaḥ , suparvā , divaukāḥ , lekhaḥ , ṛbhuḥ , amṛtāndhāḥ , vṛndārakaḥ immortal amarṣaṇaḥ 3.1.30 Masculine Singular krodhan aḥ , krodhī ambūkṛtam Masculine Singular san iṣṭhevam meaningless āmodin 1.5.11 Masculine Singular mukhavāsan aḥ a perfume for the mouth made up in the form of a camphor pill etc. āmraḥ Masculine Singular mākan daḥ , cūtaḥ , pikavallabhaḥ , rasālaḥ , kāmāṅgaḥ , madhudūtaḥ an ādaraḥ1.7.22 Neuter Singular paribhāvaḥ , asūrkṣaṇam , tiraskriyā , rīḍhā , avamānan ā , avajñā , paribhavaḥ , avahelan am disrespect an adhīnakaḥ2.10.9 Masculine Singular kauṭatakṣaḥ ānāhaḥ 2.6.55 Masculine Singular viban dhaḥ an āhatam2.6.113 Masculine Singular tan trakam , navāmbaram , niṣpravāṇi an akṣaramMasculine Singular avācyam unfit to be uttered an āmayam2.6.50 Neuter Singular ārogyam an āmikā2.6.83 Feminine Singular ānan dan am 03.04.2007 Neuter Singular sabhājan am , āpracchan nam an an taḥ3.3.88 Masculine Singular amlaḥ , paruṣaḥ an ayaḥ3.3.157 Masculine Singular saṅghātaḥ , san niveśaḥ an āyasakṛtam3.1.94 Masculine Singular phāṇṭam an dhaḥ2.6.61 Masculine Singular adṛk an dhakāraḥMasculine Singular tamisram , timiram , tamaḥ , dhvāntam perforated, or full of holes an dham3.3.110 Neuter Singular sūryaḥ , vahniḥ an dhatamasamNeuter Singular darkness an dhuḥ1.10.26 Masculine Singular prahiḥ , kūpaḥ , udapānam well aṅgam 2.6.71 Neuter Singular apaghan aḥ , pratīkaḥ , avayavaḥ aṅgāradhānikā 2.9.30 Feminine Singular aṅgāraśakaṭī , hasan tī , hasanī an imiṣaḥ3.3.227 Masculine Singular sahāyaḥ an iruddhaḥMasculine Singular uṣāpatiḥ the son of pradumnya, and husband of usha añjan am 2.9.101 Neuter Singular vitunnakam , mayūrakam , tutthāñjan am an taḥ3.1.80 Masculine Singular caramam , an tyam , pāścātyam , paścimam , jaghan yam an taḥpuram2.2.11 Neuter Singular avarodhan am , śuddhāntaḥ , avarodhaḥ an tarā2.4.10 Masculine Singular an tareṇa , an tare an taram3.3.195 Neuter Singular vraṇakārī an tardhā1.3.12 Feminine Singular apidhānam , tirodhānam , pidhānam , vyavadhā , ācchādan am , an tardhiḥ , apavāraṇam covering or disappearing an targatam3.1.86 Masculine Singular vismṛtam an tarīyam2.6.118 Neuter Singular paridhānam , adhoṃśukam , upasaṃvyānam an tarvaṃśikaḥ2.8.8 Masculine Singular an tikā2.9.29 Feminine Singular uddhānam , adhiśryaṇī , culliḥ , aśman tam an tikam3.1.67 Masculine Singular nediṣṭam an tram2.6.66 Neuter Singular purītat an uban dhaḥ3.3.105 Masculine Singular budhaḥ , vṛddhaḥ an ubhāvaḥ3.3.217 Masculine Singular ātmīyaḥ , ghan aḥ an ubhāvaḥ1.7.20 Masculine Singular indication of passion an ūcānaḥ2.7.12 Masculine Singular an ucaraḥ2.8.73 Masculine Singular abhisaraḥ , an uplavaḥ , sahāyaḥ an ugrahaḥ3.4.13 Masculine Singular abhyupapattiḥ an uhāraḥ2.4.17 Masculine Singular an ukāraḥ an ujaḥ2.6.43 Masculine Singular jaghan yajaḥ , kan iṣṭhaḥ , yavīyān , avarajaḥ an ukalpaḥ2.7.44 Masculine Singular an ukarṣaḥ2.8.58 Masculine Singular an ulāpaḥMasculine Singular muhurbhāṣā tatulogy an umatiḥ1.4.8 Feminine Singular moon,a little gibbous an upadam3.1.77 Masculine Singular an vak , an vakṣam , an ugam ānupūrvī 2.7.38 Feminine Singular āvṛt , paripāṭiḥ , an ukramaḥ , paryāyaḥ an urodhaḥ2.8.12 Masculine Singular an uvartan am an uśayaḥ3.3.156 Masculine Singular āpat , yuddhaḥ , āyatiḥ an uttaraḥ3.3.198 Masculine Singular an yaḥ , nīcaḥ an vāhāryam2.7.33 Neuter Singular an veṣitam3.1.105 Masculine Singular mṛgitam , gaveṣitam , an viṣṭam , mārgitam āpaḥ 1.10.3-4 Feminine Plural salilam , payaḥ , jīvan am , kaban dham , puṣkaram , arṇaḥ , nīram , śambaram , vāḥ , kamalam , kīlālam , bhuvan am , udakam , sarvatomukham , toyaḥ , kṣīram , meghapuṣpam , vāri , jalam , amṛtam , van am , pāthaḥ , ambhaḥ , pānīyam , ambu , ghan arasaḥ water āpan nasattvā 2.6.22 Feminine Singular garbhiṇī , gurviṇī , an tarvatnī aparādhaḥ 2.8.26 Masculine Singular āgaḥ , man tuḥ apradhānam 3.1.59 Neuter Singular aprāgryam , upasarjan am ārāmaḥ Masculine Singular upavan am āran ālaḥ 2.9.38 Neuter Singular abhiṣutam , avan tisomam , dhānyāmlam , kuñjalam , sauvīram , kāñjikam , kulmāṣam ārāt 3.3.250 Masculine Singular khedaḥ , an ukampā , san toṣaḥ , vismayaḥ , āman traṇam arśoghnaḥ Masculine Singular śūraṇaḥ , kan daḥ aruṇaḥ 3.3.54 Masculine Singular meṣādiloma , bhruvauan tarāāvartaḥ aśaḥ 2.9.90 Masculine Singular riktham , rāḥ , draviṇam , dhan am , svāpateyam , arthaḥ , hiraṇyam , ṛktham , vittam , vibhavaḥ , dyumnam , vasu āsphoṭan ī 2.10.34 Feminine Singular vedhan ikā asuraḥ 1.1.12 Masculine Singular ditisutaḥ , indrāriḥ , daityaḥ , suradviṣ , śukraśiṣyaḥ , dan ujaḥ , pūrvadevaḥ , dānavaḥ , daiteyaḥ giant aśvaḥ 2.8.44 Masculine Singular saptiḥ , gan dharvaḥ , vājī , turagaḥ , saindhavaḥ , arvā , turaṅgam , ghoṭakaḥ , ghoड़ा , hayaḥ , vāhaḥ , turaṅgaḥ aṭavī Feminine Singular gahan am , kānan am , van am , araṇyam , vipinam atimuktaḥ Masculine Singular puṇḍrakaḥ , vāsan tī , mādhavīlatā atipan thāḥ Masculine Singular supan thāḥ , satpathaḥ ātmajaḥ 2.6.27 Masculine Singular tan ayaḥ , sunuḥ , sutaḥ , putraḥ atyalpam 3.1.62 Masculine Singular aṇīyaḥ , alpiṣṭham , alpīyaḥ , kan īyaḥ auśīraḥ 3.3.193 Masculine Singular an dhatamaḥ , ghātukaḥ avan āyaḥ 2.4.27 Masculine Singular nipātan am āveśikaḥ 2.7.36 Masculine Singular āgan tuḥ , atithiḥ ayan am 2.1.15 Neuter Singular padavī , mārgaḥ , vartan ī , saraṇiḥ , pan thāḥ , vartma , padyā , sṛtiḥ , adhvā , ekapadī , paddhatiḥ babhruḥ 3.3.178 Masculine Singular devātvṛtam , śreṣṭhaḥ , dāyādaḥ , viṭaḥ , man ākpriyam bahumūlyam 2.6.114 Neuter Singular mahādhan am balabhadraḥ 1.1.23-24 Masculine Singular baladevaḥ , balaḥ , saṅkarṣaṇaḥ , tālāṅkaḥ , halāyudhaḥ , revatīramaṇaḥ , pralambaghnaḥ , kālindībhedan aḥ , halī , rauhiṇeyaḥ , kāmapālaḥ , acyutāgrajaḥ , ānakadundubhiḥ , sīrapāṇiḥ , musalī , nīlāmbaraḥ , rāmaḥ balaram baliśam 1.10.16 Neuter Singular matsyavedhan am goad bāndhakineyaḥ 2.6.26 Masculine Singular ban dhulaḥ , asatīsutaḥ , kaulaṭeraḥ , kaulaṭeyaḥ bāndhavaḥ 2.6.34 Masculine Singular svajan aḥ , sagotraḥ , jñātiḥ , ban dhuḥ , svaḥ ban dhuram 3.1.68 Masculine Singular unnatānan am bata 3.3.252 Masculine Singular ārambhaḥ , praśnaḥ , kārtsnyam , maṅgalam , an an taram bhāgyam 3.3.163 Neuter Singular niṣkṛtiḥ , karma , pūjan am , ārambhaḥ , cikitsā , upāyaḥ , śikṣā , ceṣṭā , saṃpradhāraṇam bhakṣitaḥ Masculine Singular glastam , an nam , khāditam , liptam , bhuktam , grastam , abhyavahṛtam , gilitam , carvitam , aśitam , jagdham , psātam , pratyasitam bhāṇḍam 2.9.34 Neuter Singular āvapan am , pātram , amatram , bhājan am bhavaḥ 3.3.214 Masculine Singular ātmā , jan ma , sattā , svabhāvaḥ , abhiprāyaḥ , ceṣṭā bhāvaḥ 3.3.215 Masculine Singular jan mahetuḥ , ādyopalabdhisthānam bhikṣuḥ 2.7.45 Masculine Singular pārāśarī , maskarī , parivrāṭ , karman dī bhinnārthakaḥ 3.1.81 Masculine Singular an yataraḥ , ekaḥ , tvaḥ , an yaḥ , itaraḥ bhogavatī 3.3.76 Feminine Singular chan daḥ , daśamam bhojan am 2.9.56-57 Neuter Singular jeman am , lehaḥ , āhāraḥ , nighāsaḥ , nyādaḥ , jagdhiḥ bhramaḥ Masculine Plural jalan irgamaḥ a drain bhrātṛvyaḥ 3.3.154 Masculine Singular śapathaḥ , jñānam , viśvāsaḥ , hetuḥ , ran dhraḥ , adhīnaḥ , śabdaḥ bhṛṅgāraḥ 2.8.33 Masculine Singular kan akālukā bhrūṇaḥ 3.3.51 Masculine Singular maurvī , dravyāśritaḥ , sattvādikaḥ , śuklādikaḥ , san dhyādikaḥ bhūḥ 2.1.2-3 Feminine Singular kṣmā , mahī , dhātrī , kumbhinī , ratnagarbhā , bhūmiḥ , rasā , dharā , kṣoṇī , kṣitiḥ , vasudhā , gotrā , pṛthvī , medinī , gahvarī , ilā , bhūtadhātrī , sāgarāmbarā , an an tā , sthirā , dharaṇī , kāśyapī , vasumatī , vasundharā , pṛthivī , avan iḥ , vipulā , gauḥ , kṣamā , jagatī , acalā , viśvambharā , dharitrī , jyā , sarvaṃsahā , urvī , kuḥ bhūriḥ 3.3.190 Neuter Singular agāram , nagaram , man diram bhūtakeśaḥ 2.9.112 Masculine Singular raktacan dan am bhūtiḥ 3.3.76 Feminine Singular jagat , chan doviśeṣaḥ , kṣitiḥ bodhidrumaḥ 2.4.20 Masculine Singular caladalaḥ , pippalaḥ , kuñjarāśan aḥ , aśvatthaḥ brahmā 1.1.16-17 Masculine Singular prajāpatiḥ , viścasṛṭ , aṇḍajaḥ , kamalodbhavaḥ , satyakaḥ , ātmabhūḥ , pitāmahaḥ , svayaṃbhūḥ , abjayoniḥ , kamalāsan aḥ , vedhāḥ , vidhiḥ , pūrvaḥ , sadānan daḥ , haṃsavāhan aḥ , surajyeṣṭhaḥ , hiraṇyagarbhaḥ , caturāsan aḥ , druhiṇaḥ , sraṣṭā , vidhātā , nābhijan mā , nidhan aḥ , rajomūrtiḥ , parameṣṭhī , lokeśaḥ , dhātā , virañciḥ bramha brahma 3.3.121 Neuter Singular prayojan am , niḥsaraṇam , van abhedaḥ brahmavarcasam 2.7.42 Neuter Singular vṛttādhyayan ardhiḥ bubhukṣā 2.9.55 Feminine Singular aśan āyā , kṣut bubhukṣitaḥ 3.1.18 Masculine Singular aśan āyitaḥ , kṣudhitaḥ , jighatsuḥ buddham 3.1.110 Masculine Singular man itam , viditam , pratipan nam , avasitam , avagatam , budhitam buddhiḥ 1.5.1 Feminine Singular pratipat , upalabdhiḥ , śemuṣī , dhiṣaṇā , cetan ā , saṃvit , prekṣā , prajñā , man īṣā , jñaptiḥ , cit , matiḥ , dhīḥ understanding or intellect ca 3.3.258 Masculine Singular sambhāvyam , krodhaḥ , upagamaḥ , kutsan am , prākāśyam caityam Neuter Singular āyatan am cakram 3.3.190 Neuter Singular rahaḥ , an tikam cakṣuṣyā 2.9.103 Feminine Singular puṣpakam , kusumāñjan am , puṣpaketu calan am 3.1.73 Masculine Singular taralam , lolam , kampan am , pariplavam , cañcalam , calam , pāriplavam , calācalam , kampram cāmpeyaḥ 2.2.65 Masculine Singular kesaraḥ , nāgakesaraḥ , kāñcan āhvayaḥ caṇḍaḥ 3.1.30 Masculine Singular atyan takopan aḥ caṇḍālaḥ 2.10.19 Masculine Singular an tevāsī , jan aṅgamaḥ , plavaḥ , pukkasaḥ , śvapacaḥ , divākīrttiḥ , cāṇḍālaḥ , niṣādaḥ , mātaṅgaḥ cāṅgerī Feminine Singular cukrikā , dan taśaṭhā , ambaṣṭhā , amlaloṇikā caurakaḥ 2.10.24 Masculine Singular parāskan dī , taskaraḥ , aikāgārikaḥ , pratirodhī , dasyuḥ , malimlucaḥ , pāṭaccaraḥ , moṣakaḥ , stenaḥ chan daḥ 3.3.95 Masculine Singular jan avādaḥ chātraḥ 2.7.13 Masculine Singular an tevāsī , śiṣyaḥ cit 2.4.2 Masculine Singular can a citrā Feminine Singular mūṣikaparṇī , pratyakśreṇī , dravan tī , raṇḍā , vṛṣā , nyagrodhī , sutaśreṇī , śambarī , upacitrā cittābhogaḥ Masculine Singular man askāraḥ cosciousness of pleasure or pain cittam Neuter Singular man aḥ , cetaḥ , hṛdayam , svāntam , hṛt , mānasam malice daraḥ 3.3.192 Masculine Singular vinā , tādarthyam , paridhānam , avasaraḥ , ātmīyaḥ , bhedaḥ , avadhiḥ , an tarātmā , bahiḥ , chidram , an tardhiḥ , avakāśaḥ , madhyaḥ darī Feminine Singular kan daraḥ daśan aḥ 2.6.92 Masculine Singular radan aḥ , dan taḥ , radaḥ dāvaḥ Masculine Singular davaḥ , van ahutāśan aḥ forest fire deśaḥ 2.1.8 Masculine Singular viṣayaḥ , upavartan am dhāma 3.3.131 Neuter Singular prabhāvaḥ , adhyāsan am , cakram , puram dhaman ī Feminine Singular han uḥ , haṭṭavilāsinī , añjan akeśī dhan uḥ 2.8.84 Feminine Singular kārmukam , iṣvāsaḥ , cāpaḥ , dhan va , śarāsan am , kodaṇḍam dhan urdharaḥ 2.8.70 Masculine Singular dhanuṣmān , dhānuṣkaḥ , niṣaṅgī , atrī , dhan vī dharmarājaḥ 1.1.61-62 Masculine Singular an takaḥ , daṇḍadharaḥ , yamarāṭ , kṛtāntaḥ , pitṛpatiḥ , vaivasvataḥ , kālaḥ , śaman aḥ , paretarāṭ , śrāddhadevaḥ , yamaḥ , yamunābhrātā , samavartī yama dharmarājaḥ 3.3.37 Masculine Singular jan aḥ , san tatiḥ dhātrī 3.3.184 Feminine Singular yogyaḥ , bhājan aḥ dhenukā 3.3.15 Feminine Singular mukhyaḥ , an yaḥ , kevalaḥ dhīndriyam 1.5.8 Neuter Singular ghrāṇaḥ , rasan ā , tvak , man aḥ , netram , śrotram an intellectual organ dīpakaḥ 3.3.11 Masculine Singular an vayaḥ , śīlaḥ dohadam 1.7.27 Neuter Singular abhilāṣaḥ , lipsā , īhā , icchā , kāmaḥ , vāñchā , spṛhā , tarpaḥ , man orathaḥ , tṛṭ , kāṅkṣā desire or longing duhitā 2.6.27 Feminine Singular tan ayā , sunū , sutā , putrī , ātmajā durman ā 3.1.6 Masculine Singular viman āḥ , an tarman āḥ durodaraḥ 3.3.179 Neuter Singular camūjaghan am , hastasūtram , pratisaraḥ dūrvā Feminine Singular bhārgavī , ruhā , an an tā , śataparvikā , sahasravīryā dvijā Feminine Singular kauntī , kapilā , bhasmagan dhinī , hareṇū , reṇukā dvijihvaḥ 3.3.141 Masculine Singular brahmā , trilocan aḥ dvīpam 1.10.8 Neuter Singular an tarīpamisland dyauḥ 1.2.1 Feminine Singular vyoma , nabhaḥ , an ntam , viyat , vihāyaḥ , dyuḥ , meghādhvā , dyauḥ , puṣkaram , an tarīkṣam , suravartma , viṣṇupadam , vihāyasaḥ , tārāpathaḥ , mahābilam , abhram , ambaram , gagan am , kham , ākāśam , nākaḥ , an tarikṣamsky ekāgraḥ 3.1.79 Masculine Singular ekatālaḥ , an an yavṛttiḥ , ekāyan aḥ , ekasargaḥ , ekāgryaḥ , ekāyan agataḥ elābālukam Neuter Singular bālukam , aileyam , sugan dhi , haribālukam gālavaḥ Masculine Singular mārjan aḥ , śābaraḥ , lodhraḥ , tirīṭaḥ , tilvaḥ gaṃgā 1.10.31 Feminine Singular bhāgīrathī , tripathagā , trisrotā , viṣṇupadī , bhīṣmasūḥ , jahnutan ayā , suran imnagā ganges(river) gan dhasāraḥ 1.2.132 Masculine Singular can dan aḥ , malayajaḥ , bhadraśrīḥ gāṅgeyam 3.3.163 Neuter Singular pratibimbam , an ātapaḥ , sūryapriyā , kāntiḥ gardabhāṇḍaḥ 2.2.43 Masculine Singular plakṣaḥ , kan darālaḥ , kapītan aḥ , supārśvakaḥ garut 2.5.38 Neuter Singular pakṣaḥ , chadaḥ , pattram , patattram , tan ūruham garutmān Masculine Singular nāgāntakaḥ , viṣṇurathaḥ , garuḍaḥ , suparṇaḥ , tārkṣyaḥ , pan nagāśan aḥ , vainateyaḥ , khageśvaraḥ a heavanly bird garutmān 3.3.64 Masculine Singular pavan aḥ , amaraḥ gauḥ 2.9.67-72 Feminine Singular upasaryā , rohiṇī , bahusūtiḥ , kapilā , navasūtikā , ekahāyan ī , droṇakṣīrā , ban dhyā , saurabheyī , garbhopaghātinī , arjunī , acaṇḍī , dhavalā , vaṣkayiṇī , dvivarṣā , pīnoghnī , tryabdā , samāṃsamīnā , san dhinī , vaśā , praṣṭhauhī , naicikī , pareṣṭukā , pāṭalā , suvratā , caturabdā , droṇadugdhā , avatokā , usrā , kālyā , aghnyā , sukarā , kṛṣṇā , dhenuḥ , ekābdā , pīvarastan ī , trihāyaṇī , māheyī , vehad , śṛṅgiṇī , bālagarbhiṇī , śavalī , cirasūtā , dvihāyan ī , sukhasaṃdohyā , caturhāyaṇī , dhenuṣyā , sravadgarbhā , mātā(49) cow gaurī 2.6.8 Feminine Singular nagnikā , an āgatārtavā gāyatrī 2.2.49 Feminine Singular bālatan ayaḥ , khadiraḥ , dan tadhāvan aḥ ghan aḥ 3.3.117 Masculine Singular sravan tī ghaṭā 2.8.108 Feminine Singular ghaṭan ā ghaṭīyan tram 2.10.27 Neuter Singular udghāṭan am ghṛtāmṛtam 3.3.82 Masculine Singular mahābhītiḥ , jīvan āpekṣikarma gokulam 2.9.59 Neuter Singular godhan am gopī Feminine Singular śārivā , an an tā , utpalaśārivā , śyāmā gran thitam 3.1.85 Masculine Singular san ditam , dṛbdham gṛdhnuḥ 3.1.21 Masculine Singular gardhan aḥ , lubdhaḥ , abhilāṣukaḥ , tṛṣṇakaḥ gṛham 2.2.4-5 Neuter Singular agāram , vastyam , sadma , geham , ālayaḥ , gṛhāḥ , bhavan am , niśāntam , veśma , nilayaḥ , man diram , sadan am , niketan am , udavasitam , nikāyyaḥ grīvā 2.6.89 Feminine Singular śirodhiḥ , kan dharā gūnam 3.1.95 Masculine Singular han nam gundraḥ Masculine Singular tejan akaḥ , śaraḥ guruḥ 3.3.170 Masculine Singular dharādharaḥ , dhan vaḥ hallakam 1.10.36 Neuter Singular raktasan dhyakam red lotus han ta 3.3.252 Masculine Singular an ekaḥ , ubhayaḥ haridrā 2.9.41 Feminine Singular pītā , vrarṇinī , niśākhyā , kāñcan ī harṣamāṇaḥ 3.1.5 Masculine Singular vikurvāṇaḥ , praman āḥ , hṛṣṭamānasaḥ hastaḥ 3.3.65 Masculine Singular prāṇyan taraḥ , mṛtaḥ hastī 2.8.35 Masculine Singular padmī , karī , gajaḥ , an ekapaḥ , dan tī , stamberamaḥ , vāraṇaḥ , mataṅgajaḥ , dviradaḥ , hāthī , ibhaḥ , kuñjaraḥ , dvipaḥ , dan tāvalaḥ himāṃśuḥ 1.3.13-14 Masculine Singular śaśadharaḥ , induḥ , sudhāṃśuḥ , niśāpatiḥ , somaḥ , kalānidhiḥ , nakṣatreśaḥ , can dramāḥ , kumudabāndhavaḥ , śubhrāṃśuḥ , abjaḥ , glauḥ , dvijarājaḥ , kṣapākaraḥ , can draḥ , vidhuḥ , oṣadhīśaḥ , jaivātṛkaḥ , mṛgāṅkaḥ the moon hlādinī Feminine Singular dambholiḥ , śatakoṭiḥ , kuliśam , śambaḥ , paviḥ , vajram , aśan iḥ , svaruḥ , bhiduram the thunderbolt of indra hrādinī 3.3.119 Feminine Singular kṛtyaḥ , ketuḥ , upan iman traṇam hṛṣṭaḥ 3.1.103 Masculine Singular prītaḥ , mattaḥ , tṛptaḥ , prahlan naḥ , pramuditaḥ īlitaśaḥ Masculine Singular varṇitam , paṇitam , paṇāyim , īḍitam , gīrṇam , praṇum , śastam , abhiṣṭutam , pan itam , pan āyim , stutam inaḥ 3.3.118 Masculine Singular van dā indraḥ 1.1.45 Masculine Singular marutvān , pākaśāsan aḥ , puruhūtaḥ , lekharṣabhaḥ , divaspatiḥ , vajrī , vṛṣā , balārātiḥ , harihayaḥ , saṅkran dan aḥ , meghavāhan aḥ , ṛbhukṣāḥ , maghavā , vṛddhaśravāḥ , puran daraḥ , śakraḥ , sutrāmā , vāsavaḥ , vāstoṣpatiḥ , śacīpatiḥ , svārāṭ , duścyavan aḥ , ākhaṇḍalaḥ , viḍaujāḥ , sunāsīraḥ , jiṣṇuḥ , śataman yuḥ , gotrabhid , vṛtrahā , surapatiḥ , jambhabhedī , namucisūdan aḥ , turāṣāṭ , sahasrākṣaḥ indra, the king of the gods indrāyudham Neuter Singular śakradhan uḥ , rohitam rainbow iṣṭiḥ 3.3.45 Feminine Singular an tarjaṭharam , kusūlam , an targṛham itaraḥ 3.3.200 Masculine Singular kṛtāntaḥ , an ehāḥ jagaraḥ 2.8.66 Masculine Singular kaṅkaṭakaḥ , kavacaḥ , tan utram , varma , daṃśan am , uraśchadaḥ jagatī Feminine Singular lokaḥ , viṣṭapam , bhuvan am , jagat jalaprāyam 2.1.10 Masculine Singular an ūpam , kacchaḥ jambīraḥ 2.4.24 Masculine Singular dan taśaṭhaḥ , jambhaḥ , jambhīraḥ , jambhalaḥ jan an ī 2.6.29 Feminine Singular jan ayitrī , prasūḥ , mātā jan ī Feminine Singular cakravartinī , saṃsparśā , jatūkā , rajan ī , jatukṛt jan us Neuter Singular jan ma , jan iḥ , utpattiḥ , udbhavaḥ , jan an am birth jaṭā 3.3.44 Feminine Singular gahan am , kṛcchram jayā 2.2.66 Feminine Singular tarkārī , kaṇikā , vaijayan tikā , jayan tī , jayaḥ , agniman thaḥ , nādeyī , gaṇikārikā , śrīparṇam jayaḥ 3.4.12 Masculine Singular jayan am jayan taḥ Masculine Singular pākaśāsan iḥ the son of indra jīvan tī Feminine Singular jīvan ī , jīvā , jīvan īyā , madhuḥ , sravā jīvikā 2.9.1 Feminine Singular ājīvaḥ , vārtā , vṛttiḥ , vartan am , jīvan am joṣam 3.3.259 Masculine Singular an tikam , madhyaḥ kacchaḥ 3.3.35 Masculine Singular dan taḥ(hastinaḥ) kākāṅgī Feminine Singular kākan āsikā kākodumbarikā 2.2.61 Feminine Singular phalguḥ , malayūḥ , jaghan ephalā kakṣyā 3.3.166 Feminine Singular ātmavān , arthātan apetaḥ kālaḥ 1.4.1 Masculine Singular samayaḥ , diṣṭaḥ , an ehātime kalaṃkaḥ Masculine Singular lakṣma , lakṣaṇam , aṅkaḥ , lāñchan am , cihnam a spot or mark kalāpaḥ 3.3.135 Masculine Singular ācchādan am , an nam kalilam 3.1.84 Masculine Singular gahan am kālindī Feminine Singular śaman asvasā , sūryatan ayā , yamunā yamuna(river) kaluṣaḥ 1.10.14 Masculine Singular an cchaḥ , āvilaḥ turbid water kāmaṃgāmī 2.8.77 Masculine Singular an ukāmīnaḥ kāmpilyaḥ Feminine Singular rocan ī , karkaśaḥ , can draḥ , raktāṅgaḥ kāmukaḥ 3.1.23 Masculine Singular kaman aḥ , kamitā , kāman aḥ , an ukaḥ , abhikaḥ , kamraḥ , kāmayitā , abhīkaḥ kāmukī 2.6.9 Feminine Singular vṛṣasyan tī kan durvā 2.9.31 Ubhaya-linga Singular svedan ī kan īyān 3.3.243 Masculine Singular nirban dhaḥ , parāgaḥ , arkādayaḥ kāntāram 3.3.179 Masculine Singular viṣṇuḥ , indraḥ , kapilaḥ , ahiḥ , aṃśuḥ , arkaḥ , an ilaḥ , bhekaḥ , śukaḥ , siṃhaḥ , can draḥ , yamaḥ , kapiḥ , vājī kapiḥ 2.5.4 Masculine Singular śākhāmṛgaḥ , valīmukhaḥ , markaṭaḥ , vānaraḥ , plavaṅgaḥ , kīśaḥ , plavagaḥ , van aukāḥ kapitthaḥ 2.4.21 Masculine Singular dan taśaṭhaḥ , dadhitthaḥ , grāhī , man mathaḥ , dadhiphalaḥ , puṣpaphalaḥ kārā Feminine Singular ban dhan ālayam karahāṭaḥ Masculine Singular śiphākan daḥ the root of a lotus karālaḥ 3.3.213 Masculine Singular haraḥ , jan ma kāraṇā Feminine Singular yātan ā , tīvravedan ā agony karīraḥ Masculine Singular krakaraḥ , gran thilaḥ karkayā 2.9.31 Feminine Singular āluḥ , galan tikā karṇīrathaḥ 2.8.52 Masculine Singular ḍayan am , pravahaṇam karpūram 1.2.131 Masculine Singular ghan asāraḥ , can drasañjñaḥ , sitābhraḥ , himavālukā kārtikeyaḥ Masculine Singular mahāsenaḥ , kumāraḥ , śikhivāhan aḥ , bāhuleyaḥ , senānīḥ , ṣaḍānan aḥ , śaktidharaḥ , viśākhaḥ , guhaḥ , skan daḥ , śarajan mā , krauñcadāruṇaḥ , ṣāṇmāturaḥ , tārakajit , agnibhūḥ , pārvatīnan dan aḥ kaarttik kāruṇyam Neuter Singular kṛpā , dayā , an ukampā , an ukrośaḥ , karuṇā , ghṛṇā pity kāśam Masculine Singular ikṣugan dhā , poṭagalaḥ kaśipu 3.3.137 Masculine Singular budhaḥ , man ojñaḥ kattṛṇam Neuter Singular pauram , saugan dhikam , dhyāmam , devajagdhakam , rauhiṣam kaṭuḥ Feminine Singular cakrāṅgī , kaṭaṃvarā , śakulādan ī , aśokarohiṇī , kaṭurohiṇī , matsyapittā , kṛṣṇabhedī khaḍgaḥ 2.8.90 Masculine Singular kṛpāṇaḥ , asiḥ , riṣṭiḥ , kaukṣethakaḥ , maṇḍalāgraḥ , nistriṃśaḥ , karavālaḥ , can drahāsaḥ khagaḥ 2.5.35-36 Masculine Singular vihaṅgamaḥ , pakṣī , śakunaḥ , pattrī , pattrarathaḥ , vājī , viṣkiraḥ , garutmān , vihaṅgaḥ , vihāyāḥ , śakuniḥ , dvijaḥ , patagaḥ , aṇḍajaḥ , vikiraḥ , patatriḥ , pitsan , vihagaḥ , śakuntiḥ , śakuntaḥ , patatrī , patan , nagaukāḥ , viḥ , nīḍodbhavaḥ , nabhasaṅgamaḥ khañjarīṭaḥ 2.5.17 Masculine Singular khañjan aḥ kharvaḥ 2.6.46 Masculine Singular hrasvaḥ , vāman aḥ kila 3.3.262 Masculine Singular an tardhiḥ , tiryak kiṃvadan tī 1.6.7 Feminine Singular jan aśrutiḥ rumour kiñcit 2.4.8 Masculine Singular īṣat , man āk kirātatiktaḥ Masculine Singular bhūnimbaḥ , an āryatiktaḥ kokilaḥ 2.5.21 Masculine Singular parabhṛtaḥ , pikaḥ , van apriyaḥ kośaḥ 3.3.226 Masculine Singular preṣaṇam , mardan am koṣṇam Neuter Singular kavoṣṇam , man doṣṇam , kaduṣṇam warmth koṭiḥ 2.8.85 Feminine Singular aṭan ī kramukaḥ 2.2.41 Masculine Singular paṭṭikākhyaḥ , paṭṭī , lākṣāprasādan aḥ krīḍā Feminine Singular kūrdan am , khelā a play or game kriyā 3.3.165 Feminine Singular an taḥ , adhamaḥ kṛṣi 2.9.2 Feminine Singular an ṛtam kṛtam 3.3.83 Neuter Singular garhitaḥ , jan yaḥ kṣatriyaḥ 2.8.1 Masculine Singular virāṭ , mūrddhābhiṣiktaḥ , rājan yaḥ , bāhujaḥ kṣavaḥ 2.9.20 Masculine Singular kṣudhābhijan an aḥ , rājikā , kṛṣṇikā , āsurī kṣīravidārī Feminine Singular mahāśvetā , ṛkṣagan dhikā kṣudrā 3.3.185 Feminine Singular vāhan am , pakṣam kṣudraśaṃkhaḥ Masculine Singular śaṅkan akāḥ small shell kuberaḥ 1.1.68-69 Masculine Singular ekapiṅgaḥ , paulastyaḥ , dhan ādhipaḥ , man uṣyadharmā , tryambakasakhaḥ , śrīdaḥ , yakṣaḥ , vaiśravaṇaḥ , rājarājaḥ , guhyakeśvaraḥ , aiḍaviḍaḥ , naravāhan aḥ , kinnareśaḥ , dhan adaḥ , yakṣarāṭ , puṇyajan eśvaraḥ kuber kuharam 1.8.1 Neuter Singular śvabhram , nirvyathan am , vivaram , śuṣiḥ , ran dhram , chidram , śuṣiram , vapā , rokam , bilam the infernal region kukūlam 3.3.211 Neuter Singular dan turaḥ , tuṅgaḥ kuṅkumam 2.6.124 Neuter Singular lohitacan dan am , saṅkocam , bāhlīkam , kāśmīrājan ma , dhīram , raktam , varam , piśunam , pītan am , agniśikham kuruvindaḥ Masculine Singular meghan āmā , mustā , mustakam kūṭam 3.3.43 Masculine Singular jñānam , akṣi , darśan am kuṭumban ī 2.6.6 Feminine Singular puran dhrī lakṣma 3.3.131 Neuter Singular salilam , kānan am lakṣmīḥ 1.1.27 Feminine Singular bhārgavī , mā , haripriyā , padmā , kṣīrasāgarakan yakā , ramā , lokamātā , śrīḥ , padmālayā , lokajan an ī , kṣīrodatan ayā , indirā , kamalā laxmi, goddess of wealth lamban am 2.6.105 Neuter Singular lalan tikā lāṅgalī Feminine Singular śāradī , toyapippalī , śakulādan ī lastakaḥ 2.8.86 Masculine Singular dhan urmadhyam laśunam Neuter Singular ariṣṭaḥ , mahākan daḥ , rasonakaḥ , mahauṣadham , gṛñjan aḥ lavaḥ 2.4.24 Masculine Singular lavan am , abhilāvaḥ locan am 2.6.94 Neuter Singular dṛṣṭiḥ , netram , īkṣaṇam , cakṣuḥ , akṣiḥ , dṛk , nayan am lokaḥ 3.3.2 Masculine Singular udyotaḥ , darśan am lulāpaḥ 2.2.5 Masculine Singular mahiṣaḥ , vāhadviṣan , kāsaraḥ , sairibhaḥ lūtā 2.2.14 Feminine Singular markaṭakaḥ , tan tuvāyaḥ , ūrṇan ābhaḥ madan aḥ 1.1.25-26 Masculine Singular brahmasūḥ , māraḥ , kan darpaḥ , kāmaḥ , sambarāriḥ , an an yajaḥ , makaradhvajaḥ , viśvaketuḥ , pradyumnaḥ , darpakaḥ , pañcaśaraḥ , man asijaḥ , puṣpadhan vā , ātmabhūḥ , man mathaḥ , mīnaketan aḥ , an aṅgaḥ , smaraḥ , kusumeṣuḥ , ratipatiḥ kamadeva madhucchiṣṭam 2.9.108 Neuter Singular kunaṭī , golā , man oguptā , man ohvā , nāgajihvikā , naipālī maithunam 3.3.129 Neuter Singular āhvānam , rodan am makūlakaḥ Masculine Singular nikumbhaḥ , dan tikā , pratyakśreṇī , udumbaraparṇī man dagāmī 2.8.74 Masculine Singular man tharaḥ maṇḍapaḥ Masculine Singular jan āśrayaḥ maṇḍūkaparṇaḥ 2.2.56 Masculine Singular kuṭan naṭaḥ , śukan āsaḥ , kaṭvaṅgaḥ , araluḥ , dīrghavṛntaḥ , syonākaḥ , naṭaḥ , śoṇakaḥ , ṛkṣaḥ , ṭuṇṭukaḥ , pattrīrṇaḥ mañjiṣṭhā Feminine Singular bhaṇḍīrī , vikasā , bhaṇḍī , jiṅgī , yojan avallī , samaṅgā , kālameśikā , maṇḍūkaparṇī man ojavasaḥ 3.1.12 Masculine Singular pitṛsan nibhaḥ man traḥ 3.3.175 Masculine Singular abhiyogaḥ , cauryam , saṃhan an am man uṣyaḥ 2.6.1 Masculine Singular mānuṣaḥ , martyaḥ , man ujaḥ , mānavaḥ , naraḥ mānuṣyakam 2.4.42 Neuter Singular bhuvan am , jan aḥ māraṇam 2.8.118 Neuter Singular nirbahaṇam , pravāsan am , nihiṃsan am , nirgran than am , nihānan am , nirvāpaṇam , pratighātan am , krathan am , piñjaḥ , unmāthaḥ , nikāraṇam , parāsan am , nirvāsan am , apāsan am , kṣaṇan am , viśasan am , udvāsan am , ujjāsan am , viśaraḥ , pramāpaṇam , viśāraṇam , niṣūdan am , saṃjñapan am , nistarhaṇam , parivarjan am , māraṇam , pramathan am , ālambhaḥ , ghātaḥ maruḥ Masculine Singular dhan vā mātrā 3.3.185 Feminine Singular nideśaḥ , gran thaḥ mauthunam 2.7.61 Neuter Singular nidhuvan am , ratam , vyavāyaḥ , grāmyadharmaḥ mayūraḥ 2.5.32 Masculine Singular meghan ādānulāsī , nīlakaṇṭhaḥ , bhujaṅgabhuk , śikhāvalaḥ , śikhī , barhiṇaḥ , kekī , barhī mekhalā 2.6.109 Feminine Singular kāñcī , saptakī , raśan ā , sārasan am moraṭam 2.9.111 Neuter Singular pippalīmūlam , gran thikam mṛdvīkā Feminine Singular gostan ī , drākṣā , svādvī , madhurasā mṛgayā 2.10.24 Neuter Singular mṛgavyam , ākheṭaḥ , ācchodan am mṛtyuḥ 2.8.118 Ubhaya-linga Singular an taḥ , diṣṭāntaḥ , maraṇam , atyayaḥ , kāladharmaḥ , nāśaḥ , pralayaḥ , pañcatā , nidhan am mud 1.4.26 Feminine Singular śarma , sammadaḥ , harṣaḥ , sukham , ānan daḥ , āmodaḥ , pramadaḥ , śātam , ānan dathuḥ , pramodaḥ , prītiḥ joy or pleasure mudgaraḥ 2.8.91 Masculine Singular drughaṇaḥ , ghan aḥ mukham 2.6.90 Neuter Singular vadan am , tuṇḍam , ānan am , lapan am , vaktram , āsyam mūlyam 2.9.80 Neuter Singular paripaṇaḥ , mūladhan am mūlyam 2.10.38-39 Neuter Singular bharaṇam , bharma , vidhā , paṇaḥ , bharaṇyam , bhṛtiḥ , karmaṇyā , nirveśaḥ , vetan am , bhṛtyā mūrtiḥ 3.3.73 Feminine Singular pīḍā , dhan uṣkoṭiḥ mūrvā Feminine Singular gokarṇī , sruvā , madhurasā , madhuśreṇī , tejan ī , devī , pīluparṇī , madhūlikā , moraṭā mūṣā 2.10.33 Feminine Singular taijasāvartan ī naḍaḥ Masculine Singular dhaman aḥ , poṭagalaḥ nadī 1.10.29-30 Feminine Singular kūlaṅkaṣā , sravan tī , dhunī , śaivalinī , rodhovakrā , apagā , dvīpavatī , hradinī , taraṅgiṇī , nirjhariṇī , nimnagā , srotasvatī , taḍinī , sarit , sarasvatī a river nāḍī 2.6.65 Feminine Singular dhaman iḥ , sirā nākulī Feminine Singular rāsnā , suvahā , sugan dhā , gan dhan ākulī , nakuleṣṭā , bhujaṅgākṣī , surasā , chatrākī nan dī Masculine Singular bhṛṅgī , riṭiḥ , tuṇḍī , nan dikaḥ , nan dikeśvaraḥ , śṛṅgī nandi nāpitaḥ 2.10.10 Masculine Singular kṣurī , muṇḍī , divākīrttiḥ , an tāvasāyī nārācaḥ 2.8.87 Masculine Singular prakṣveḍan aḥ nāsā 2.6.90 Feminine Singular gan dhavahā , ghoṇā , nāsikā , ghrāṇam natan āsikaḥ 2.6.45 Masculine Singular avaṭīṭaḥ , avan āṭaḥ , avabhraṭaḥ nepathyam 2.6.100 Masculine Singular ākalpaḥ , veṣaḥ , pratikarma , prasādhan am nidigdhikā Feminine Singular rāṣṭrikā , kulī , bṛhatī , duḥsparśā , pracodan ī , vyāghrī , kṣudrā , kaṇṭakārikā , spṛśī nidrā 1.7.36 Feminine Singular śayan am , svāpaḥ , svapnaḥ , saṃveśaḥ sleep nikṛtaḥ 3.1.45 Masculine Singular an ṛjuḥ , śaṭhaḥ niran taram 3.1.66 Masculine Singular sāndram , ghan am nirdeśaḥ 2.8.25 Masculine Singular avavādaḥ , nideśaḥ , śāsan am , śiṣṭiḥ , ājñā nirṇiktam 3.1.55-56 Masculine Singular an avaskaram , śodhitam , mṛṣṭam , niḥśodhyam niṣkaḥ 3.3.14 Masculine Singular kṛtiḥ , yātan ā niṣṭhevan am 2.4.38 Neuter Singular niṣṭhyūtiḥ , niṣṭhīvan am , niṣṭhevaḥ nīvī 3.3.220 Feminine Singular vaiśyaḥ , man ujaḥ nīvṛt Masculine Singular jan apadaḥ nṛpāsan am 2.8.31 Neuter Singular bhadrāsan am nyagrodhaḥ 3.3.103 Masculine Singular cetaḥpīḍā , adhiṣṭhānam , ban dhakam , vyasan am odan am 2.9.49 Masculine Singular dīdiviḥ , bhissā , bhaktam , an dhaḥ , an nam oṣṭhaḥ 2.6.91 Masculine Singular adharaḥ , radan acchadaḥ , daśan avāsaḥ pādaḥ 3.3.96 Masculine Singular an urodhaḥ pādaḥ Masculine Plural pratyan taparvataḥ padāyatā 2.10.31 Feminine Singular an upadīnā pādgrahaṇam 2.7.45 Neuter Singular abhivādan am pakṣatiḥ 3.3.79 Feminine Singular yoṣit , jan itātyarthānurāgāyoṣit palāṇḍuḥ Masculine Singular sukan dakaḥ palaṅkaṣā Feminine Singular gokṣurakaḥ , van aśṛṅgāṭaḥ , ikṣugan dhā , śvadaṃṣṭrā , svādukaṇṭakaḥ , gokaṇṭakaḥ parāgaḥ 2.4.17 Masculine Singular suman orajaḥ parāgaḥ 3.3.26 Masculine Singular saṃhan an am , upāyaḥ , dhyānam , saṅgatiḥ , yuktiḥ paraḥ 3.3.199 Masculine Singular svacchan daḥ , man daḥ paraidhitā 2.10.17 Masculine Singular parācitaḥ , pariskan daḥ , parajātaḥ paramparākam 2.7.28 Neuter Singular śaman am , prokṣaṇam paribarhaḥ 3.3.247 Masculine Singular nirbhartsan am , nindā pāribhadraḥ Masculine Singular nimbataruḥ , man dāraḥ , pārijātakaḥ parighaḥ 2.8.93 Masculine Singular parighātan aḥ parirambhaḥ 2.4.30 Masculine Singular pariṣvaṅgaḥ , saṃśleṣaḥ , upagūhan am paritaḥ 2.4.12 Masculine Singular saman tataḥ , sarvataḥ , viṣvak parjan yaḥ 3.3.154 Masculine Singular dīrghadveṣaḥ , an utāpaḥ paryāyaḥ 3.3.155 Masculine Singular vipat , vyasan am , aśubhaṃdaivam pāśakaḥ 2.10.45 Masculine Singular akṣaḥ , devan aḥ paścād 3.3.251 Masculine Singular harṣaḥ , an ukampā , vākyārambhaḥ , viṣādaḥ paścāttāpaḥ 1.7.25 Masculine Singular an utāpaḥ , vipratīsāraḥ repeantance paśurajjuḥ 2.9.74 Feminine Singular vaiśākhaḥ , man thaḥ , man thānaḥ , man thāḥ patākā 2.8.102 Feminine Singular vaijayan tī , ketan am , dhvajam patākī 2.8.73 Masculine Singular vaijayan tikaḥ pāṭhā Feminine Singular pāpacelī , śreyasī , ambaṣṭhā , van atiktikā , ekāṣṭhīlā , sthāpan ī , prācīnā , rasā , viddhakarṇī pathikaḥ 2.8.16 Masculine Singular adhvan yaḥ , pānthaḥ , adhvan īnaḥ , adhvagaḥ pattram Neuter Singular dalam , parṇam , chadaḥ , palāśam , chadan am pelavam 3.1.66 Masculine Singular viralam , tan u peśalaḥ 3.3.213 Masculine Singular man trī , sahāyaḥ peṭakaḥ 3.3.20 Masculine Singular strīdhan am piccaṭam 2.9.106 Neuter Singular vahniśikham , mahārajan am , kusumbham piṇḍītakaḥ 2.2.52 Masculine Singular maruvakaḥ , śvasan aḥ , karahāṭakaḥ , śalyaḥ , madan aḥ pipāsā 2.9.56 Feminine Singular udan yā , tṝṭ , tarṣaḥ pītadruḥ Masculine Singular pacampacā , dāruharidrā , parjan ī , kālakeyaḥ , haridraḥ , dārvī pītan aḥ Masculine Singular āmrātakaḥ , kapītan aḥ pitarau 2.6.37 Masculine Dual prasūjan ayitārau , mātāpitarau , mātarapitarau pītasālakaḥ 2.2.43 Masculine Singular ban dhūkapuṣpaḥ , priyakaḥ , jīvakaḥ , sarjakaḥ , asan aḥ pīṭham 1.2.139 Neuter Singular āsan am prabhavaḥ 3.3.218 Masculine Singular paripaṇam , strīkaṭīvastraban dhaḥ prābhṛtam 2.8.27 Neuter Singular pradeśan am prabodhan am 2.6.123 Neuter Singular an ubodhaḥ pracchan nam Neuter Singular an tardvāram pradhānam 3.1.58 Neuter Singular agryaḥ , agraḥ , pravarhaḥ , mukhyaḥ , pravekaḥ , agriyaḥ , prāgryaḥ , parārdhyaḥ , vareṇyaḥ , uttamaḥ , pramukhaḥ , agrīyaḥ , prāgraharaḥ , an avarārdhyaḥ , varyaḥ , an uttamaḥ pradoṣaḥ 1.4.6 Masculine Singular rajan īmukham evening prājan am 2.9.13 Neuter Singular todan am , tottram prajñuḥ 2.6.47 Masculine Singular pragatan āsikaḥ prakāṇḍaḥ 2.4.10 Masculine Singular skan dhaḥ prakāraḥ 3.3.170 Masculine Singular abdaḥ , strīstan aḥ pramādaḥ 1.7.30 Masculine Singular an avadhānatāinadvertency or mistake pramītaḥ 2.7.28 Masculine Singular upasaṃpan naḥ , prokṣitaḥ praṇayaḥ 3.3.159 Masculine Singular bhūmnian tagaman am prāṇī Masculine Singular jan tuḥ , jan yuḥ , śarīrī , cetan aḥ , jan mī animal praṇītam 2.9.46 Masculine Singular upasaṃpan nam prapañcaḥ 3.3.33 Masculine Singular vipraḥ , aṇḍajaḥ , dan taḥ prasādaḥ 1.3.16 Masculine Singular prasan natā purity or brightness prasavaḥ 3.3.216 Masculine Singular śastraḥ , śūdrāyāṃvipratan ayaḥ praśnaḥ Masculine Singular an uyogaḥ , pṛcchā a question pratīhāraḥ 3.3.178 Masculine Singular an yaśubhadveṣaḥ , an yaśubhadveṣavat , kṛpaṇaḥ pratīkāraḥ 2.8.112 Masculine Singular vairaśuddhiḥ , vairan iryātan am pratimā 2.10.36 Masculine Singular pratiyātan ā , praticchāyā , pratikṛtiḥ , arcā , pratimānam , pratinidhiḥ , pratibimbam pratisīrā 2.6.121 Feminine Singular javan ikā , tiraskariṇī pratiyatnaḥ 3.3.114 Masculine Singular can draḥ , agniḥ , arkaḥ pratyagraḥ 3.1.77 Masculine Singular nūtan aḥ , navaḥ , nūtnaḥ , abhinavaḥ , navyaḥ , navīnaḥ pratyākhyānam 2.4.32 Neuter Singular nirākṛtiḥ , nirasan am , pratyādeśaḥ pṛśniḥ 2.6.48 Masculine Singular alpatan uḥ pṛśniparṇī Feminine Singular siṃhapucchī , kalaśiḥ , pṛthakparṇī , dhāvan iḥ , citraparṇī , guhā , aṅghriparṇikā , kroṣṭuvinnā pṛthag 2.4.2 Masculine Singular hiruk , nānā , vinā , an tareṇa , ṛte pṛthvīkā Feminine Singular elā , niṣkuṭiḥ , bahulā , can drabālā pūḥ Feminine Singular nagarī , pattan am , puṭabhedan am , sthānīyam , nigamaḥ , purī puṇḍarīkaḥ 3.3.11 Masculine Singular apriyam , an ṛtam purā 3.3.261 Masculine Singular jijñāsā , an unayaḥ , niṣedhaḥ , vākyālaṅkāraḥ puram 3.3.191 Neuter Singular cāmaraḥdaṇḍaḥ , śayan am , āsan am purāṇaḥ 3.1.76 Masculine Singular purātan am , ciran tan am , pratan am , pratnam puraskṛtaḥ 3.3.90 Masculine Singular abhidheyaḥ , rāḥ , vastu , prayojan am , nivṝttiḥ purastāt 3.3.254 Masculine Singular an unayaḥ , āman traṇam , praśnaḥ , avadhāraṇam , an ujñā puruṣaḥ 2.6.1 Masculine Singular pañcajan aḥ , pūruṣaḥ , naraḥ , pumān pūtigan dhiḥ Masculine Singular durgan dhaḥ an ill smelling substance racan ā 1.2.138 Feminine Singular parisyan daḥ rājādan am Masculine Singular san nakadruḥ , dhan uṣpaṭaḥ , piyālaḥ rākṣasaḥ Masculine Singular rakṣaḥ , puṇyajan aḥ , karvuraḥ , āśaraḥ , kravyāt , yātu , yātudhānaḥ , rātricaraḥ , asrapaḥ , kauṇapaḥ , nairṛtaḥ , nikaṣātmajaḥ , rātriñcaraḥ , kravyādaḥ giant rākṣasī Feminine Singular kṣemaḥ , duṣpatraḥ , gaṇahāsakaḥ , caṇḍā , dhan aharī rakṣivargaḥ 2.8.6 Masculine Singular an īkasthaḥ raktakaḥ Masculine Singular ban dhūkaḥ , ban dhujīvakaḥ raktam 3.3.86 Masculine Singular an avadhiḥ raktotpalam 1.10.41 Neuter Singular kokan adam red lotus rasajñā 2.6.92 Feminine Singular rasan ā , jihvā rasāñjan am 2.9.102 Neuter Singular gan dhikaḥ , saugan dhikaḥ rathaḥ 2.8.51 Masculine Singular śatāṅgaḥ , syan dan aḥ rathakuṭumbinaḥ 2.8.61 Masculine Singular dakṣiṇasthaḥ , yan tā , sūtaḥ , kṣattā , sārathiḥ , niyan tā , savyeṣṭhaḥ , prājitā rathī 2.8.61 Masculine Singular syan dan ārohaḥ ratnam 2.9.94 Neuter Singular hiraṇyam , tapan īyam , bharma , jātarūpam , rukmam , aṣṭāpadaḥ , suvarṇam , hema , śātakumbham , karburam , mahārajatam , kārtasvaram , kan akam , hāṭakam , gāṅgeyam , cāmīkaram , kāñcan am , jāmbūnadam ravaṇaḥ 3.1.36 Masculine Singular śabdan aḥ revā 1.10.32 Feminine Singular narmadā , somodbhavā , mekalakan yakā narmada(river) riṅgaṇam Neuter Singular skhalan am creeding or tumbling rītipuṣpam 2.9.104 Neuter Singular piñjaram , pītan am , tālam , ālam ṛjīṣam 2.9.33 Neuter Singular piṣṭapacan am ṛṇam 2.9.3 Neuter Singular paryudañcan am , uddhāraḥ ṛtuḥ 3.3.68 Masculine Singular śāstram , nidarśan am ruciḥ 3.3.34 Feminine Singular goṣṭhaḥ , dhvan iḥ , vahaḥ śabdaḥ 1.2.24 Masculine Singular nisvānaḥ , nirghoṣaḥ , ravaḥ , ninadaḥ , virāvaḥ , āravaḥ , nādaḥ , svānaḥ , dhvānaḥ , ninādaḥ , saṃrāvaḥ , nisvan aḥ , nirhrādaḥ , svan aḥ , dhvan iḥ , ārāvaḥ sound sacivaḥ 3.3.214 Masculine Singular puṣpam , garbhamocan am , utpādaḥ , phalam sādhīyaḥ 3.3.243 Neuter Singular ādānam , mūlam , śāpaḥ , patnī , parijan aḥ sagdhiḥ 2.9.56 Feminine Singular sahabhojan am sahiṣṇuḥ 3.1.30 Masculine Singular kṣamitā , kṣamī , sahan aḥ , kṣan tā , titikṣuḥ saindhavaḥ 2.9.42 Masculine Singular maṇiman tham , sindhujam , śītaśivam sajjan ā 2.8.42 Feminine Singular kalpan ā śakaṭaḥ 2.8.52 Masculine Singular an aḥ śākyamuniḥ 1.1.14-15 Masculine Singular sarvārthasiddhaḥ , śauddhodan iḥ , gautamaḥ , arkaban dhuḥ , māyādevīsutaḥ , śākyasiṃhaḥ buddha samādhiḥ 3.3.105 Masculine Singular caraḥ , prārthan am samagram 3.1.66 Masculine Singular pūrṇam , akhilam , kṛtsnam , sarvam , an ūnakam , sakalam , nikhilam , aśeṣam , samam , akhaṇḍam , niḥśeṣam , samastam , viśvam samālambhaḥ 2.4.27 Masculine Singular vilepan am śaṃbhuḥ Masculine Singular kapardī , kapālabhṛt , virūpākṣaḥ , sarvajñaḥ , haraḥ , tryambakaḥ , an dhakaripuḥ , vyomakeśaḥ , sthāṇuḥ , ahirbudhnyaḥ , paśupatiḥ , mahānaṭaḥ , maheśvaraḥ , īśānaḥ , bhūteśaḥ , giriśaḥ , kṛttivāsāḥ , ugraḥ , śitikaṇṭhaḥ , mahādevaḥ , kṛśānuretāḥ , nīlalohitaḥ , bhargaḥ , gaṅgādharaḥ , vṛṣadhvajaḥ , bhīmaḥ , umāpatiḥ , īśaḥ , gajāriḥ , śūlī , śarvaḥ , can draśekharaḥ , girīśaḥ , mṛtyuñjayaḥ , prathamādhipaḥ , śrīkaṇṭhaḥ , vāmadevaḥ , trilocan aḥ , dhūrjaṭiḥ , smaraharaḥ , tripurāntakaḥ , kratudhvaṃsī , bhavaḥ , rudraḥ , aṣṭamūrtiḥ , śivaḥ , īśvaraḥ , śaṅkaraḥ , khaṇḍaparaśuḥ , mṛḍaḥ , pinākī(51) shiva, god saṃkṣepaṇam 2.4.21 Neuter Singular samasan am sammārjan ī Feminine Singular śodhan ī sāṃśayikaḥ 3.1.3 Masculine Singular saṃśayāpan namānasaḥ samudraḥ 1.10.1 Masculine Singular sāgaraḥ , udadhiḥ , pārāvāraḥ , apāṃpatiḥ , ratnākaraḥ , sarasvān , udan vān , akūpāraḥ , yādaḥpatiḥ , arṇavaḥ , sindhuḥ , saritpatiḥ , abdhiḥ , jalan idhiḥ the sea or ocean samūhaḥ 2.5.41 Masculine Singular vyūhaḥ , vrajaḥ , nikaraḥ , saṅghātaḥ , samudayaḥ , gaṇaḥ , nikurambam , san dohaḥ , stomaḥ , vrātaḥ , sañcayaḥ , samavāyaḥ , saṃhatiḥ , kadambakam , nivahaḥ , visaraḥ , oghaḥ , vāraḥ , samudāyaḥ , kṣayaḥ , vṛndam saṃvāhan am 2.4.22 Neuter Singular mardan am saṃvatsaraḥ Masculine Singular samāḥ , vatsaraḥ , abdaḥ , hāyan aḥ , śarat a year samvedaḥ 03.04.2006 Masculine Singular vedan ā saṃvīkṣaṇam 2.4.30 Neuter Singular mṛgaṇā , mṛgaḥ , vicayan am , mārgaṇam san dānam 2.9.74 Neuter Singular dāman ī san dānitam 3.1.94 Masculine Singular mūtam , uhitam , san ditam , sitam , baddham san tāpitaḥ 3.1.103 Masculine Singular dūnam , san taptaḥ , dhūpitam , dhūpāyitam san tatiḥ 2.7.1 Feminine Singular vaṃśaḥ , gotram , an vavāyaḥ , jan an am , san tānaḥ , kulam , abhijan aḥ , an vayaḥ sapiṇḍaḥ 2.6.33 Masculine Singular san ābhiḥ śarābhyāsaḥ 2.8.87 Masculine Singular upāsan am saraḥ 3.3.235 Masculine Singular prārthan ā , autsukyam sarakaḥ 2.10.43 Masculine Singular an utarṣaṇam śarīram 2.6.71 Neuter Singular tan ūḥ , dehaḥ , varṣma , gātram , tan uḥ , kāyaḥ , saṃhan an am , kalevaram , mūrtiḥ , vigrahaḥ , vapuḥ saritaḥ 1.10.34 Feminine Plural can drabhāgā , sarasvatī , kāverī , śarāvatī , vetravatī savarmati(river) sarpaḥ 1.8.6-8 Masculine Singular dvirasan aḥ , kumbhīnasaḥ , bhogadharaḥ , bhujaṅgaḥ , āśīviṣaḥ , vyālaḥ , gūḍhapāt , phaṇī , dan daśūkaḥ , pan nagaḥ , pavan āśan aḥ , gokarṇaḥ , phaṇadharaḥ , pṛdākuḥ , ahiḥ , viṣadharaḥ , sarīsṛpaḥ , cakṣuḥśravā , darvīkaraḥ , bileśayaḥ , bhogī , lelihānaḥ , kañcukī , hariḥ , bhujagaḥ , bhujaṅgamaḥ , cakrī , kuṇḍalī , kākodaraḥ , dīrghapṛṣṭhaḥ , uragaḥ , jihvagaḥ a snake or serpent sarṣapaḥ 2.9.18 Masculine Singular tan tubhaḥ , kadambakaḥ sarvābhisāraḥ 2.8.96 Masculine Singular sarvaughaḥ , sarvasaṃnahan am sarvajñaḥ 1.1.13 Masculine Singular mārajit , tathāgataḥ , sugataḥ , śrīghan aḥ , advayavādī , jinaḥ , bhagavān , dharmarājaḥ , muniḥ , munīndraḥ , daśabalaḥ , lokajit , saman tabhadraḥ , buddhaḥ , śāstā , vināyakaḥ , ṣaḍabhijñaḥ a gina or buddha sarvānubhūtiḥ Feminine Singular tripuṭā , trivṛtā , trivṛt , tribhaṇḍī , rocan ī , saralā śārvaram 3.3.196 Neuter Singular an ākulaḥ śarvarī Feminine Singular rajan ī , kṣapā , rātriḥ , tamī , tamasvinī , kṣaṇadā , niśīthinī , yāminī , vibhāvarī , triyāmā , niśā the star spangled night śastram 3.3.187 Neuter Singular ācchādan am , yajñaḥ , sadādānam , van am śāstravit 3.1.4 Masculine Singular an tarvāṇiḥ śāśvataḥ 3.1.71 Masculine Singular san ātan aḥ , dhruvaḥ , nityaḥ , sadātan aḥ satatam 1.1.66 Neuter Singular an avaratam , aśrāntam , ajasram , san tatam , aviratam , an iśam , nityam , an āratameternal or continually śatayaṣṭikaḥ 2.6.106 Masculine Singular devacchan daḥ śaṭī Feminine Singular gan dhamūlī , ṣaḍgran thikā , karcūraḥ , palāśaḥ śatruḥ 2.8.10 Masculine Singular ārātiḥ , śātravaḥ , ahitaḥ , durhṛd , sapatnaḥ , paraḥ , dasyuḥ , vipakṣaḥ , dveṣaṇaḥ , vairī , pratyarthī , abhighātī , amitraḥ , dviṭ , dviṣan , ripuḥ saudhaḥ Masculine Singular rājasadan am sauriḥ Masculine Singular śan aiścaraḥ saturn śayyā 1.2.138 Feminine Singular śayan īyam , śayan am senā 2.8.79 Feminine Singular sainyam , camūḥ , vāhinī , an īkam , balam , an īkan ī , dhvajinī , cakram , varūthinī , pṛtan ā śeṣaḥ Masculine Singular an an taḥsnake sevakaḥ 2.8.9 Masculine Singular arthī , an ujīvī sevan am 03.04.2005 Neuter Singular sīvan am , syūtiḥ siddhaḥ 3.1.100 Masculine Singular niṣpan naḥ , nirvṛtaḥ sīhuṇḍaḥ Masculine Singular vajraḥ , snuk , snuhī , guḍā , saman tadugdhā sikatā 3.3.80 Feminine Plural mahatī , kṣudravārtākī , chan dobhedaḥ śikharin 3.3.113 Masculine Singular jan mabhūmiḥ , kulam siṃhaḥ 2.5.1 Masculine Singular mṛgadviṭ , puṇḍarīkaḥ , mṛgaripuḥ , kesarī , mṛgendraḥ , citrakāyaḥ , mṛgāśan aḥ , kaṇṭhīravaḥ , haryakṣaḥ , pañcan akhaḥ , mṛgadṛṣṭiḥ , hariḥ , pañcāsyaḥ śiñjitam 1.2.25 Neuter Singular nikvāṇaḥ , nikvaṇaḥ , kvāṇaḥ , kvaṇaḥ , kvaṇan am the tinkling of ornaments śiraḥ 2.6.96 Neuter Singular śīrṣam , mūrdhan , mastakaḥ , uttamāṅgam śirīṣaḥ 2.2.63 Masculine Singular kapītan aḥ , maṇḍilaḥ śiśnaḥ 2.6.77 Neuter Singular śephaḥ , meḍhram , mehan am śitiḥ 3.3.89 Masculine Singular vṛddhimān , prodyataḥ , utpan naḥ śmaśānam 2.8.119 Neuter Singular pitṛvan am snuṣā 2.6.9 Feminine Singular jan ī , vadhūḥ śobhāñjan aḥ Masculine Singular tīkṣṇagan dhakaḥ , akṣīvaḥ , mocakaḥ , śigruḥ sokapātram 1.10.13 Neuter Singular secan am a bucket sphūrjathuḥ Masculine Singular vajran irghoṣaḥ a clap of thunder srastam 3.1.104 Masculine Singular pan nam , cyutam , galitam , dhvastam , bhraṣṭam , skan nam śraviṣṭā Feminine Singular dhan iṣṭhā star in cancer śreṣṭhaḥ 3.1.58 Masculine Singular puṣkalaḥ , sattamaḥ , atiśobhan aḥ , śreyān sṛṇikā 2.6.67 Feminine Singular lālā , syan dinī śrṛṅkhalā 2.8.41 Masculine Singular nigaḍaḥ , an dukaḥ sṛṣṭam 3.3.45 Masculine Singular an taḥ , niṣpattiḥ , nāśaḥ stambaghnaḥ 2.4.35 Masculine Singular stambaghan aḥ stambhaḥ 3.3.142 Masculine Singular karakaḥ , mahārajan am stan aṃdhayī 2.6.41 Masculine Singular uttānaśayā , ḍimbhā , stan apā stan itam 1.3.8 Neuter Singular meghan irghoṣaḥ , rasitam , garjitam the rattling of thunder sthaviraḥ 2.6.42 Masculine Singular jīnaḥ , jīrṇaḥ , jaran , pravayāḥ , vṛddhaḥ sthitiḥ 2.4.21 Feminine Singular āsan ā , āsyā sthūlam 3.3.212 Masculine Singular van am , araṇyavahniḥ strī 2.6.2 Feminine Singular sīman tinī , abalā , mahilā , pratīpadarśinī , nārī , yoṣit , van itā , vadhūḥ , yoṣā , vāmā stutipāṭhakaḥ 2.8.99 Masculine Singular ban dī sudhā 3.3.109 Feminine Singular garvitaḥ , paṇḍitaṃman yaḥ śūdraḥ 2.10.1 Masculine Singular avaravarṇaḥ , vṛṣalaḥ , jaghan yajaḥ śukraḥ Masculine Singular bhārgavaḥ , kaviḥ , daityaguruḥ , kāvyaḥ , uśan āḥ venus sukṛtī 3.1.1 Masculine Singular puṇyavān , dhan yaḥ śuktaḥ 3.3.89 Masculine Singular jātaḥ , utpan naḥ , pravṛddhaḥ śulkaḥ 3.3.21 Masculine Singular an dhaḥ sūnā 3.3.120 Feminine Singular javan am , āpyāyan am , pratīvāpaḥ sundaram 3.1.53 Masculine Singular mañju , man oramam , sādhu , ruciram , man ojñam , kāntam , suṣamam , mañjulam , rucyam , śobhan am , cāru supralāpaḥ 1.6.17 Masculine Singular suvacan am speaking well surā 2.10.39 Feminine Singular varuṇātmajā , halipriyā , madyam , parisrutā , prasan nā , parasrut , kaśyam , kādambarī , gan dhokṣamā , hālā , madirā , irā surabhiḥ Masculine Singular ghrāṇatarpaṇaḥ , iṣṭagan dhaḥ , sugan dhiḥ fragrant surabhiḥ 3.3.144 Feminine Singular icchā , man obhavaḥ sūraḥ 1.3.28-30 Masculine Singular sahasrāṃśuḥ , raviḥ , chāyānāthaḥ , jagaccakṣuḥ , pradyotan aḥ , lokabāndhavaḥ , aryamā , dhāman idhiḥ , divākaraḥ , braghnaḥ , bhāsvān , haridaśvaḥ , arkaḥ , aruṇaḥ , taraṇiḥ , virocan aḥ , tviṣāṃpatiḥ , haṃsaḥ , savitā , tejasāṃrāśiḥ , karmasākṣī , trayītan uḥ , khadyotaḥ , sūryaḥ , bhagaḥ , dvādaśātmā , abjinīpatiḥ , ahaskaraḥ , vibhākaraḥ , saptāśvaḥ , vikartan aḥ , mihiraḥ , dyumaṇiḥ , citrabhānuḥ , grahapatiḥ , bhānuḥ , tapan aḥ , padmākṣaḥ , tamisrahā , lokaban dhuḥ , dinamaṇiḥ , inaḥ , ādityaḥ , aṃśumālī , bhāskaraḥ , prabhākaraḥ , vivasvān , uṣṇaraśmiḥ , mārtaṇḍaḥ , pūṣā , mitraḥ , vibhāvasuḥ , aharpatiḥ(53) the sun sūryasūtaḥ Masculine Singular aruṇaḥ , an ūruḥ , kāśyapiḥ , garuḍāgrajaḥ the dawn śuśrūṣā 2.7.37 Feminine Singular varivasyā , paricaryā , upāsan ā sūtimāsaḥ 2.6.39 Masculine Singular vaijan an aḥ suvratā 2.9.72 Feminine Singular pīvarastan ī svādukaṇṭakaḥ 2.4.37 Masculine Singular sruvāvṛkṣaḥ , gran thilaḥ , vyāghrapāt , vikaṅkataḥ svaḥ 3.3.262 Masculine Singular an yonyam , rahaḥ svaḥ 3.3.219 Masculine Singular dravyam , asavaḥ , vyavasāyaḥ , jan tuḥ svairiṇī 2.6.11 Feminine Singular pāṃśulā , carṣaṇī , ban dhakī , asatī , kulaṭā , itvarī , puṃścalī svan itam 3.1.94 Masculine Singular dhvan itam svaruḥ 3.3.175 Masculine Singular viṭapī , darbhamuṣṭiḥ , pīṭhādyamāsan am śvasan aḥ Masculine Singular vāyuḥ , pṛṣadaśvaḥ , an ilaḥ , mārutaḥ , samīraṇaḥ , pavan aḥ , mātariśvā , gan dhavahaḥ , āśugaḥ , marut , nabhasvān , pavamānaḥ , sparśan aḥ , sadāgatiḥ , gan dhavāhaḥ , samīraḥ , jagatprāṇaḥ , vātaḥ , prabhañjan aḥ air or wind svatan traḥ 3.1.14 Masculine Singular apāvṛtaḥ , svairī , svacchan daḥ , niravagrahaḥ śyāmā 2.2.55 Feminine Singular govan dan ī , priyakaḥ , viśvaksenā , priyaṅguḥ , latā , kārambhā , phalā , gundrā , mahilāhvayā , gan dhaphalī , phalinī śyāmā Feminine Singular pālindī , suṣeṇikā , kālā , masūravidalā , ardhacan drā , kālameṣikā tālaparṇī Feminine Singular daityā , gan dhakuṭī , murā , gan dhinī tamālaḥ 2.2.68 Masculine Singular tālaskan dhaḥ , tāpicchaḥ tamonud 3.3.96 Masculine Singular vyañjan am tāṇḍavam 1.7.9 Masculine Singular nāṭyam , lāsyam , nṛtyam , nartan am , naṭan am dancing(particularly, the frantic or violent dance of shiva) tan uḥ 3.3.120 Feminine Singular utsāhan am , hiṃsā , sūcan am tārakā 2.6.93 Feminine Singular kan īnikā tarakṣuḥ 2.5.2 Masculine Singular mṛgādan aḥ tarpaṇam 3.2.4 Neuter Singular prīṇan am , avan am tāruṇyam 2.6.40 Neuter Singular yauvan am tātaḥ 2.6.28 Masculine Singular jan akaḥ , pitā tīkṣṇam 3.3.59 Masculine Singular paśuśṛṅgam , ibhadan taḥ tilaparṇī 1.2.133 Feminine Singular rañjan am , raktacan dan am , kucan dan am , patrāṅgam tindukaḥ 2.4.38 Masculine Singular kālaskan dhaḥ , śitisārakaḥ , sphūrjakaḥ tiniśaḥ 2.4.26 Masculine Singular nemiḥ , rathadruḥ , atimuktakaḥ , vañjulaḥ , citrakṛt , syan dan aḥ trasaraḥ 2.4.24 Masculine Singular sūtraveṣṭan am tṛṣṇā 3.3.57 Feminine Singular balam , dhan am tryabdā 2.9.69 Feminine Singular ban dhyā tuṇḍilaḥ 2.6.61 Masculine Singular vṛddhan ābhiḥ , tuṇḍibhiḥ tunnaḥ Masculine Singular kuṇiḥ , kacchaḥ , kāntalakaḥ , nan divṛkṣaḥ , kuberakaḥ turuṣkaḥ 1.2.129 Masculine Singular piṇḍakaḥ , sihlaḥ , yāvan aḥ tvaṣṭā 3.3.41 Masculine Singular śailaśṛṅgam , an ṛtam , niścalaḥ , ayoghan am , kaitavaḥ , māyā , sīrāṅgam , rāśiḥ , yan traḥ tyāgaḥ 2.7.31 Masculine Singular aṃhatiḥ , prādeśan am , vitaraṇam , utsarjan am , apavarjan am , pratipādan am , viśrāṇan am , dānam , nirvapaṇam , sparśan am , visarjan am , vihāyitam udumbaraḥ Masculine Singular jan tuphalaḥ , yajñāṅgaḥ , hemadugdhaḥ udyānam 3.3.124 Neuter Singular upakaraṇam , māraṇam , an uvrajyā , mṛtasaṃskāraḥ , gatiḥ , dravyopapādan am , nirvartan am ukṣā 2.9.60 Masculine Singular saurabheyaḥ , balīvardaḥ , gauḥ , ṛṣabhaḥ , vṛṣabhaḥ , vṝṣaḥ , an aḍvān , bhadraḥ ulūkaḥ 2.5.16 Masculine Singular pecakaḥ , divāndhaḥ , kauśikaḥ , ghūkaḥ , divābhītaḥ , vāyasārātiḥ , niśāṭan aḥ umā 1.1.44 Feminine Singular kātyāyan ī , haimavatī , bhavānī , sarvamaṅgalā , durgā , ambikā , girijā , cāmuṇḍā , gaurī , īśvarī , rudrāṇī , aparṇā , mṛḍānī , āryā , menakātmajā , carmamuṇḍā , kālī , śivā , śarvāṇī , pārvatī , caṇḍikā , dākṣāyaṇī , karmamoṭī , carcikā bhavaani unduruḥ 2.2.13 Masculine Singular ākhuḥ , adhogan tā , khan akaḥ , vṛkaḥ , puṃdhvajaḥ , mūṣakaḥ , unduraḥ unmāthaḥ 2.10.26 Masculine Singular kūṭayan tram unmattaḥ Masculine Singular kan akāhvayaḥ , mātulaḥ , madan aḥ , kitavaḥ , dhūrtaḥ , dhattūraḥ upaghnaḥ 2.4.19 Masculine Singular an tikāśrayaḥ upahāraḥ 2.8.28 Masculine Singular upadā , upāyan am , upagrāhyam upalambhaḥ 2.4.27 Masculine Singular an ubhavaḥ upan āhaḥ 1.7.7 Masculine Singular niban dhan am the tie upasparśaḥ 2.7.38 Masculine Singular ācaman am ūtam 3.1.101 Masculine Singular syūtam , utam , tan tusan tatam utsādan am 2.6.122 Neuter Singular udvartan am utsedhaḥ 3.3.103 Masculine Singular samarthan am , nīvākaḥ , niyamaḥ utthānam 3.3.125 Neuter Singular akṣiloma , kiñjalkaḥ , tan tvādyaṃśaḥ vā 3.3.257 Masculine Singular arthan iścayaḥ , tarkaḥ vacā Feminine Singular golomī , śataparbikā , ugragan dhā , ṣaḍgran dhā vāgurā 2.10.26 Feminine Singular mṛgaban dhan ī vājiśālā Feminine Singular man durā vaṃśaḥ Masculine Singular tejan aḥ , yavaphalaḥ , tvacisāraḥ , maskaraḥ , śataparvā , karmāraḥ , veṇuḥ , tṛṇadhvajaḥ , tvaksāraḥ van dā Feminine Singular vṛkṣaruhā , jīvan tikā , vṛkṣādan ī van itā 3.3.80 Feminine Singular vṛttiḥ , jan aśrutiḥ varaḥ 3.3.181 Masculine Singular yāpan am , gatiḥ varāṅgam 3.3.31 Neuter Singular duḥkham , vyasan am , aṅghaḥ vārāṅgarūpopetaḥ 3.1.11 Masculine Singular siṃhahan an aḥ vardhan am 03.04.2007 Neuter Singular chedan am varīyān 3.3.243 Masculine Singular nāgadan takam , dvāram , āpīḍam , kvātharasaḥ varṇabhedaḥ 2.9.68 Masculine Singular dvihāyan ī vārṣikam Neuter Singular trāyamāṇā , trāyan tī , balabhadrikā varṣma 3.3.130 Neuter Singular sādhan am , avāptiḥ , toṣaṇam vārtā Feminine Singular vṛttāntaḥ , udan taḥ , pravṛttiḥ news varvarā Feminine Singular tuṅgī , kharapuṣpikā , ajagan dhikā , kavarī vaśakriyā 3.2.4 Feminine Singular saṃvan an am vasatiḥ 3.3.73 Feminine Singular pracāraḥ , syan daḥ vāśikā Feminine Singular aṭarūpaḥ , siṃhāsyaḥ , vāsyaḥ , vaidyamātā , vājidan takaḥ , siṃhī , vṛṣaḥ vāṣpam 3.3.137 Neuter Singular budhaḥ , man ojñaḥ vatsādan ī Feminine Singular jīvan tikā , somavallī , chinnaruhā , viśalyā , guḍūcī , madhuparṇī , tan trikā , amṛtā vegī 2.8.74 Masculine Singular tvaritaḥ , prajavī , javan aḥ , javaḥ , tarasvī velljam 2.9.36 Neuter Singular kṛṣṇam , ūṣaṇam , dharmapattan am , marīcam , kolakam veśaḥ Masculine Singular veśyājan asamāśrayaḥ vibhāvasuḥ 3.3.234 Masculine Singular dhan am , devabhedaḥ , an alaḥ , raśmiḥ , ratnam vicikitsā Feminine Singular saṃśayaḥ , san dehaḥ , dvāparaḥ doubt vidārī Feminine Singular kroṣṭrī , kṣīraśuklā , ikṣugan dhā vidheyaḥ 3.1.23 Masculine Singular vinayagrāhī , vacan esthitaḥ , āśravaḥ vidhūnan am 3.2.4 Neuter Singular vidhuvan am vidvān 2.7.5 Masculine Singular dhīraḥ , prājñaḥ , kaviḥ , kṛtī , vicakṣaṇaḥ , doṣajñaḥ , kovidaḥ , man īṣī , saṃkhyāvān , dhīmān , kṛṣṭiḥ , dūradarśī , san , budhaḥ , jñaḥ , paṇḍitaḥ , sūriḥ , labdhavarṇaḥ , dīrghadarśī , vipaścit , sudhīḥ vighnaḥ 2.4.19 Masculine Singular pratyūhaḥ , an tarāyaḥ vigraḥ 2.6.46 Masculine Singular gatan āsikaḥ vijan aḥ 2.8.21 Masculine Singular rahaḥ , upāṃśu , viviktaḥ , chan naḥ , niḥśalākaḥ vilambhaḥ 2.4.28 Masculine Singular atisarjan am vilāpaḥ 1.6.16 Masculine Singular parivedan am lamentation vimarśaḥ Masculine Singular bhāvan ā , vāsan ā reasoning vināśaḥ 2.4.22 Masculine Singular adarśan am vināyakaḥ Masculine Singular gaṇādhipaḥ , ekadan taḥ , herambaḥ , lambodaraḥ , vighnarājaḥ , gajānan aḥ , dvaimāturaḥ ganesh vipraḥ 2.7.4 Masculine Singular vāḍavaḥ , brāhmaṇaḥ , dvijātiḥ , agrajan mā , bhūdevaḥ virocan aḥ 3.3.115 Masculine Singular mūrtaḥ , niran taraḥ , meghaḥ , mūrtiguṇaḥ vīryam 3.3.162 Neuter Singular dan tikā viśalyā Feminine Singular agniśikhā , an an tā , phalinī , śakrapuṣpī viśalyā 3.3.163 Feminine Singular harmyādeḥprakoṣṭhaḥ , kañcī , madhyebhaban dhan am viṣam 3.3.231 Neuter Singular sevā , arthan ā , bhṛtiḥ viṣṇuḥ 1.1.18-21 Masculine Singular adhokṣajaḥ , vidhuḥ , yajñapuruṣaḥ , viśvarūpaḥ , vaikuṇṭhaḥ , hṛṣīkeśaḥ , svabhūḥ , govindaḥ , acyutaḥ , jan ārdan aḥ , cakrapāṇiḥ , madhuripuḥ , devakīnan dan aḥ , puruṣottamaḥ , kaṃsārātiḥ , kaiṭabhajit , purāṇapuruṣaḥ , jalaśāyī , muramardan aḥ , kṛṣṇaḥ , dāmodaraḥ , mādhavaḥ , puṇḍarīkākṣaḥ , pītāmbaraḥ , viśvaksenaḥ , indrāvarajaḥ , padman ābhaḥ , trivikramaḥ , śrīpatiḥ , balidhvaṃsī , viśvambharaḥ , śrīvatsalāñchan aḥ , narakāntakaḥ , mukundaḥ , nārāyaṇaḥ , viṣṭaraśravāḥ , keśavaḥ , daityāriḥ , garuḍadhvajaḥ , śārṅgī , upendraḥ , caturbhujaḥ , vāsudevaḥ , śauriḥ , van amālī(45) vishnu, the god vitānam 3.3.120 Masculine Singular avayavaḥ , lāñchan am , śmaśru , niṣṭhānam viṭapaḥ 3.3.138 Masculine Singular divyagāyan aḥ , an tarābhavasattvaḥ vitatham 1.2.22 Masculine Singular an ṛtam vivadhaḥ 3.3.103 Masculine Singular doṣotpādaḥ , prakṛtyādivinaśvaraḥ(vyākaraṇe) , mukhyānuyāyīśiśuḥ , prakṛtasyānuvartan am vīvadhaḥ 3.3.103 Masculine Singular viṣṇuḥ , can dramā vivāhaḥ 2.7.60 Masculine Singular pariṇayaḥ , udvāhaḥ , upayāmaḥ , pāṇipīḍan am , upayamaḥ vivarṇaḥ 2.10.16 Masculine Singular jālmaḥ , pṛthagjan aḥ , pāmaraḥ , itaraḥ , apasadaḥ , prākṛtaḥ , kṣullakaḥ , nihīnaḥ , nīcaḥ vratatiḥ 3.3.73 Feminine Singular jan ma , sāmānyam vṛkṣaḥ Masculine Singular drumaḥ , śālaḥ , taruḥ , śākhī , druḥ , kuṭaḥ , pādapaḥ , mahīruhaḥ , agamaḥ , palāśī , an okahaḥ , viṭapī vṛntam Neuter Singular prasavaban dhan am vṛṣākapāyī 3.3.164 Feminine Singular kriyā , devatā , dhan ādibhiḥbhedyaḥ vṛṣākṛpī 3.3.137 Masculine Singular budhaḥ , man ojñaḥ vyāḍāyudham Neuter Singular cakrakārakam , vyāghran akham , karajam vyāghrapucchaḥ 2.2.50 Masculine Singular vyaḍambakaḥ , pañcāṅgulaḥ , rucakaḥ , gan dharvahastakaḥ , varddhamānaḥ , cañcuḥ , erubūkaḥ , maṇḍaḥ , citrakaḥ , eraṇḍaḥ vyāhāraḥ Masculine Singular vacaḥ , uktiḥ , lapitam , bhāṣitam , vacan am speech vyañjan am 3.3.123 Neuter Singular udgamaḥ , pauruṣam , tan tram , san niviṣṭhaḥ vyāpādaḥ Masculine Singular drohacintan am malice vyūḍhaḥ 3.3.51 Masculine Singular dyūtāsiṣuutsṛṣṭam , bhṛtiḥ , mūlyam , dhan am vyuṣṭiḥ 3.3.44 Feminine Singular dakṣaḥ , aman daḥ , agadaḥ yādaḥ Masculine Singular jalajan tuḥ aquatic animals yajñaḥ 2.7.15 Masculine Singular kratuḥ , savaḥ , adhvaraḥ , yāgaḥ , saptatan tuḥ , makhaḥ yāñcā 03.04.2006 Neuter Singular bhikṣā , arthan ā , ardan ā yāñcā 2.7.35 Feminine Singular abhiśastiḥ , yācan ā , arthan ā yan tā 3.3.66 Masculine Singular pārthivaḥ , tan ayaḥ yāsaḥ Masculine Singular durālabhā , kacchurā , dhan vayāsaḥ , samudrāntā , rodan ī , duḥsparśaḥ , an an tā , kunāśakaḥ , yavāsaḥ yātrā 3.3.183 Feminine Singular saraghā , kaṇṭakārikā , krūraḥ , vyaṅgā , adhan aḥ , naṭī , alpaḥ , veśyā yātrā 2.8.97 Feminine Singular gaman am , gamaḥ , vrajyā , abhiniryāṇam , prasthānam yāvat 3.3.254 Masculine Singular praśnaḥ , śaṅkā , saṃbhāvan ā , garhā , samuccayaḥ yuddham 2.8.107 Neuter Singular āyodhan am , pravidāraṇam , saṃkhyam , samaraḥ , kalahaḥ , abhisaṃpātaḥ , saṃyogaḥ , saṃgrāmaḥ , saṃyat , samit , jan yam , mṛdham , samīkam , anīkaḥ , vigrahaḥ , kaṃliḥ , abhyāmardaḥ , āhavaḥ , samitiḥ , yut , pradhan am , āskan dan am , sāṃparāthikam , raṇaḥ , saṃprahāraḥ , saṃsphoṭaḥ , samāghātaḥ , samudāyaḥ , ājiḥ madan aḥ 1.1.25-26 Masculine Singular brahmasūḥ , māraḥ , kan darpaḥ , kāmaḥ , sambarāriḥ , an an yajaḥ , makaradhvajaḥ , viśvaketuḥ , pradyumnaḥ , darpakaḥ , pañcaśaraḥ , man asijaḥ , puṣpadhan vā , ātmabhūḥ , man mathaḥ , mīnaketan aḥ , an aṅgaḥ , smaraḥ , kusumeṣuḥ , ratipatiḥ kamadeva pāñcajan yaḥ Masculine Singular counch of krishna sudarśan aḥ Masculine Singular disc of krishna nan dakaḥ Masculine Singular one kind of weapon of krishna nan dī Masculine Singular bhṛṅgī , riṭiḥ , tuṇḍī , nan dikaḥ , nan dikeśvaraḥ , śṛṅgī nandi nan dan am Neuter Singular the garden of indra vaijayan taḥ Masculine Singular the palace of indra jayan taḥ Masculine Singular pākaśāsan iḥ the son of indra man dākinī Feminine Singular viyadgaṅgā , svarṇadī , suradīrghikā the river of heaven san atkumāraḥ 1.1.56 Masculine Singular vaidhātraḥ son of bramha, the oldest progenitor of mankind gan dharvaḥ 1.1.57 Masculine Singular celestial musicians san tāpaḥ Masculine Singular saṃjvaraḥ becomin very hot,gear of burning heat śvasan aḥ Masculine Singular vāyuḥ , pṛṣadaśvaḥ , an ilaḥ , mārutaḥ , samīraṇaḥ , pavan aḥ , mātariśvā , gan dhavahaḥ , āśugaḥ , marut , nabhasvān , pavamānaḥ , sparśan aḥ , sadāgatiḥ , gan dhavāhaḥ , samīraḥ , jagatprāṇaḥ , vātaḥ , prabhañjan aḥ air or wind abhyan taram Neuter Singular an tarālamincluded space stan itam 1.3.8 Neuter Singular meghan irghoṣaḥ , rasitam , garjitam the rattling of thunder can drikā Feminine Singular jyotsnā , kaumudī moon-light san dhyā 1.4.3-4 Feminine Singular pitṛprasūḥ evening trisan dhyam Neuter Singular periods of the day puṣpavan tau Masculine Dual sun and moon ayan am Neuter Singular a year heman taḥ Masculine Singular hementa vasan taḥ Masculine Singular puṣpasamayaḥ , surabhiḥ spring man van taram 1.4.23 Neuter Singular manvantara jan us Neuter Singular jan ma , jan iḥ , utpattiḥ , udbhavaḥ , jan an am birth pūtigan dhiḥ Masculine Singular durgan dhaḥ an ill smelling substance daṇḍan ītiḥ Feminine Singular arthaśāstram administration of justice, judicature as a science kiṃvadan tī 1.6.7 Feminine Singular jan aśrutiḥ rumour upan yāsaḥ 1.6.9 Masculine Singular vāṅmukham statement śapan am Neuter Singular śapathaḥ an oath mithyābhiśaṃsan am Neuter Singular abhiśāpaḥ a false acqusition bhartsan am Neuter Singular apakāragīḥ reproach san deśavāc Feminine Singular vācikam message solluṇaṭhan am Masculine Singular sotprāsam talkin jest man draḥ Masculine Singular low tone ghan am 1.7.4 Neuter Singular a wind instrument upan āhaḥ 1.7.7 Masculine Singular niban dhan am the tie utsāhavardhan aḥ Masculine Singular vīraḥ heroism man dākṣam Feminine Singular hrīḥ , trapā , vrīḍā , lajjā blashfulness man yuḥ Masculine Singular śokaḥ , śuk greif or sorrow kran ditam Neuter Singular ruditam , kruṣṭam weeping tan drī Feminine Singular pramīlā lastitude adhobhuvan am Neuter Singular pātālam , balisadma , rasātalam , nāgalokaḥ a festival ardhan āvam Neuter Singular the boat's half prasan naḥ Masculine Singular acchaḥ clear transperant water veśan taḥ Masculine Singular pallavam , alpasaram small pond saugan dhikam Neuter Singular kahlāram white water lily nīlāmbujan ma Neuter Singular indīvaram blue lotus jalan īlī Feminine Singular śaivalaḥ , śaivālam vallisneria pratyan taḥ Masculine Singular mlecchadeśaḥ rājan vān Masculine Singular paryan tabhūḥ Feminine Singular parisaraḥ ayan am 2.1.15 Neuter Singular padavī , mārgaḥ , vartan ī , saraṇiḥ , pan thāḥ , vartma , padyā , sṛtiḥ , adhvā , ekapadī , paddhatiḥ atipan thāḥ Masculine Singular supan thāḥ , satpathaḥ apan thāḥ Masculine Singular apatham upan iṣkaram Neuter Singular sañjavan am Neuter Singular catuḥśālam āveśan am Neuter Singular śilpiśālā can draśālā Feminine Singular śirogṛham vātāyan am Neuter Singular gavākṣaḥ aṅgan am Neuter Singular catvaram , ajiram pracchan nam Neuter Singular an tardvāram sammārjan ī Feminine Singular śodhan ī san niveśaḥ Masculine Singular nikarṣaṇaḥ dan takaḥ Masculine Plural khan iḥ Feminine Singular ākaraḥ pramadavan am 2.4.3 Neuter Singular van yā Feminine Singular van aspatiḥ Masculine Singular aban dhyaḥ 2.4.5 Masculine Singular phalegrahiḥ ban dhyaḥ Masculine Singular aphalaḥ , avakeśī skan dhaśākhā Feminine Singular śālā indhan am Neuter Singular samit , edhaḥ , idhmam , edhaḥ suman asaḥ Feminine Plural puṣpam , prasūnam , kusumam makaran daḥ Masculine Singular puṣparasaḥ pītan aḥ Masculine Singular āmrātakaḥ , kapītan aḥ śobhāñjan aḥ Masculine Singular tīkṣṇagan dhakaḥ , akṣīvaḥ , mocakaḥ , śigruḥ rājādan am Masculine Singular san nakadruḥ , dhan uṣpaṭaḥ , piyālaḥ karkan dhūḥ Feminine Singular badarī , kolī rājādan aḥ 2.2.45 Masculine Singular phalādhyakṣaḥ , kṣīrikā rocan aḥ 2.2.47 Masculine Singular kūṭaśālmaliḥ pan asaḥ 2.2.61 Masculine Singular kaṇṭakiphalaḥ gan dhaphalī Feminine Singular suman āḥ Feminine Singular jātiḥ , mālatī man dāraḥ Masculine Singular āsphotaḥ , gaṇarūpaḥ , vikīraṇaḥ , arkaparṇaḥ , arkāhvaḥ , vasukaḥ van dā Feminine Singular vṛkṣaruhā , jīvan tikā , vṛkṣādan ī vatsādan ī Feminine Singular jīvan tikā , somavallī , chinnaruhā , viśalyā , guḍūcī , madhuparṇī , tan trikā , amṛtā ikṣugan dhā Feminine Singular kāṇḍekṣuḥ , kokilākṣaḥ , ikṣuraḥ , kṣuraḥ vidārigan dhā Feminine Singular aṃśumatī , śālaparṇī , sthirā , dhruvā dhaman ī Feminine Singular han uḥ , haṭṭavilāsinī , añjan akeśī kuṭan naṭam Neuter Singular gonardam , dāśapuram , kaivartīmustakam , vāneyam , paripelavam , plavam , gopuram gan dhiparṇam Neuter Singular śukam , barhipuṣpam , sthauṇeyam , kukkuram ṛkṣagan dhā Feminine Singular chagalāntrī , āvegī , vṛddhadārakaḥ , juṅgaḥ jīvan tī Feminine Singular jīvan ī , jīvā , jīvan īyā , madhuḥ , sravā jan ī Feminine Singular cakravartinī , saṃsparśā , jatūkā , rajan ī , jatukṛt gran thiḥ Masculine Singular parva , paruḥ śaśādan aḥ 2.5.16 Masculine Singular patrī , śyenaḥ van amakṣikā 2.5.29 Feminine Singular daṃśaḥ gan dholī 2.5.30 Feminine Singular varaṭā can drakaḥ 2.5.33 Masculine Singular mecakaḥ man uṣyaḥ 2.6.1 Masculine Singular mānuṣaḥ , martyaḥ , man ujaḥ , mānavaḥ , naraḥ kopan ā strī 2.6.4 Feminine Singular bhāminī kuṭumban ī 2.6.6 Feminine Singular puran dhrī kan yā 2.6.8 Feminine Singular kumārī kātyāyan ī 2.6.17 Feminine Singular sairan dhrī 2.6.18 Feminine Singular kuṭṭan ī 2.6.19 Feminine Singular śambhalī āpan nasattvā 2.6.22 Feminine Singular garbhiṇī , gurviṇī , an tarvatnī jan an ī 2.6.29 Feminine Singular jan ayitrī , prasūḥ , mātā nan an dā 2.6.29 Feminine Singular ban dhutā 2.6.35 Feminine Singular stan aṃdhayī 2.6.41 Masculine Singular uttānaśayā , ḍimbhā , stan apā natan āsikaḥ 2.6.45 Masculine Singular avaṭīṭaḥ , avan āṭaḥ , avabhraṭaḥ pāman aḥ 2.6.59 Masculine Singular kacchuraḥ man yā 2.6.65 Feminine Singular jaghan am 2.6.75 Neuter Singular stan au 2.6.78 Masculine Dual kucau skan dhaḥ 2.6.79 Masculine Singular bhujaśiraḥ , aṃsaḥ san dhaḥ 2.6.79 Neuter Singular tarjan ī 2.6.82 Feminine Singular pradeśinī kan iṣṭhā 2.6.83 Feminine Singular han uḥ 2.6.91 Feminine Singular daśan aḥ 2.6.92 Masculine Singular radan aḥ , dan taḥ , radaḥ locan am 2.6.94 Neuter Singular dṛṣṭiḥ , netram , īkṣaṇam , cakṣuḥ , akṣiḥ , dṛk , nayan am rodan am 2.6.94 Neuter Singular asru , netrāmbu , asram , aśru tan ūruham 2.6.100 Neuter Singular roma , loma lamban am 2.6.105 Neuter Singular lalan tikā udgaman īyam 2.6.113 Neuter Singular ācchādan am 2.6.116 Neuter Singular vastram , vāsaḥ , cailam , vasan am , aṃśukam mārjan ā 2.6.122 Feminine Singular mārṣṭiḥ , mṛjā utsādan am 2.6.122 Neuter Singular udvartan am prabodhan am 2.6.123 Neuter Singular an ubodhaḥ mṛgan ābhiḥ 1.2.130 Masculine Singular mṛgamadaḥ , kastūrī gan dhasāraḥ 1.2.132 Masculine Singular can dan aḥ , malayajaḥ , bhadraśrīḥ harican dan am 1.2.132 Masculine Singular gātrānulepan ī 1.2.134 Feminine Singular varttiḥ adhivāsan am 1.2.135 Neuter Singular racan ā 1.2.138 Feminine Singular parisyan daḥ prasādhan ī 1.2.140 Feminine Singular kaṅkatikā vyajan am 1.2.140 Neuter Singular tālavṛntakam san tatiḥ 2.7.1 Feminine Singular vaṃśaḥ , gotram , an vavāyaḥ , jan an am , san tānaḥ , kulam , abhijan aḥ , an vayaḥ sajjan aḥ 2.7.3 Masculine Singular āryaḥ , sabhyaḥ , sādhuḥ , mahākulaḥ , kulīnaḥ sugahan ā 2.7.20 Feminine Singular chan daḥ 2.7.24 Neuter Singular paryaṭan am 2.7.38 Neuter Singular vrajyā , aṭāṭyā brahmāsan am 2.7.43 Neuter Singular kuhan ā 2.7.57 Feminine Singular jan yaḥ 2.7.62 Masculine Singular man trī 2.8.4 Masculine Singular dhīsacivaḥ , amātyaḥ kan akādhyakṣaḥ 2.8.7 Masculine Singular bhaurikaḥ vijan aḥ 2.8.21 Masculine Singular rahaḥ , upāṃśu , viviktaḥ , chan naḥ , niḥśalākaḥ samarthan am 2.8.25 Neuter Singular saṃpradhāraṇā ban dhan am 2.8.26 Neuter Singular uddānam nṛpāsan am 2.8.31 Neuter Singular bhadrāsan am siṃhāsan am 2.8.32 Neuter Singular sajjan am 2.8.33 Neuter Singular uparakṣaṇam yūthan āthaḥ 2.8.36 Masculine Singular yūthapaḥ āsan am 2.8.39 Neuter Singular dan tabhāgaḥ 2.8.40 Masculine Singular sajjan ā 2.8.42 Feminine Singular kalpan ā gajaban dhan ī 2.8.43 Feminine Singular vārī javan aḥ 2.8.46 Masculine Singular javādhikaḥ gan trī 2.8.53 Feminine Singular kambalivāhyakam vāhan am 2.8.59 Neuter Singular dhoraṇam , yānam , yugyam , pattram sārasan am 2.8.64 Neuter Singular adhikāṅgaḥ dhan urdharaḥ 2.8.70 Masculine Singular dhanuṣmān , dhānuṣkaḥ , niṣaṅgī , atrī , dhan vī man dagāmī 2.8.74 Masculine Singular man tharaḥ atyan tīnaḥ 2.8.77 Masculine Singular dhan uḥ 2.8.84 Feminine Singular kārmukam , iṣvāsaḥ , cāpaḥ , dhan va , śarāsan am , kodaṇḍam senābhigaman am 2.8.96 Neuter Singular vīrāśaṃsan am 2.8.103 Neuter Singular siṃhan ādaḥ 2.8.108 Masculine Singular kṣveḍā kran dan am 2.8.109 Neuter Singular yodhasaṃrāvaḥ pīḍan am 2.8.112 Neuter Singular avamardaḥ abhyavaskan dan am 2.8.112 Neuter Singular abhyāsādan am kaban dhaḥ 2.8.119 Masculine Singular van dī Feminine Singular pragrahaḥ , upagrahaḥ jīvan auṣadham Neuter Singular jīvātuḥ prājan am 2.9.13 Neuter Singular todan am , tottram khan itram 2.9.13 Neuter Singular avadāraṇam prasphoṭan am 2.9.26 Neuter Singular śṛrpam cālan ī 2.9.26 Feminine Singular titauḥ kan durvā 2.9.31 Ubhaya-linga Singular svedan ī pānabhājan am 2.9.33 Neuter Singular kaṃsaḥ āran ālaḥ 2.9.38 Neuter Singular abhiṣutam , avan tisomam , dhānyāmlam , kuñjalam , sauvīram , kāñjikam , kulmāṣam tatpan nī 2.9.41 Feminine Singular utteman am 2.9.45 Neuter Singular niṣṭhānam odan am 2.9.49 Masculine Singular dīdiviḥ , bhissā , bhaktam , an dhaḥ , an nam navan ītam 2.9.53 Neuter Singular navoddhṝtam bhojan am 2.9.56-57 Neuter Singular jeman am , lehaḥ , āhāraḥ , nighāsaḥ , nyādaḥ , jagdhiḥ pādaban dhan am 2.9.59 Neuter Singular skan dadeśaḥ 2.9.64 Masculine Singular galakambalaḥ khan ati 2.9.65 Masculine Singular dhurīṇaḥ , dhūrvahaḥ , dhuryyaḥ , dhaureyaḥ sadhuran dharaḥ 2.9.66 Masculine Singular ekadhurīṇaḥ , ekadhuraḥ ekahāyan ī 2.9.69 Feminine Singular caturhāyaṇī ban dhyā 2.9.70 Feminine Singular san dhinī 2.9.70 Feminine Singular prajan e 2.9.71 Feminine Singular bālagarbhiṇī san dānam 2.9.74 Neuter Singular dāman ī man thadaṇḍaḥ 2.9.75 Masculine Singular daṇḍaviṣkambhaḥ man than ī 2.9.75 Feminine Singular kramelakaḥ , mayaḥ , mahāṅgaḥ satyāpan am 2.9.83 Neuter Singular vikrayaḥ añjan am 2.9.101 Neuter Singular vitunnakam , mayūrakam , tutthāñjan am rasāñjan am 2.9.102 Neuter Singular gan dhikaḥ , saugan dhikaḥ gan dhāśman i 2.9.103 Masculine Singular kulālī , kulatthikā gan dharasaḥ 2.9.105 Masculine Singular nāgasaṃbhavam man aḥśilā 2.9.109 Feminine Singular yavāgrajaḥ , pākyaḥ vaṃśarocan ā 2.9.110 Feminine Singular śvetamaricam tan tuvāyaḥ 2.10.6 Masculine Singular kuvindaḥ vaitan ikaḥ 2.10.15 Masculine Singular karmakaraḥ , bhṛtakaḥ , bhṛtibhuk man daḥ 2.10.18 Masculine Singular alasaḥ , anuṣṇaḥ , tundaparimṛjaḥ , ālasyaḥ , śītakaḥ ghaṭīyan tram 2.10.27 Neuter Singular udghāṭan am tan tavaḥ 2.10.28 Masculine Singular sūtram vraścan aḥ 2.10.33 Feminine Singular patraparaśuḥ āsphoṭan ī 2.10.34 Feminine Singular vedhan ikā vṛkṣādan ī 2.10.34 Masculine Singular vṛkṣabhedī san dhānam 2.10.42 Neuter Singular abhiṣavaḥ durman ā 3.1.6 Masculine Singular viman āḥ , an tarman āḥ unman ā 3.1.6 Masculine Singular utkaḥ dhan ī 3.1.8 Masculine Singular ibhyaḥ , āḍhyaḥ man ojavasaḥ 3.1.12 Masculine Singular pitṛsan nibhaḥ svatan traḥ 3.1.14 Masculine Singular apāvṛtaḥ , svairī , svacchan daḥ , niravagrahaḥ paratan traḥ 3.1.14 Masculine Singular nāthavān , parādhīnaḥ , paravān vardhan aḥ 3.1.27 Masculine Singular vardhiṣṇuḥ maṇḍan aḥ 3.1.27 Masculine Singular alaṅkariṣṇuḥ man ohataḥ 3.1.40 Masculine Singular pratibaddhaḥ , hataḥ , pratihataḥ āpan naḥ 3.1.41 Masculine Singular āpatprāptaḥ vyasan ārtaḥ 3.1.42 Masculine Singular uparaktaḥ san naddhaḥ 3.1.43 Masculine Singular durjan aḥ 3.1.46 Masculine Singular piśunaḥ , khalaḥ van īyakaḥ 3.1.48 Masculine Singular yācakaḥ , arthī , yācānakaḥ , mārgaṇaḥ gaṇan īyam 3.1.64 Masculine Singular gaṇeyam niran taram 3.1.66 Masculine Singular sāndram , ghan am ban dhuram 3.1.68 Masculine Singular unnatānan am vāman aḥ 3.1.70 Masculine Singular nīcaḥ , kharvaḥ , hrasvaḥ , nyaṅ avan atānatam 3.1.70 Masculine Singular avāgram , ānatam calan am 3.1.73 Masculine Singular taralam , lolam , kampan am , pariplavam , cañcalam , calam , pāriplavam , calācalam , kampram dṛḍhasan dhiḥ 3.1.75 Masculine Singular saṃhataḥ gran thitam 3.1.85 Masculine Singular san ditam , dṛbdham syan nam 3.1.92 Masculine Singular snutam , rīṇam , srutam svan itam 3.1.94 Masculine Singular dhvan itam san dānitam 3.1.94 Masculine Singular mūtam , uhitam , san ditam , sitam , baddham chan naḥ 3.1.97 Masculine Singular chāditaḥ san tāpitaḥ 3.1.103 Masculine Singular dūnam , san taptaḥ , dhūpitam , dhūpāyitam sākalyavacan am 3.2.2 Neuter Singular parāyaṇam āsaṅgavacan am 3.2.2 Neuter Singular turāyaṇam vidhūnan am 3.2.4 Neuter Singular vidhuvan am sevan am 03.04.2005 Neuter Singular sīvan am , syūtiḥ ākrośan am 03.04.2006 Neuter Singular abhīṣaṅgaḥ samūrcchan am 03.04.2006 Feminine Singular abhivyāptiḥ vardhan am 03.04.2007 Neuter Singular chedan am ānan dan am 03.04.2007 Neuter Singular sabhājan am , āpracchan nam āpracchan nam 03.04.2007 Masculine Singular san dhiḥ 3.4.11 Masculine Singular śleṣaḥ vimardan am 3.4.13 Neuter Singular parimalaḥ muṣṭiban dhaḥ 3.4.14 Masculine Singular saṃgrāhaḥ ban dhan am 3.4.14 Neuter Singular prasitiḥ , cāraḥ virodhan am 2.4.21 Neuter Singular paryavasthā saṃvāhan am 2.4.22 Neuter Singular mardan am san nidhiḥ 2.4.23 Masculine Singular saṃnikarṣaṇam pavan am 2.4.24 Neuter Singular niṣpāvaḥ , pavaḥ prajan aḥ 2.4.25 Masculine Singular upasaraḥ pratiban dhaḥ 2.4.27 Masculine Singular pratiṣṭambhaḥ avan āyaḥ 2.4.27 Masculine Singular nipātan am samundan am 2.4.29 Neuter Singular temaḥ , stemaḥ ālokan am 2.4.31 Neuter Singular nidhyānam , darśan am , īkṣaṇam , nirvarṇan am artan am 2.4.32 Neuter Singular ṛtīyā , hṛṇīyā , ghṛṇā pratiśāsan am 2.4.34 Neuter Singular javan aḥ 2.4.38 Neuter Singular jūtiḥ niṣṭhevan am 2.4.38 Neuter Singular niṣṭhyūtiḥ , niṣṭhīvan am , niṣṭhevaḥ jan atā 2.4.42 Feminine Singular khaḍgaḥ , śaraḥ kan iṣṭhaḥ 3.3.47 Masculine Singular gauḥ , bhūḥ , vāk yan tā 3.3.66 Masculine Singular pārthivaḥ , tan ayaḥ van itā 3.3.80 Feminine Singular vṛttiḥ , jan aśrutiḥ chan daḥ 3.3.95 Masculine Singular jan avādaḥ ākran daḥ 3.3.97 Masculine Singular vṛṣāṅgam , prādhānyam , rājaliṅgam upan iṣad 3.3.100 Feminine Singular iṣṭam , madhuram man daḥ 3.3.102 Masculine Singular paryāhāraḥ , mārgaḥ skan dhaḥ 3.3.107 Masculine Singular lepaḥ , amṛtam , snuhī san dhā 3.3.109 Feminine Singular adhikṣepaḥ , nirdeśaḥ brahmaban dhuḥ 3.3.111 Masculine Singular mūrkhaḥ , nīcaḥ pṛthagjan aḥ 3.3.112 Masculine Singular vahniḥ , barhī grāvan 3.3.113 Masculine Singular sārathiḥ , hayārohaḥ abhijan aḥ 3.3.115 Masculine Singular dhṛtiḥ , buddhiḥ , svabhāvaḥ , brahma , varṣma , yatnaḥ hāyan aḥ 3.3.115 Masculine Singular śakraḥ , ghātukaḥ , varṣukābdaḥ virocan aḥ 3.3.115 Masculine Singular mūrtaḥ , niran taraḥ , meghaḥ , mūrtiguṇaḥ ghan āghan aḥ 3.3.117 Masculine Singular nartakī , dūtī ghan aḥ 3.3.117 Masculine Singular sravan tī tan uḥ 3.3.120 Feminine Singular utsāhan am , hiṃsā , sūcan am ketan am 3.3.121 Neuter Singular lokavādaḥ , paśvahipakṣiṇāṃyuddham gan dhan am 3.3.122 Neuter Singular avakāśaḥ , sthitiḥ ātañcan am 3.3.122 Neuter Singular krīḍādiḥ vyañjan am 3.3.123 Neuter Singular udgamaḥ , pauruṣam , tan tram , san niviṣṭhaḥ devan am 3.3.124 Neuter Singular vipat , bhraṃśaḥ , kāmajaḥdoṣaḥ , krodhajaḥdoṣaḥ sādhan am 3.3.126 Neuter Singular netracchedaḥ , adhvā niryātan am 3.3.127 Neuter Singular guhyam , akāryam vyasan am 3.3.127 Neuter Singular saṅgatiḥ , ratiḥ nidhan am 3.3.130 Neuter Singular cihnam , pradhānam kran dan am 3.3.130 Neuter Singular sampidhānam , apavāraṇam ācchādan am 3.3.132 Neuter Singular viralam , stokam ārādhan am 3.3.132 Neuter Singular sat , samaḥ , ekaḥ van am 3.3.133 Neuter Singular vegī , śūraḥ abhipan nam 3.3.135 Masculine Singular gan dharvaḥ 3.3.140 Masculine Singular śiśuḥ , bāliśaḥ parjan yaḥ 3.3.154 Masculine Singular dīrghadveṣaḥ , an utāpaḥ san nayaḥ 3.3.159 Masculine Singular niryāsaḥ man yuḥ 3.3.161 Masculine Singular sthānam , gṛham , bham(nakṣatram) , agniḥ jan yam 3.3.167 Masculine Singular praśastyaḥ , rūpam jaghan yaḥ 3.3.167 Masculine Singular valguḥ , vāk man traḥ 3.3.175 Masculine Singular abhiyogaḥ , cauryam , saṃhan an am tan drī 3.3.184 Feminine Singular śroṇiḥ , bhāryā tan traḥ 3.3.193 Neuter Singular rājakaśerū svacchan daḥ 3.3.200 Masculine Singular caturthaṃyugam dvan dvaḥ 3.3.220 Neuter Singular puñjaḥ , meṣādyāḥ chan daḥ 3.3.240 Neuter Singular ambu , kṣīram kan īyān 3.3.243 Masculine Singular nirban dhaḥ , parāgaḥ , arkādayaḥ han ta 3.3.252 Masculine Singular an ekaḥ , ubhayaḥ nan u 3.3.256 Masculine Singular nan u 2.4.14 Masculine Singular san ā 2.4.17 Masculine Singular kan thā 3.5.9 Feminine Singular āsan dī 3.5.9 Feminine Singular dan taḥ 3.5.12 Masculine Singular stan aḥ 3.5.12 Masculine Singular sīman taḥ 3.5.19 Masculine Singular roman thaḥ 3.5.19 Masculine Singular yojan am 3.5.30 Neuter Singular kan daḥ 3.5.35 Masculine Singular man uḥ 3.5.38 Ubhaya-linga Singular karkan dhūḥ 3.5.38 Ubhaya-linga Singular śvan iśam 3.5.40 Masculine Singular
अन् occasionally ana - , (before a vowel) the substitute for 3., 3. a - , or a - privative. अन् cl.2 P. /aniti - or /anati - , ana - , aniṣyati - , /ānīt - ([ ]) , to breathe, respire, gasp ; to live ; to move, go ([ confer, compare Greek Latin animus]): Causal ānayati - : Desiderative aniniṣati - . अन m. breath, respiration अना ind. (fr. pronominal base a - ), hereby, thus, indeed अनाबाध mfn. free from obstacles or troubles. अनाबयु m. Name of a plant अनाभयिन् mfn. fearless (Name of indra - ) अनभिभूत mfn. not overcome, unsurpassed अनभिभूत mfn. not beset, unobstructed. अनभिद्रुह् mfn. not malicious अनभिगत mfn. not understood, अनभिहित mfn. not named अनभिहित mfn. not fastened अनभिहित m. Name of the chief of a gotra - , (gaRa upakā di - q.v ) अनभिहितवाच्य omission of a particle required by the sense, अनभिजित mfn. not (yet) won, अनभिज्ञ mfn. unacquainted with, ignorant commentator or commentary on अनभिलक्षित m. "destitute of (right) marks or symbols", an impostor. अनभिलाष m. non-relish अनभिलाष m. want of appetite अनभिलाष m. want of desire. अनभिलाषिन् mfn. not desirous. अनभिलुलित mfn. not pressed upon (varia lectio for an - - atil - ), अनभिमानुक mfn. not having evil intentions against (accusative ) अनभिमत mfn. not to one's mind, disliked अनभिम्लान m. "non-fading", Name of the chief of a gotra - , (gaRa śivā di - q.v ) अनभिम्लात mfn. unfaded. अनभिम्लातवर्ण (/anabhimlāta - - ) mfn. of unfaded colour or brightness अनभिप्रेत n. an occurrence different from what was intended. अनभिरूप mfn. not corresponding अनभिरूप mfn. not handsome, not pleasing. अनभिसम्बन्ध mfn. unconnected अनभिसम्बन्ध m. no connection. अनभिसन्धान n. absence of design अनभिसन्धान n. disinterestedness. अनभिसन्धि m. idem or 'n. disinterestedness.' अनभिसन्धिकृत mfn. done undesignedly. अनभिषङ्ग or an -abhiṣvaṅga - m. absence of connection or attachment. अनभिशस्त ([ ]) or /an -abhiśasti - ([ ]) or an -abhiśasteny/a - ([ ]) or /an -abhiśastya - ([ ]), mfn. blameless, faultless. अनभिशस्ती mfn. = sti - , अनभिषेचनीय ( ), mfn. not worthy of inauguration. अनभिषेक्य ( ), mfn. not worthy of inauguration. अनभिस्नेह mfn. without affection, cold, unimpassioned अनभीशु mfn. without bridles अनभिवादुक mfn. not greeting अनभिवाद्य mfn. not to be greeted. अनभिव्यक्त mfn. indistinct. अनाभोग mfn. having or offering no enjoyments, अनभ्र mf(ā - )n. cloudless. अनभ्रक m. plural "cloudless", Name of a class of divinities अनभ्रवृष्टि f. "cloudless rain", any unexpected acquisition or advantage अनभ्रि mfn. not dug out with a spade (said of rain-water) अनाभू mfn. neglectful, disobliging अनभ्यनुज्ञा f. non-permission. अनभ्यारोह m. not ascending अनभ्यारोह्य mfn. not to be ascended अनभ्यारूढ mfn. not ascended, not mounted अनभ्यारूढ mfn. not attained अनभ्याश or an -abhyāsa - mfn. not near, distant. अनभ्यास m. want of practice or skill. अनभ्यासमित्य mfn. improper to be approached commentator or commentary अनभ्यवचारुक mf(ā - )n. not attacking अनभ्यवचारुक mfn. not rushing against, अनाभ्युदयिक mfn. inauspicious, ill-omened, unlucky. अनाचार m. idem or 'n. misconduct.' अनाचार mfn. improper in behaviour अनाचार m. regardless of custom or propriety or law अनाचार m. unprincipled अनाचार m. uncommon, curious अनाचरण n. non-performance of what is right or customary, improper behaviour अनाचरण n. misconduct. अनाचारिन् mfn. not acting properly. अनाचार्यभोगीन mfn. unfit or improper for a spiritual teacher to eat or enjoy. अनच्छ mfn. unclear, turbid. अनाच्छृण्ण mfn. not poured upon अनाचीर्ण mfn. not undertaken before, अनाद m. absence of sound (in pronouncing aspirated letters) अनाददान mfn. not accepting. अनादर m. disrespect, contemptuous neglect अनादर mfn. indifferent अनादराक्षेप m. (in rhetoric ) objection to anything by feigned indifference, . अनादरण n. disrespectful behaviour, neglect. अनादरिन् mfn. disrespectful, irreverent. अनदत् mfn. not eating, not consuming अनद्धा or (with particle u - ) /anaddho - ind. not truly, not really, not definitely, not clearly अनद्धापुरुष m. one who is not a true man, one who is of no use either to gods or men or the manes अनादेशकर mfn. doing what is not commanded or not allowed अनादेय mfn. unfit or improper to be received, unacceptable, inadmissible. अनधस् ind. not below अनधिगमनीय mfn. unattainable. अनधिगम्य mfn. unattainable. अनधिगत mfn. not obtained, not acquired अनधिगत mfn. not studied. अनधिगतमनोरथ mfn. one who has not obtained his wish, disappointed. अनधिगतशास्त्र mfn. unacquainted with the śāstra - s. अनधिक mfn. having no superior, not to be enlarged or excelled अनधिक mfn. boundless अनधिक mfn. perfect. अनधिकार m. absence of authority or right or claim. अनधिकारचर्चा f. unjustifiable interference, intermeddling, officiousness. अनधिकारिन् mfn. not entitled to. अनधिकृत mfn. not placed at the head of, not appointed. अनधीन mfn. or an -adhinaka - not subject to, independent अनधीन m. an independent carpenter who works on his own account (See kauṭatakṣa - ). अनधीष्ट mfn. not asked for instruction, अनधिष्ठान n. want of superintendence. अनधिष्ठित mfn. not placed over, not appointed अनधिष्ठित mfn. not present. अनधीत्य mfn. without going over or repeating, . अनधीयान ( ), mfn. not repeating or learning. अनधीयत् ( ), mfn. not repeating or learning. अनाधृष् mfn. ( dhṛṣ - ), not checking अनाधृष्ट mfn. unchecked, unimpaired, invincible, perfect अनाधृष्टि m. "superior to any check", Name of a son of śura - अनाधृष्टि m. of a son of ugrasena - (general of the yādava - s). अनाधृष्य mfn. invincible, not to be meddled with अनाढ्य mfn. not wealthy, poor अनध्यक्ष mfn. not perceptible by the senses, not observable अनध्यक्ष mfn. without a superintendent. अनाढ्यम्भविष्णु mfn. not becoming wealthy, becoming poor (?) अनध्यास mf(ā - )n. without an addition or appendix, अनध्यात्मविद् mfn. not knowing the Supreme Spirit, . अनध्यवसित mfn. irresolute, अनध्याय m. idem or 'n. not reading or studying, intermission of study ' अनध्याय m. a time when there is intermission of study अनध्याय non-recitation, silence, अनध्यायदिवस m. a vacation day, holiday. अनध्ययन n. not reading or studying, intermission of study अनादि mfn. having no beginning, existing from eternity. अनादि ind. perpetually, incessantly, अनादिमध्यान्त mfn. having no beginning, middle or end. अनादिमत् mfn. having no beginning. अनादिन् mfn. not sounding. अनादीनव mfn. faultless अनादिनिधन mfn. having neither beginning nor end, eternal. अनादिष्ट mfn. not indicated अनादिष्ट mfn. not commanded or instructed अनादिष्ट mfn. not allowed. अनादित्व n. state of having no beginning. अनादृत mfn. not respected, disrespected. अनादृत See an -ādara - . अनादृत्य ind.p. without respecting, regardless. अनडुदर्ह mfn. worth an ox, अनडुद्द m. donor of a bull or ox. अनडुद्यज्ञ m. a sacrifice for oxen, अनडुह् m. (fr. /anas - ,a cart, and vah - ,to drag) , an ox, bull अनडुह् m. the sign Taurus. अनडुह m. in fine compositi or 'at the end of a compound' for anaḍuh - Name of the chief of a certain gotra - (?), (gaRa śarad -ādi - q.v ) अनडुही ([ ]) ([ ]) f. a cow. अनडुज्जिह्वा f. the plant gojihvā - , Elephantopus Scaber. अनडुत्क mfn. in fine compositi or 'at the end of a compound' for anaḍuh - , (gaRa ura -ādi - ,and gaRa ṛśyā di - q.v ) अनड्वाही ([ ]) f. a cow. अनाद्य mfn. equals an -ādi - q.v अनाद्य mf(/ā - )n. (equals an -adya - ), not eatable अनाद्यनन्त mfn. without beginning and without end अनाद्यन्त mfn. without beginning and end अनाद्यन्त m. Name of śiva - . अनद्यतन m. a tense (either past or future) not applicable to the current day अनाग mf(ā - )n. See /an -āgas - . अनाग mf(ā - )n. sinless अनागा f. Name of a river. अनागम m. non-arrival अनागम m. non-attainment अनागम mfn. not come, not present अनागम mfn. (in law) not constituting an accession to previous property, but possessed from time immemorial, and therefore without documentary proof. अनागामिन् mfn. not coming, not arriving अनागामिन् mfn. not future, not subject to returning अनागामिन् m. Name of the third among the four Buddhist orders. (see ) अनागमिष्यत् mfn. one who will not approach अनागमोपभोग m. enjoyment of such property. अनागामुक mfn. not in the habit of coming, not likely to come अनागम्य mfn. unapproachable, unattainable. अनगार m. "houseless", a vagrant ascetic अनगारिका f. the houseless life of such an ascetic अनागर्त mfn. without holes (?), अनागस् mfn. sinless, blameless etc. अनागस् mfn. not injuring अनागास्त्व n. sinlessness अनागत mfn. ( gam - ), not come, not arrived अनागत mfn. future अनागत mfn. not attained, not learnt अनागत mfn. unknown अनागत n. the future. अनागताबाध m. future trouble. अनागतार्तवा f. a girl who has not yet attained to puberty. अनागतवत् mfn. connected with or relating to the future. अनागतावेक्षण n. act of looking at that which is not yet come or the future. अनागतविधातृ m. "disposer of the future", provident अनागतविधातृ m. Name of a fish अनागति f. non-arrival अनागति f. non-attainment अनागति f. non-accession. अनघ mf(ā - )n. sinless अनघ mf(ā - )n. faultless अनघ mf(ā - )n. uninjured अनघ mf(ā - )n. handsome अनघ m. white mustard अनघ m. Name of śiva - and others. अनघाष्टमी f. Name of an eighth day (spoken of in the fifty-fifth adhyāya - of the bhaviṣyottara -purāṇa - ). अनग्न mf(ā - )n. not naked. अनग्नता (a -nagn/a - - ) f. the not being naked अनग्नि m. (/an -agni - ) non-fire अनग्नि m. substance differing from fire अनग्नि m. absence of fire अनग्नि mfn. requiring no fire or fire-place अनग्नि mfn. not maintaining a sacred fire, irreligious अनग्नि mfn. unmarried अनग्नि mfn. dispensing with fire अनग्नि mfn. "having no fire in the stomach" अनग्नि mfn. dyspeptic. अनग्निदग्ध mfn. (/an -agni - - ) not burnt with fire अनग्निदग्ध mfn. not burnt on the funeral pile (but buried) अनग्निदग्ध m. plural Name of a class of manes अनग्निष्वात्त m. plural idem or 'm. plural Name of a class of manes ' (See agni -dagdh/a - , agni -ṣvātt/a - ). अनग्नित्रा (/an -agni - - ) mfn. not maintaining the sacred fire अनागोहत्या f. murder of an innocent person अनागूर्तिन् mfn. one who has not recited the āgur - अनह mfn. (said to be from an - ) breathing freely, healthy, well (= nīroga - ), अनहम्बुद्धि mfn. ahambuddhi अनहंकार m. non-egotism, absence of self-conceit or of the tendency to regard self as something distinct from the Supreme Spirit, freedom from pride अनहंकार mfn. free from self-conceit. अनहंकृत mfn. free from self-conceit. अनहंकृति f. equals an -ahaṃkāra - अनहंकृति mfn. free from self-conceit or pride. अनहंवादिन् mfn. equals an -ahaṃkṛta - . अनहन् n. a non-day, no day, an evil or unlucky day अनाहनस्य mfn. āhanasyā अनाहार m. not taking food, abstinence, non-seizure अनाहार m. non-production अनाहार mfn. one who abstains from food. अनाहारिन् mfn. not taking (food) अनाहारिन् mfn. fasting. अनाहार्य mfn. not to be seized or taken, not producible अनाहार्य mfn. not to be bribed अनाहार्य mfn. not to be eaten. अनाहत mfn. unbeaten, unwounded, intact अनाहत mfn. new and unbleached (as cloth) अनाहत mfn. produced otherwise than by beating अनाहत mfn. not multiplied अनाहत n. the fourth of the mystical cakras - , or circles of the body. अनाहतनाद m. a sound produced otherwise than by beating अनाहतनाद m. the sound om - . अनाहवनीय m. no āhavanīya - fire अनाहित mfn. not kindled (as fire), अनाहिताग्नि m. one who has not performed the agnyādhāna - . अनाह्लाद m. absence of joy अनाह्लाद mfn. gloomy, not cheerful. अनाह्लादित mfn. not exhilarated. अनाहूत mfn. uncalled, uninvited. अनाहुति f. non-sacrificing अनाहुति f. a sacrifice unworthy of its name अनाहूतोपजल्पिन् m. an uncalled-for boaster. अनाहूतोपविष्ट mfn. seated as an uninvited guest. अनैभृत्य n. inconstancy, अनैभृत्य want of modesty, अनैडक mf(ī - )n. not coming from the animal called eḍaka - , अनैकान्त mfn. (fr. ekānta - ), variable, unsteady अनैकान्त mfn. (in logic) occasional, as a cause not invariably attended by the same effects. अनैकान्तिक mfn. unsteady, variable, having many objects or purposes अनैकान्तिक n. (in vaiśeṣika - philosophy ) the fallacy of undistributed middle. अनैकान्तिकता f. variableness, अनैकान्तिकत्व n. unsteadiness, uncertainty अनैक्य n. (eka - ), want of oneness, plurality, the existence of many अनैक्य n. want of union, anarchy. अनैन्दव mfn. not coming from the moon, not lunar, अनैपुण n. or a -naipuṇya - unskilfulness अनैपुण n. (See ānaipuṇa - .) अनैश्चारिक mfn. not averting or distracting, अनैश्वर्य n. "non-power", weakness अनैश्वर्य n. (See ānaiśvarya - .) अनैतिह्य mfn. not based on tradition, अनजका or an -ajikā - f. a miserable little goat अनाजानत् mfn. ( jñā - ), not learning or perceiving अनाज्ञप्त mfn. not commanded. अनाज्ञप्तकारिन् mfn. doing what has not been commanded. अनाज्ञात mfn. unknown, surpassing all that has ever been known अनाज्ञातम् ind. in an unknown id est inexplicable way or manner अनाज्ञया ind. ājñā अनक mfn. (for aṇaka - ) inferior (confer, compare rājā - naka - ). अनकदुन्दुभ m. Name of kṛṣṇa - 's grandfather. अनकदुन्दुभि or better अनाकाल m. unseasonable time अनाकाल m. (in law-books) famine. अनाकालभृत m. a slave who became so voluntarily to avoid starvation in a time of scarcity (also spelt annākāla -bhṛta - ). अनकाममार mfn. not killing undesiredly अनाकार mfn. shapeless. अनाकारित mfn. not claimed, not exacted. अनाकाश mfn. having no ether or transparent atmosphere, differing from ether अनाकाश mfn. opaque, dark अनाकाश n. non-ether. अनकस्मात् ind. not without a cause or an object अनकस्मात् ind. not accidentally, not suddenly. अनाख्याय ind. without telling, . अनाक्रन्द mf(ā - )n. ākranda अनाक्रान्त mfn. unassailed, unassailable अनाक्रान्ता f. the Prickly Nightshade (Solanum Jacquini). अनाकृत mfn. unreclaimed, unreclaimable , not taken care of अनक्ष् (nom. an -/ak - ) mfn. blind अनक्ष mf(/ā - )n. idem or '(nom. an -/ak - ) mfn. blind ' अनक्षर mfn. unfit to be uttered अनक्षर mfn. unable to articulate a syllable. अनाक्षारित mfn. unreproached. अनक्षसङ्गम् ([ ]) or /an -akṣa -stambham - ([ ]) ind. so as not to interfere with the axle-tree. अनाक्षेपम् ind. without reproaching (locative case ), . अनक्षि n. a bad eye अनक्षिक mfn. eyeless अनाक्षित् mfn. not residing or resting अनक्षित mfn. unmarked (see akṣ - ), अनाक्ताक्ष mfn. not having the eyes anointed, अनाकुल mf(ā - )n. not beset अनाकुल mf(ā - )n. not confused, unperplexed, calm, consistent, regular. अनल m. ( an - ), fire अनल m. the god of fire, digestive power, gastric juice अनल m. bile अनल m. wind अनल m. Name of vasudeva - अनल m. of a muni - अनल m. of one of the eight vasu - s अनल m. of a monkey अनल m. of various plants (Plumbago Zeylanica and Rosea;Semicarpus Anacardium) अनल m. the letter r - अनल m. the number three अनल m. (in astronomy ) the fiftieth year of bṛhaspati - 's cycle अनल m. the third lunar mansion or kṛttikā - (?). अनल 2 . Nom. P. lati - , to become fire, अनाल mfn. having no stalk, अनालब्ध mfn. not taken hold of, अनालब्ध not killed, अनलद (fr. 3. da - ) mfn. quenching fire (said of water) अनलदीपन mfn. exciting the digestion, stomachic. अनलम् ind. not enough अनलम् ind. insufficiently. अनलम् unable to (infinitive mood ), अनालम्ब mfn. unsupported, without stay or support अनालम्ब m. want of support अनालम्ब m. despondency अनालम्बन mfn. unsupported अनालम्बन mfn. desponding. अनालम्भुका ([ ]) f. "intangible", a woman during menstruation. अनालम्बी f. śiva - 's lute. अनालम्बुका ([ ]) or better अनलंकरिष्णु mfn. not given to the use of ornaments अनलंकरिष्णु mfn. unornamented. अनालाप mfn. not talkative, reserved, taciturn अनालाप m. reserve, taciturnity. अनलप्रभा f. the plant Halicacabum Cardiospermum. अनलप्रिया f. agni - 's wife. अनलस mfn. not lazy, active. अनलसाद m. dyspepsia. अनलसख m. "fire's friend", the wind, ibidem or 'in the same place or book or text' as the preceding अनलवाट m. Name of ancient pattana - . अनलाय Nom. A1. yate - , to be or act like fire, अनालयन mfn. abodeless, अनलि m. the tree Sesbana Grandiflora. अनालोचित mfn. unseen, unbeheld अनालोचित mfn. unweighed, unconsidered, rash, imprudent. अनालोच्य ind.p. not having considered. अनलोपल m. "fire-stone", crystal, अनल्प mfn. not a little, much, numerous. अनल्पघोष mfn. very clamorous, very noisy. अनल्पमन्यु mfn. greatly enraged. अनम m. "one who makes no salutation to others", a Brahman अनम mf(ā - )n. not to be overthrown, अनामक mfn. nameless, infamous अनामक m. the intercalary month अनामक n. piles, haemorrhoids. अनामन् mfn. nameless अनामन् mfn. infamous अनामन् m. the ring-finger, Heat. अनामन mn. Name of a disease अनमस्यु mfn. not bowing अनामत्व n. namelessness. अनामय mf(/ā - )n. not pernicious अनामय mf(/ā - )n. free from disease, healthy, salubrious अनामय m. śiva - अनामय n. health. अनामयत् mfn. "not causing pain" अनामयता ind. instrumental case in good health अनामयित्नु mfn. salubrious, curative अनम्बर mfn. wearing no clothing, naked अनम्बर m. a jaina - mendicant अनम्बर m. see dig -ambara - . अनम्बु m. "waterless", the bird cātaka - , अनामिका f. the ring-finger अनमिन् mfn. not ill, अनामिन् mfn. unbending अनामिष mfn. without flesh अनामिष mfn. bootless, profitless. अनमितम्पच mfn. "not cooking what has not first been measured", niggardly, miserly (equals mitam -paca - q.v ) अनमित्र mfn. having no enemies अनमित्र n. the having no enemies अनमित्र m. Name of various persons, particularly a king of ayodhyā - . अनमीव mf(/ā - )n. , Ved. free from disease, well, comfortable अनमीव mf(/ā - )n. salubrious, salutary अनमीव n. good health, happy state अनाम्नात mfn. not handed down in sacred texts. अनामृण mfn. having no enemy that can injure अनामृत mfn. not struck by death अनंश or an -aṃśin - mfn. portionless, not entitled to a share in an inheritance. अनंशुमत्फला f. the plantain (= aṃśumat -phalā - ). अनाम्य mfn. impossible to be bent. अनन n. breathing, living अननङ्गमेजय mfn. not leaving the body unshaken (?) see an -aṅgamejaya - . अनानत mfn. unbent, not humbled अनानत m. Name of a ṛṣi - of the अनन्द mfn. joyless, cheerless अनन्द m. plural Name of a purgatory अनन्ध mfn. not blind अनङ्ग mf(ā - )n. bodiless, incorporeal अनङ्ग m. Name of kāma - (god of love, so called because he was made bodiless by a flash from the eye of śiva - , for having attempted to disturb his life of austerity by filling him with love for pārvatī - ) अनङ्ग n. the ether, air, sky अनङ्ग n. the mind अनङ्ग n. that which is not the aṅga - . अनङ्गभीम m. Name (also title or epithet) of two kings, अनङ्गदेवी f. Name of a queen of Kashmir. अनङ्गहर्ष m. Name (also title or epithet) of a dramatic poet, अनङ्गक m. the mind अनङ्गक्रीडा f. amorous play अनङ्गक्रीडा f. Name of a metre (of two verses, the first containing sixteen long syllables, the second thirty-two short ones). अनङ्गलतिका f. Name (also title or epithet) of nāṭaka - अनङ्गलेखा f. a love letter अनङ्गलेखा f. Name of a queen of Kashmir. अनङ्गमङ्गल Name (also title or epithet) of a bāṇa - by Sundara Kavi अनङ्गमेजय (an -aṅgam - - ) mfn. not shaking the body (?), (gaRa cārv -ādi - q.v ) अनङ्गपाल m. Name of a king's chamberlain at Kashmir. अनङ्गापीड m. Name of a king of Kashmir. अनङ्गरङ्ग m. Name of an erotic work. अनङ्गशेखर m. Name of a metre (of four verses, each containing fifteen iambi). अनङ्गसेना f. Name of a dramatic personage. अनङ्गासुहृद् m. " kāma - 's enemy", śiva - . अनङ्गविद्या f. (= kāma - - śāstra - ), अनङ्गुरि mfn. destitute of fingers अनङ्गुष्ठ mfn. without the thumb, अनणीयस् mfn. not at all minute अनणीयस् mfn. vast, mighty अनञ्जन mfn. free from collyrium or pigment or paint अनञ्जन n. the sky, atmosphere अनङ्कुश mfn. unrestrained. अनन्न n. rice or food undeserving of its name अननृत mfn. not false, true अनन्त mf(ā - )n. endless, boundless, eternal, infinite अनन्त m. Name of viṣṇu - अनन्त m. of śeṣa - (the snake-god) अनन्त m. of śeṣa - 's brother vāsuki - अनन्त m. of kṛṣṇa - अनन्त m. of his brother baladeva - अनन्त m. of śiva - अनन्त m. of rudra - अनन्त m. of one of the viśva -deva - s अनन्त m. of the 14th arhat - , etc. अनन्त m. the plant sinduvāra - , Vitex Trifolia अनन्त m. Talc अनन्त m. the 23rd lunar asterism, śravaṇa - अनन्त m. a silken cord (tied round the right arm at a particular festival) अनन्त m. the letter ā - अनन्त m. a periodic decimal fraction? अनन्ता f. the earth अनन्त m. the number one अनन्त m. Name of pārvatī - and of various females, the plant śārivā - अनन्त m. Periploca Indica or Asclepias Pseudosarsa or Asthmatica (the root of which supplies a valuable medicine) अनन्त n. the sky, atmosphere अनन्त n. Talc. अनन्तभट्ट m. Name of a man. अनन्तचारित्र m. Name of a bodhisattva - . अनन्तचतुर्दशी f. the fourteenth lunar day (or full moon) of bhādra - , when ananta - is worshipped. अनन्तदेव m. Name of various persons, especially of a king of Kashmir. अनन्तदृष्टि m. Name of śiva - . अनन्तग mfn. going or moving for ever or indefinitely अनन्तगुण mfn. having boundless excellencies. अनन्तःपादम् ind. not within the pāda - of a verse, . अनन्तजित् m. Name of the fourteenth jaina - arhat - of the present avasarpiṇī - . अनन्तक mfn. endless, boundless, eternal, infinite अनन्तक n. the infinite (id est infinite space) . अनन्तकर mfn. rendering endless, magnifying indefinitely अनन्तमति m. Name of a bodhisattva - . अनन्तमायिन् mfn. endlessly illusory or delusive or deceitful. अनन्तमुल m. the medicinal plant śārivā - . अनन्तनेमि m. Name of a king of mālava - , a contemporary of śākyamuni - . अनन्तपाल m. Name of a warrior chief in Kashmir. अनन्तपार mfn. of boundless width. अनन्तर mf(ā - )n. having no interior अनन्तर mf(ā - )n. having no interstice or interval or pause अनन्तर mf(ā - )n. uninterrupted, unbroken अनन्तर mf(ā - )n. continuous अनन्तर mf(ā - )n. immediately adjoining, contiguous अनन्तर mf(ā - )n. next of kin, etc. अनन्तर mf(ā - )n. compact, close अनन्तर m. a neighbouring rival, a rival neighbour अनन्तर n. contiguousness अनन्तर n. brahma - or the supreme soul (as being of one entire essence) अनन्तर n. after अनन्तर n. afterwards. अनन्तर m. (also) the next (younger) brother after (ablative ), अनन्तरज m. "next-born", the son of a kṣatriyā - or vaiśyā - mother by a father belonging to the caste immediately above the mother's अनन्तरजात m. idem or 'm. "next-born", the son of a kṣatriyā - or vaiśyā - mother by a father belonging to the caste immediately above the mother's ' अनन्तरजात m. also the son of a śūdrā - mother by a vaiśya - father. अनन्तरम् ind. immediately after अनन्तराम m. Name of a man. अनन्तराशि m. (in arithmetic ) an infinite quantity अनन्तराशि m. a periodic decimal fraction (?). अनन्तरय m. non-interruption and (see antaraya - .) अनन्तरायम् ind. without a break and अनन्तर्हित mfn. ( dhā - ), not concealed, manifest अनन्तर्हित mfn. not separated by a break. अनन्तर्हिति f. the not being covered or concealed, अनन्तरित mfn. not separated by any interstice अनन्तरित mfn. unbroken. अनन्तरिति f. not excluding or passing over अनन्तरीय mfn. concerning or belonging to the next of kin, etc., (gaRa gahā di - q.v ) अनान्तरीयक mfn. immediate, , Scholiast or Commentator अनन्तरूप mfn. having innumerable forms or shapes. अनन्तशक्ति mfn. omnipotent अनन्तशक्ति m. Name of a king. अनन्तशयन n. Travancore. अनन्तशायिन् m. "reclining on (the serpent) Ananta", Name (also title or epithet) of viṣṇu - , अनन्तशीर्षा f. Name of the snake king vāsuki - 's wife. अनन्ताश्रम etc., names of persons unknown. अनन्तशुष्म (anant/a - - ) mfn. possessing boundless strength or endlessly roaring (?) अनन्तता (anant/a - - ) f. eternity, infinity अनन्ततान mfn. extensive. अनन्ततीर्थ m. Name of an author. अनन्ततीर्थकृत् m. = anantajit - . अनन्तात्मन् m. the infinite spirit. अनन्ततृतीया f. the third day of bhādra - (said to be sacred to viṣṇu - ). अनन्ततृतीयाव्रत Name of the twenty-fourth adhyāya - of the bhaviṣyottara -purāṇa - . अनन्तत्व n. equals -tā - q.v अनन्तवर्मन् m. Name of a king. अनन्तवत् mfn. eternal, infinite अनन्तवत् m. (ān - ) (in the upaniṣad - s) one of brahmā - 's four feet (earth, intermediate space, heaven, and ocean) . अनन्तवात m. a disease of the head (like tetanus). अनन्तविजय m. Name of yudhiṣṭhira - 's conch shell. अनन्तविक्रमिन् m. Name of a bodhisattva - . अनन्तवीर्य m. Name of the twenty-third jaina - arhat - of a future age. अनन्तव्रत n. ceremony or festival in honour of ananta - or viṣṇu - (on the day of the full moon in bhādra - ) अनन्तव्रत n. Name of the 102nd adhyāya - of the bhaviṣyottara -purāṇa - . अनन्तेश्वर etc., names of persons unknown. अनन्त्य mfn. infinite, eternal अनन्त्य n. infinity, eternity. अनणु mfn. not minute or fine coarse अनणु m. coarse grain, peas, etc. अननुभाषण n. "not repeating (for the sake of challenging) a proposition" अननुभाषण n. tacit assent. अननुभावक mfn. unable to comprehend. अननुभावकता f. non-comprehension अननुभावकता f. unintelligibility. अननुभूत mfn. not perceived, not experienced unknown. अनानुभूति f. "inattention, neglect" (tayas - ) plural neglectful or irreligious people अनानुद mfn. ( 1. da - with ānu - for anu - ), not giving way, obstinate अननुध्यायिन् mfn. not missing, not missing anything अननुध्यायिन् mfn. not insidious अनानुदिष्ट mfn. ( diś - with ānu - or anu - ), unsolicited अनानुजा f. (being) no younger sister अननुज्ञात mfn. not agreed to, not permitted अननुज्ञात mfn. denied. अननुख्याति f. not perceiving अनानुकृत्य mfn. (ānu - for anu - ), inimitable, unparalleled अननूक्त mfn. ([ ]) or ananū kti - ([ ]) not recited or studied अननूक्त mfn. not responded to. अननुमत mfn. not approved or honoured, not liked, disagreeable, unfit. अनानुपूर्व्य n. separation of the different parts of a compound word by the intervention of others अनानुपूर्व्य n. the not coming in regular order, tmesis अनानुपूर्व्यसंहिता f. the manner of constructing a sentence with the above tmesis. अननुषङ्गिन् mfn. not attached to, indifferent to. अननुष्ठान n. non-observance, neglect अननुष्ठान n. impropriety. अननूत्थान n. the not following, अननुवाक्य mfn. not teaching recitation of the veda - , अननुयाज or an -anūyāj/a - ([ ]) mfn. without a subsequent or final sacrifice. अननुयोग mfn. not inquired after, अनन्वाभक्त mfn. ( bhaj - ), not receiving a share, not interested in (locative case ) अनन्वागम m. the not going after, अनन्वागत mfn. not visited or attacked by (instrumental case ), अनन्वग्भाव m. the not following after, अनन्ववचार m. ([ ]) ( car - and i - with anu - and ava - ), not following or going after any one (in a sneaking manner). अनन्ववजय m. the not winning subsequently, ibidem or 'in the same place or book or text' as the preceding अनन्ववाय ([ ]) m. ( car - and i - with anu - and ava - ), not following or going after any one (in a sneaking manner). अनन्ववायन ([ ]) n. ( car - and i - with anu - and ava - ), not following or going after any one (in a sneaking manner). अनन्वय m. want of connexion, (in rhetoric) comparison of an object with its own ideal, (as,"a lady-like lady.") अनन्वित mfn. unconnected, inconsecutive, desultory, incoherent, irrelevant, irregular अनन्वित mfn. not attended with, destitute of. अनन्य mf(ā - )n. no other, not another, not different, identical अनन्य mf(ā - )n. self अनन्य mf(ā - )n. not having a second, unique अनन्य mf(ā - )n. not more than one, sole अनन्य mf(ā - )n. having no other (object), undistracted अनन्य mf(ā - )n. not attached or devoted to any one else अनन्यभव mfn. originating in or with no other. अनन्यभाव mfn. thinking of the only one id est of the Supreme Spirit. अनन्यचेतस् mfn. giving one's undivided thought to (with locative case ) अनन्यचित्त mf(ā - )n. giving one's undivided thought to (with locative case ) अनन्यचोदित mfn. self-impelled. अनन्यदेव mfn. having no other god. अनन्यादृश mf(ī - )n. not like others अनन्यदृष्टि mfn. gazing intently. अनन्यगामिन् mfn. going to no other. अनन्यगति f. sole resort or resource. अनन्यगति mfn. having only one (or no other) resort or resource left. अनन्यगतिक mfn. having only one (or no other) resort or resource left. अनन्यगुरु m. "having no other as a Guru", Name of kṛṣṇa - अनन्यहृत mfn. not carried off by another, safe. अनन्यज m. Name of kāma - or Love. अनन्यजानि mfn. jāni अनन्यकार्य mfn. having no other business, अनन्यमनस् mfn. exercising undivided attention. अनन्यमानस mfn. exercising undivided attention. अनन्यमनस्क mfn. exercising undivided attention. अनन्यनिष्पाद्य mfn. to be accomplished by no other. अनन्यानुभव m. Name of the teacher of prakāśātman - . अनन्यपरायण mfn. devoted to no other, अनन्यप्रतिक्रिय mfn. having no other means of resistance or redress. अनन्यपूर्वा f. a female who never belonged to another, a virgin अनन्यराधस् mfn. striving after nothing else, अनन्यार्थ mfn. not subservient to another object अनन्यार्थ mfn. principal. अनन्यसाधारण mfn. not common to any one else, not belonging to any other. अनन्याश्रित mfn. not having resorted to another अनन्याश्रित mfn. independent अनन्याश्रित n. (in law) unencumbered property. अनन्यता f. identity. अनन्यत्व n. identity. अनन्यवन्दिन् mfn. not praising anybody else, अनन्यविषय mfn. exclusively applicable. अनन्यविषयात्मन् mfn. having the mind fixed upon one (or the sole) object. अनन्यवृत्ति mfn. closely attentive. अनन्ययोग m. not suitable to any others अनन्ययोगम् ind. not in consequence of any other (word) अनप mfn. destitute of water अनपचायितृ mfn. not revering, अनपचाय्यमान mfn. not being revered, अनपच्युत mfn. not falling off, holding fast (a yoke) अनपच्युत mfn. never dropping off, keeping to or faithful for ever अनापद् f. absence of misfortune or calamity अनपदेश m. an invalid argument. अनपधृष्य ind.p. not having overpowered अनपदोष्य mfn. not to be wasted, अनपग ([ ]) or an -apag/a - ([ ]) mf(ā - )n. not departing from (ablative or in compound ) अनपहनन n. not repelling from अनपहतपाप्मन् mfn. (said of the pitṛ - s to distinguish them from the deva - s) not freed from evil अनपजय्यम् ind. ( ji - ), so that its victorious character cannot be reversed अनपकार m. harmlessness. अनपकरण n. (in law) non-payment, non-delivery. अनपाकरण n. (in law) non-payment, non-delivery. अनपकारिन् mfn. not harming, innocuous. अनपकर्मन् n. idem or 'n. (in law) non-payment, non-delivery.' अनपाकर्मन् n. idem or 'n. (in law) non-payment, non-delivery.' अनपकर्ष m. ( kṛṣ - ) non-degradation, superiority. अनपक्रम m. not going away. अनपक्राम m. not retreating or withdrawing from अनपक्रमिन् mfn. not departing from अनपक्रमिन् mfn. devoted, attached to. अनपक्रामुक mf(/ā - )n. not running away अनपक्रिया f. equals an -apakaraṇa - अनपकृत mfn. unharmed अनपकृत n. no offence अनपक्षेप्य mfn. not to be rejected, अनपलाषुक mfn. not thirsty अनापान m. Name of a prince (son of aṅga - ). अनपनिहितम् ind. without leaving out anything अनापन्न mfn. not realized, unattained अनापन्न mfn. not fallen into distress. अनपर mfn. without another अनपर mfn. having no follower अनपर mfn. single, sole (as Name of brahma - ) अनपराद्ध mfn. one who has not injured anybody अनपराद्ध mfn. faultless अनपराद्धम् ind. without injury अनपराध m. innocence, innocuousness अनपराध mfn. innocent, faultless अनपराध mfn. free from defects. अनपराधत्व n. freedom from fault. अनपराधिन् mfn. innocent. अनपरुद्ध mfn. unexcluded, अनपसर mfn. "having no hole to creep out of", inexcusable, unjustifiable अनपसर m. a usurper अनपसरण n. not leaving a place or withdrawing from it अनपस्फुर् ([ ]) mf(ā - )n. "not withdrawing", not refusing to be milked (said of a cow). अनपस्फुर ([ ]) mf(ā - )n. "not withdrawing", not refusing to be milked (said of a cow). अनपस्फुरत् ([ ]) mfn. "not withdrawing", not refusing to be milked (said of a cow). अनपस्पृश् mfn. not refusing, not obstinate अनपाश्रय mfn. not dependent. अनपत्रप mfn. shameless. अनपत्रपा f. shamelessness, . अनापत्ति mfn. guiltless, अनपत्य mf(ā - )n. childless अनपत्य n. childlessness अनपत्यक mfn. childless. अनपत्यता f. childlessness अनपत्यवत् (/anapatya - - ) mfn. childless अनपवाचन mfn. impossible to be talked away or wished away अनपवृज्य mfn. not to be finished (as a way;"free from objects that should be shunned as impure" ) अनपावृत् ind. without turning away, unremittingly अनपव्ययत् (apa -vy -ayat - ) mfn. unremitting अनपाय mfn. without obstacles, prosperous अनपाय m. freedom from mischief अनपाय m. (in philosophy ) the state of not being abridged or deprived of (ablative ) अनपाय m. Name of śiva - . अनपायदृष्ट mfn. free from all visible danger, secure, . अनपयति ind. (locative case pr.p. i - with apa - ?),"before the sun makes a start", very early अनपायिन् mfn. not going or passing away, constant in the same state अनपायिन् mfn. invariable. अनपेक्ष mfn. regardless, careless अनपेक्ष mfn. indifferent अनपेक्ष mfn. impartial अनपेक्ष mfn. irrespective of अनपेक्ष mfn. irrelevant अनपेक्षा f. disregard, carelessness अनपेक्षम् ind. irrespectively, carelessly अनपेक्षमाण mfn. not looking about, अनपेक्षत्व n. disregard अनपेक्षत्व n. irrelevance अनपेक्षत्व n. irrespectiveness अनपेक्षत्वात् ind. from having no reference to, since (it) has no reference to. अनपेक्षिन् mfn. regardless of अनपेक्षिन् mfn. indifferent to. अनपेक्षित mfn. disregarded अनपेक्षित mfn. unheeded अनपेक्षित mfn. unexpected. अनपेक्ष्य ind.p. disregarding, irrespective of. अनपेत mfn. not gone off, not past अनपेत mfn. not separated, faithful to, possessed of. अनफा f. a particular configuration of the planets. [ Greek ] अनापि mf(Nominal verb iḥ - )n. having no friends , (indra - ) अनपिनद्ध mfn. unbound, अनाप्लुत mfn. unbathed, unwashed. अनाप्लुताङ्ग mfn. having an unwashed body अनप्नस् mfn. destitute of means , ([ confer, compare Latin inops.]) अनपोद्धार्य mfn. of which nothing is to be taken off अनाप्रीत mfn. not consecrated with the āprī - verses, अनाप्रीत untouched by water, id est not used before (as a water-vessel), अनप्सरस् f. unlike an apsaras - , unworthy of an apsaras - . अनप्त mfn. not watery अनाप्त mfn. unattained, unobtained , unsuccessful in the effort to attain or obtain अनाप्त mfn. not apt, unfit अनाप्त m. a stranger. अनाप्ति f. non-attainment. अनपुंसक n. (in grammar ) not a neuter. अनपुंसक n. not neuter, अनपूपीय or an -apūpya - mfn. unfit for cakes. See apūpa - . अनापूयित mfn. not stinking अनाप्य (4) mfn. unattainable अनारभ्य mfn. improper or impracticable to be commenced or undertaken. अनारभ्य ind.p. without commencing (used in compound in the sense "detached"). अनारभ्याधीत mfn. taught or studied or read as a detached subject (not as part of a regular or authoritative treatise). अनारभ्यत्व n. impossibility of being commenced. अनारभ्यवद m. a detached remark (upon sacrifices, etc.) अनारम्बण mfn. (for anālambana - ), having no support अनारम्भ m. absence of beginning, non-commencement, not attempting or undertaking