Word Reference Gender Number Synonyms Definition abaddham Masculine Singular an arthakamunmeaning abhayā 2.2.59 Feminine Singular śivā , haimavatī , pūtan ā , avyathā , śreyasī , harītakī , kāyasthā , cetakī , amṛtā , pathyā abhihāraḥ 2.4.17 Masculine Singular abhigrahaṇam abhijātaḥ 3.3.88 Masculine Singular satyam , sādhuḥ , vidyamānaḥ , praśastaḥ , abhyarhitaḥ abhikhyā 3.3.164 Feminine Singular jan avādaḥ abhinītaḥ 3.3.87 Masculine Singular pūtaḥ , vijan aḥ abhiprāyaḥ 3.3.95 Masculine Singular can draḥ , agniḥ , arkaḥ abhiprāyaḥ 2.4.20 Masculine Singular āśayaḥ , chan daḥ abhisaṅgaḥ 3.3.29 Masculine Singular prādhānyam , sānu abhiṣavaḥ 2.7.51 Masculine Singular sutyā , savan am abhivādakaḥ 3.1.26 Masculine Singular van dāruḥ abhrakam 2.9.101 Neuter Singular sauvīram , kāpotāñjan am , yāmunam abhram 1.3.6-7 Neuter Singular mudiraḥ , ambubhṛt , jaladharaḥ , stan ayitnuḥ , dhūmayoniḥ , jīmūtaḥ , vāridaḥ , dhārādharaḥ , vārivāhaḥ , jalamuk , ghan aḥ , taḍitvān , balāhakaḥ , meghaḥ cloud abhyan taram Neuter Singular an tarālamincluded space abhyavaskan dan am 2.8.112 Neuter Singular abhyāsādan am abjaḥ 3.3.38 Masculine Singular kaṭiḥ , gajagaṇḍaḥ ācchādan am 2.6.116 Neuter Singular vastram , vāsaḥ , cailam , vasan am , aṃśukam addhā 2.4.12 Masculine Singular añjasā adharaḥ 3.3.197 Masculine Singular uttamaḥ , dūram , an ātmā ādhiḥ 3.3.104 Masculine Singular vidhānam , daivam adhīnaḥ 3.1.14 Masculine Singular nighnaḥ , āyattaḥ , asvacchan daḥ , gṛhyakaḥ adhomukhaḥ 3.1.32 Masculine Singular avāṅ adhorukam 2.6.120 Neuter Singular caṇḍātakam adhyakṣaḥ 3.3.233 Masculine Singular sāraṅgaḥ adhyeṣaṇā 2.7.35 Feminine Singular san iḥ ādram 3.1.105 Masculine Singular uttam , sāndram , klinnam , timitam , stimitam , samunnam agham 3.3.32 Neuter Singular abhiṣvaṅgaḥ , spṛhā , gabhastiḥ agniḥ Masculine Singular jvalan aḥ , barhiḥ , śociṣkeśaḥ , bṛhadbhānuḥ , an alaḥ , śikhāvān , hutabhuk , saptārciḥ , citrabhānuḥ , appittam , vaiśvānaraḥ , dhan añjayaḥ , jātavedāḥ , śuṣmā , uṣarbudhaḥ , kṛśānuḥ , rohitāśvaḥ , āśuśukṣaṇiḥ , dahan aḥ , damunāḥ , vibhāvasuḥ , vahniḥ , kṛpīṭayoniḥ , tan ūnapāt , kṛṣṇavartmā , āśrayāśaḥ , pāvakaḥ , vāyusakhaḥ , hiraṇyaretāḥ , havyavāhan aḥ , śukraḥ , śuciḥ , vītihotraḥ fire god āhāvaḥ Masculine Singular nipānam pond which is near of a well āhvayaḥ 1.6.8 Masculine Singular nāma , ākhyā , āhvā , abhidhānam , nāmadheyam name airāvataḥ 1.1.48 Masculine Singular abhramuvallabhaḥ , abhramātaṅgaḥ , airāvaṇaḥ the elephant of indra airāvataḥ Masculine Singular nāgaraṅgaḥ ajaḥ 3.3.36 Masculine Singular valgudarśan aḥ ajamodā Masculine Singular brahmadarbhā , yavānikā , ugragan dhā ajaśṛṅgī Feminine Singular viṣāṇī ājiḥ 3.3.38 Feminine Singular cetan ā , hastādyaiḥarthasūcan ā ākāraḥ 3.3.170 Masculine Singular dānavaḥ , dhvāntaḥ , ariḥ ākarṣaḥ 3.3.229 Masculine Singular upādānam ākran daḥ 3.3.97 Masculine Singular vṛṣāṅgam , prādhānyam , rājaliṅgam ākrīḍaḥ Masculine Singular udyānam ākrośan am 03.04.2006 Neuter Singular abhīṣaṅgaḥ alam 3.3.260 Masculine Singular praban dhaḥ , cirātītam , nikaṭāgāmikam alaṅkāraḥ 2.6.102 Masculine Singular ābharaṇam , pariṣkāraḥ , vibhūṣaṇam , maṇḍan am alaṅkartā 2.6.101 Masculine Singular alaṅkariṣṇuḥ alīkam 3,.3.12 Neuter Singular śūlaḥ , śaṅkaradhan vā aliñjaraḥ 2.9.31 Masculine Singular maṇikaḥ ālokaḥ 3.3.3 Masculine Singular man dāraḥ , sphaṭikaḥ , sūryaḥ ālokan am 2.4.31 Neuter Singular nidhyānam , darśan am , īkṣaṇam , nirvarṇan am alpam 3.1.61 Masculine Singular tan uḥ , sūkṣmam , stokaḥ , kaṇaḥ , truṭiḥ , kṛśam , ślakṣaṇam , leśaḥ , mātrā , dabhram , kṣullakaḥ , aṇuḥ , lavaḥ amaraḥ 1.1.7-9 Masculine Singular nirjaraḥ , vibudhaḥ , suman asaḥ , āditeyaḥ , aditinan dan aḥ , asvapnaḥ , gīrvāṇaḥ , daivatam , devaḥ , suraḥ , tridiveśaḥ , diviṣad , ādityaḥ , amartyaḥ , dānavāriḥ , devatā , tridaśaḥ , suparvā , divaukāḥ , lekhaḥ , ṛbhuḥ , amṛtāndhāḥ , vṛndārakaḥ immortal amarṣaṇaḥ 3.1.30 Masculine Singular krodhan aḥ , krodhī āmayāvī 2.6.58 Masculine Singular āturaḥ , abhyamitaḥ , abhyāntaḥ , vikṛtaḥ , vyādhitaḥ , apaṭuḥ ambūkṛtam Masculine Singular san iṣṭhevam meaningless aṃgārakaḥ 1.3.25 Masculine Singular mahīsutaḥ , kujaḥ , bhaumaḥ , lohitāṅgaḥ mars āmodin 1.5.11 Masculine Singular mukhavāsan aḥ a perfume for the mouth made up in the form of a camphor pill etc. āmraḥ Masculine Singular mākan daḥ , cūtaḥ , pikavallabhaḥ , rasālaḥ , kāmāṅgaḥ , madhudūtaḥ āṅ 3.3.247 Masculine Singular āśīḥ , kṣema , puṇyam an ādaraḥ1.7.22 Neuter Singular paribhāvaḥ , asūrkṣaṇam , tiraskriyā , rīḍhā , avamānan ā , avajñā , paribhavaḥ , avahelan am disrespect ānaddham Neuter Singular a drum or tympan an adhīnakaḥ2.10.9 Masculine Singular kauṭatakṣaḥ ānāhaḥ 2.6.55 Masculine Singular viban dhaḥ an āhatam2.6.113 Masculine Singular tan trakam , navāmbaram , niṣpravāṇi ānakaḥ Masculine Singular paṭahaḥ a large kettle drum an akṣaramMasculine Singular avācyam unfit to be uttered an āmayam2.6.50 Neuter Singular ārogyam an āmikā2.6.83 Feminine Singular ānan dan am 03.04.2007 Neuter Singular sabhājan am , āpracchan nam an an taḥ3.3.88 Masculine Singular amlaḥ , paruṣaḥ ānartaḥ 3.3.70 Masculine Singular kāṭhinyam , kāyaḥ ānāyaḥ Masculine Singular jālam a net an ayaḥ3.3.157 Masculine Singular saṅghātaḥ , san niveśaḥ an āyasakṛtam3.1.94 Masculine Singular phāṇṭam ānāyyaḥ 2.7.22 Masculine Singular aṇḍajāḥ 3.1.51 Masculine Singular an dhaḥ2.6.61 Masculine Singular adṛk an dhakāraḥMasculine Singular tamisram , timiram , tamaḥ , dhvāntam perforated, or full of holes an dham3.3.110 Neuter Singular sūryaḥ , vahniḥ an dhatamasamNeuter Singular darkness an dhuḥ1.10.26 Masculine Singular prahiḥ , kūpaḥ , udapānam well aṅgahāraḥ Masculine Singular aṅgavikṣepaḥ a appropriate vocative for female friend aṅgalīyakaḥ 2.6.108 Masculine Singular ūrmikā aṅgam 2.6.71 Neuter Singular apaghan aḥ , pratīkaḥ , avayavaḥ aṅgan am Neuter Singular catvaram , ajiram aṅgāradhānikā 2.9.30 Feminine Singular aṅgāraśakaṭī , hasan tī , hasanī aṅgāraḥ 2.9.30 Masculine Singular alātam , ulmukam aṅgasaṃskāraḥ 2.6.122 Masculine Singular parikarma aṅgulī 2.6.83 Feminine Singular karaśākhā aṅgulimudrā 2.6.109 Feminine Singular aṅguṣṭhaḥ 2.6.83 Masculine Singular aṇiḥ 2.8.57 Ubhaya-linga Singular an imiṣaḥ3.3.227 Masculine Singular sahāyaḥ an iruddhaḥMasculine Singular uṣāpatiḥ the son of pradumnya, and husband of usha añjaliḥ 2.6.86 Masculine Singular añjan am 2.9.101 Neuter Singular vitunnakam , mayūrakam , tutthāñjan am aṅkaḥ 3.3.4 Masculine Singular ambuḥ , śiraḥ aṅkuśaḥ 2.8.42 Masculine Singular sṛṇiḥ aṅkyaḥ 1.7.5 Masculine Singular āliṅgyaḥ , ūrdhvakaḥ drum, a synonm of mridanga an taḥ3.1.80 Masculine Singular caramam , an tyam , pāścātyam , paścimam , jaghan yam an taḥpuram2.2.11 Neuter Singular avarodhan am , śuddhāntaḥ , avarodhaḥ an tarā2.4.10 Masculine Singular an tareṇa , an tare an taram3.3.195 Neuter Singular vraṇakārī an tardhā1.3.12 Feminine Singular apidhānam , tirodhānam , pidhānam , vyavadhā , ācchādan am , an tardhiḥ , apavāraṇam covering or disappearing an targatam3.1.86 Masculine Singular vismṛtam an tarīyam2.6.118 Neuter Singular paridhānam , adhoṃśukam , upasaṃvyānam an tarvaṃśikaḥ2.8.8 Masculine Singular an tikā2.9.29 Feminine Singular uddhānam , adhiśryaṇī , culliḥ , aśman tam an tikam3.1.67 Masculine Singular nediṣṭam an tram2.6.66 Neuter Singular purītat an uban dhaḥ3.3.105 Masculine Singular budhaḥ , vṛddhaḥ an ubhāvaḥ3.3.217 Masculine Singular ātmīyaḥ , ghan aḥ an ubhāvaḥ1.7.20 Masculine Singular indication of passion an ūcānaḥ2.7.12 Masculine Singular an ucaraḥ2.8.73 Masculine Singular abhisaraḥ , an uplavaḥ , sahāyaḥ an ugrahaḥ3.4.13 Masculine Singular abhyupapattiḥ an uhāraḥ2.4.17 Masculine Singular an ukāraḥ an ujaḥ2.6.43 Masculine Singular jaghan yajaḥ , kan iṣṭhaḥ , yavīyān , avarajaḥ an ukalpaḥ2.7.44 Masculine Singular an ukarṣaḥ2.8.58 Masculine Singular an ulāpaḥMasculine Singular muhurbhāṣā tatulogy an umatiḥ1.4.8 Feminine Singular moon,a little gibbous an upadam3.1.77 Masculine Singular an vak , an vakṣam , an ugam ānupūrvī 2.7.38 Feminine Singular āvṛt , paripāṭiḥ , an ukramaḥ , paryāyaḥ an urodhaḥ2.8.12 Masculine Singular an uvartan am an uśayaḥ3.3.156 Masculine Singular āpat , yuddhaḥ , āyatiḥ an uttaraḥ3.3.198 Masculine Singular an yaḥ , nīcaḥ an vāhāryam2.7.33 Neuter Singular an veṣitam3.1.105 Masculine Singular mṛgitam , gaveṣitam , an viṣṭam , mārgitam ānvīkṣikī 1.6.5 Feminine Singular tarkavidyā logic apadeśaḥ 3.3.224 Masculine Singular jñātā , jñānam āpaḥ 1.10.3-4 Feminine Plural salilam , payaḥ , jīvan am , kaban dham , puṣkaram , arṇaḥ , nīram , śambaram , vāḥ , kamalam , kīlālam , bhuvan am , udakam , sarvatomukham , toyaḥ , kṣīram , meghapuṣpam , vāri , jalam , amṛtam , van am , pāthaḥ , ambhaḥ , pānīyam , ambu , ghan arasaḥ water apāmārgaḥ Masculine Singular pratyakparṇī , kīśaparṇī , kiṇihī , śaikharikaḥ , kharamañjarī , dhāmārgavaḥ , mayūrakaḥ āpānam 2.10.43 Masculine Singular pānagoṣṭhikā āpan nasattvā 2.6.22 Feminine Singular garbhiṇī , gurviṇī , an tarvatnī aparādhaḥ 2.8.26 Masculine Singular āgaḥ , man tuḥ apradhānam 3.1.59 Neuter Singular aprāgryam , upasarjan am āpūpikaḥ 2.9.29 Masculine Singular kāndavikaḥ , bhakṣyakāraḥ āragvadhaḥ 2.4.23 Masculine Singular saṃpākaḥ , caturaṅgulaḥ , ārevataḥ , vyādhighātaḥ , kṛtamālaḥ , rājavṛkṣaḥ , suvarṇakaḥ ārāmaḥ Masculine Singular upavan am āran ālaḥ 2.9.38 Neuter Singular abhiṣutam , avan tisomam , dhānyāmlam , kuñjalam , sauvīram , kāñjikam , kulmāṣam ārāt 3.3.250 Masculine Singular khedaḥ , an ukampā , san toṣaḥ , vismayaḥ , āman traṇam arkaḥ 3.3.4 Masculine Singular kamaṇḍaluḥ ārohaṇam Neuter Singular sopānam arśoghnaḥ Masculine Singular śūraṇaḥ , kan daḥ arthaḥ 3.3.92 Masculine Singular āsthānī , yatnaḥ aruṇaḥ 3.3.54 Masculine Singular meṣādiloma , bhruvauan tarāāvartaḥ aryaḥ 3.3.154 Masculine Singular asākalyam , gajānāṃmadhyamaṃgatam aśaḥ 2.9.90 Masculine Singular riktham , rāḥ , draviṇam , dhan am , svāpateyam , arthaḥ , hiraṇyam , ṛktham , vittam , vibhavaḥ , dyumnam , vasu āsaṅgavacan am 3.2.2 Neuter Singular turāyaṇam āspadam 3.3.101 Neuter Singular vidvān , supragalbhaḥ āsphoṭā Feminine Singular viṣṇukrāntā , aparājitā , girikarṇī āsphoṭan ī 2.10.34 Feminine Singular vedhan ikā asuraḥ 1.1.12 Masculine Singular ditisutaḥ , indrāriḥ , daityaḥ , suradviṣ , śukraśiṣyaḥ , dan ujaḥ , pūrvadevaḥ , dānavaḥ , daiteyaḥ giant aśvaḥ 2.8.44 Masculine Singular saptiḥ , gan dharvaḥ , vājī , turagaḥ , saindhavaḥ , arvā , turaṅgam , ghoṭakaḥ , ghoड़ा , hayaḥ , vāhaḥ , turaṅgaḥ ātaṃkaḥ 3.3.10 Masculine Singular yavānī ātaraḥ Masculine Singular tarapaṇyam fare or freight aṭavī Feminine Singular gahan am , kānan am , van am , araṇyam , vipinam atimuktaḥ Masculine Singular puṇḍrakaḥ , vāsan tī , mādhavīlatā atipan thāḥ Masculine Singular supan thāḥ , satpathaḥ atiśayaḥ 1.1.67 Masculine Singular bhṛśam , gāḍham , tīvram , atimātram , ativelam , dṛḍham , nitāntam , nirbharam , atyartham , bharaḥ , bāḍham , ekāntam , udgāḍham much or excessive ātmaguptā Feminine Singular ṛṣyaproktā , śūkaśimbiḥ , ajaḍā , kapikacchuḥ , avyaṇḍā , markaṭī , kaṇḍūrā , prāvṛṣāyaṇī ātmajaḥ 2.6.27 Masculine Singular tan ayaḥ , sunuḥ , sutaḥ , putraḥ atyalpam 3.1.62 Masculine Singular aṇīyaḥ , alpiṣṭham , alpīyaḥ , kan īyaḥ aurvaḥ Masculine Singular vāḍavaḥ , vaḍavānalaḥ submarine fire auśīraḥ 3.3.193 Masculine Singular an dhatamaḥ , ghātukaḥ avagaṇitam 3.1.107 Masculine Singular avamatam , avajñātam , avamānitam , paribhūtam avagītaḥ 3.1.92 Masculine Singular agarhaṇaḥ avan atānatam 3.1.70 Masculine Singular avāgram , ānatam avan āyaḥ 2.4.27 Masculine Singular nipātan am avarṇaḥ Masculine Singular ākṣepaḥ , garhaṇam , jugupsā , parīvādaḥ , nindā , upakrośaḥ , nirvādaḥ , kutsā , apavādaḥ censure, blame, or contempt āveśikaḥ 2.7.36 Masculine Singular āgan tuḥ , atithiḥ avilambitam 3.1.82 Masculine Singular uccaṇḍam avyaktaḥ 3.3.68 Masculine Singular prakaraṇam , prakāraḥ , kārtsnyam , vārtā ayan am 2.1.15 Neuter Singular padavī , mārgaḥ , vartan ī , saraṇiḥ , pan thāḥ , vartma , padyā , sṛtiḥ , adhvā , ekapadī , paddhatiḥ babhruḥ 3.3.178 Masculine Singular devātvṛtam , śreṣṭhaḥ , dāyādaḥ , viṭaḥ , man ākpriyam bahulaḥ 3.3.207 Masculine Singular kṣārakaḥ , samūhaḥ , ānāyaḥ , gavākṣaḥ bahumūlyam 2.6.114 Neuter Singular mahādhan am bahupradaḥ 3.1.4 Masculine Singular vadānyaḥ , sthūlalakṣyaḥ , dānaśauṇḍaḥ balabhadraḥ 1.1.23-24 Masculine Singular baladevaḥ , balaḥ , saṅkarṣaṇaḥ , tālāṅkaḥ , halāyudhaḥ , revatīramaṇaḥ , pralambaghnaḥ , kālindībhedan aḥ , halī , rauhiṇeyaḥ , kāmapālaḥ , acyutāgrajaḥ , ānakadundubhiḥ , sīrapāṇiḥ , musalī , nīlāmbaraḥ , rāmaḥ balaram bālaḥ 2.6.42 Masculine Singular māṇavakaḥ balākā 2.5.27 Feminine Singular visakaṇṭhikā balam 2.8.107 Neuter Singular parākramaḥ , sthāma , taraḥ , śaktiḥ , śauryam , draviṇam , prāṇaḥ , śuṣmam , sahaḥ balam 3.3.203 Neuter Singular śaṅkuḥ baliśam 1.10.16 Neuter Singular matsyavedhan am goad bāṇaḥ 2.8.87 Masculine Singular mārgaṇaḥ , khagaḥ , pṛṣatkaḥ , pattrī , kalambaḥ , ajihmagaḥ , iṣuḥ , śaraḥ , āśugaḥ , viśikhaḥ , ropaḥ bāndhakineyaḥ 2.6.26 Masculine Singular ban dhulaḥ , asatīsutaḥ , kaulaṭeraḥ , kaulaṭeyaḥ ban dhan am 2.8.26 Neuter Singular uddānam bāndhavaḥ 2.6.34 Masculine Singular svajan aḥ , sagotraḥ , jñātiḥ , ban dhuḥ , svaḥ ban dhuram 3.1.68 Masculine Singular unnatānan am bata 3.3.252 Masculine Singular ārambhaḥ , praśnaḥ , kārtsnyam , maṅgalam , an an taram bhāgyam 3.3.163 Neuter Singular niṣkṛtiḥ , karma , pūjan am , ārambhaḥ , cikitsā , upāyaḥ , śikṣā , ceṣṭā , saṃpradhāraṇam bhairavam 1.7.19 Masculine Singular bhīṣaṇam , pratibhayam , bhīṣmam , ghoram , bhīmam , bhayānakam , dāruṇam , bhayaṅkaram horrer bhakṣitaḥ Masculine Singular glastam , an nam , khāditam , liptam , bhuktam , grastam , abhyavahṛtam , gilitam , carvitam , aśitam , jagdham , psātam , pratyasitam bhaṃgaḥ Masculine Singular ūrmiḥ , vīciḥ , taraṅgaḥ wave bhāṇḍam 2.9.34 Neuter Singular āvapan am , pātram , amatram , bhājan am bhavaḥ 3.3.214 Masculine Singular ātmā , jan ma , sattā , svabhāvaḥ , abhiprāyaḥ , ceṣṭā bhāvaḥ 3.3.215 Masculine Singular jan mahetuḥ , ādyopalabdhisthānam bhayadrutaḥ 3.1.41 Masculine Singular kāndiśīkaḥ bhekaḥ Masculine Singular maṇḍūkaḥ , varṣābhūḥ , śālūraḥ , plavaḥ , darduraḥ a frog bherī Feminine Singular ānakaḥ , dundubhiḥ a kettle drum bhikṣuḥ 2.7.45 Masculine Singular pārāśarī , maskarī , parivrāṭ , karman dī bhinnārthakaḥ 3.1.81 Masculine Singular an yataraḥ , ekaḥ , tvaḥ , an yaḥ , itaraḥ bhittam Neuter Singular śakalam , khaṇḍam , ardhaḥ a part bhogavatī 3.3.76 Feminine Singular chan daḥ , daśamam bhoḥ 2.4.7 Masculine Singular hai , pāṭ , pyāṭ , aṅga , he bhojan am 2.9.56-57 Neuter Singular jeman am , lehaḥ , āhāraḥ , nighāsaḥ , nyādaḥ , jagdhiḥ bhramaḥ Masculine Plural jalan irgamaḥ a drain bhrātṛvyaḥ 3.3.154 Masculine Singular śapathaḥ , jñānam , viśvāsaḥ , hetuḥ , ran dhraḥ , adhīnaḥ , śabdaḥ bhṛṅgāraḥ 2.8.33 Masculine Singular kan akālukā bhrūṇaḥ 3.3.51 Masculine Singular maurvī , dravyāśritaḥ , sattvādikaḥ , śuklādikaḥ , san dhyādikaḥ bhūḥ 2.1.2-3 Feminine Singular kṣmā , mahī , dhātrī , kumbhinī , ratnagarbhā , bhūmiḥ , rasā , dharā , kṣoṇī , kṣitiḥ , vasudhā , gotrā , pṛthvī , medinī , gahvarī , ilā , bhūtadhātrī , sāgarāmbarā , an an tā , sthirā , dharaṇī , kāśyapī , vasumatī , vasundharā , pṛthivī , avan iḥ , vipulā , gauḥ , kṣamā , jagatī , acalā , viśvambharā , dharitrī , jyā , sarvaṃsahā , urvī , kuḥ bhūriḥ 3.3.190 Neuter Singular agāram , nagaram , man diram bhūṣā 2.6.102 Feminine Singular alaṅkriyā bhūtakeśaḥ 2.9.112 Masculine Singular raktacan dan am bhūtiḥ 3.3.76 Feminine Singular jagat , chan doviśeṣaḥ , kṣitiḥ bilvaḥ Masculine Singular śailūṣaḥ , mālūraḥ , śrīphalaḥ , śāṇḍilyaḥ bimbaḥ 1.3.15 Masculine Singular maṇḍalam the disc of sun and moon bodhidrumaḥ 2.4.20 Masculine Singular caladalaḥ , pippalaḥ , kuñjarāśan aḥ , aśvatthaḥ brahmā 1.1.16-17 Masculine Singular prajāpatiḥ , viścasṛṭ , aṇḍajaḥ , kamalodbhavaḥ , satyakaḥ , ātmabhūḥ , pitāmahaḥ , svayaṃbhūḥ , abjayoniḥ , kamalāsan aḥ , vedhāḥ , vidhiḥ , pūrvaḥ , sadānan daḥ , haṃsavāhan aḥ , surajyeṣṭhaḥ , hiraṇyagarbhaḥ , caturāsan aḥ , druhiṇaḥ , sraṣṭā , vidhātā , nābhijan mā , nidhan aḥ , rajomūrtiḥ , parameṣṭhī , lokeśaḥ , dhātā , virañciḥ bramha brahma 3.3.121 Neuter Singular prayojan am , niḥsaraṇam , van abhedaḥ brahmavarcasam 2.7.42 Neuter Singular vṛttādhyayan ardhiḥ brāhmī Feminine Singular vāṇī , sarasvatī , bhāratī , bhāṣā , gīḥ , vāk the goddess of spech bṛhaspatiḥ 1.3.24 Masculine Singular āṅgirasaḥ , surācāryaḥ , vācaspatiḥ , gīrpatiḥ , citraśikhaṇḍijaḥ , dhiṣaṇaḥ , guruḥ , jīvaḥ the janet bubhukṣā 2.9.55 Feminine Singular aśan āyā , kṣut bubhukṣitaḥ 3.1.18 Masculine Singular aśan āyitaḥ , kṣudhitaḥ , jighatsuḥ buddham 3.1.110 Masculine Singular man itam , viditam , pratipan nam , avasitam , avagatam , budhitam buddhiḥ 1.5.1 Feminine Singular pratipat , upalabdhiḥ , śemuṣī , dhiṣaṇā , cetan ā , saṃvit , prekṣā , prajñā , man īṣā , jñaptiḥ , cit , matiḥ , dhīḥ understanding or intellect ca 3.3.258 Masculine Singular sambhāvyam , krodhaḥ , upagamaḥ , kutsan am , prākāśyam caityam Neuter Singular āyatan am cakram 3.3.190 Neuter Singular rahaḥ , an tikam cakram 2.8.56 Neuter Singular rathāṅgam cakravālam Neuter Singular maṇḍalam the sensible horizon cākrikaḥ 2.8.98 Masculine Singular ghāṇṭikaḥ cakṣuṣyā 2.9.103 Feminine Singular puṣpakam , kusumāñjan am , puṣpaketu calan am 3.1.73 Masculine Singular taralam , lolam , kampan am , pariplavam , cañcalam , calam , pāriplavam , calācalam , kampram cāmpeyaḥ 2.2.65 Masculine Singular kesaraḥ , nāgakesaraḥ , kāñcan āhvayaḥ caṇḍaḥ 3.1.30 Masculine Singular atyan takopan aḥ caṇḍālaḥ 2.10.19 Masculine Singular an tevāsī , jan aṅgamaḥ , plavaḥ , pukkasaḥ , śvapacaḥ , divākīrttiḥ , cāṇḍālaḥ , niṣādaḥ , mātaṅgaḥ cāṇḍālikā 2.10.32 Feminine Singular kāṇḍolavīṇā , caṇḍālavallakī caṇḍāṃśoḥ paripārśvikaḥ 1.3.31 Masculine Plural daṇḍaḥ , māṭharaḥ , piṅgalaḥ sun's attendant cāṅgerī Feminine Singular cukrikā , dan taśaṭhā , ambaṣṭhā , amlaloṇikā cāraḥ 2.8.12 Masculine Singular praṇidhiḥ , apasarpaḥ , caraḥ , spaśaḥ , gūḍhapuruṣaḥ , yathārhavarṇaḥ carcā 1.5.2 Feminine Singular saṅkhyā , vicāraṇā reflection cariṣṇuḥ 3.1.73 Masculine Singular jaṅgamam , caram , trasam , iṅgam , carācaram carmī 2.8.72 Masculine Singular phalakapāṇiḥ caṣakaḥ 2.10.43 Masculine Singular pānapātram caturabdā 2.9.69 Feminine Singular trihāyaṇī caurakaḥ 2.10.24 Masculine Singular parāskan dī , taskaraḥ , aikāgārikaḥ , pratirodhī , dasyuḥ , malimlucaḥ , pāṭaccaraḥ , moṣakaḥ , stenaḥ chan daḥ 3.3.95 Masculine Singular jan avādaḥ chatrā 2.9.38 Feminine Singular vitunnakam , kustumburu , dhānyakam chātraḥ 2.7.13 Masculine Singular an tevāsī , śiṣyaḥ cintā Feminine Singular smṛtiḥ , ādhyānam recolection cirivilvaḥ 2.2.47 Masculine Singular naktamālaḥ , karajaḥ , karañjakaḥ cit 2.4.2 Masculine Singular can a citrā Feminine Singular mūṣikaparṇī , pratyakśreṇī , dravan tī , raṇḍā , vṛṣā , nyagrodhī , sutaśreṇī , śambarī , upacitrā citrakaraḥ 2.10.7 Masculine Singular raṅgājīvaḥ cittābhogaḥ Masculine Singular man askāraḥ cosciousness of pleasure or pain cittam Neuter Singular man aḥ , cetaḥ , hṛdayam , svāntam , hṛt , mānasam malice daivajñaḥ 2.8.13 Masculine Singular mauhūrttaḥ , sāṃvatsaraḥ , kārtāntikaḥ , jyautiṣikaḥ , daivajñaḥ , gaṇakaḥ , mauhūrttikaḥ daraḥ 3.3.192 Masculine Singular vinā , tādarthyam , paridhānam , avasaraḥ , ātmīyaḥ , bhedaḥ , avadhiḥ , an tarātmā , bahiḥ , chidram , an tardhiḥ , avakāśaḥ , madhyaḥ darī Feminine Singular kan daraḥ daśan aḥ 2.6.92 Masculine Singular radan aḥ , dan taḥ , radaḥ dātyūhaḥ Masculine Singular kālakaṇṭhakaḥ dāvaḥ Masculine Singular davaḥ , van ahutāśan aḥ forest fire davaḥ 3.3.214 Masculine Singular āhvānam , adhvaraḥ , ājñā dāyādaḥ 3.3.95 Masculine Singular trātā , dāruṇaḥraṇaḥ , sārāvaḥ , ruditam deśaḥ 2.1.8 Masculine Singular viṣayaḥ , upavartan am dhāma 3.3.131 Neuter Singular prabhāvaḥ , adhyāsan am , cakram , puram dhaman ī Feminine Singular han uḥ , haṭṭavilāsinī , añjan akeśī dhan uḥ 2.8.84 Feminine Singular kārmukam , iṣvāsaḥ , cāpaḥ , dhan va , śarāsan am , kodaṇḍam dhan urdharaḥ 2.8.70 Masculine Singular dhanuṣmān , dhānuṣkaḥ , niṣaṅgī , atrī , dhan vī dharmaḥ 3.3.146 Masculine Singular krāntiḥ dharmarājaḥ 1.1.61-62 Masculine Singular an takaḥ , daṇḍadharaḥ , yamarāṭ , kṛtāntaḥ , pitṛpatiḥ , vaivasvataḥ , kālaḥ , śaman aḥ , paretarāṭ , śrāddhadevaḥ , yamaḥ , yamunābhrātā , samavartī yama dharmarājaḥ 3.3.37 Masculine Singular jan aḥ , san tatiḥ dhātrī 3.3.184 Feminine Singular yogyaḥ , bhājan aḥ dhenukā 3.3.15 Feminine Singular mukhyaḥ , an yaḥ , kevalaḥ dhīndriyam 1.5.8 Neuter Singular ghrāṇaḥ , rasan ā , tvak , man aḥ , netram , śrotram an intellectual organ dhruvaḥ Masculine Singular auttānapādiḥ the polar star dhūḥ 2.8.56 Feminine Singular yānamukham dhūrtaḥ 3.1.47 Masculine Singular vañcakaḥ dīpakaḥ 3.3.11 Masculine Singular an vayaḥ , śīlaḥ dohadam 1.7.27 Neuter Singular abhilāṣaḥ , lipsā , īhā , icchā , kāmaḥ , vāñchā , spṛhā , tarpaḥ , man orathaḥ , tṛṭ , kāṅkṣā desire or longing dṛḍhaḥ 3.3.51 Masculine Singular pramathaḥ , saṅghātaḥ dṛṣṭāntaḥ 3.3.69 Masculine Singular śleṣmādiḥ , aśmavikṛtiḥ , rasādiḥ , śabdayoniḥ , raktādiḥ , mahābhūtādiḥ , mahābhūtaguṇāḥ , indriyāṇi duhitā 2.6.27 Feminine Singular tan ayā , sunū , sutā , putrī , ātmajā dundubhiḥ 3.3.143 Masculine Singular kiraṇaḥ , pragrahaḥ durman ā 3.1.6 Masculine Singular viman āḥ , an tarman āḥ durodaraḥ 3.3.179 Neuter Singular camūjaghan am , hastasūtram , pratisaraḥ dūrvā Feminine Singular bhārgavī , ruhā , an an tā , śataparvikā , sahasravīryā dvijā Feminine Singular kauntī , kapilā , bhasmagan dhinī , hareṇū , reṇukā dvijihvaḥ 3.3.141 Masculine Singular brahmā , trilocan aḥ dvīpam 1.10.8 Neuter Singular an tarīpamisland dyauḥ 1.2.1 Feminine Singular vyoma , nabhaḥ , an ntam , viyat , vihāyaḥ , dyuḥ , meghādhvā , dyauḥ , puṣkaram , an tarīkṣam , suravartma , viṣṇupadam , vihāyasaḥ , tārāpathaḥ , mahābilam , abhram , ambaram , gagan am , kham , ākāśam , nākaḥ , an tarikṣamsky dyūtaḥ 2.10.45 Masculine Singular paṇaḥ , akṣavatī , kaitavam ekāgraḥ 3.1.79 Masculine Singular ekatālaḥ , an an yavṛttiḥ , ekāyan aḥ , ekasargaḥ , ekāgryaḥ , ekāyan agataḥ ekahāyan ī 2.9.69 Feminine Singular caturhāyaṇī elābālukam Neuter Singular bālukam , aileyam , sugan dhi , haribālukam etahi 2.4.22 Masculine Singular adhunā , sāmpratam , saṃprati , idānīm evam 3.3.258 Masculine Singular bhūṣaṇam , paryāptiḥ , śaktiḥ , vāraṇam gairikam 3,.3.12 Neuter Singular sāṣṭaṃśataṃsuvarṇam , hema , urobhūṣaṇam , palam , dīnāraḥ gajabhakṣyā Feminine Singular suvahā , hlādinī , surabhī , rasā , maheraṇā , kundurukī , sallakī gālavaḥ Masculine Singular mārjan aḥ , śābaraḥ , lodhraḥ , tirīṭaḥ , tilvaḥ gaṃgā 1.10.31 Feminine Singular bhāgīrathī , tripathagā , trisrotā , viṣṇupadī , bhīṣmasūḥ , jahnutan ayā , suran imnagā ganges(river) gaṇan īyam 3.1.64 Masculine Singular gaṇeyam gan dhasāraḥ 1.2.132 Masculine Singular can dan aḥ , malayajaḥ , bhadraśrīḥ gāṇḍīvaḥ 2.8.85 Masculine Singular gāṇḍivaḥ gāṅgeyam 3.3.163 Neuter Singular pratibimbam , an ātapaḥ , sūryapriyā , kāntiḥ gaṇikā 3.3.22 Feminine Singular bāṇaḥ , aliḥ gañjā 2.1.18 Feminine Singular rumā , lavaṇākaraḥ garbhāgāram Neuter Singular vāsagṛham , pānīyaśālikā gardabhāṇḍaḥ 2.2.43 Masculine Singular plakṣaḥ , kan darālaḥ , kapītan aḥ , supārśvakaḥ garut 2.5.38 Neuter Singular pakṣaḥ , chadaḥ , pattram , patattram , tan ūruham garutmān Masculine Singular nāgāntakaḥ , viṣṇurathaḥ , garuḍaḥ , suparṇaḥ , tārkṣyaḥ , pan nagāśan aḥ , vainateyaḥ , khageśvaraḥ a heavanly bird garutmān 3.3.64 Masculine Singular pavan aḥ , amaraḥ garvaḥ Masculine Singular abhimānaḥ , ahaṅkāraḥ pride gauḥ 2.9.67-72 Feminine Singular upasaryā , rohiṇī , bahusūtiḥ , kapilā , navasūtikā , ekahāyan ī , droṇakṣīrā , ban dhyā , saurabheyī , garbhopaghātinī , arjunī , acaṇḍī , dhavalā , vaṣkayiṇī , dvivarṣā , pīnoghnī , tryabdā , samāṃsamīnā , san dhinī , vaśā , praṣṭhauhī , naicikī , pareṣṭukā , pāṭalā , suvratā , caturabdā , droṇadugdhā , avatokā , usrā , kālyā , aghnyā , sukarā , kṛṣṇā , dhenuḥ , ekābdā , pīvarastan ī , trihāyaṇī , māheyī , vehad , śṛṅgiṇī , bālagarbhiṇī , śavalī , cirasūtā , dvihāyan ī , sukhasaṃdohyā , caturhāyaṇī , dhenuṣyā , sravadgarbhā , mātā(49) cow gaurī 2.6.8 Feminine Singular nagnikā , an āgatārtavā gavīśvaraḥ 2.9.59 Masculine Singular gomān , gomī gāyatrī 2.2.49 Feminine Singular bālatan ayaḥ , khadiraḥ , dan tadhāvan aḥ ghan aḥ 3.3.117 Masculine Singular sravan tī ghaṇṭāpathaḥ Masculine Singular saṃsaraṇam ghaṇṭāravā Feminine Singular śaṇapuṣpikā ghaṭā 2.8.108 Feminine Singular ghaṭan ā ghaṭīyan tram 2.10.27 Neuter Singular udghāṭan am ghṛtāmṛtam 3.3.82 Masculine Singular mahābhītiḥ , jīvan āpekṣikarma gītam Neuter Singular gānam song gokulam 2.9.59 Neuter Singular godhan am golīḍhaḥ 2.4.39 Masculine Singular jhāṭalaḥ , ghaṇṭāpāṭaliḥ , mokṣaḥ , muṣkakaḥ golomī Feminine Singular gaṇḍālī , śakulākṣakaḥ , śatavīryā gopī Feminine Singular śārivā , an an tā , utpalaśārivā , śyāmā goṣṭham Neuter Singular gosthānakam graiveyakam 2.6.105 Neuter Singular kaṇṭhabhūṣā gran thitam 3.1.85 Masculine Singular san ditam , dṛbdham gṛdhnuḥ 3.1.21 Masculine Singular gardhan aḥ , lubdhaḥ , abhilāṣukaḥ , tṛṣṇakaḥ gṛham 2.2.4-5 Neuter Singular agāram , vastyam , sadma , geham , ālayaḥ , gṛhāḥ , bhavan am , niśāntam , veśma , nilayaḥ , man diram , sadan am , niketan am , udavasitam , nikāyyaḥ grīvā 2.6.89 Feminine Singular śirodhiḥ , kan dharā guḍaḥ 3.3.48 Masculine Singular ṣaṭkṣaṇaḥkālaḥ gudam 2.6.74 Neuter Singular pāyuḥ , apānam gūnam 3.1.95 Masculine Singular han nam gundraḥ Masculine Singular tejan akaḥ , śaraḥ guruḥ 3.3.170 Masculine Singular dharādharaḥ , dhan vaḥ halam 2.9.14 Neuter Singular sīraḥ , lāṅgalam , godāraṇam hallakam 1.10.36 Neuter Singular raktasan dhyakam red lotus haṃsaḥ 2.5.26 Masculine Singular cakrāṅgaḥ , mānasaukāḥ , śvetagarut hañjikā Feminine Singular vardhakaḥ , bhārgī , brāhmaṇayaṣṭikā , aṅgāravallī , bāleyaśākaḥ , brāhmaṇī , varvaraḥ , padmā han ta 3.3.252 Masculine Singular an ekaḥ , ubhayaḥ haridrā 2.9.41 Feminine Singular pītā , vrarṇinī , niśākhyā , kāñcan ī hariṇaḥ Masculine Singular pāṇḍuraḥ , pāṇḍuḥ yellowish harṣamāṇaḥ 3.1.5 Masculine Singular vikurvāṇaḥ , praman āḥ , hṛṣṭamānasaḥ hastaḥ 3.3.65 Masculine Singular prāṇyan taraḥ , mṛtaḥ hastī 2.8.35 Masculine Singular padmī , karī , gajaḥ , an ekapaḥ , dan tī , stamberamaḥ , vāraṇaḥ , mataṅgajaḥ , dviradaḥ , hāthī , ibhaḥ , kuñjaraḥ , dvipaḥ , dan tāvalaḥ hastyārohaḥ 2.8.60 Masculine Singular ādhoraṇaḥ , hastipakaḥ , niṣādī haviḥ 2.7.28 Neuter Singular sānnāyyam hetuḥ Masculine Singular kāraṇam , bījam cause hetuśūnyā 3.2.2 Feminine Singular vilakṣaṇam himāṃśuḥ 1.3.13-14 Masculine Singular śaśadharaḥ , induḥ , sudhāṃśuḥ , niśāpatiḥ , somaḥ , kalānidhiḥ , nakṣatreśaḥ , can dramāḥ , kumudabāndhavaḥ , śubhrāṃśuḥ , abjaḥ , glauḥ , dvijarājaḥ , kṣapākaraḥ , can draḥ , vidhuḥ , oṣadhīśaḥ , jaivātṛkaḥ , mṛgāṅkaḥ the moon hiṅgulī Feminine Singular vārtākī , siṃhī , bhaṇṭākī , duṣpradharṣiṇī hlādinī Feminine Singular dambholiḥ , śatakoṭiḥ , kuliśam , śambaḥ , paviḥ , vajram , aśan iḥ , svaruḥ , bhiduram the thunderbolt of indra hrādinī 3.3.119 Feminine Singular kṛtyaḥ , ketuḥ , upan iman traṇam hṛṣṭaḥ 3.1.103 Masculine Singular prītaḥ , mattaḥ , tṛptaḥ , prahlan naḥ , pramuditaḥ huṃ 3.3.260 Masculine Singular vistāraḥ , aṅgīkṛtiḥ hūtiḥ Feminine Singular ākāraṇā , āhvānam invocation iḍā 3.3.48 Feminine Singular aśvābharaṇam , amatram ikṣugan dhā Feminine Singular kāṇḍekṣuḥ , kokilākṣaḥ , ikṣuraḥ , kṣuraḥ īlitaśaḥ Masculine Singular varṇitam , paṇitam , paṇāyim , īḍitam , gīrṇam , praṇum , śastam , abhiṣṭutam , pan itam , pan āyim , stutam inaḥ 3.3.118 Masculine Singular van dā indraḥ 1.1.45 Masculine Singular marutvān , pākaśāsan aḥ , puruhūtaḥ , lekharṣabhaḥ , divaspatiḥ , vajrī , vṛṣā , balārātiḥ , harihayaḥ , saṅkran dan aḥ , meghavāhan aḥ , ṛbhukṣāḥ , maghavā , vṛddhaśravāḥ , puran daraḥ , śakraḥ , sutrāmā , vāsavaḥ , vāstoṣpatiḥ , śacīpatiḥ , svārāṭ , duścyavan aḥ , ākhaṇḍalaḥ , viḍaujāḥ , sunāsīraḥ , jiṣṇuḥ , śataman yuḥ , gotrabhid , vṛtrahā , surapatiḥ , jambhabhedī , namucisūdan aḥ , turāṣāṭ , sahasrākṣaḥ indra, the king of the gods indrāyudham Neuter Singular śakradhan uḥ , rohitam rainbow irā 3.3.184 Feminine Singular alpaḥ , parimāṇaḥ , kārtsnyam , paricchadaḥ īṣā 2.9.15 Feminine Singular lāṅgaladaṇḍaḥ iṣṭiḥ 3.3.45 Feminine Singular an tarjaṭharam , kusūlam , an targṛham itaraḥ 3.3.200 Masculine Singular kṛtāntaḥ , an ehāḥ ītiḥ 3.3.75 Feminine Singular nāgānāṃnadī , nāgānāṃnagarī jagaraḥ 2.8.66 Masculine Singular kaṅkaṭakaḥ , kavacaḥ , tan utram , varma , daṃśan am , uraśchadaḥ jagat 3.3.86 Masculine Singular kṛtrimam , lakṣaṇopetam jagatī Feminine Singular lokaḥ , viṣṭapam , bhuvan am , jagat jaivātṛkaḥ 3.1.4 Masculine Singular āyuṣmān jalaprāyam 2.1.10 Masculine Singular an ūpam , kacchaḥ jambīraḥ 2.4.24 Masculine Singular dan taśaṭhaḥ , jambhaḥ , jambhīraḥ , jambhalaḥ jambukaḥ 3.3.3 Masculine Singular aṅkaḥ , apavādaḥ jāmiḥ 3.3.150 Feminine Singular pucchaḥ , puṇḍraḥ , aśvabhūṣā , prādhānyam , ketuḥ jan an ī 2.6.29 Feminine Singular jan ayitrī , prasūḥ , mātā jan ī Feminine Singular cakravartinī , saṃsparśā , jatūkā , rajan ī , jatukṛt jan us Neuter Singular jan ma , jan iḥ , utpattiḥ , udbhavaḥ , jan an am birth jaṭā 3.3.44 Feminine Singular gahan am , kṛcchram jātiḥ 1.4.31 Feminine Singular jātam , sāmānyam kind jayā 2.2.66 Feminine Singular tarkārī , kaṇikā , vaijayan tikā , jayan tī , jayaḥ , agniman thaḥ , nādeyī , gaṇikārikā , śrīparṇam jayaḥ 3.4.12 Masculine Singular jayan am jāyakam 2.6.126 Neuter Singular kālīyakam , kālānusāryam jayan taḥ Masculine Singular pākaśāsan iḥ the son of indra jhaṭiti 2.4.2 Masculine Singular drāṅ , maṅkṣu , sapadi , srāk , añjasā , āhnāya jīmūtaḥ 3.3.65 Masculine Singular yānapātram , śiśuḥ jīrakaḥ 2.9.37 Masculine Singular kaṇā , jaraṇaḥ , ajājī jīvaḥ Masculine Singular asudhāraṇam jīvan tī Feminine Singular jīvan ī , jīvā , jīvan īyā , madhuḥ , sravā jīvikā 2.9.1 Feminine Singular ājīvaḥ , vārtā , vṛttiḥ , vartan am , jīvan am joṣam 3.3.259 Masculine Singular an tikam , madhyaḥ jṛmbhaḥ 1.7.35 Masculine Singular jṛmbhaṇam yawning kācaḥ 3.3.33 Masculine Singular paridhānam , añcalam , jalaprāntaḥ kacchaḥ 3.3.35 Masculine Singular dan taḥ(hastinaḥ) kadalī Feminine Singular rambhā , mocā , aṃśumatphalā , kāṣṭhilā , vāraṇavusā kaḍaṅgaraḥ 2.9.23 Masculine Singular kaḍaṅgaraḥ kaḍāraḥ 1.5.16 Masculine Singular kadruḥ , piṅgalaḥ , kapilaḥ , piṅgaḥ , piśaṅgaḥ twany kākaḥ 2.5.22 Masculine Singular cirañjīvī , parabhṛt , sakṛtprajaḥ , karaṭaḥ , maukuliḥ , vāyasaḥ , ātmaghoṣaḥ , balipuṣṭaḥ , ekadṛṣṭiḥ , balibhuk , dhvāṅkṣaḥ , ariṣṭaḥ kākāṅgī Feminine Singular kākan āsikā kākapakṣaḥ 2.6.97 Masculine Singular śikhaṇḍakaḥ kākodumbarikā 2.2.61 Feminine Singular phalguḥ , malayūḥ , jaghan ephalā kakṣyā 3.3.166 Feminine Singular ātmavān , arthātan apetaḥ kakudaḥ 3.3.99 Masculine Singular gosevitam , gopadamānam kaladhautam 3.3.83 Neuter Singular yuktam , kṣmādiḥ , ṛtam , prāṇī , atītaḥ kālaḥ 1.4.1 Masculine Singular samayaḥ , diṣṭaḥ , an ehātime kalaṃkaḥ Masculine Singular lakṣma , lakṣaṇam , aṅkaḥ , lāñchan am , cihnam a spot or mark kalaṅkaḥ 3.3.4 Masculine Singular tucchadhānyam , saṅkṣepaḥ , bhaktam , sikthakam kalāpaḥ 3.3.135 Masculine Singular ācchādan am , an nam kalikā 3.3.21 Feminine Singular darpaḥ , aśmadāraṇī kalilam 3.1.84 Masculine Singular gahan am kālindī Feminine Singular śaman asvasā , sūryatan ayā , yamunā yamuna(river) kalkaḥ 3.3.14 Masculine Singular karṇabhūṣaṇam , karihastaḥ , aṅguliḥ , padmabījakośī kaluṣaḥ 1.10.14 Masculine Singular an cchaḥ , āvilaḥ turbid water kāmaḥ 3.3.146 Masculine Singular nāgaraḥ , vaṇik kāmaṃgāmī 2.8.77 Masculine Singular an ukāmīnaḥ kāmbikaḥ 2.10.8 Masculine Singular śāṅkhikaḥ kāmpilyaḥ Feminine Singular rocan ī , karkaśaḥ , can draḥ , raktāṅgaḥ kāmukaḥ 3.1.23 Masculine Singular kaman aḥ , kamitā , kāman aḥ , an ukaḥ , abhikaḥ , kamraḥ , kāmayitā , abhīkaḥ kāmukī 2.6.9 Feminine Singular vṛṣasyan tī kañcukaḥ 2.8.63 Masculine Singular vārabāṇaḥ kāṇḍavān 2.8.70 Masculine Singular kāṇḍīraḥ kaṇḍūḥ 2.6.53 Feminine Singular kharjūḥ , kaṇḍūyā kan durvā 2.9.31 Ubhaya-linga Singular svedan ī kaṅguḥ 2.9.20 Feminine Singular priyaṅguḥ kaṇiśam 2.9.21 Neuter Singular sasyamañjarī kan īyān 3.3.243 Masculine Singular nirban dhaḥ , parāgaḥ , arkādayaḥ kaṅkaṇam 2.6.109 Neuter Singular karabhūṣaṇam kāntāram 3.3.179 Masculine Singular viṣṇuḥ , indraḥ , kapilaḥ , ahiḥ , aṃśuḥ , arkaḥ , an ilaḥ , bhekaḥ , śukaḥ , siṃhaḥ , can draḥ , yamaḥ , kapiḥ , vājī kapiḥ 2.5.4 Masculine Singular śākhāmṛgaḥ , valīmukhaḥ , markaṭaḥ , vānaraḥ , plavaṅgaḥ , kīśaḥ , plavagaḥ , van aukāḥ kapitthaḥ 2.4.21 Masculine Singular dan taśaṭhaḥ , dadhitthaḥ , grāhī , man mathaḥ , dadhiphalaḥ , puṣpaphalaḥ kapotapālikā 2.2.15 Feminine Singular viṭaṅkam kārā Feminine Singular ban dhan ālayam karaḥ 3.3.172 Masculine Singular paryaṅkaḥ , parivāraḥ karahāṭaḥ Masculine Singular śiphākan daḥ the root of a lotus karālaḥ 3.3.213 Masculine Singular haraḥ , jan ma kāraṇā Feminine Singular yātan ā , tīvravedan ā agony karatoyā Feminine Singular sadānīrā karatoya(river) karīraḥ Masculine Singular krakaraḥ , gran thilaḥ karkaśaḥ 3.3.225 Masculine Singular ātmā , mānavaḥ karkayā 2.9.31 Feminine Singular āluḥ , galan tikā karmakaraḥ 3.1.17 Masculine Singular bharaṇyabhuk karmakṣamaḥ 3.1.16 Masculine Singular alaṅkarmīṇaḥ karmendriyam Neuter Singular pādaḥ , pāyuḥ , upasthaḥ , vāk , pāṇiḥ organ of action karṇaḥ 2.6.95 Masculine Singular śrotram , śrutiḥ , śravaṇam , śravaḥ , śabdagrahaḥ karṇīrathaḥ 2.8.52 Masculine Singular ḍayan am , pravahaṇam kārottaraḥ 2.10.43 Neuter Singular surāmaṇḍaḥ karpūram 1.2.131 Masculine Singular ghan asāraḥ , can drasañjñaḥ , sitābhraḥ , himavālukā kārtikeyaḥ Masculine Singular mahāsenaḥ , kumāraḥ , śikhivāhan aḥ , bāhuleyaḥ , senānīḥ , ṣaḍānan aḥ , śaktidharaḥ , viśākhaḥ , guhaḥ , skan daḥ , śarajan mā , krauñcadāruṇaḥ , ṣāṇmāturaḥ , tārakajit , agnibhūḥ , pārvatīnan dan aḥ kaarttik kāruṇyam Neuter Singular kṛpā , dayā , an ukampā , an ukrośaḥ , karuṇā , ghṛṇā pity kāśam Masculine Singular ikṣugan dhā , poṭagalaḥ kaśipu 3.3.137 Masculine Singular budhaḥ , man ojñaḥ kattṛṇam Neuter Singular pauram , saugan dhikam , dhyāmam , devajagdhakam , rauhiṣam kaṭuḥ Feminine Singular cakrāṅgī , kaṭaṃvarā , śakulādan ī , aśokarohiṇī , kaṭurohiṇī , matsyapittā , kṛṣṇabhedī kaulīnam 3.3.123 Neuter Singular pratirodhaḥ , virodhācaraṇam keyūram 2.6.108 Neuter Singular aṅgadam khaḍgaḥ 2.8.90 Masculine Singular kṛpāṇaḥ , asiḥ , riṣṭiḥ , kaukṣethakaḥ , maṇḍalāgraḥ , nistriṃśaḥ , karavālaḥ , can drahāsaḥ khadyotaḥ 2.5.31 Masculine Singular jyotiriṅgaṇaḥ khagaḥ 3.3.238 Masculine Singular rāhuḥ , dhvāntaḥ , guṇaḥ khagaḥ 2.5.35-36 Masculine Singular vihaṅgamaḥ , pakṣī , śakunaḥ , pattrī , pattrarathaḥ , vājī , viṣkiraḥ , garutmān , vihaṅgaḥ , vihāyāḥ , śakuniḥ , dvijaḥ , patagaḥ , aṇḍajaḥ , vikiraḥ , patatriḥ , pitsan , vihagaḥ , śakuntiḥ , śakuntaḥ , patatrī , patan , nagaukāḥ , viḥ , nīḍodbhavaḥ , nabhasaṅgamaḥ khan itram 2.9.13 Neuter Singular avadāraṇam khañjarīṭaḥ 2.5.17 Masculine Singular khañjan aḥ kharaṇāḥ 2.6.46 Masculine Singular kharaṇasaḥ kharvaḥ 2.6.46 Masculine Singular hrasvaḥ , vāman aḥ khuraṇāḥ 2.6.47 Masculine Singular khuraṇasaḥ kila 3.3.262 Masculine Singular an tardhiḥ , tiryak kiṃvadan tī 1.6.7 Feminine Singular jan aśrutiḥ rumour kiñcit 2.4.8 Masculine Singular īṣat , man āk kiṅkiṇī 2.6.111 Masculine Singular kṣudraghaṇṭikā kiraṇaḥ 1.3.33 Masculine Singular dhṛṣṇiḥ , aṃśuḥ , karaḥ , ghṛṇiḥ , mayūkhaḥ , dīdhitiḥ , bhānuḥ , gabhasti , usraḥ , marīciḥ ray kirātatiktaḥ Masculine Singular bhūnimbaḥ , an āryatiktaḥ klīvaḥ 2.6.39 Masculine Singular ṣaṇḍaḥ , napuṃsakam , tṛtīyāprakṛtiḥ , śaṇḍhaḥ kokaḥ 2.5.25 Masculine Singular rathāṅgaḥ kokilaḥ 2.5.21 Masculine Singular parabhṛtaḥ , pikaḥ , van apriyaḥ kośaḥ 3.3.226 Masculine Singular preṣaṇam , mardan am kośātakī 3.3.8 Feminine Singular tāpaḥ , śaṅkā , ruk koṣṇam Neuter Singular kavoṣṇam , man doṣṇam , kaduṣṇam warmth koṭhaḥ 2.6.54 Masculine Singular maṇḍalakam koṭiḥ 2.8.85 Feminine Singular aṭan ī kramukaḥ 2.2.41 Masculine Singular paṭṭikākhyaḥ , paṭṭī , lākṣāprasādan aḥ kran dan am 3.3.130 Neuter Singular sampidhānam , apavāraṇam krayikaḥ 2.9.80 Masculine Singular vaṇijyā kreyam 2.9.82 Masculine Singular paṇitavyam , paṇyam krīḍā Feminine Singular kūrdan am , khelā a play or game kriyā 3.3.165 Feminine Singular an taḥ , adhamaḥ kṛkavākuḥ 2.5.19 Masculine Singular caraṇāyudhaḥ , tāmracūḍaḥ , kukkuṭaḥ kṛpaṇaḥ 3.1.48 Masculine Singular kadarthaḥ , kṣudraḥ , kiṃpacānaḥ , mitaṃpacaḥ kṛṣi 2.9.2 Feminine Singular an ṛtam kṛṣṇā Feminine Singular kolā , uṣaṇā , māgadhī , śauṇḍī , kaṇā , vaidehī , pippalī , capalā , upakulyā kṛtam 3.3.83 Neuter Singular garhitaḥ , jan yaḥ kṣamam 3.3.150 Masculine Singular ādiḥ , pradhānaḥ kṣatriyaḥ 2.8.1 Masculine Singular virāṭ , mūrddhābhiṣiktaḥ , rājan yaḥ , bāhujaḥ kṣattā 3.3.69 Masculine Singular asarvagocaraḥ , kakṣāntaraḥ , nṛpasya(śuddhāntaḥ) kṣattriyā 2.6.14 Feminine Singular kṣatriyāṇī kṣavaḥ 2.9.20 Masculine Singular kṣudhābhijan an aḥ , rājikā , kṛṣṇikā , āsurī kṣīravidārī Feminine Singular mahāśvetā , ṛkṣagan dhikā kṣudrā 3.3.185 Feminine Singular vāhan am , pakṣam kṣudraśaṃkhaḥ Masculine Singular śaṅkan akāḥ small shell kṣullakaḥ 3.3.10 Masculine Singular kapiḥ , kroṣṭā , śvānaḥ ku 3.3.248 Masculine Singular avadhāraṇam , bhedaḥ kuberaḥ 1.1.68-69 Masculine Singular ekapiṅgaḥ , paulastyaḥ , dhan ādhipaḥ , man uṣyadharmā , tryambakasakhaḥ , śrīdaḥ , yakṣaḥ , vaiśravaṇaḥ , rājarājaḥ , guhyakeśvaraḥ , aiḍaviḍaḥ , naravāhan aḥ , kinnareśaḥ , dhan adaḥ , yakṣarāṭ , puṇyajan eśvaraḥ kuber kuharam 1.8.1 Neuter Singular śvabhram , nirvyathan am , vivaram , śuṣiḥ , ran dhram , chidram , śuṣiram , vapā , rokam , bilam the infernal region kukūlam 3.3.211 Neuter Singular dan turaḥ , tuṅgaḥ kumbhaḥ 3.3.142 Masculine Singular praṇayaḥ kuñjaḥ 3.3.37 Masculine Singular śaṅkhaḥ , śaśāṅkaḥ kuṅkumam 2.6.124 Neuter Singular lohitacan dan am , saṅkocam , bāhlīkam , kāśmīrājan ma , dhīram , raktam , varam , piśunam , pītan am , agniśikham kūrcaśīrṣaḥ Masculine Singular śṛṅgaḥ , hrasvāṅgaḥ , jīvakaḥ , madhurakaḥ kuruvindaḥ Masculine Singular meghan āmā , mustā , mustakam kūṭam 3.3.43 Masculine Singular jñānam , akṣi , darśan am kuṭan naṭam Neuter Singular gonardam , dāśapuram , kaivartīmustakam , vāneyam , paripelavam , plavam , gopuram kuṭumban ī 2.6.6 Feminine Singular puran dhrī lakṣma 3.3.131 Neuter Singular salilam , kānan am lakṣmīḥ 1.1.27 Feminine Singular bhārgavī , mā , haripriyā , padmā , kṣīrasāgarakan yakā , ramā , lokamātā , śrīḥ , padmālayā , lokajan an ī , kṣīrodatan ayā , indirā , kamalā laxmi, goddess of wealth lakṣmīvataḥ 3.1.13 Masculine Singular śrīmān , lakśmaṇaḥ , śīlaḥ lamban am 2.6.105 Neuter Singular lalan tikā lāṅgalī Feminine Singular śāradī , toyapippalī , śakulādan ī lastakaḥ 2.8.86 Masculine Singular dhan urmadhyam laśunam Neuter Singular ariṣṭaḥ , mahākan daḥ , rasonakaḥ , mahauṣadham , gṛñjan aḥ lavaḥ 2.4.24 Masculine Singular lavan am , abhilāvaḥ lekhakaḥ 2.8.15 Masculine Singular akṣaracaṇaḥ , akṣaracuñcuḥ , lipiṃkaraḥ locan am 2.6.94 Neuter Singular dṛṣṭiḥ , netram , īkṣaṇam , cakṣuḥ , akṣiḥ , dṛk , nayan am lohapṛṣṭhaḥ 2.5.18 Masculine Singular kaṅkaḥ lokaḥ 3.3.2 Masculine Singular udyotaḥ , darśan am lulāpaḥ 2.2.5 Masculine Singular mahiṣaḥ , vāhadviṣan , kāsaraḥ , sairibhaḥ lūtā 2.2.14 Feminine Singular markaṭakaḥ , tan tuvāyaḥ , ūrṇan ābhaḥ madaḥ 3.3.98 Masculine Singular sthānam , lakṣma , aṅghri , vastu , vyavasitiḥ , trāṇam madaḥ 2.8.37 Masculine Singular dānam madan aḥ 1.1.25-26 Masculine Singular brahmasūḥ , māraḥ , kan darpaḥ , kāmaḥ , sambarāriḥ , an an yajaḥ , makaradhvajaḥ , viśvaketuḥ , pradyumnaḥ , darpakaḥ , pañcaśaraḥ , man asijaḥ , puṣpadhan vā , ātmabhūḥ , man mathaḥ , mīnaketan aḥ , an aṅgaḥ , smaraḥ , kusumeṣuḥ , ratipatiḥ kamadeva madhucchiṣṭam 2.9.108 Neuter Singular kunaṭī , golā , man oguptā , man ohvā , nāgajihvikā , naipālī madhūkaḥ 2.4.27 Masculine Singular guḍapuṣpaḥ , madhudrumaḥ , vānaprasthaḥ , madhuṣṭhīlaḥ māgadhī Feminine Singular gaṇikā , yūthikā , ambaṣṭhā mahāmātraḥ 2.8.5 Masculine Singular pradhānam mahāraṇyam Neuter Singular araṇyānī mahīlatā 1.10.21 Feminine Singular gaṇḍūpadaḥ , kiñculakaḥ a worm maithunam 3.3.129 Neuter Singular āhvānam , rodan am makūlakaḥ Masculine Singular nikumbhaḥ , dan tikā , pratyakśreṇī , udumbaraparṇī man dagāmī 2.8.74 Masculine Singular man tharaḥ man dākinī Feminine Singular viyadgaṅgā , svarṇadī , suradīrghikā the river of heaven maṇḍan aḥ 3.1.27 Masculine Singular alaṅkariṣṇuḥ maṇḍapaḥ Masculine Singular jan āśrayaḥ man dāraḥ Masculine Singular āsphotaḥ , gaṇarūpaḥ , vikīraṇaḥ , arkaparṇaḥ , arkāhvaḥ , vasukaḥ maṇḍitaḥ 2.6.101 Masculine Singular alaṅkṛtaḥ , bhūṣitaḥ , pariṣkṛtaḥ , prasādhitaḥ maṇḍūkaparṇaḥ 2.2.56 Masculine Singular kuṭan naṭaḥ , śukan āsaḥ , kaṭvaṅgaḥ , araluḥ , dīrghavṛntaḥ , syonākaḥ , naṭaḥ , śoṇakaḥ , ṛkṣaḥ , ṭuṇṭukaḥ , pattrīrṇaḥ mañjiṣṭhā Feminine Singular bhaṇḍīrī , vikasā , bhaṇḍī , jiṅgī , yojan avallī , samaṅgā , kālameśikā , maṇḍūkaparṇī man ojavasaḥ 3.1.12 Masculine Singular pitṛsan nibhaḥ man thadaṇḍaḥ 2.9.75 Masculine Singular daṇḍaviṣkambhaḥ man than ī 2.9.75 Feminine Singular kramelakaḥ , mayaḥ , mahāṅgaḥ man traḥ 3.3.175 Masculine Singular abhiyogaḥ , cauryam , saṃhan an am man uṣyaḥ 2.6.1 Masculine Singular mānuṣaḥ , martyaḥ , man ujaḥ , mānavaḥ , naraḥ mānuṣyakam 2.4.42 Neuter Singular bhuvan am , jan aḥ man yuḥ 3.3.161 Masculine Singular sthānam , gṛham , bham(nakṣatram) , agniḥ māraṇam 2.8.118 Neuter Singular nirbahaṇam , pravāsan am , nihiṃsan am , nirgran than am , nihānan am , nirvāpaṇam , pratighātan am , krathan am , piñjaḥ , unmāthaḥ , nikāraṇam , parāsan am , nirvāsan am , apāsan am , kṣaṇan am , viśasan am , udvāsan am , ujjāsan am , viśaraḥ , pramāpaṇam , viśāraṇam , niṣūdan am , saṃjñapan am , nistarhaṇam , parivarjan am , māraṇam , pramathan am , ālambhaḥ , ghātaḥ mārgaśīrṣaḥ Masculine Singular sahāḥ , mārgaḥ , āgrahāyaṇikaḥ agrahayana maruḥ Masculine Singular dhan vā maruḥ 3.3.171 Masculine Singular bhaṅgaḥ , nārīruk , bāṇaḥ marunmālā Feminine Singular samudrāntā , devī , koṭivarṣā , laghuḥ , spṛkkā , vadhūḥ , latā , piśunā , laṅkopikā masūraḥ 2.9.17 Masculine Singular maṅgalyakaḥ matallikā Feminine Singular uddhaḥ , tallajaḥ , macarcikā , prakāṇḍam excellence or happiness mātrā 3.3.185 Feminine Singular nideśaḥ , gran thaḥ matsyaṇḍī 2.9.44 Feminine Singular phāṇitam , khaṇḍavikāraḥ mātulānī 2.9.21 Feminine Singular bhaṅgā maunam 2.7.38 Neuter Singular abhāṣaṇam mauthunam 2.7.61 Neuter Singular nidhuvan am , ratam , vyavāyaḥ , grāmyadharmaḥ mayūraḥ 2.5.32 Masculine Singular meghan ādānulāsī , nīlakaṇṭhaḥ , bhujaṅgabhuk , śikhāvalaḥ , śikhī , barhiṇaḥ , kekī , barhī meḍhraḥ 2.9.77 Masculine Singular krayavikrayikaḥ , naigamaḥ , vāṇijaḥ , vaṇik , paṇyājīvaḥ , āpaṇikaḥ , sārthavāhaḥ mekhalā 2.6.109 Feminine Singular kāñcī , saptakī , raśan ā , sārasan am melakaḥ 2.4.29 Masculine Singular saṅgaḥ , saṅgamaḥ meruḥ 1.1.52 Masculine Singular sumeruḥ , hemādriḥ , ratnasānuḥ , surālayaḥ mountain mithyābhiyogaḥ Masculine Singular abhyākhyānam a groundless demand mitraḥ 3.3.175 Masculine Singular paricchadaḥ , jaṅgamaḥ , khaḍgakośaḥ moraṭam 2.9.111 Neuter Singular pippalīmūlam , gran thikam mṛdvīkā Feminine Singular gostan ī , drākṣā , svādvī , madhurasā mṛgaḥ 3.3.24 Masculine Singular snānīyam , rajaḥ , kausumaḥreṇuḥ mṛgaḥ 2.2.9-11 Masculine Singular hariṇaḥ , ajinayoniḥ , kuraṅgaḥ , vātāyuḥ mṛgaśīrṣam Neuter Singular mṛgaśiraḥ , āgrahāyaṇī the wing of pegasus mṛgayā 2.10.24 Neuter Singular mṛgavyam , ākheṭaḥ , ācchodan am mṛtaḥ 2.8.119 Masculine Singular pramītaḥ , parāsuḥ , prāptapañcatvaḥ , paretaḥ , pretaḥ , saṃsthitaḥ mṛtyuḥ 2.8.118 Ubhaya-linga Singular an taḥ , diṣṭāntaḥ , maraṇam , atyayaḥ , kāladharmaḥ , nāśaḥ , pralayaḥ , pañcatā , nidhan am mud 1.4.26 Feminine Singular śarma , sammadaḥ , harṣaḥ , sukham , ānan daḥ , āmodaḥ , pramadaḥ , śātam , ānan dathuḥ , pramodaḥ , prītiḥ joy or pleasure mudgaraḥ 2.8.91 Masculine Singular drughaṇaḥ , ghan aḥ mukham Neuter Singular nissaraṇam mukham 2.6.90 Neuter Singular vadan am , tuṇḍam , ānan am , lapan am , vaktram , āsyam muktiḥ 1.5.6 Feminine Singular śreyaḥ , niḥśreyasam , amṛtam , mokṣaḥ , kaivalyam , apavargaḥ , nirvāṇam beatitude mūlakarma 3.2.4 Neuter Singular kārmaṇam mūlam Neuter Singular budhnaḥ , aṅghrināmakaḥ mūlyam 2.9.80 Neuter Singular paripaṇaḥ , mūladhan am mūlyam 2.10.38-39 Neuter Singular bharaṇam , bharma , vidhā , paṇaḥ , bharaṇyam , bhṛtiḥ , karmaṇyā , nirveśaḥ , vetan am , bhṛtyā mūrtiḥ 3.3.73 Feminine Singular pīḍā , dhan uṣkoṭiḥ mūrvā Feminine Singular gokarṇī , sruvā , madhurasā , madhuśreṇī , tejan ī , devī , pīluparṇī , madhūlikā , moraṭā mūṣā 2.10.33 Feminine Singular taijasāvartan ī muṣkaḥ 2.6.77 Masculine Singular aṇḍakośaḥ , vṛṣaṇaḥ naḍaḥ Masculine Singular dhaman aḥ , poṭagalaḥ nadī 1.10.29-30 Feminine Singular kūlaṅkaṣā , sravan tī , dhunī , śaivalinī , rodhovakrā , apagā , dvīpavatī , hradinī , taraṅgiṇī , nirjhariṇī , nimnagā , srotasvatī , taḍinī , sarit , sarasvatī a river nāḍī 2.6.65 Feminine Singular dhaman iḥ , sirā naḍvalaḥ Masculine Singular naḍvān nāgaḥ 3.3.26 Masculine Singular sukham , stryādibhṛtāvahaḥ , phaṇaḥ , kāyaḥ nāgasīsaḥ 2.9.106 Neuter Singular trapu , raṅgam , vaṅgam naigamaḥ 3.3.147 Masculine Singular ceṣṭā , alaṅkāraḥ , bhrāntiḥ nākulī Feminine Singular rāsnā , suvahā , sugan dhā , gan dhan ākulī , nakuleṣṭā , bhujaṅgākṣī , surasā , chatrākī namaskārī Feminine Singular gaṇḍakālī , samaṅgā , khadirā nan dī Masculine Singular bhṛṅgī , riṭiḥ , tuṇḍī , nan dikaḥ , nan dikeśvaraḥ , śṛṅgī nandi nāndīvādī 3.1.36 Masculine Singular nāndīkaraḥ nāpitaḥ 2.10.10 Masculine Singular kṣurī , muṇḍī , divākīrttiḥ , an tāvasāyī nārācaḥ 2.8.87 Masculine Singular prakṣveḍan aḥ nārācī 2.10.32 Masculine Singular eṣaṇikā nārikelaḥ 1.4.168 Masculine Singular lāṅgalī nāsā 2.6.90 Feminine Singular gan dhavahā , ghoṇā , nāsikā , ghrāṇam nāsāmalam 2.6.68 Neuter Singular siṅghāṇam natan āsikaḥ 2.6.45 Masculine Singular avaṭīṭaḥ , avan āṭaḥ , avabhraṭaḥ nauḥ 1.10.10 Feminine Singular taraṇiḥ , tariḥ a boat naukādaṇḍaḥ Masculine Singular kṣipaṇī the oar nepathyam 2.6.100 Masculine Singular ākalpaḥ , veṣaḥ , pratikarma , prasādhan am nidhan am 3.3.130 Neuter Singular cihnam , pradhānam nidigdhikā Feminine Singular rāṣṭrikā , kulī , bṛhatī , duḥsparśā , pracodan ī , vyāghrī , kṣudrā , kaṇṭakārikā , spṛśī nidrā 1.7.36 Feminine Singular śayan am , svāpaḥ , svapnaḥ , saṃveśaḥ sleep nikaṣaḥ 2.10.32 Masculine Singular kaṣaḥ , śāṇaḥ nikṛṣṭaḥ 3.1.53 Masculine Singular rephaḥ , garhyaḥ , kutsitaḥ , avamaḥ , arvā , kheṭaḥ , kupūyaḥ , yāpyaḥ , pratikṛṣṭaḥ , aṇakaḥ , avadyaḥ , adhamaḥ nikṛtaḥ 3.1.45 Masculine Singular an ṛjuḥ , śaṭhaḥ nīlī Feminine Singular dolā , śrīphalī , grāmīṇā , droṇī , rañjnī , klītakikā , nīlinī , tutthā , madhuparṇikā , kālā niran taram 3.1.66 Masculine Singular sāndram , ghan am nirdeśaḥ 2.8.25 Masculine Singular avavādaḥ , nideśaḥ , śāsan am , śiṣṭiḥ , ājñā nirhāraḥ 2.4.17 Masculine Singular abhyavakarṣaṇam nirmadaḥ 2.8.36 Masculine Singular udvāntaḥ nirmuktaḥ Masculine Singular muktakañcukaḥ a snake that has cast his slough nirṇiktam 3.1.55-56 Masculine Singular an avaskaram , śodhitam , mṛṣṭam , niḥśodhyam niṣadvaraḥ 1.10.9 Masculine Singular jambālaḥ , paṅkaḥ , śādaḥ , kardamaḥ mud or clay niṣkaḥ 3.3.14 Masculine Singular kṛtiḥ , yātan ā niśreṇiḥ Feminine Singular adhirohaṇī niṣṭhā Feminine Singular nirvahaṇam the catasthrope niṣṭhevan am 2.4.38 Neuter Singular niṣṭhyūtiḥ , niṣṭhīvan am , niṣṭhevaḥ nivātaḥ 3.3.91 Masculine Singular āgamaḥ , ṛṣijuṣṭajalam , guruḥ , nipānam nīvī 3.3.220 Feminine Singular vaiśyaḥ , man ujaḥ nīvṛt Masculine Singular jan apadaḥ nṛpāsan am 2.8.31 Neuter Singular bhadrāsan am nūdaḥ 2.2.41 Masculine Singular brahmadāru , tūlam , yūpaḥ , kramukaḥ , brahmaṇyaḥ nūpuraḥ 2.6.110 Masculine Singular pādāṅgadam , tulākoṭiḥ , mañjīraḥ , haṃsakaḥ , pādakaṭakaḥ nyagrodhaḥ 3.3.103 Masculine Singular cetaḥpīḍā , adhiṣṭhānam , ban dhakam , vyasan am nyakṣam 3.3.233 Masculine Singular tarkaṇaḥ , varṣam nyāyyam 2.8.24 Masculine Singular yuktam , aupayikam , labhyam , bhajamānam , abhinītam odan am 2.9.49 Masculine Singular dīdiviḥ , bhissā , bhaktam , an dhaḥ , an nam oṃṅkāraḥ 1.6.4 Masculine Singular praṇavaḥ the sacred name of god oṣṭhaḥ 2.6.91 Masculine Singular adharaḥ , radan acchadaḥ , daśan avāsaḥ pādaḥ 3.3.96 Masculine Singular an urodhaḥ pādaḥ 2.6.72 Masculine Singular pat , aṅghriḥ , caraṇaḥ pādaḥ Masculine Plural pratyan taparvataḥ pādastrīyaḥ 2.9.90 Masculine Singular bhāgaḥ , vaṇṭakaḥ padāyatā 2.10.31 Feminine Singular an upadīnā pādgrahaṇam 2.7.45 Neuter Singular abhivādan am padmam 1.10.39-40 Masculine Singular paṅkeruham , kamalam , aravindam , rājīvam , sārasam , kuśeśayam , sahasrapattram , nalinam , ambhoruham , bisaprasūnam , tāmarasam , śatapattram , mahotpalam , puṣkaram , sarasīruham a lotus pādukā 2.10.30 Feminine Singular pādūḥ , upānat pākasthānam 2.9.27 Neuter Singular mahānasam , rasavatī pakṣāntau Masculine Dual pañcadaśyau last day of the half month pakṣatiḥ 3.3.79 Feminine Singular yoṣit , jan itātyarthānurāgāyoṣit palāṇḍuḥ Masculine Singular sukan dakaḥ palaṅkaṣā Feminine Singular gokṣurakaḥ , van aśṛṅgāṭaḥ , ikṣugan dhā , śvadaṃṣṭrā , svādukaṇṭakaḥ , gokaṇṭakaḥ pan asaḥ 2.2.61 Masculine Singular kaṇṭakiphalaḥ pañcaśākhaḥ 2.6.82 Masculine Singular pāṇiḥ , śayaḥ pāṇivādā 2.10.13 Masculine Singular pāṇighaḥ parāgaḥ 2.4.17 Masculine Singular suman orajaḥ parāgaḥ 3.3.26 Masculine Singular saṃhan an am , upāyaḥ , dhyānam , saṅgatiḥ , yuktiḥ paraḥ 3.3.199 Masculine Singular svacchan daḥ , man daḥ paraidhitā 2.10.17 Masculine Singular parācitaḥ , pariskan daḥ , parajātaḥ parājayaḥ 2.8.117 Masculine Singular bhaṅgaḥ paramparākam 2.7.28 Neuter Singular śaman am , prokṣaṇam paratan traḥ 3.1.14 Masculine Singular nāthavān , parādhīnaḥ , paravān pārāvatāṅghriḥ Feminine Singular latā , kaṭabhī , paṇyā , jyotiṣmatī paribarhaḥ 3.3.247 Masculine Singular nirbhartsan am , nindā pāribhadraḥ Masculine Singular nimbataruḥ , man dāraḥ , pārijātakaḥ parighaḥ 2.8.93 Masculine Singular parighātan aḥ parīkṣakaḥ 3.1.5 Masculine Singular kāraṇikaḥ parirambhaḥ 2.4.30 Masculine Singular pariṣvaṅgaḥ , saṃśleṣaḥ , upagūhan am paritaḥ 2.4.12 Masculine Singular saman tataḥ , sarvataḥ , viṣvak parīvāraḥ 3.3.177 Masculine Singular dyūtakāraḥ , paṇaḥ , dyūtam pariveṣaḥ 1.3.32 Masculine Singular paridhiḥ , upasūryakam , maṇḍalam halo parjan yaḥ 3.3.154 Masculine Singular dīrghadveṣaḥ , an utāpaḥ paryaṅkaḥ 1.2.138 Masculine Singular khaṭvā , mañcaḥ , palyaṅkaḥ paryāyaḥ 3.3.155 Masculine Singular vipat , vyasan am , aśubhaṃdaivam pāśakaḥ 2.10.45 Masculine Singular akṣaḥ , devan aḥ paścād 3.3.251 Masculine Singular harṣaḥ , an ukampā , vākyārambhaḥ , viṣādaḥ paścāttāpaḥ 1.7.25 Masculine Singular an utāpaḥ , vipratīsāraḥ repeantance paśurajjuḥ 2.9.74 Feminine Singular vaiśākhaḥ , man thaḥ , man thānaḥ , man thāḥ paṭaḥ 2.10.18 Masculine Singular uṣṇaḥ , dakṣaḥ , caturaḥ , peśalaḥ , sūtthānaḥ patākā 2.8.102 Feminine Singular vaijayan tī , ketan am , dhvajam patākī 2.8.73 Masculine Singular vaijayan tikaḥ paṭalam 3.3.209 Neuter Singular tuṣānalaḥ , śaṅkubhiḥkīrṇaḥśvabhraḥ pātālam 3.3.210 Neuter Singular aṅkuraḥ pāṭhā Feminine Singular pāpacelī , śreyasī , ambaṣṭhā , van atiktikā , ekāṣṭhīlā , sthāpan ī , prācīnā , rasā , viddhakarṇī pāṭhī Masculine Singular citrakaḥ , vahnisañjñakaḥ pathikaḥ 2.8.16 Masculine Singular adhvan yaḥ , pānthaḥ , adhvan īnaḥ , adhvagaḥ patnī 2.6.5 Feminine Singular jāyā , dārā , pāṇigṛhītī , dvitīyā , sahadharmiṇī , bhāryā patralekhā 2.6.123 Feminine Singular pattrāṅguliḥ pattram Neuter Singular dalam , parṇam , chadaḥ , palāśam , chadan am pauruṣam 3.3.231 Neuter Singular nṛtyam , īkṣaṇam pelavam 3.1.66 Masculine Singular viralam , tan u peśalaḥ 3.3.213 Masculine Singular man trī , sahāyaḥ peśī 2.5.40 Ubhaya-linga Singular aṇḍam , koṣaḥ peṭakaḥ 3.3.20 Masculine Singular strīdhan am piccaṭam 2.9.106 Neuter Singular vahniśikham , mahārajan am , kusumbham picchilā 2.2.46 Feminine Singular mocā , sthirāyuḥ , śālmaliḥ , pūraṇī pīḍā 1.9.3 Feminine Singular amānasyam , prasūtijam , kaṣṭam , bādhā , kṛcchram , vyathā , ābhīlam , duḥkham mental halu pīluḥ 3.3.201 Masculine Singular prāṇyaṅgajābaliḥ , karaḥ , upahāraḥ piṇḍītakaḥ 2.2.52 Masculine Singular maruvakaḥ , śvasan aḥ , karahāṭakaḥ , śalyaḥ , madan aḥ piṇyākaḥ 3.3.9 Masculine Singular śaśāṅkaḥ pipāsā 2.9.56 Feminine Singular udan yā , tṝṭ , tarṣaḥ pītadruḥ Masculine Singular pacampacā , dāruharidrā , parjan ī , kālakeyaḥ , haridraḥ , dārvī piṭakaḥ 2.10.30 Masculine Singular peṭakaḥ , peṭā , mañjūṣā pītan aḥ Masculine Singular āmrātakaḥ , kapītan aḥ pitarau 2.6.37 Masculine Dual prasūjan ayitārau , mātāpitarau , mātarapitarau pītasālakaḥ 2.2.43 Masculine Singular ban dhūkapuṣpaḥ , priyakaḥ , jīvakaḥ , sarjakaḥ , asan aḥ pīṭham 1.2.139 Neuter Singular āsan am plavaṃgamaḥ 3.3.145 Masculine Singular vaṇikpathaḥ , puram , vedaḥ prabhavaḥ 3.3.218 Masculine Singular paripaṇam , strīkaṭīvastraban dhaḥ prābhṛtam 2.8.27 Neuter Singular pradeśan am prabodhan am 2.6.123 Neuter Singular an ubodhaḥ pracchan nam Neuter Singular an tardvāram pradhānam 3.3.129 Neuter Singular śarīram , pramāṇam pradhānam 3.1.58 Neuter Singular agryaḥ , agraḥ , pravarhaḥ , mukhyaḥ , pravekaḥ , agriyaḥ , prāgryaḥ , parārdhyaḥ , vareṇyaḥ , uttamaḥ , pramukhaḥ , agrīyaḥ , prāgraharaḥ , an avarārdhyaḥ , varyaḥ , an uttamaḥ pradoṣaḥ 1.4.6 Masculine Singular rajan īmukham evening pradrāvaḥ 2.8.116 Masculine Singular vidravaḥ , dravaḥ , apakramaḥ , uddrāvaḥ , apayānam , saṃdrāvaḥ , saṃdāvaḥ prāduḥ 3.3.264 Masculine Singular hetuḥ , avadhāraṇam pragāḍham 3.3.50 Neuter Singular atisūkṣmam , dhānyaṃśam pragalbhaḥ 3.1.24 Masculine Singular pratibhānvitaḥ praghāṇaḥ 2.2.12 Masculine Singular alindaḥ , praghaṇaḥ praiṣaḥ 3.3.227 Masculine Singular cakram , vyavahāraḥ , kaliḥ , indriyam , drumaḥ , dyūtāṅgam , karṣaḥ prajā 3.3.38 Feminine Singular kākaḥ , bhagaṇḍaḥ prājan am 2.9.13 Neuter Singular todan am , tottram prajñuḥ 2.6.47 Masculine Singular pragatan āsikaḥ prakāṇḍaḥ 2.4.10 Masculine Singular skan dhaḥ prākāraḥ Masculine Singular varaṇaḥ , sālaḥ prakāraḥ 3.3.170 Masculine Singular abdaḥ , strīstan aḥ prakramaḥ 2.4.26 Masculine Singular abhyādānam , udghātaḥ , ārambhaḥ , upakramaḥ pramādaḥ 1.7.30 Masculine Singular an avadhānatāinadvertency or mistake pramītaḥ 2.7.28 Masculine Singular upasaṃpan naḥ , prokṣitaḥ praṇayaḥ 3.3.159 Masculine Singular bhūmnian tagaman am prāṅgaḥ 2.9.112 Neuter Singular tryūṣaṇam , vyoṣam prāṇī Masculine Singular jan tuḥ , jan yuḥ , śarīrī , cetan aḥ , jan mī animal praṇītam 2.9.46 Masculine Singular upasaṃpan nam prapañcaḥ 3.3.33 Masculine Singular vipraḥ , aṇḍajaḥ , dan taḥ prāptaḥ 3.1.86 Masculine Singular praṇihitam prāptarūpaḥ 3.3.138 Masculine Singular valayaḥ , śaṅkhaḥ prāptiḥ 3.3.75 Feminine Singular saṅgaḥ , sabhā prapunnāḍaḥ Masculine Singular eḍagajaḥ , dadrughnaḥ , cakramardakaḥ , padmāṭaḥ , uraṇākhyaḥ praryāptiḥ 03.04.2005 Feminine Singular paritrāṇam , hastavāraṇam prasādaḥ 3.3.98 Masculine Singular nāma , jñānam , saṃbhāṣā , kriyākāraḥ , ājiḥ prasādaḥ 1.3.16 Masculine Singular prasan natā purity or brightness prasādhan ī 1.2.140 Feminine Singular kaṅkatikā prasaraḥ 2.4.23 Masculine Singular visarpaṇam prasavaḥ 3.3.216 Masculine Singular śastraḥ , śūdrāyāṃvipratan ayaḥ prasiddhaḥ 3.3.111 Masculine Singular śailaḥ , pāṣāṇaḥ praśnaḥ Masculine Singular an uyogaḥ , pṛcchā a question prasthaḥ 3.3.94 Masculine Singular aṅghriḥ , turyāṃśaḥ , raśmiḥ praṣṭhauhī 2.9.71 Feminine Singular acaṇḍī pratīhāraḥ 3.3.178 Masculine Singular an yaśubhadveṣaḥ , an yaśubhadveṣavat , kṛpaṇaḥ pratihāsaḥ Masculine Singular karavīraḥ , śataprāsaḥ , caṇḍātaḥ , hayamārakaḥ pratīkāraḥ 2.8.112 Masculine Singular vairaśuddhiḥ , vairan iryātan am pratimā 2.10.36 Masculine Singular pratiyātan ā , praticchāyā , pratikṛtiḥ , arcā , pratimānam , pratinidhiḥ , pratibimbam pratisīrā 2.6.121 Feminine Singular javan ikā , tiraskariṇī pratiśrut 1.7.1 Feminine Singular pratidhvānaḥ an echo pratiyatnaḥ 3.3.114 Masculine Singular can draḥ , agniḥ , arkaḥ pratyagraḥ 3.1.77 Masculine Singular nūtan aḥ , navaḥ , nūtnaḥ , abhinavaḥ , navyaḥ , navīnaḥ pratyāhāraḥ 2.4.16 Masculine Singular upādānam pratyākhyānam 2.4.32 Neuter Singular nirākṛtiḥ , nirasan am , pratyādeśaḥ pratyayaḥ 3.3.155 Masculine Singular atikramaḥ , kṛcchraḥ , doṣaḥ , daṇḍaḥ prāvāraḥ 2.6.118 Masculine Singular uttarāsaṅgaḥ , bṛhatikā , saṃvyānam , uttarīyam pravāraṇam 3.2.3 Neuter Singular kāmyadānam praveṇī 2.8.43 Feminine Singular varṇaḥ , paristomaḥ , kuthaḥ , āstaraṇam pravīṇaḥ 3.1.2 Masculine Singular śikṣitaḥ , abhijñaḥ , kṛtamukhaḥ , niṣṇātaḥ , nipuṇaḥ , kuśalaḥ , vaijñānikaḥ , vijñaḥ , kṛtī prekṣā 3.3.232 Feminine Singular aprema , acikkaṇaḥ pṛśniḥ 2.6.48 Masculine Singular alpatan uḥ pṛśniparṇī Feminine Singular siṃhapucchī , kalaśiḥ , pṛthakparṇī , dhāvan iḥ , citraparṇī , guhā , aṅghriparṇikā , kroṣṭuvinnā pṛthag 2.4.2 Masculine Singular hiruk , nānā , vinā , an tareṇa , ṛte pṛthuromā Masculine Singular visāraḥ , jhaṣaḥ , śakalī , matsyaḥ , mīnaḥ , vaisāriṇaḥ , aṇḍajaḥ a fish pṛthvīkā Feminine Singular elā , niṣkuṭiḥ , bahulā , can drabālā pucchaḥ 2.8.50 Masculine Singular lāṅgūlam , lūmam pūḥ Feminine Singular nagarī , pattan am , puṭabhedan am , sthānīyam , nigamaḥ , purī pūjā 2.7.36 Feminine Singular namasyā , apacitiḥ , saparyā , arcā , arhaṇā pūjitaḥ 3.1.97 Masculine Singular añcitaḥ pulomajā Feminine Singular śacī , indrāṇī saci, indra's wife puṇḍarīkaḥ 3.3.11 Masculine Singular apriyam , an ṛtam purā 3.3.261 Masculine Singular jijñāsā , an unayaḥ , niṣedhaḥ , vākyālaṅkāraḥ puraḥ 3.3.191 Masculine Singular pradhānam , siddhāntaḥ , sūtravāyaḥ , paricchadaḥ puram 3.3.191 Neuter Singular cāmaraḥdaṇḍaḥ , śayan am , āsan am purāṇaḥ 3.1.76 Masculine Singular purātan am , ciran tan am , pratan am , pratnam puraskṛtaḥ 3.3.90 Masculine Singular abhidheyaḥ , rāḥ , vastu , prayojan am , nivṝttiḥ purastāt 3.3.254 Masculine Singular an unayaḥ , āman traṇam , praśnaḥ , avadhāraṇam , an ujñā puruṣaḥ 2.6.1 Masculine Singular pañcajan aḥ , pūruṣaḥ , naraḥ , pumān pūtigan dhiḥ Masculine Singular durgan dhaḥ an ill smelling substance racan ā 1.2.138 Feminine Singular parisyan daḥ rājādan am Masculine Singular san nakadruḥ , dhan uṣpaṭaḥ , piyālaḥ rajaḥ 3.3.239 Neuter Singular kham , śrāvaṇaḥ rākṣasaḥ Masculine Singular rakṣaḥ , puṇyajan aḥ , karvuraḥ , āśaraḥ , kravyāt , yātu , yātudhānaḥ , rātricaraḥ , asrapaḥ , kauṇapaḥ , nairṛtaḥ , nikaṣātmajaḥ , rātriñcaraḥ , kravyādaḥ giant rākṣasī Feminine Singular kṣemaḥ , duṣpatraḥ , gaṇahāsakaḥ , caṇḍā , dhan aharī rakṣivargaḥ 2.8.6 Masculine Singular an īkasthaḥ rakṣṇaḥ 03.04.2008 Feminine Singular trāṇaḥ raktakaḥ Masculine Singular ban dhūkaḥ , ban dhujīvakaḥ raktam 3.3.86 Masculine Singular an avadhiḥ raktotpalam 1.10.41 Neuter Singular kokan adam red lotus raṇaḥ 03.04.2008 Masculine Singular kvaṇaḥ rasāḥ Masculine Plural karuṇaḥ , adbhutaḥ , hāsyaḥ , bhayānakaḥ , śṛṅgāraḥ , vībhatsaḥ , vīraḥ , raudraḥ one kind of acting,vigorous rasajñā 2.6.92 Feminine Singular rasan ā , jihvā rasāñjan am 2.9.102 Neuter Singular gan dhikaḥ , saugan dhikaḥ rasilaḥ 2.8.77 Masculine Singular urasvān rāṣṭaḥ 3.3.192 Masculine Singular padmam , karihastāgram , tīrthaḥ , vādyabhāṇḍamukham , oṣadhiviśeṣaḥ , jalam , vyoma , khaḍgaphalam rathaḥ 2.8.51 Masculine Singular śatāṅgaḥ , syan dan aḥ rathakuṭumbinaḥ 2.8.61 Masculine Singular dakṣiṇasthaḥ , yan tā , sūtaḥ , kṣattā , sārathiḥ , niyan tā , savyeṣṭhaḥ , prājitā rathī 2.8.61 Masculine Singular syan dan ārohaḥ ratnam 2.9.94 Neuter Singular hiraṇyam , tapan īyam , bharma , jātarūpam , rukmam , aṣṭāpadaḥ , suvarṇam , hema , śātakumbham , karburam , mahārajatam , kārtasvaram , kan akam , hāṭakam , gāṅgeyam , cāmīkaram , kāñcan am , jāmbūnadam ravaṇaḥ 3.1.36 Masculine Singular śabdan aḥ revā 1.10.32 Feminine Singular narmadā , somodbhavā , mekalakan yakā narmada(river) riṅgaṇam Neuter Singular skhalan am creeding or tumbling rītipuṣpam 2.9.104 Neuter Singular piñjaram , pītan am , tālam , ālam ṛjīṣam 2.9.33 Neuter Singular piṣṭapacan am ṛkṣagan dhā Feminine Singular chagalāntrī , āvegī , vṛddhadārakaḥ , juṅgaḥ ṛṇam 2.9.3 Neuter Singular paryudañcan am , uddhāraḥ rogahārī 2.6.57 Masculine Singular agadaṅkāraḥ , bhiṣak , vaidyaḥ , cikitsakaḥ romāñcaḥ Masculine Singular romaharṣaṇam horripilation ṛtuḥ 3.3.68 Masculine Singular śāstram , nidarśan am ruciḥ 3.3.34 Feminine Singular goṣṭhaḥ , dhvan iḥ , vahaḥ rupyam 2.9.92 Neuter Singular harinmaṇiḥ , gārutmatam , aśmagarbhaḥ śabdaḥ 1.2.24 Masculine Singular nisvānaḥ , nirghoṣaḥ , ravaḥ , ninadaḥ , virāvaḥ , āravaḥ , nādaḥ , svānaḥ , dhvānaḥ , ninādaḥ , saṃrāvaḥ , nisvan aḥ , nirhrādaḥ , svan aḥ , dhvan iḥ , ārāvaḥ sound sacivaḥ 3.3.214 Masculine Singular puṣpam , garbhamocan am , utpādaḥ , phalam sādhāraṇam 3.1.81 Masculine Singular sāmānyam sādhīyaḥ 3.3.243 Neuter Singular ādānam , mūlam , śāpaḥ , patnī , parijan aḥ sagdhiḥ 2.9.56 Feminine Singular sahabhojan am sahā Feminine Singular taraṇiḥ , kumārī sahiṣṇuḥ 3.1.30 Masculine Singular kṣamitā , kṣamī , sahan aḥ , kṣan tā , titikṣuḥ sahodaraḥ 2.6.34 Masculine Singular sahajaḥ , sagarbhyaḥ , samānodaryaḥ , sodaryaḥ saindhavaḥ 2.9.42 Masculine Singular maṇiman tham , sindhujam , śītaśivam sajjan ā 2.8.42 Feminine Singular kalpan ā sajjan am 2.8.33 Neuter Singular uparakṣaṇam sākalyavacan am 3.2.2 Neuter Singular parāyaṇam śakaṭaḥ 2.8.52 Masculine Singular an aḥ śaktiḥ 3.3.73 Feminine Singular dānam , avasānam śākyamuniḥ 1.1.14-15 Masculine Singular sarvārthasiddhaḥ , śauddhodan iḥ , gautamaḥ , arkaban dhuḥ , māyādevīsutaḥ , śākyasiṃhaḥ buddha śalyam 2.8.94 Masculine Singular śaṅkuḥ sāma 2.8.20 Neuter Singular sāntvam samādhiḥ 3.3.105 Masculine Singular caraḥ , prārthan am samagram 3.1.66 Masculine Singular pūrṇam , akhilam , kṛtsnam , sarvam , an ūnakam , sakalam , nikhilam , aśeṣam , samam , akhaṇḍam , niḥśeṣam , samastam , viśvam samāhṛtiḥ Feminine Singular saṅgrahaḥ compilation samajyā 2.7.17 Feminine Singular āsthānī , pariṣat , āsthānam , goṣṭhī , sadaḥ , sabhā , samitiḥ , saṃsat samālambhaḥ 2.4.27 Masculine Singular vilepan am samāna: 3.3.134 Masculine Singular saṃhataḥ , bhūṣaṇam , barham , tūṇīraḥ samarthan am 2.8.25 Neuter Singular saṃpradhāraṇā samastulyaḥ 2.10.37 Neuter Singular samānaḥ , samaḥ , tulyaḥ , sadṛkṣaḥ , sadṛk , sādhāraṇaḥ śamathaḥ 3.2.3 Masculine Singular śamaḥ , śāntiḥ samayā 3.3.260 Masculine Singular vistāraḥ , aṅgīkṛtiḥ saṃbhedaḥ Masculine Singular sindhusaṅgamaḥ the mouth of a river śaṃbhuḥ Masculine Singular kapardī , kapālabhṛt , virūpākṣaḥ , sarvajñaḥ , haraḥ , tryambakaḥ , an dhakaripuḥ , vyomakeśaḥ , sthāṇuḥ , ahirbudhnyaḥ , paśupatiḥ , mahānaṭaḥ , maheśvaraḥ , īśānaḥ , bhūteśaḥ , giriśaḥ , kṛttivāsāḥ , ugraḥ , śitikaṇṭhaḥ , mahādevaḥ , kṛśānuretāḥ , nīlalohitaḥ , bhargaḥ , gaṅgādharaḥ , vṛṣadhvajaḥ , bhīmaḥ , umāpatiḥ , īśaḥ , gajāriḥ , śūlī , śarvaḥ , can draśekharaḥ , girīśaḥ , mṛtyuñjayaḥ , prathamādhipaḥ , śrīkaṇṭhaḥ , vāmadevaḥ , trilocan aḥ , dhūrjaṭiḥ , smaraharaḥ , tripurāntakaḥ , kratudhvaṃsī , bhavaḥ , rudraḥ , aṣṭamūrtiḥ , śivaḥ , īśvaraḥ , śaṅkaraḥ , khaṇḍaparaśuḥ , mṛḍaḥ , pinākī(51) shiva, god saṃgaraḥ 3.3.174 Masculine Singular tūryam , ravaḥ , gajendrāṇāṃgarjitam saṃgatam Masculine Singular hṛdayaṅgamam proper samīraṇaḥ Masculine Singular maruvakaḥ , prasthapuṣpaḥ , phaṇijjakaḥ , jambīraḥ saṃkalpaḥ Masculine Singular praṇidhānam , avadhānam , samādhānam determination saṃkṣepaṇam 2.4.21 Neuter Singular samasan am sammārjan ī Feminine Singular śodhan ī saṃnaddhaḥ 2.8.67 Masculine Singular varmitaḥ , sajjaḥ , daṃśitaḥ , vyūḍhakaṅkaṭaḥ śampā 1.3.9 Feminine Singular cañcalā , taḍit , hrādinī , vidyut , kṣaṇaprabhā , śatahradā , capalā , saudāminī , airāvatī lighting sāmpratam 2.4.11 Masculine Singular sthāne saṃsaktaḥ 3.1.67 Masculine Singular avyavahitam , apaṭāntaram sāṃśayikaḥ 3.1.3 Masculine Singular saṃśayāpan namānasaḥ saṃstaraḥ 3.3.169 Masculine Singular dhānyaśūkam samudraḥ 1.10.1 Masculine Singular sāgaraḥ , udadhiḥ , pārāvāraḥ , apāṃpatiḥ , ratnākaraḥ , sarasvān , udan vān , akūpāraḥ , yādaḥpatiḥ , arṇavaḥ , sindhuḥ , saritpatiḥ , abdhiḥ , jalan idhiḥ the sea or ocean samūhaḥ 2.5.41 Masculine Singular vyūhaḥ , vrajaḥ , nikaraḥ , saṅghātaḥ , samudayaḥ , gaṇaḥ , nikurambam , san dohaḥ , stomaḥ , vrātaḥ , sañcayaḥ , samavāyaḥ , saṃhatiḥ , kadambakam , nivahaḥ , visaraḥ , oghaḥ , vāraḥ , samudāyaḥ , kṣayaḥ , vṛndam saṃvāhan am 2.4.22 Neuter Singular mardan am saṃvartaḥ Masculine Singular pralayaḥ , kalpaḥ , kṣayaḥ , kalpāntaḥ a year saṃvatsaraḥ Masculine Singular samāḥ , vatsaraḥ , abdaḥ , hāyan aḥ , śarat a year samvedaḥ 03.04.2006 Masculine Singular vedan ā saṃvīkṣaṇam 2.4.30 Neuter Singular mṛgaṇā , mṛgaḥ , vicayan am , mārgaṇam saṃvit 1.5.5 Feminine Singular pratiśravaḥ , saṃśravaḥ , pratijñānam , abhyupagamaḥ , āśravaḥ , āgūḥ , samādhiḥ , aṅgīkāraḥ , niyamaḥ agreement sāṃyātrikaḥ Masculine Singular potavaṇik a voyaging merchant san dānam 2.9.74 Neuter Singular dāman ī san dānitam 3.1.94 Masculine Singular mūtam , uhitam , san ditam , sitam , baddham saṅgūḍhaḥ 3.1.92 Masculine Singular saṅkalitaḥ saṅkīrṇam 3.1.84 Masculine Singular saṅkulam , ākīrṇam san nidhiḥ 2.4.23 Masculine Singular saṃnikarṣaṇam san niveśaḥ Masculine Singular nikarṣaṇaḥ san tāpitaḥ 3.1.103 Masculine Singular dūnam , san taptaḥ , dhūpitam , dhūpāyitam san tatiḥ 2.7.1 Feminine Singular vaṃśaḥ , gotram , an vavāyaḥ , jan an am , san tānaḥ , kulam , abhijan aḥ , an vayaḥ sapiṇḍaḥ 2.6.33 Masculine Singular san ābhiḥ sapītiḥ 2.9.56 Feminine Singular tulyapānam śarābhyāsaḥ 2.8.87 Masculine Singular upāsan am sāraḥ 3.3.178 Masculine Singular vaṃśāṅkuraḥ , tarubhedaḥ , ghaṭaḥ saraḥ 3.3.235 Masculine Singular prārthan ā , autsukyam sarakaḥ 2.10.43 Masculine Singular an utarṣaṇam śaraṇam 3.3.59 Neuter Singular asambādhaṃcamūgatiḥ , ghaṇṭāpathaḥ , prāṇyutpādaḥ sārasan am 2.8.64 Neuter Singular adhikāṅgaḥ sarasvataḥ 3.3.64 Masculine Singular pāṇiḥ , nakṣatraḥ śarīram 2.6.71 Neuter Singular tan ūḥ , dehaḥ , varṣma , gātram , tan uḥ , kāyaḥ , saṃhan an am , kalevaram , mūrtiḥ , vigrahaḥ , vapuḥ saritaḥ 1.10.34 Feminine Plural can drabhāgā , sarasvatī , kāverī , śarāvatī , vetravatī savarmati(river) śarkarā Feminine Singular śarkarāvān , śarkarilaḥ , śārkaraḥ sarpaḥ 1.8.6-8 Masculine Singular dvirasan aḥ , kumbhīnasaḥ , bhogadharaḥ , bhujaṅgaḥ , āśīviṣaḥ , vyālaḥ , gūḍhapāt , phaṇī , dan daśūkaḥ , pan nagaḥ , pavan āśan aḥ , gokarṇaḥ , phaṇadharaḥ , pṛdākuḥ , ahiḥ , viṣadharaḥ , sarīsṛpaḥ , cakṣuḥśravā , darvīkaraḥ , bileśayaḥ , bhogī , lelihānaḥ , kañcukī , hariḥ , bhujagaḥ , bhujaṅgamaḥ , cakrī , kuṇḍalī , kākodaraḥ , dīrghapṛṣṭhaḥ , uragaḥ , jihvagaḥ a snake or serpent sarṣapaḥ 2.9.18 Masculine Singular tan tubhaḥ , kadambakaḥ sarvābhisāraḥ 2.8.96 Masculine Singular sarvaughaḥ , sarvasaṃnahan am sarvajñaḥ 1.1.13 Masculine Singular mārajit , tathāgataḥ , sugataḥ , śrīghan aḥ , advayavādī , jinaḥ , bhagavān , dharmarājaḥ , muniḥ , munīndraḥ , daśabalaḥ , lokajit , saman tabhadraḥ , buddhaḥ , śāstā , vināyakaḥ , ṣaḍabhijñaḥ a gina or buddha sarvānnīnaḥ 3.1.20 Masculine Singular sarvānnabhojī sarvānubhūtiḥ Feminine Singular tripuṭā , trivṛtā , trivṛt , tribhaṇḍī , rocan ī , saralā śārvaram 3.3.196 Neuter Singular an ākulaḥ sarvarasāgre 2.9.49 Masculine Singular maṇḍam śarvarī Feminine Singular rajan ī , kṣapā , rātriḥ , tamī , tamasvinī , kṣaṇadā , niśīthinī , yāminī , vibhāvarī , triyāmā , niśā the star spangled night śastrājīvaḥ 2.8.69 Masculine Singular kāṇḍapṛṣṭhaḥ , āyudhīyaḥ , āyudhikaḥ śastram 2.8.84 Neuter Singular astram , āyudham , praharaṇam śastram 3.3.187 Neuter Singular ācchādan am , yajñaḥ , sadādānam , van am śāstravit 3.1.4 Masculine Singular an tarvāṇiḥ śāśvataḥ 3.1.71 Masculine Singular san ātan aḥ , dhruvaḥ , nityaḥ , sadātan aḥ śatamūlī Feminine Singular śatāvarī , ṛṣyaproktā , abhīruḥ , nārāyaṇī , varī , bahusutā , aheruḥ , abhīrupatrī , indīvarī satatam 1.1.66 Neuter Singular an avaratam , aśrāntam , ajasram , san tatam , aviratam , an iśam , nityam , an āratameternal or continually śatayaṣṭikaḥ 2.6.106 Masculine Singular devacchan daḥ śaṭī Feminine Singular gan dhamūlī , ṣaḍgran thikā , karcūraḥ , palāśaḥ satīnakaḥ 2.9.16 Masculine Singular kalāyaḥ , hareṇuḥ , khaṇḍikaḥ śatruḥ 2.8.10 Masculine Singular ārātiḥ , śātravaḥ , ahitaḥ , durhṛd , sapatnaḥ , paraḥ , dasyuḥ , vipakṣaḥ , dveṣaṇaḥ , vairī , pratyarthī , abhighātī , amitraḥ , dviṭ , dviṣan , ripuḥ saudhaḥ Masculine Singular rājasadan am sauhityam 2.9.57 Neuter Singular tarpaṇam , tṛptiḥ śauṇḍikaḥ 2.10.10 Masculine Singular maṇḍahārakaḥ sauriḥ Masculine Singular śan aiścaraḥ saturn sāyakaḥ 3.3.2 Masculine Singular utsaṅgaḥ , cihnaḥ śayitaḥ 3.1.32 Masculine Singular nidrāṇaḥ śayyā 1.2.138 Feminine Singular śayan īyam , śayan am senā 2.8.79 Feminine Singular sainyam , camūḥ , vāhinī , an īkam , balam , an īkan ī , dhvajinī , cakram , varūthinī , pṛtan ā śeṣaḥ Masculine Singular an an taḥsnake sevakaḥ 2.8.9 Masculine Singular arthī , an ujīvī sevan am 03.04.2005 Neuter Singular sīvan am , syūtiḥ śibikā 2.8.53 Feminine Singular yāpyayānam siddhaḥ 3.1.100 Masculine Singular niṣpan naḥ , nirvṛtaḥ siddhāntaḥ Masculine Singular rāddhāntaḥ conclusion sīhuṇḍaḥ Masculine Singular vajraḥ , snuk , snuhī , guḍā , saman tadugdhā sikatā 3.3.80 Feminine Plural mahatī , kṣudravārtākī , chan dobhedaḥ śikharin 3.3.113 Masculine Singular jan mabhūmiḥ , kulam śilājatuḥ 2.9.105 Neuter Singular prāṇaḥ , piṇḍaḥ , goparasaḥ , bolaḥ śīlam 3.3.209 Neuter Singular aurvānalaḥ śilī Feminine Singular gaṇḍūpadī a small worm siṃhaḥ 2.5.1 Masculine Singular mṛgadviṭ , puṇḍarīkaḥ , mṛgaripuḥ , kesarī , mṛgendraḥ , citrakāyaḥ , mṛgāśan aḥ , kaṇṭhīravaḥ , haryakṣaḥ , pañcan akhaḥ , mṛgadṛṣṭiḥ , hariḥ , pañcāsyaḥ sindukaḥ 2.2.68 Masculine Singular indrāṇikā , sinduvāraḥ , indrasurasaḥ , nirguṇḍī śiñjitam 1.2.25 Neuter Singular nikvāṇaḥ , nikvaṇaḥ , kvāṇaḥ , kvaṇaḥ , kvaṇan am the tinkling of ornaments śiraḥ 2.6.96 Neuter Singular śīrṣam , mūrdhan , mastakaḥ , uttamāṅgam śirīṣaḥ 2.2.63 Masculine Singular kapītan aḥ , maṇḍilaḥ śīrṣakam 2.8.65 Neuter Singular śīrṣaṇyam , śirastram śiśnaḥ 2.6.77 Neuter Singular śephaḥ , meḍhram , mehan am śitiḥ 3.3.89 Masculine Singular vṛddhimān , prodyataḥ , utpan naḥ śivā 2.2.5 Feminine Singular jambukaḥ , kroṣṭā , mṛgradhūrtakaḥ , pheravaḥ , vañcalaḥ , gomāyuḥ , pheruḥ , sṛgālaḥ , bhūrimāyaḥ śleṣmalaḥ 2.6.61 Masculine Singular śleṣmaṇaḥ , kaphī ślokaḥ 3.3.2 Masculine Singular paṭaham , ānakaḥ śmaśānam 2.8.119 Neuter Singular pitṛvan am snuḥ Masculine Singular prasthaḥ , sānuḥ snuṣā 2.6.9 Feminine Singular jan ī , vadhūḥ śobhā 1.3.17 Feminine Singular kāntiḥ , dyutiḥ , chaviḥ beauty of splendour śobhāñjan aḥ Masculine Singular tīkṣṇagan dhakaḥ , akṣīvaḥ , mocakaḥ , śigruḥ soḍhaḥ 3.1.96 Masculine Singular kṣāntam sokapātram 1.10.13 Neuter Singular secan am a bucket śoṇaḥ Masculine Singular hiraṇyabāhuḥ shona(river) spaśaḥ 3.3.222 Masculine Singular kṣudraḥ , karṣakaḥ , kṛtāntaḥ spaṣṭam 3.1.80 Masculine Singular pravyaktam , ulbaṇam , sphuṭam sphaṭā Feminine Singular phaṇā the expanded head of a snake sphulliṅgaḥ Masculine Singular agnikaṇaḥ a spark of fire sphuraṇam 3.4.10 Neuter Singular sphuraṇā sphūrjathuḥ Masculine Singular vajran irghoṣaḥ a clap of thunder srastam 3.1.104 Masculine Singular pan nam , cyutam , galitam , dhvastam , bhraṣṭam , skan nam śrāvaṇaḥ Masculine Singular śrāvaṇikaḥ , nabhāḥ shraavanah śraviṣṭā Feminine Singular dhan iṣṭhā star in cancer śreṣṭhaḥ 3.1.58 Masculine Singular puṣkalaḥ , sattamaḥ , atiśobhan aḥ , śreyān śrīparṇam 3.3.59 Neuter Singular vāntānnam , unnayaḥ sṛṇikā 2.6.67 Feminine Singular lālā , syan dinī śroṇaḥ 2.6.48 Masculine Singular paṅguḥ śrotriyaḥ 2.7.6 Masculine Singular chāndasaḥ śrṛṅkhalā 2.8.41 Masculine Singular nigaḍaḥ , an dukaḥ sṛṣṭam 3.3.45 Masculine Singular an taḥ , niṣpattiḥ , nāśaḥ stambaghnaḥ 2.4.35 Masculine Singular stambaghan aḥ stambhaḥ 3.3.142 Masculine Singular karakaḥ , mahārajan am stan aṃdhayī 2.6.41 Masculine Singular uttānaśayā , ḍimbhā , stan apā stan itam 1.3.8 Neuter Singular meghan irghoṣaḥ , rasitam , garjitam the rattling of thunder sthānam 3.3.124 Neuter Singular dānam , nyāsārpaṇam , vairaśuddhiḥ sthaṇḍilaśāyī 2.7.48 Masculine Singular sthāṇḍilaḥ sthāṇuḥ Masculine Singular dhruvaḥ , śaṅkuḥ sthāsnuḥ 3.1.72 Masculine Singular sthirataraḥ , stheyān sthāvaraḥ 3.1.72 Masculine Singular jaṅgametaraḥ sthaviraḥ 2.6.42 Masculine Singular jīnaḥ , jīrṇaḥ , jaran , pravayāḥ , vṛddhaḥ sthitiḥ 2.8.26 Feminine Singular saṃsthā , maryādā , dhāraṇā sthitiḥ 2.4.21 Feminine Singular āsan ā , āsyā sthūlam 3.3.212 Masculine Singular van am , araṇyavahniḥ stomaḥ 3.3.149 Masculine Singular kṣitiḥ , kṣāntiḥ strī 2.6.2 Feminine Singular sīman tinī , abalā , mahilā , pratīpadarśinī , nārī , yoṣit , van itā , vadhūḥ , yoṣā , vāmā stutipāṭhakaḥ 2.8.99 Masculine Singular ban dī śubhacchā 2.9.77 Masculine Singular uraṇaḥ , ūrṇāyuḥ , meṣaḥ , vṛṣṇiḥ , eḍakaḥ , uramraḥ śubhaṃyuḥ 3.1.49 Masculine Singular śūbhānvitaḥ śubhram 3.3.200 Masculine Singular kuraṅgaḥ sudhā 3.3.109 Feminine Singular garvitaḥ , paṇḍitaṃman yaḥ śūdraḥ 2.10.1 Masculine Singular avaravarṇaḥ , vṛṣalaḥ , jaghan yajaḥ śuklaḥ 1.5.12 Masculine Singular dhavalaḥ , sitaḥ , śyetaḥ , śuciḥ , valakṣaḥ , avadātaḥ , viśadaḥ , śubhraḥ , arjunaḥ , gauraḥ , pāṇḍaraḥ , śvetaḥ white śukraḥ Masculine Singular bhārgavaḥ , kaviḥ , daityaguruḥ , kāvyaḥ , uśan āḥ venus sukṛtī 3.1.1 Masculine Singular puṇyavān , dhan yaḥ sūkṣmam 3.3.152 Masculine Singular turaṅgaḥ , garuḍaḥ śuktaḥ 3.3.89 Masculine Singular jātaḥ , utpan naḥ , pravṛddhaḥ śuktiḥ Feminine Singular nakham , śaṅkhaḥ , khuraḥ , koladalam śulkaḥ 3.3.21 Masculine Singular an dhaḥ sūnā 3.3.120 Feminine Singular javan am , āpyāyan am , pratīvāpaḥ śuṇḍāpānam 2.10.41 Masculine Singular pānam , madsthānam sundaram 3.1.53 Masculine Singular mañju , man oramam , sādhu , ruciram , man ojñam , kāntam , suṣamam , mañjulam , rucyam , śobhan am , cāru supralāpaḥ 1.6.17 Masculine Singular suvacan am speaking well surā 2.10.39 Feminine Singular varuṇātmajā , halipriyā , madyam , parisrutā , prasan nā , parasrut , kaśyam , kādambarī , gan dhokṣamā , hālā , madirā , irā surabhiḥ Masculine Singular ghrāṇatarpaṇaḥ , iṣṭagan dhaḥ , sugan dhiḥ fragrant surabhiḥ 3.3.144 Feminine Singular icchā , man obhavaḥ śūraḥ 2.8.79 Masculine Singular vīraḥ , vikrāntaḥ sūraḥ 1.3.28-30 Masculine Singular sahasrāṃśuḥ , raviḥ , chāyānāthaḥ , jagaccakṣuḥ , pradyotan aḥ , lokabāndhavaḥ , aryamā , dhāman idhiḥ , divākaraḥ , braghnaḥ , bhāsvān , haridaśvaḥ , arkaḥ , aruṇaḥ , taraṇiḥ , virocan aḥ , tviṣāṃpatiḥ , haṃsaḥ , savitā , tejasāṃrāśiḥ , karmasākṣī , trayītan uḥ , khadyotaḥ , sūryaḥ , bhagaḥ , dvādaśātmā , abjinīpatiḥ , ahaskaraḥ , vibhākaraḥ , saptāśvaḥ , vikartan aḥ , mihiraḥ , dyumaṇiḥ , citrabhānuḥ , grahapatiḥ , bhānuḥ , tapan aḥ , padmākṣaḥ , tamisrahā , lokaban dhuḥ , dinamaṇiḥ , inaḥ , ādityaḥ , aṃśumālī , bhāskaraḥ , prabhākaraḥ , vivasvān , uṣṇaraśmiḥ , mārtaṇḍaḥ , pūṣā , mitraḥ , vibhāvasuḥ , aharpatiḥ(53) the sun sūryasūtaḥ Masculine Singular aruṇaḥ , an ūruḥ , kāśyapiḥ , garuḍāgrajaḥ the dawn śuṣirā Feminine Singular vidrumalatā , kapotāṅghriḥ , naṭī , nalī śuśrūṣā 2.7.37 Feminine Singular varivasyā , paricaryā , upāsan ā sūtaḥ 3.3.68 Masculine Singular nīvṛdviśeṣaḥ , samaraḥ , nṛtyasthānam sūtimāsaḥ 2.6.39 Masculine Singular vaijan an aḥ suvratā 2.9.72 Feminine Singular pīvarastan ī svādukaṇṭakaḥ 2.4.37 Masculine Singular sruvāvṛkṣaḥ , gran thilaḥ , vyāghrapāt , vikaṅkataḥ svaḥ 3.3.262 Masculine Singular an yonyam , rahaḥ svaḥ 3.3.219 Masculine Singular dravyam , asavaḥ , vyavasāyaḥ , jan tuḥ śvaḥśreyasam Neuter Singular śivam , kuśalam , bhāvukam , kalyāṇam , śastam , bhavyam , śubham , bhadram , kṣemam , bhavikam , maṅgalam happy, well,or right svairiṇī 2.6.11 Feminine Singular pāṃśulā , carṣaṇī , ban dhakī , asatī , kulaṭā , itvarī , puṃścalī svam 3.3.219 Masculine Singular ṣaṇḍhaḥ , napuṃsakam svan itam 3.1.94 Masculine Singular dhvan itam svarāḥ 1.7.1 Masculine Plural ṣaḍjaḥ , madhyamaḥ , dhaivataḥ , niṣādaḥ , pañcamaḥ , ṛṣabhaḥ , gāndhāraḥ a note of the musical scale or gamut svaruḥ 3.3.175 Masculine Singular viṭapī , darbhamuṣṭiḥ , pīṭhādyamāsan am śvasan aḥ Masculine Singular vāyuḥ , pṛṣadaśvaḥ , an ilaḥ , mārutaḥ , samīraṇaḥ , pavan aḥ , mātariśvā , gan dhavahaḥ , āśugaḥ , marut , nabhasvān , pavamānaḥ , sparśan aḥ , sadāgatiḥ , gan dhavāhaḥ , samīraḥ , jagatprāṇaḥ , vātaḥ , prabhañjan aḥ air or wind svatan traḥ 3.1.14 Masculine Singular apāvṛtaḥ , svairī , svacchan daḥ , niravagrahaḥ śyāmā 2.2.55 Feminine Singular govan dan ī , priyakaḥ , viśvaksenā , priyaṅguḥ , latā , kārambhā , phalā , gundrā , mahilāhvayā , gan dhaphalī , phalinī śyāmā Feminine Singular pālindī , suṣeṇikā , kālā , masūravidalā , ardhacan drā , kālameṣikā tadā 2.4.22 Masculine Singular tadānīm takṣakaḥ 3.3.4 Masculine Singular kariṇaḥpucchamūlopāntam , ulūkaḥ tālaparṇī Feminine Singular daityā , gan dhakuṭī , murā , gan dhinī tamālaḥ 2.2.68 Masculine Singular tālaskan dhaḥ , tāpicchaḥ tamas 1.3.26 Neuter Singular saiṃhikeyaḥ , vidhuntudaḥ , rāhuḥ , svarbhānuḥ the acending node tamonud 3.3.96 Masculine Singular vyañjan am tāṇḍavam 1.7.9 Masculine Singular nāṭyam , lāsyam , nṛtyam , nartan am , naṭan am dancing(particularly, the frantic or violent dance of shiva) ṭaṅkaḥ 3.3.22 Masculine Singular ghaṇiḥ , jvālā ṭaṅkaḥ 2.10.34 Masculine Singular pāṣāṇadāraṇaḥ tāntrikaḥ 2.8.13 Masculine Singular jñātasiddhāntaḥ tan uḥ 3.3.120 Feminine Singular utsāhan am , hiṃsā , sūcan am tapaḥkleśasahaḥ 2.7.46 Masculine Singular dāntaḥ tapasvī 2.7.46 Masculine Singular tāpasaḥ , parikāṅkṣī tāraḥ 3.3.174 Masculine Singular makheṣuyūpakhaṇḍaḥ tārakā 2.6.93 Feminine Singular kan īnikā tarakṣuḥ 2.5.2 Masculine Singular mṛgādan aḥ tarpaṇam 3.2.4 Neuter Singular prīṇan am , avan am tāruṇyam 2.6.40 Neuter Singular yauvan am tātaḥ 2.6.28 Masculine Singular jan akaḥ , pitā tīkṣṇam 3.3.59 Masculine Singular paśuśṛṅgam , ibhadan taḥ tilakaḥ Masculine Singular kṣurakaḥ , śrīmān tilaparṇī 1.2.133 Feminine Singular rañjan am , raktacan dan am , kucan dan am , patrāṅgam tindukaḥ 2.4.38 Masculine Singular kālaskan dhaḥ , śitisārakaḥ , sphūrjakaḥ tiniśaḥ 2.4.26 Masculine Singular nemiḥ , rathadruḥ , atimuktakaḥ , vañjulaḥ , citrakṛt , syan dan aḥ tīrtham 3.3.93 Neuter Singular sānuḥ , mānam tiṣyaḥ 3.3.155 Masculine Singular śapathaḥ , ācāraḥ , kālaḥ , siddhāntaḥ , saṃvit trasaraḥ 2.4.24 Masculine Singular sūtraveṣṭan am trātam 3.1.105 Masculine Singular guptam , trāṇam , rakṣitam , avitam , gopāyitam tṛṣṇā 3.3.57 Feminine Singular balam , dhan am tryabdā 2.9.69 Feminine Singular ban dhyā tumulam 2.8.108 Neuter Singular raṇasaṃkulam tundam 2.6.78 Neuter Singular jaṭharam , udaram , picaṇḍaḥ , kukṣiḥ tuṇḍikerī Feminine Singular samudrāntā , kārpāsī , badarā tundilaḥ 2.6.44 Masculine Singular bṛhatkukṣiḥ , picaṇḍilaḥ , tundikaḥ , tundī tuṇḍilaḥ 2.6.61 Masculine Singular vṛddhan ābhiḥ , tuṇḍibhiḥ tūṇī 2.8.90 Feminine Singular upāsaṅgaḥ , tūṇīraḥ , niṣaṅgaḥ , iṣudhiḥ , tūṇaḥ tunnaḥ Masculine Singular kuṇiḥ , kacchaḥ , kāntalakaḥ , nan divṛkṣaḥ , kuberakaḥ turuṣkaḥ 1.2.129 Masculine Singular piṇḍakaḥ , sihlaḥ , yāvan aḥ tuṣaḥ 2.9.23 Masculine Singular dhānyatvak tvakpatram Neuter Singular tvacam , cocam , varāṅgakam , utkaṭam , bhṛṅgam tvaṣṭā 3.3.41 Masculine Singular śailaśṛṅgam , an ṛtam , niścalaḥ , ayoghan am , kaitavaḥ , māyā , sīrāṅgam , rāśiḥ , yan traḥ tyāgaḥ 2.7.31 Masculine Singular aṃhatiḥ , prādeśan am , vitaraṇam , utsarjan am , apavarjan am , pratipādan am , viśrāṇan am , dānam , nirvapaṇam , sparśan am , visarjan am , vihāyitam uccairdhuṣṭam 1.6.13 Neuter Singular ghoṣaṇā making a loud noise udajaḥ 2.4.39 Masculine Singular paśupreraṇam udāraḥ 3.3.200 Masculine Singular drumaprabhedaḥ , mātaṅgaḥ , kāṇḍaḥ , puṣpam udumbaraḥ Masculine Singular jan tuphalaḥ , yajñāṅgaḥ , hemadugdhaḥ udyamaḥ 3.4.11 Neuter Singular guraṇam udyānam 3.3.124 Neuter Singular upakaraṇam , māraṇam , an uvrajyā , mṛtasaṃskāraḥ , gatiḥ , dravyopapādan am , nirvartan am ukṣā 2.9.60 Masculine Singular saurabheyaḥ , balīvardaḥ , gauḥ , ṛṣabhaḥ , vṛṣabhaḥ , vṝṣaḥ , an aḍvān , bhadraḥ ulūkaḥ 2.5.16 Masculine Singular pecakaḥ , divāndhaḥ , kauśikaḥ , ghūkaḥ , divābhītaḥ , vāyasārātiḥ , niśāṭan aḥ umā 1.1.44 Feminine Singular kātyāyan ī , haimavatī , bhavānī , sarvamaṅgalā , durgā , ambikā , girijā , cāmuṇḍā , gaurī , īśvarī , rudrāṇī , aparṇā , mṛḍānī , āryā , menakātmajā , carmamuṇḍā , kālī , śivā , śarvāṇī , pārvatī , caṇḍikā , dākṣāyaṇī , karmamoṭī , carcikā bhavaani unduruḥ 2.2.13 Masculine Singular ākhuḥ , adhogan tā , khan akaḥ , vṛkaḥ , puṃdhvajaḥ , mūṣakaḥ , unduraḥ unmāthaḥ 2.10.26 Masculine Singular kūṭayan tram unmattaḥ 2.6.61 Masculine Singular unmādavān unmattaḥ Masculine Singular kan akāhvayaḥ , mātulaḥ , madan aḥ , kitavaḥ , dhūrtaḥ , dhattūraḥ upadhānam 1.2.138 Neuter Singular upadhānam upaghnaḥ 2.4.19 Masculine Singular an tikāśrayaḥ upahāraḥ 2.8.28 Masculine Singular upadā , upāyan am , upagrāhyam upakuñcikā Feminine Singular truṭiḥ , tutthā , koraṅgī , tripuṭā upalambhaḥ 2.4.27 Masculine Singular an ubhavaḥ upan āhaḥ 1.7.7 Masculine Singular niban dhan am the tie upan yāsaḥ 1.6.9 Masculine Singular vāṅmukham statement upasparśaḥ 2.7.38 Masculine Singular ācaman am ūrīkṛtam 3.1.110 Masculine Singular upaśrutam , viditam , āśrutam , samāhitam , saṅgīrṇam , aṅgīkṛtam , upagatam , saṃśrutam , pratijñātam , urarīkṛtam urṇā 3.3.56 Feminine Singular vaṇikpathaḥ uta 3.3.251 Masculine Singular prakāśaḥ , ādiḥ , samāptiḥ , hetuḥ , prakaraṇam ūtam 3.1.101 Masculine Singular syūtam , utam , tan tusan tatam utsādan am 2.6.122 Neuter Singular udvartan am utsaḥ Masculine Singular prasravaṇam utsedhaḥ 3.3.103 Masculine Singular samarthan am , nīvākaḥ , niyamaḥ uttaraḥ 3.3.198 Masculine Singular mahān , dātā utteman am 2.9.45 Neuter Singular niṣṭhānam utthānam 3.3.125 Neuter Singular akṣiloma , kiñjalkaḥ , tan tvādyaṃśaḥ vā 3.3.257 Masculine Singular arthan iścayaḥ , tarkaḥ vacā Feminine Singular golomī , śataparbikā , ugragan dhā , ṣaḍgran dhā vādyaprabhedāḥ Masculine Plural paṇavaḥ , ḍamaruḥ , maḍḍuḥ , ḍiṇḍimaḥ , jharjharaḥ , mardavaḥ a sort of small drum shaped like an hour-glass and generally used by kaapaalikas vāgurā 2.10.26 Feminine Singular mṛgaban dhan ī vāhan am 2.8.59 Neuter Singular dhoraṇam , yānam , yugyam , pattram vājiśālā Feminine Singular man durā valīkam Neuter Singular nīdhram , paṭalaprāntam vallariḥ 2.4.13 Feminine Singular mañjariḥ vāman aḥ 3.1.70 Masculine Singular nīcaḥ , kharvaḥ , hrasvaḥ , nyaṅ vaṃśaḥ Masculine Singular tejan aḥ , yavaphalaḥ , tvacisāraḥ , maskaraḥ , śataparvā , karmāraḥ , veṇuḥ , tṛṇadhvajaḥ , tvaksāraḥ van dā Feminine Singular vṛkṣaruhā , jīvan tikā , vṛkṣādan ī van itā 3.3.80 Feminine Singular vṛttiḥ , jan aśrutiḥ van īyakaḥ 3.1.48 Masculine Singular yācakaḥ , arthī , yācānakaḥ , mārgaṇaḥ varaḥ 3.3.181 Masculine Singular yāpan am , gatiḥ varāṅgam 3.3.31 Neuter Singular duḥkham , vyasan am , aṅghaḥ vārāṅgarūpopetaḥ 3.1.11 Masculine Singular siṃhahan an aḥ vardhan am 03.04.2007 Neuter Singular chedan am varīyān 3.3.243 Masculine Singular nāgadan takam , dvāram , āpīḍam , kvātharasaḥ varṇabhedaḥ 2.9.68 Masculine Singular dvihāyan ī varṣavaraḥ 2.8.9 Masculine Singular śaṇḍhaḥ vārṣikam Neuter Singular trāyamāṇā , trāyan tī , balabhadrikā varṣīyān 2.6.43 Masculine Singular daśamī , jyāyān varṣma 3.3.130 Neuter Singular sādhan am , avāptiḥ , toṣaṇam vārtā Feminine Singular vṛttāntaḥ , udan taḥ , pravṛttiḥ news vartiṣṇuḥ 3.1.28 Masculine Singular vartānaḥ varvarā Feminine Singular tuṅgī , kharapuṣpikā , ajagan dhikā , kavarī vaśā 3.3.225 Feminine Singular divyaḥ , kuḍmalaḥ , khaḍgapidhānam , arthaughaḥ vaśaḥ 03.04.2008 Masculine Singular kāntiḥ vaśakriyā 3.2.4 Feminine Singular saṃvan an am vasatiḥ 3.3.73 Feminine Singular pracāraḥ , syan daḥ vāśikā Feminine Singular aṭarūpaḥ , siṃhāsyaḥ , vāsyaḥ , vaidyamātā , vājidan takaḥ , siṃhī , vṛṣaḥ vāṣpam 3.3.137 Neuter Singular budhaḥ , man ojñaḥ vaśyaḥ 3.1.23 Masculine Singular praṇeyaḥ vatsādan ī Feminine Singular jīvan tikā , somavallī , chinnaruhā , viśalyā , guḍūcī , madhuparṇī , tan trikā , amṛtā vātūlaḥ 3.3.204 Masculine Singular paṅktiḥ , asrī , aṅkaḥ vegī 2.8.74 Masculine Singular tvaritaḥ , prajavī , javan aḥ , javaḥ , tarasvī vellam Neuter Singular citrataṇḍulā , taṇḍulaḥ , kṛmighnaḥ , viḍaṅgam , amoghā velljam 2.9.36 Neuter Singular kṛṣṇam , ūṣaṇam , dharmapattan am , marīcam , kolakam vemā 2.10.28 Feminine Singular vāpadaṇḍaḥ veśaḥ Masculine Singular veśyājan asamāśrayaḥ vetasaḥ 2.4.29 Masculine Singular vānīraḥ , vañjulaḥ , rathaḥ , abhrapuṣpaḥ , bidulaḥ , śītaḥ vibhāvasuḥ 3.3.234 Masculine Singular dhan am , devabhedaḥ , an alaḥ , raśmiḥ , ratnam vicikitsā Feminine Singular saṃśayaḥ , san dehaḥ , dvāparaḥ doubt vidārī Feminine Singular kroṣṭrī , kṣīraśuklā , ikṣugan dhā vidheyaḥ 3.1.23 Masculine Singular vinayagrāhī , vacan esthitaḥ , āśravaḥ vidhūnan am 3.2.4 Neuter Singular vidhuvan am vidvān 2.7.5 Masculine Singular dhīraḥ , prājñaḥ , kaviḥ , kṛtī , vicakṣaṇaḥ , doṣajñaḥ , kovidaḥ , man īṣī , saṃkhyāvān , dhīmān , kṛṣṭiḥ , dūradarśī , san , budhaḥ , jñaḥ , paṇḍitaḥ , sūriḥ , labdhavarṇaḥ , dīrghadarśī , vipaścit , sudhīḥ vighnaḥ 2.4.19 Masculine Singular pratyūhaḥ , an tarāyaḥ vigraḥ 2.6.46 Masculine Singular gatan āsikaḥ vijan aḥ 2.8.21 Masculine Singular rahaḥ , upāṃśu , viviktaḥ , chan naḥ , niḥśalākaḥ vikalāṅgaḥ 2.6.46 Masculine Singular apogaṇḍaḥ vīkāśaḥ 3.3.223 Masculine Singular ekavidhā , avasthānam vikreyam 2.9.83 Masculine Singular satyākṛtiḥ , satyaṅkāraḥ vilakṣaḥ 3.1.25 Masculine Singular vismayānvitaḥ vilambhaḥ 2.4.28 Masculine Singular atisarjan am vilāpaḥ 1.6.16 Masculine Singular parivedan am lamentation vimarśaḥ Masculine Singular bhāvan ā , vāsan ā reasoning vīṇā Feminine Singular vipañcakī , vallakī a lute vināśaḥ 2.4.22 Masculine Singular adarśan am vināyakaḥ Masculine Singular gaṇādhipaḥ , ekadan taḥ , herambaḥ , lambodaraḥ , vighnarājaḥ , gajānan aḥ , dvaimāturaḥ ganesh vipaṇaḥ 2.9.84 Masculine Singular druvyam , pāyyam , mānam vipaṇiḥ 2.2.2 Feminine Singular paṇyavīthikā vipraḥ 2.7.4 Masculine Singular vāḍavaḥ , brāhmaṇaḥ , dvijātiḥ , agrajan mā , bhūdevaḥ vipralabdhaḥ 3.1.40 Masculine Singular vañcitaḥ vipraśnikā 2.6.20 Feminine Singular īkṣaṇikā , daivajñā virocan aḥ 3.3.115 Masculine Singular mūrtaḥ , niran taraḥ , meghaḥ , mūrtiguṇaḥ vīryam 3.3.162 Neuter Singular dan tikā viśalyā Feminine Singular agniśikhā , an an tā , phalinī , śakrapuṣpī viśalyā 3.3.163 Feminine Singular harmyādeḥprakoṣṭhaḥ , kañcī , madhyebhaban dhan am viṣam 3.3.231 Neuter Singular sevā , arthan ā , bhṛtiḥ viṣavaidyaḥ Masculine Singular jāṅgulikaḥ a dealer in antidotes viṣṇuḥ 1.1.18-21 Masculine Singular adhokṣajaḥ , vidhuḥ , yajñapuruṣaḥ , viśvarūpaḥ , vaikuṇṭhaḥ , hṛṣīkeśaḥ , svabhūḥ , govindaḥ , acyutaḥ , jan ārdan aḥ , cakrapāṇiḥ , madhuripuḥ , devakīnan dan aḥ , puruṣottamaḥ , kaṃsārātiḥ , kaiṭabhajit , purāṇapuruṣaḥ , jalaśāyī , muramardan aḥ , kṛṣṇaḥ , dāmodaraḥ , mādhavaḥ , puṇḍarīkākṣaḥ , pītāmbaraḥ , viśvaksenaḥ , indrāvarajaḥ , padman ābhaḥ , trivikramaḥ , śrīpatiḥ , balidhvaṃsī , viśvambharaḥ , śrīvatsalāñchan aḥ , narakāntakaḥ , mukundaḥ , nārāyaṇaḥ , viṣṭaraśravāḥ , keśavaḥ , daityāriḥ , garuḍadhvajaḥ , śārṅgī , upendraḥ , caturbhujaḥ , vāsudevaḥ , śauriḥ , van amālī(45) vishnu, the god viṣṭaraḥ 3.3.177 Masculine Singular mahāraṇyam , durgapathaḥ vitānam 3.3.120 Masculine Singular avayavaḥ , lāñchan am , śmaśru , niṣṭhānam viṭapaḥ 3.3.138 Masculine Singular divyagāyan aḥ , an tarābhavasattvaḥ vitastiḥ 2.6.84 Ubhaya-linga Singular dvādaśāṅgulaḥ vitatham 1.2.22 Masculine Singular an ṛtam vīthī Feminine Singular āliḥ , āvaliḥ , paṅktiḥ , śreṇī vitunnam Neuter Singular suniṣaṇṇakam vivadhaḥ 3.3.103 Masculine Singular doṣotpādaḥ , prakṛtyādivinaśvaraḥ(vyākaraṇe) , mukhyānuyāyīśiśuḥ , prakṛtasyānuvartan am vīvadhaḥ 3.3.103 Masculine Singular viṣṇuḥ , can dramā vivāhaḥ 2.7.60 Masculine Singular pariṇayaḥ , udvāhaḥ , upayāmaḥ , pāṇipīḍan am , upayamaḥ vivarṇaḥ 2.10.16 Masculine Singular jālmaḥ , pṛthagjan aḥ , pāmaraḥ , itaraḥ , apasadaḥ , prākṛtaḥ , kṣullakaḥ , nihīnaḥ , nīcaḥ vividhaḥ 3.1.93 Masculine Singular bahuvidhaḥ , nānārūpaḥ , pṛthagvidhaḥ vrajaḥ 3.3.36 Masculine Singular samakṣmāṃśaḥ , raṇaḥ vratatiḥ 3.3.73 Feminine Singular jan ma , sāmānyam vṛjinam 3.3.116 Masculine Singular arthādidarpaḥ , ajñānam , praṇayaḥ , hiṃsā vṛkṣaḥ Masculine Singular drumaḥ , śālaḥ , taruḥ , śākhī , druḥ , kuṭaḥ , pādapaḥ , mahīruhaḥ , agamaḥ , palāśī , an okahaḥ , viṭapī vṛntam Neuter Singular prasavaban dhan am vṛṣākapāyī 3.3.164 Feminine Singular kriyā , devatā , dhan ādibhiḥbhedyaḥ vṛṣākṛpī 3.3.137 Masculine Singular budhaḥ , man ojñaḥ vṛttiḥ 3.3.79 Feminine Singular dhairyaḥ , dhāraṇam vyāḍaḥ 3.3.48 Masculine Singular ninditaḥ , vargaḥ , avasaraḥ , vāri , daṇḍaḥ , bāṇaḥ vyāḍāyudham Neuter Singular cakrakārakam , vyāghran akham , karajam vyāghrapucchaḥ 2.2.50 Masculine Singular vyaḍambakaḥ , pañcāṅgulaḥ , rucakaḥ , gan dharvahastakaḥ , varddhamānaḥ , cañcuḥ , erubūkaḥ , maṇḍaḥ , citrakaḥ , eraṇḍaḥ vyāhāraḥ Masculine Singular vacaḥ , uktiḥ , lapitam , bhāṣitam , vacan am speech vyaktaḥ 3.3.69 Masculine Singular yamaḥ , siddhāntaḥ , daivam , akuśalakarma vyañjan am 3.3.123 Neuter Singular udgamaḥ , pauruṣam , tan tram , san niviṣṭhaḥ vyāpādaḥ Masculine Singular drohacintan am malice vyasan am 3.3.127 Neuter Singular saṅgatiḥ , ratiḥ vyomayānam 1.1.49 Neuter Singular vimānam the car of indra vyūḍhaḥ 3.3.51 Masculine Singular dyūtāsiṣuutsṛṣṭam , bhṛtiḥ , mūlyam , dhan am vyuṣṭiḥ 3.3.44 Feminine Singular dakṣaḥ , aman daḥ , agadaḥ vyūtiḥ 2.10.28 Feminine Singular vāṇiḥ vyutthānam 3.3.125 Neuter Singular tithibhedaḥ , kṣaṇaḥ yādaḥ Masculine Singular jalajan tuḥ aquatic animals yajñaḥ 2.7.15 Masculine Singular kratuḥ , savaḥ , adhvaraḥ , yāgaḥ , saptatan tuḥ , makhaḥ yakṛt 2.6.67 Neuter Singular kālakhaṇḍam yāñcā 03.04.2006 Neuter Singular bhikṣā , arthan ā , ardan ā yāñcā 2.7.35 Feminine Singular abhiśastiḥ , yācan ā , arthan ā yan tā 3.3.66 Masculine Singular pārthivaḥ , tan ayaḥ yāsaḥ Masculine Singular durālabhā , kacchurā , dhan vayāsaḥ , samudrāntā , rodan ī , duḥsparśaḥ , an an tā , kunāśakaḥ , yavāsaḥ yatnaḥ 3.3.117 Masculine Singular mṛgāṅkaḥ , kṣatriyaḥ , nṛpaḥ yātrā 3.3.183 Feminine Singular saraghā , kaṇṭakārikā , krūraḥ , vyaṅgā , adhan aḥ , naṭī , alpaḥ , veśyā yātrā 2.8.97 Feminine Singular gaman am , gamaḥ , vrajyā , abhiniryāṇam , prasthānam yautakam 2.8.29 Neuter Singular sudāyaḥ , haraṇam yāvāgū 2.9.50 Feminine Singular śrāṇā , vilepī , taralā , uṣṇikā yāvat 3.3.254 Masculine Singular praśnaḥ , śaṅkā , saṃbhāvan ā , garhā , samuccayaḥ yogaḥ 3.3.27 Masculine Singular yānādyaṅgam yuddham 2.8.107 Neuter Singular āyodhan am , pravidāraṇam , saṃkhyam , samaraḥ , kalahaḥ , abhisaṃpātaḥ , saṃyogaḥ , saṃgrāmaḥ , saṃyat , samit , jan yam , mṛdham , samīkam , anīkaḥ , vigrahaḥ , kaṃliḥ , abhyāmardaḥ , āhavaḥ , samitiḥ , yut , pradhan am , āskan dan am , sāṃparāthikam , raṇaḥ , saṃprahāraḥ , saṃsphoṭaḥ , samāghātaḥ , samudāyaḥ , ājiḥ gaṇadevatāḥ 1.1.10 Masculine Plural divinity,coming from aadityas madan aḥ 1.1.25-26 Masculine Singular brahmasūḥ , māraḥ , kan darpaḥ , kāmaḥ , sambarāriḥ , an an yajaḥ , makaradhvajaḥ , viśvaketuḥ , pradyumnaḥ , darpakaḥ , pañcaśaraḥ , man asijaḥ , puṣpadhan vā , ātmabhūḥ , man mathaḥ , mīnaketan aḥ , an aṅgaḥ , smaraḥ , kusumeṣuḥ , ratipatiḥ kamadeva pāñcajan yaḥ Masculine Singular counch of krishna sudarśan aḥ Masculine Singular disc of krishna nan dakaḥ Masculine Singular one kind of weapon of krishna garutmān Masculine Singular nāgāntakaḥ , viṣṇurathaḥ , garuḍaḥ , suparṇaḥ , tārkṣyaḥ , pan nagāśan aḥ , vainateyaḥ , khageśvaraḥ a heavanly bird nan dī Masculine Singular bhṛṅgī , riṭiḥ , tuṇḍī , nan dikaḥ , nan dikeśvaraḥ , śṛṅgī nandi nan dan am Neuter Singular the garden of indra vaijayan taḥ Masculine Singular the palace of indra jayan taḥ Masculine Singular pākaśāsan iḥ the son of indra vyomayānam 1.1.49 Neuter Singular vimānam the car of indra man dākinī Feminine Singular viyadgaṅgā , svarṇadī , suradīrghikā the river of heaven san atkumāraḥ 1.1.56 Masculine Singular vaidhātraḥ son of bramha, the oldest progenitor of mankind gan dharvaḥ 1.1.57 Masculine Singular celestial musicians san tāpaḥ Masculine Singular saṃjvaraḥ becomin very hot,gear of burning heat śvasan aḥ Masculine Singular vāyuḥ , pṛṣadaśvaḥ , an ilaḥ , mārutaḥ , samīraṇaḥ , pavan aḥ , mātariśvā , gan dhavahaḥ , āśugaḥ , marut , nabhasvān , pavamānaḥ , sparśan aḥ , sadāgatiḥ , gan dhavāhaḥ , samīraḥ , jagatprāṇaḥ , vātaḥ , prabhañjan aḥ air or wind abhyan taram Neuter Singular an tarālamincluded space stan itam 1.3.8 Neuter Singular meghan irghoṣaḥ , rasitam , garjitam the rattling of thunder can drikā Feminine Singular jyotsnā , kaumudī moon-light himānī 1.3.18 Feminine Singular himasaṃhatiḥ snow dākṣāyaṇyaḥ Feminine Plural star in the southern scale citraśikhaṇḍinaḥ Masculine Plural saptarṣayaḥ ursa major caṇḍāṃśoḥ paripārśvikaḥ 1.3.31 Masculine Plural daṇḍaḥ , māṭharaḥ , piṅgalaḥ sun's attendant kiraṇaḥ 1.3.33 Masculine Singular dhṛṣṇiḥ , aṃśuḥ , karaḥ , ghṛṇiḥ , mayūkhaḥ , dīdhitiḥ , bhānuḥ , gabhasti , usraḥ , marīciḥ ray dināntaḥ Masculine Singular sāyaḥ evening san dhyā 1.4.3-4 Feminine Singular pitṛprasūḥ evening trisan dhyam Neuter Singular periods of the day gaṇarātram Neuter Singular a multitude of nights pakṣāntau Masculine Dual pañcadaśyau last day of the half month puṣpavan tau Masculine Dual sun and moon kṣaṇaḥ Masculine Singular minutes ayan am Neuter Singular a year śrāvaṇaḥ Masculine Singular śrāvaṇikaḥ , nabhāḥ shraavanah heman taḥ Masculine Singular hementa vasan taḥ Masculine Singular puṣpasamayaḥ , surabhiḥ spring man van taram 1.4.23 Neuter Singular manvantara nidānam Neuter Singular primary cause pradhānam 1.4.29 Neuter Singular prakṛtiḥ natur jan us Neuter Singular jan ma , jan iḥ , utpattiḥ , udbhavaḥ , jan an am birth prāṇī Masculine Singular jan tuḥ , jan yuḥ , śarīrī , cetan aḥ , jan mī animal siddhāntaḥ Masculine Singular rāddhāntaḥ conclusion bhrāntiḥ 1.5.4 Feminine Singular mithyāmatiḥ , bhramaḥ mistake jñānam Neuter Singular knowledge vijñānam Neuter Singular knowledge of arts ajñānam Neuter Singular avidyā , ahammatiḥ ignorance lavaṇaḥ Masculine Singular salt pūtigan dhiḥ Masculine Singular durgan dhaḥ an ill smelling substance īṣatplāṇḍuḥ 1.5.13 Masculine Singular dhūsaraḥ gray śruteraṅgam Neuter Singular one of the vedanga among six daṇḍan ītiḥ Feminine Singular arthaśāstram administration of justice, judicature as a science purāṇam Feminine Singular tale of the past/ name of the certain well known sacred text kiṃvadan tī 1.6.7 Feminine Singular jan aśrutiḥ rumour upan yāsaḥ 1.6.9 Masculine Singular vāṅmukham statement śapan am Neuter Singular śapathaḥ an oath mithyābhiśaṃsan am Neuter Singular abhiśāpaḥ a false acqusition praṇādaḥ 1.6.11 Masculine Singular an affectinate speech bhartsan am Neuter Singular apakāragīḥ reproach paribhāṣaṇam Neuter Singular disparagement ākṣāraṇā 1.6.15 Feminine Singular an imputation of adultery ābhāṣaṇam Neuter Singular ālāpaḥ addressing san deśavāc Feminine Singular vācikam message sāntvam Masculine Singular very sweet solluṇaṭhan am Masculine Singular sotprāsam talkin jest maṇitam 1.6.21 Masculine Singular ratikūjitam murmering at cohabitation man draḥ Masculine Singular low tone ghan am 1.7.4 Neuter Singular a wind instrument mṛdaṅgāḥ Masculine Plural murajāḥ drum vīṇādaṇḍaḥ Masculine Singular pravālaḥ the neck of a lute upan āhaḥ 1.7.7 Masculine Singular niban dhan am the tie tāṇḍavam 1.7.9 Masculine Singular nāṭyam , lāsyam , nṛtyam , nartan am , naṭan am dancing(particularly, the frantic or violent dance of shiva) abrahmaṇyam Neuter Singular sacred haṇḍe Feminine Singular appropriate vocative for female servant hañje Feminine Singular appropriate vocative for female servant vyañjakaḥ Masculine Singular abhinayaḥ gesture utsāhavardhan aḥ Masculine Singular vīraḥ heroism mānaḥ Masculine Singular cittasamunnatiḥ anger or indignation excited by jealousy (esp. in women) man dākṣam Feminine Singular hrīḥ , trapā , vrīḍā , lajjā blashfulness kṣāntiḥ Feminine Singular titikṣā patience,forbearance akṣāntiḥ Feminine Singular īrṣyā detraction man yuḥ Masculine Singular śokaḥ , śuk greif or sorrow utkaṇṭhā Feminine Singular utkalikā uneasiness in general romāñcaḥ Masculine Singular romaharṣaṇam horripilation kran ditam Neuter Singular ruditam , kruṣṭam weeping riṅgaṇam Neuter Singular skhalan am creeding or tumbling tan drī Feminine Singular pramīlā lastitude kṣaṇaḥ 1.7.38 Masculine Singular utsavaḥ , uddharṣaḥ , mahaḥ , uddhavaḥ a festival adhobhuvan am Neuter Singular pātālam , balisadma , rasātalam , nāgalokaḥ a festival māludhānaḥ Masculine Singular mātulāhiḥ a variegated serpent kañcukaḥ Masculine Singular nirmokaḥ the skin of a snake vaitaraṇī Feminine Singular the river of the hell kāraṇā Feminine Singular yātan ā , tīvravedan ā agony naukādaṇḍaḥ Masculine Singular kṣipaṇī the oar ardhan āvam Neuter Singular the boat's half prasan naḥ Masculine Singular acchaḥ clear transperant water uttānam Masculine Singular shallow śaṇasūtram Neuter Singular pavitrakam packthread matsyādhānī Feminine Singular kuveṇī a fish basket potādhānam Neuter Singular small fry veśan taḥ Masculine Singular pallavam , alpasaram small pond saugan dhikam Neuter Singular kahlāram white water lily nīlāmbujan ma Neuter Singular indīvaram blue lotus jalan īlī Feminine Singular śaivalaḥ , śaivālam vallisneria ṣaṇḍam 1.10.42 Masculine Singular an assemblage of water lilies ūṣavān Masculine Singular ūṣaraḥ pratyan taḥ Masculine Singular mlecchadeśaḥ kumudvān Masculine Singular vetasvān 2.1.9 Masculine Singular rājan vān Masculine Singular rājavān Masculine Singular paryan tabhūḥ Feminine Singular parisaraḥ ayan am 2.1.15 Neuter Singular padavī , mārgaḥ , vartan ī , saraṇiḥ , pan thāḥ , vartma , padyā , sṛtiḥ , adhvā , ekapadī , paddhatiḥ atipan thāḥ Masculine Singular supan thāḥ , satpathaḥ apan thāḥ Masculine Singular apatham prāntaram Neuter Singular kāntāram 2.1.17 Neuter Singular ghaṇṭāpathaḥ Masculine Singular saṃsaraṇam upan iṣkaram Neuter Singular gañjā 2.1.18 Feminine Singular rumā , lavaṇākaraḥ śākhānagaram 2.2.1 Neuter Singular āpaṇaḥ Feminine Singular niṣadyā vipaṇiḥ 2.2.2 Feminine Singular paṇyavīthikā sañjavan am Neuter Singular catuḥśālam āveśan am Neuter Singular śilpiśālā gañjā Feminine Singular madirāgṛham can draśālā Feminine Singular śirogṛham vātāyan am Neuter Singular gavākṣaḥ maṇḍapaḥ Masculine Singular jan āśrayaḥ praghāṇaḥ 2.2.12 Masculine Singular alindaḥ , praghaṇaḥ gṛhāvagrahaṇī Feminine Singular dehalī pracchan nam Neuter Singular an tardvāram gopānasī Feminine Singular valabhī toraṇam Masculine Singular bahirdvāram ārohaṇam Neuter Singular sopānam sammārjan ī Feminine Singular śodhan ī saṅkaraḥ 2.2.18 Masculine Singular avakaraḥ san niveśaḥ Masculine Singular nikarṣaṇaḥ grāmāntam Neuter Singular upaśalyam pakkaṇaḥ 2.2.20 Masculine Singular śavarālayaḥ pāṣāṇaḥ Masculine Singular upalaḥ , aśmaḥ , śilā , dṛṣat , prastaraḥ , grāvā gaṇḍaśailaḥ 2.3.6 Masculine Plural dan takaḥ Masculine Plural khan iḥ Feminine Singular ākaraḥ mahāraṇyam Neuter Singular araṇyānī pramadavan am 2.4.3 Neuter Singular van yā Feminine Singular vānaspatyaḥ Masculine Singular van aspatiḥ Masculine Singular aban dhyaḥ 2.4.5 Masculine Singular phalegrahiḥ ban dhyaḥ Masculine Singular aphalaḥ , avakeśī phalavān Masculine Singular phalinaḥ , phalī sthāṇuḥ Masculine Singular dhruvaḥ , śaṅkuḥ prakāṇḍaḥ 2.4.10 Masculine Singular skan dhaḥ skan dhaśākhā Feminine Singular śālā indhan am Neuter Singular samit , edhaḥ , idhmam , edhaḥ vānam 2.4.15 Masculine Singular suman asaḥ Feminine Plural puṣpam , prasūnam , kusumam makaran daḥ Masculine Singular puṣparasaḥ varaṇaḥ Masculine Singular setuḥ , tiktaśākaḥ , kumārakaḥ , varuṇaḥ pītan aḥ Masculine Singular āmrātakaḥ , kapītan aḥ śobhāñjan aḥ Masculine Singular tīkṣṇagan dhakaḥ , akṣīvaḥ , mocakaḥ , śigruḥ rājādan am Masculine Singular san nakadruḥ , dhan uṣpaṭaḥ , piyālaḥ karkan dhūḥ Feminine Singular badarī , kolī svādukaṇṭakaḥ 2.4.37 Masculine Singular sruvāvṛkṣaḥ , gran thilaḥ , vyāghrapāt , vikaṅkataḥ gardabhāṇḍaḥ 2.2.43 Masculine Singular plakṣaḥ , kan darālaḥ , kapītan aḥ , supārśvakaḥ rājādan aḥ 2.2.45 Masculine Singular phalādhyakṣaḥ , kṣīrikā rocan aḥ 2.2.47 Masculine Singular kūṭaśālmaliḥ karañjaḥ 2.2.48 Masculine Singular maṇḍūkaparṇaḥ 2.2.56 Masculine Singular kuṭan naṭaḥ , śukan āsaḥ , kaṭvaṅgaḥ , araluḥ , dīrghavṛntaḥ , syonākaḥ , naṭaḥ , śoṇakaḥ , ṛkṣaḥ , ṭuṇṭukaḥ , pattrīrṇaḥ pan asaḥ 2.2.61 Masculine Singular kaṇṭakiphalaḥ gan dhaphalī Feminine Singular suman āḥ Feminine Singular jātiḥ , mālatī amlānaḥ Masculine Singular mahāsahā vāṇā Feminine Singular dāsī , ārtagalaḥ kuraṇṭakaḥ Masculine Singular sahacarī samīraṇaḥ Masculine Singular maruvakaḥ , prasthapuṣpaḥ , phaṇijjakaḥ , jambīraḥ man dāraḥ Masculine Singular āsphotaḥ , gaṇarūpaḥ , vikīraṇaḥ , arkaparṇaḥ , arkāhvaḥ , vasukaḥ van dā Feminine Singular vṛkṣaruhā , jīvan tikā , vṛkṣādan ī vatsādan ī Feminine Singular jīvan tikā , somavallī , chinnaruhā , viśalyā , guḍūcī , madhuparṇī , tan trikā , amṛtā hañjikā Feminine Singular vardhakaḥ , bhārgī , brāhmaṇayaṣṭikā , aṅgāravallī , bāleyaśākaḥ , brāhmaṇī , varvaraḥ , padmā mañjiṣṭhā Feminine Singular bhaṇḍīrī , vikasā , bhaṇḍī , jiṅgī , yojan avallī , samaṅgā , kālameśikā , maṇḍūkaparṇī palaṅkaṣā Feminine Singular gokṣurakaḥ , van aśṛṅgāṭaḥ , ikṣugan dhā , śvadaṃṣṭrā , svādukaṇṭakaḥ , gokaṇṭakaḥ ikṣugan dhā Feminine Singular kāṇḍekṣuḥ , kokilākṣaḥ , ikṣuraḥ , kṣuraḥ ghaṇṭāravā Feminine Singular śaṇapuṣpikā sarvānubhūtiḥ Feminine Singular tripuṭā , trivṛtā , trivṛt , tribhaṇḍī , rocan ī , saralā lāṅgalī Feminine Singular śāradī , toyapippalī , śakulādan ī vidārigan dhā Feminine Singular aṃśumatī , śālaparṇī , sthirā , dhruvā gāṅgerukī Feminine Singular nāgabālā , jhaṣā , hrasvagavedhukā lāṅgalikī Feminine Singular agniśikhā kākāṅgī Feminine Singular kākan āsikā pālaṅkī Feminine Singular mukundaḥ , kundaḥ , kunduruḥ kālānusāryam Feminine Singular śaileyam , vṛddham , aśmapuṣpam , śītaśivam śaṅkhinī Feminine Singular corapuṣpī , keśinī dhaman ī Feminine Singular han uḥ , haṭṭavilāsinī , añjan akeśī kuṭan naṭam Neuter Singular gonardam , dāśapuram , kaivartīmustakam , vāneyam , paripelavam , plavam , gopuram gan dhiparṇam Neuter Singular śukam , barhipuṣpam , sthauṇeyam , kukkuram taṇḍulīyaḥ Masculine Singular alpamāriṣaḥ ṛkṣagan dhā Feminine Singular chagalāntrī , āvegī , vṛddhadārakaḥ , juṅgaḥ cāṅgerī Feminine Singular cukrikā , dan taśaṭhā , ambaṣṭhā , amlaloṇikā jīvan tī Feminine Singular jīvan ī , jīvā , jīvan īyā , madhuḥ , sravā palāṇḍuḥ Masculine Singular sukan dakaḥ pārāvatāṅghriḥ Feminine Singular latā , kaṭabhī , paṇyā , jyotiṣmatī saraṇā Feminine Singular rājabalā , bhadrabalā , prasāriṇī , kaṭambharā jan ī Feminine Singular cakravartinī , saṃsparśā , jatūkā , rajan ī , jatukṛt kūṣmāṇḍakaḥ Masculine Singular karkāruḥ gaṇḍīraḥ Masculine Singular samaṣṭhilā gran thiḥ Masculine Singular parva , paruḥ vīraṇam Neuter Singular vīrataram gaṇḍakaḥ 2.2.5 Masculine Singular khaḍgaḥ , khaḍgī nīlaṅguḥ 2.2.15 Masculine Singular krimiḥ śaśādan aḥ 2.5.16 Masculine Singular patrī , śyenaḥ khañjarīṭaḥ 2.5.17 Masculine Singular khañjan aḥ śāraṅgaḥ 2.5.19 Masculine Singular stokakaḥ , cātakaḥ kṛkaṇaḥ 2.5.21 Masculine Singular krakaraḥ lakṣmaṇā 2.5.28 Feminine Singular varvaṇā 2.5.29 Feminine Singular nīlā , makṣikā pataṅgikā 2.5.29 Feminine Singular puttikā van amakṣikā 2.5.29 Feminine Singular daṃśaḥ gan dholī 2.5.30 Feminine Singular varaṭā pataṅgaḥ 2.5.31 Masculine Singular śalabhaḥ can drakaḥ 2.5.33 Masculine Singular mecakaḥ śikhaṇḍaḥ 2.5.34 Masculine Singular piccham , barham cañcuḥ 2.5.39 Feminine Singular troṭiḥ saṅghaḥ 2.5.43 Masculine Singular man uṣyaḥ 2.6.1 Masculine Singular mānuṣaḥ , martyaḥ , man ujaḥ , mānavaḥ , naraḥ kopan ā strī 2.6.4 Feminine Singular bhāminī kuṭumban ī 2.6.6 Feminine Singular puran dhrī kan yā 2.6.8 Feminine Singular kumārī kāntārthinī 2.6.10 Feminine Singular aryāṇī 2.6.14 Feminine Singular aryā ācāryānī 2.6.15 Feminine Singular upādhyāyānī 2.6.15 Feminine Singular upādhyāyī kātyāyan ī 2.6.17 Feminine Singular sairan dhrī 2.6.18 Feminine Singular gaṇikā 2.6.19 Feminine Singular rūpājīvā , vārastrī , veśyā kuṭṭan ī 2.6.19 Feminine Singular śambhalī āpan nasattvā 2.6.22 Feminine Singular garbhiṇī , gurviṇī , an tarvatnī gāṇikayaḥ 2.6.22 Neuter Singular kānīnaḥ 2.6.24 Masculine Singular bāndhakineyaḥ 2.6.26 Masculine Singular ban dhulaḥ , asatīsutaḥ , kaulaṭeraḥ , kaulaṭeyaḥ jan an ī 2.6.29 Feminine Singular jan ayitrī , prasūḥ , mātā nan an dā 2.6.29 Feminine Singular mātulānī 2.6.30 Feminine Singular mātulī bāndhavaḥ 2.6.34 Masculine Singular svajan aḥ , sagotraḥ , jñātiḥ , ban dhuḥ , svaḥ ban dhutā 2.6.35 Feminine Singular stan aṃdhayī 2.6.41 Masculine Singular uttānaśayā , ḍimbhā , stan apā varṣīyān 2.6.43 Masculine Singular daśamī , jyāyān balavān 2.6.44 Masculine Singular māṃsalaḥ , aṃsalaḥ natan āsikaḥ 2.6.45 Masculine Singular avaṭīṭaḥ , avan āṭaḥ , avabhraṭaḥ vikalāṅgaḥ 2.6.46 Masculine Singular apogaṇḍaḥ kharaṇāḥ 2.6.46 Masculine Singular kharaṇasaḥ khuraṇāḥ 2.6.47 Masculine Singular khuraṇasaḥ ūrdhvajānuḥ 2.6.47 Masculine Singular ūrdhvajñuḥ saṃhatajānukaḥ 2.6.47 Masculine Singular saṃjñuḥ khañjaḥ 2.6.49 Masculine Singular khoḍaḥ kaṇḍūḥ 2.6.53 Feminine Singular kharjūḥ , kaṇḍūyā vraṇaḥ 2.6.54 Masculine Singular īrmam , aruḥ nāḍībraṇaḥ 2.6.54 Masculine Singular grahaṇī 2.6.55 Feminine Singular pravāhikā glānaḥ 2.6.58 Masculine Singular glāsnuḥ pāman aḥ 2.6.59 Masculine Singular kacchuraḥ man yā 2.6.65 Feminine Singular kaṅkālaḥ 2.6.69 Masculine Singular jaṅghā 2.6.73 Feminine Singular prasṛtā jānūḥ 2.6.73 Masculine Singular urupūrvam , aṣṭhīvat vaṅkṣaṇaḥ 2.6.74 Masculine Singular jaghan am 2.6.75 Neuter Singular stan au 2.6.78 Masculine Dual kucau bhujāntaram 2.6.78 Neuter Singular kroḍam skan dhaḥ 2.6.79 Masculine Singular bhujaśiraḥ , aṃsaḥ san dhaḥ 2.6.79 Neuter Singular pragaṇḍaḥ 2.6.81 Masculine Singular pañcaśākhaḥ 2.6.82 Masculine Singular pāṇiḥ , śayaḥ tarjan ī 2.6.82 Feminine Singular pradeśinī kan iṣṭhā 2.6.83 Feminine Singular kaṇṭhaḥ 2.6.89 Masculine Singular galaḥ gaṇḍaḥ 2.6.91 Masculine Singular kapolaḥ han uḥ 2.6.91 Feminine Singular daśan aḥ 2.6.92 Masculine Singular radan aḥ , dan taḥ , radaḥ sṛkkaṇī 2.6.92 Feminine Singular locan am 2.6.94 Neuter Singular dṛṣṭiḥ , netram , īkṣaṇam , cakṣuḥ , akṣiḥ , dṛk , nayan am rodan am 2.6.94 Neuter Singular asru , netrāmbu , asram , aśru apāṅgaḥ 2.6.95 Masculine Singular śīrṣaṇyaḥ 2.6.99 Masculine Singular śirasyaḥ tan ūruham 2.6.100 Neuter Singular roma , loma alaṅkartā 2.6.101 Masculine Singular alaṅkariṣṇuḥ maṇḍitaḥ 2.6.101 Masculine Singular alaṅkṛtaḥ , bhūṣitaḥ , pariṣkṛtaḥ , prasādhitaḥ alaṅkāraḥ 2.6.102 Masculine Singular ābharaṇam , pariṣkāraḥ , vibhūṣaṇam , maṇḍan am cūḍāmaṇiḥ 2.6.103 Masculine Singular śiroratnam lamban am 2.6.105 Neuter Singular lalan tikā kaṅkaṇam 2.6.109 Neuter Singular karabhūṣaṇam rāṅkavam 2.6.112 Masculine Singular udgaman īyam 2.6.113 Neuter Singular ācchādan am 2.6.116 Neuter Singular vastram , vāsaḥ , cailam , vasan am , aṃśukam vitānam 2.6.121 Masculine Singular ullocaḥ mārjan ā 2.6.122 Feminine Singular mārṣṭiḥ , mṛjā utsādan am 2.6.122 Neuter Singular udvartan am snānam 2.6.123 Neuter Singular āplāvaḥ , āplavaḥ prabodhan am 2.6.123 Neuter Singular an ubodhaḥ lavaṅgam 2.6.126 Neuter Singular devakusumam , śrīsaṃjñam maṅgalyā 2.6.128 Feminine Singular mṛgan ābhiḥ 1.2.130 Masculine Singular mṛgamadaḥ , kastūrī gan dhasāraḥ 1.2.132 Masculine Singular can dan aḥ , malayajaḥ , bhadraśrīḥ harican dan am 1.2.132 Masculine Singular gātrānulepan ī 1.2.134 Feminine Singular varttiḥ adhivāsan am 1.2.135 Neuter Singular racan ā 1.2.138 Feminine Singular parisyan daḥ upadhānam 1.2.138 Neuter Singular upadhānam paryaṅkaḥ 1.2.138 Masculine Singular khaṭvā , mañcaḥ , palyaṅkaḥ prasādhan ī 1.2.140 Feminine Singular kaṅkatikā darpaṇaḥ 1.2.140 Masculine Singular mukuraḥ , ādarśaḥ vyajan am 1.2.140 Neuter Singular tālavṛntakam san tatiḥ 2.7.1 Feminine Singular vaṃśaḥ , gotram , an vavāyaḥ , jan an am , san tānaḥ , kulam , abhijan aḥ , an vayaḥ sajjan aḥ 2.7.3 Masculine Singular āryaḥ , sabhyaḥ , sādhuḥ , mahākulaḥ , kulīnaḥ vānaprasthaḥ 2.7.3 Masculine Singular vidvān 2.7.5 Masculine Singular dhīraḥ , prājñaḥ , kaviḥ , kṛtī , vicakṣaṇaḥ , doṣajñaḥ , kovidaḥ , man īṣī , saṃkhyāvān , dhīmān , kṛṣṭiḥ , dūradarśī , san , budhaḥ , jñaḥ , paṇḍitaḥ , sūriḥ , labdhavarṇaḥ , dīrghadarśī , vipaścit , sudhīḥ yajamānaḥ 2.7.9 Masculine Singular vratī , yaṣṭā sthaṇḍilam 2.7.20 Neuter Singular catvaram sugahan ā 2.7.20 Feminine Singular araṇiḥ 2.7.21 Ubhaya-linga Singular praṇītaḥ 2.7.22 Masculine Singular chan daḥ 2.7.24 Neuter Singular paramānnam 2.7.26 Neuter Singular pāyasam pitṛdānam 2.7.33 Neuter Singular nivāpaḥ paryeṣaṇā 2.7.34 Feminine Singular parīṣṭiḥ adhyeṣaṇā 2.7.35 Feminine Singular san iḥ yāñcā 2.7.35 Feminine Singular abhiśastiḥ , yācan ā , arthan ā paryaṭan am 2.7.38 Neuter Singular vrajyā , aṭāṭyā brahmāsan am 2.7.43 Neuter Singular upākaraṇam 2.7.44 Neuter Singular pādgrahaṇam 2.7.45 Neuter Singular abhivādan am vaṇī 2.7.46 Masculine Singular brhmacārī sthaṇḍilaśāyī 2.7.48 Masculine Singular sthāṇḍilaḥ pākhaṇḍā 2.7.49 Masculine Singular sarvaliṅgī pālaśadaṇḍaḥ 2.7.49 Masculine Singular rāmbhaḥ , āṣāḍhaḥ kamaṇḍaluḥ 2.7.50 Masculine Singular kuṇḍī aghamarṣaṇam 2.7.51 Masculine Singular kuhan ā 2.7.57 Feminine Singular jan yaḥ 2.7.62 Masculine Singular maṇḍaleśvaraḥ 2.8.2 Masculine Singular man trī 2.8.4 Masculine Singular dhīsacivaḥ , amātyaḥ kan akādhyakṣaḥ 2.8.7 Masculine Singular bhaurikaḥ kañcukī 2.8.8 Masculine Singular sthāpatyaḥ , sauvidaḥ , sauvidallaḥ tāntrikaḥ 2.8.13 Masculine Singular jñātasiddhāntaḥ rājyāṅgāni 2.8.16 Neuter Singular daṇḍaḥ 2.8.20 Masculine Singular damaḥ , sāhasam vijan aḥ 2.8.21 Masculine Singular rahaḥ , upāṃśu , viviktaḥ , chan naḥ , niḥśalākaḥ samarthan am 2.8.25 Neuter Singular saṃpradhāraṇā ban dhan am 2.8.26 Neuter Singular uddānam nṛpāsan am 2.8.31 Neuter Singular bhadrāsan am siṃhāsan am 2.8.32 Neuter Singular sajjan am 2.8.33 Neuter Singular uparakṣaṇam senāṅgam 2.8.34 Neuter Singular yūthan āthaḥ 2.8.36 Masculine Singular yūthapaḥ gaṇḍaḥ 2.8.37 Masculine Singular kaṭaḥ niryāṇam 2.8.38 Neuter Singular pratimānam 2.8.39 Neuter Singular āsan am 2.8.39 Neuter Singular dan tabhāgaḥ 2.8.40 Masculine Singular ālānam 2.8.41 Neuter Singular sajjan ā 2.8.42 Feminine Singular kalpan ā gajaban dhan ī 2.8.43 Feminine Singular vārī ājāneyaḥ 2.8.44 Masculine Singular javan aḥ 2.8.46 Masculine Singular javādhikaḥ pañca dhārāḥ 2.8.49 Feminine Plural gan trī 2.8.53 Feminine Singular kambalivāhyakam pāṇḍukambalī 2.8.55 Masculine Singular rathāṅgam 2.8.56 Neuter Singular apaskaraḥ prāsaṅgaḥ 2.8.58 Masculine Singular vāhan am 2.8.59 Neuter Singular dhoraṇam , yānam , yugyam , pattram senānīḥ 2.8.63 Masculine Singular vahinīpatiḥ kañcukaḥ 2.8.63 Masculine Singular vārabāṇaḥ sārasan am 2.8.64 Neuter Singular adhikāṅgaḥ dhan urdharaḥ 2.8.70 Masculine Singular dhanuṣmān , dhānuṣkaḥ , niṣaṅgī , atrī , dhan vī kāṇḍavān 2.8.70 Masculine Singular kāṇḍīraḥ man dagāmī 2.8.74 Masculine Singular man tharaḥ atyan tīnaḥ 2.8.77 Masculine Singular dhan uḥ 2.8.84 Feminine Singular kārmukam , iṣvāsaḥ , cāpaḥ , dhan va , śarāsan am , kodaṇḍam gāṇḍīvaḥ 2.8.85 Masculine Singular gāṇḍivaḥ sthānapañcakam 2.8.86 Neuter Singular bāṇaḥ 2.8.87 Masculine Singular mārgaṇaḥ , khagaḥ , pṛṣatkaḥ , pattrī , kalambaḥ , ajihmagaḥ , iṣuḥ , śaraḥ , āśugaḥ , viśikhaḥ , ropaḥ senābhigaman am 2.8.96 Neuter Singular prasaraṇam 2.8.97 Neuter Singular āsāraḥ vīrāśaṃsan am 2.8.103 Neuter Singular vīrapāṇam 2.8.107 Neuter Singular siṃhan ādaḥ 2.8.108 Masculine Singular kṣveḍā kran dan am 2.8.109 Neuter Singular yodhasaṃrāvaḥ pīḍan am 2.8.112 Neuter Singular avamardaḥ abhyavaskan dan am 2.8.112 Neuter Singular abhyāsādan am māraṇam 2.8.118 Neuter Singular nirbahaṇam , pravāsan am , nihiṃsan am , nirgran than am , nihānan am , nirvāpaṇam , pratighātan am , krathan am , piñjaḥ , unmāthaḥ , nikāraṇam , parāsan am , nirvāsan am , apāsan am , kṣaṇan am , viśasan am , udvāsan am , ujjāsan am , viśaraḥ , pramāpaṇam , viśāraṇam , niṣūdan am , saṃjñapan am , nistarhaṇam , parivarjan am , māraṇam , pramathan am , ālambhaḥ , ghātaḥ kaban dhaḥ 2.8.119 Masculine Singular śmaśānam 2.8.119 Neuter Singular pitṛvan am van dī Feminine Singular pragrahaḥ , upagrahaḥ prāṇāḥ Masculine Plural asavaḥ jīvan auṣadham Neuter Singular jīvātuḥ satyānṛtam 2.9.3 Neuter Singular amṛtam yāñcayāptaḥ 2.9.4 Neuter Singular loṣṭhāni 2.9.12 Masculine Singular leṣṭuḥ prājan am 2.9.13 Neuter Singular todan am , tottram khan itram 2.9.13 Neuter Singular avadāraṇam lāṅgalapaddhatiḥ 2.9.15 Feminine Singular sītā kaṅguḥ 2.9.20 Feminine Singular priyaṅguḥ mātulānī 2.9.21 Feminine Singular bhaṅgā kaṇiśam 2.9.21 Neuter Singular sasyamañjarī dhānyam 2.9.22 Neuter Singular vrīhiḥ , stambakariḥ kaḍaṅgaraḥ 2.9.23 Masculine Singular kaḍaṅgaraḥ dhānyam 2.9.24 Masculine Singular ṛddham , āvasitam śamīdhānyaḥ 2.9.24 Neuter Singular śūkadhānyaḥ 2.9.24 Neuter Singular prasphoṭan am 2.9.26 Neuter Singular śṛrpam cālan ī 2.9.26 Feminine Singular titauḥ kaṇḍolaḥ 2.9.27 Masculine Singular piṭaḥ pākasthānam 2.9.27 Neuter Singular mahānasam , rasavatī kan durvā 2.9.31 Ubhaya-linga Singular svedan ī vardhamānakaḥ 2.9.32 Masculine Singular śarāvaḥ pānabhājan am 2.9.33 Neuter Singular kaṃsaḥ bhāṇḍam 2.9.34 Neuter Singular āvapan am , pātram , amatram , bhājan am kaṇā 2.9.37 Feminine Singular upakuñcikā , suṣavī , kāravī , pṛthvī , pṛthuḥ , kālā āran ālaḥ 2.9.38 Neuter Singular abhiṣutam , avan tisomam , dhānyāmlam , kuñjalam , sauvīram , kāñjikam , kulmāṣam tatpan nī 2.9.41 Feminine Singular matsyaṇḍī 2.9.44 Feminine Singular phāṇitam , khaṇḍavikāraḥ utteman am 2.9.45 Neuter Singular niṣṭhānam praṇītam 2.9.46 Masculine Singular upasaṃpan nam cikkaṇam 2.9.47 Masculine Singular masṛṇam , snigdham dhānā 2.9.48 Feminine Singular odan am 2.9.49 Masculine Singular dīdiviḥ , bhissā , bhaktam , an dhaḥ , an nam maṇḍaḥ 2.9.50 Masculine Singular māsaraḥ , ācāmaḥ navan ītam 2.9.53 Neuter Singular navoddhṝtam haiyaṅgavīnam 2.9.53 Neuter Singular maṇḍaṃ 2.9.55 Neuter Singular bhojan am 2.9.56-57 Neuter Singular jeman am , lehaḥ , āhāraḥ , nighāsaḥ , nyādaḥ , jagdhiḥ pādaban dhan am 2.9.59 Neuter Singular āśitaṅgavīnaḥ 2.9.60 Masculine Singular ṣaṇḍaḥ 2.9.63 Masculine Singular vahaḥ skan dadeśaḥ 2.9.64 Masculine Singular galakambalaḥ khan ati 2.9.65 Masculine Singular dhurīṇaḥ , dhūrvahaḥ , dhuryyaḥ , dhaureyaḥ sadhuran dharaḥ 2.9.66 Masculine Singular ekadhurīṇaḥ , ekadhuraḥ ekahāyan ī 2.9.69 Feminine Singular caturhāyaṇī ban dhyā 2.9.70 Feminine Singular san dhinī 2.9.70 Feminine Singular prajan e 2.9.71 Feminine Singular bālagarbhiṇī baṣkayaṇī 2.9.72 Feminine Singular sukhasaṃdohyā san dānam 2.9.74 Neuter Singular dāman ī man thadaṇḍaḥ 2.9.75 Masculine Singular daṇḍaviṣkambhaḥ man than ī 2.9.75 Feminine Singular kramelakaḥ , mayaḥ , mahāṅgaḥ vāṇijyam 2.9.80 Neuter Singular vasnaḥ , avakrayaḥ paridānam 2.9.81 Neuter Singular nyāsaḥ pratidānam 2.9.82 Neuter Singular satyāpan am 2.9.83 Neuter Singular vikrayaḥ vipaṇaḥ 2.9.84 Masculine Singular druvyam , pāyyam , mānam mānam 2.9.86 Neuter Singular kārṣāpaṇaḥ 2.9.89 Masculine Singular paṇaḥ 2.9.89 Masculine Singular hiraṇyam 2.9.92 Neuter Singular alaṅkāraḥ 2..9.97 Masculine Singular rajatam , rūpyam , kharjūram , śvetam durvaṇam 2..9.97 Neuter Singular ārakūṭaḥ rasāñjan am 2.9.102 Neuter Singular gan dhikaḥ , saugan dhikaḥ gan dhāśman i 2.9.103 Masculine Singular kulālī , kulatthikā gan dharasaḥ 2.9.105 Masculine Singular nāgasaṃbhavam man aḥśilā 2.9.109 Feminine Singular yavāgrajaḥ , pākyaḥ vaṃśarocan ā 2.9.110 Feminine Singular śvetamaricam prāṅgaḥ 2.9.112 Neuter Singular tryūṣaṇam , vyoṣam karaṇaḥ 2.10.2 Masculine Singular caṇḍālaḥ 2.10.4 Ubhaya-linga Singular palagaṇḍaḥ 2.10.6 Masculine Singular lepakaḥ tan tuvāyaḥ 2.10.6 Masculine Singular kuvindaḥ cāraṇaḥ 2.10.12 Masculine Singular kuśīlavaḥ mārdāṅgikā 2.10.13 Masculine Singular maurajika pāṇivādā 2.10.13 Masculine Singular pāṇighaḥ jīvāntakaḥ 2.10.14 Masculine Singular śākunikaḥ vaitan ikaḥ 2.10.15 Masculine Singular karmakaraḥ , bhṛtakaḥ , bhṛtibhuk man daḥ 2.10.18 Masculine Singular alasaḥ , anuṣṇaḥ , tundaparimṛjaḥ , ālasyaḥ , śītakaḥ caṇḍālaḥ 2.10.19 Masculine Singular an tevāsī , jan aṅgamaḥ , plavaḥ , pukkasaḥ , śvapacaḥ , divākīrttiḥ , cāṇḍālaḥ , niṣādaḥ , mātaṅgaḥ kuraṅgakaḥ 2.10.24 Masculine Singular vītasaṃstūpakaraṇam 2.10.26 Masculine Singular ghaṭīyan tram 2.10.27 Neuter Singular udghāṭan am tan tavaḥ 2.10.28 Masculine Singular sūtram pāñcālikā 2.10.29 Feminine Singular putrikā vihaṅgikā 2.10.30 Feminine Singular bhārayaṣṭiḥ cāṇḍālikā 2.10.32 Feminine Singular kāṇḍolavīṇā , caṇḍālavallakī vraścan aḥ 2.10.33 Feminine Singular patraparaśuḥ āsphoṭan ī 2.10.34 Feminine Singular vedhan ikā vṛkṣādan ī 2.10.34 Masculine Singular vṛkṣabhedī ṭaṅkaḥ 2.10.34 Masculine Singular pāṣāṇadāraṇaḥ upamānam 2.10.36 Masculine Singular upamā śuṇḍāpānam 2.10.41 Masculine Singular pānam , madsthānam san dhānam 2.10.42 Neuter Singular abhiṣavaḥ āpānam 2.10.43 Masculine Singular pānagoṣṭhikā paṇaḥ 2.10.45 Masculine Singular glahaḥ pariyāṇaḥ 2.10.46 Masculine Singular dakṣaṇīyaḥ 3.1.3 Masculine Singular dakṣiṇyaḥ , dakṣiṇārhaḥ harṣamāṇaḥ 3.1.5 Masculine Singular vikurvāṇaḥ , praman āḥ , hṛṣṭamānasaḥ durman ā 3.1.6 Masculine Singular viman āḥ , an tarman āḥ unman ā 3.1.6 Masculine Singular utkaḥ dhan ī 3.1.8 Masculine Singular ibhyaḥ , āḍhyaḥ vārāṅgarūpopetaḥ 3.1.11 Masculine Singular siṃhahan an aḥ man ojavasaḥ 3.1.12 Masculine Singular pitṛsan nibhaḥ alaṅkṛtā 3.1.12 Masculine Singular svatan traḥ 3.1.14 Masculine Singular apāvṛtaḥ , svairī , svacchan daḥ , niravagrahaḥ paratan traḥ 3.1.14 Masculine Singular nāthavān , parādhīnaḥ , paravān kriyāvān 3.1.16 Masculine Singular parānnaḥ 3.1.19 Masculine Singular parapiṇḍādaḥ sarvānnīnaḥ 3.1.20 Masculine Singular sarvānnabhojī vardhan aḥ 3.1.27 Masculine Singular vardhiṣṇuḥ maṇḍan aḥ 3.1.27 Masculine Singular alaṅkariṣṇuḥ amarṣaṇaḥ 3.1.30 Masculine Singular krodhan aḥ , krodhī caṇḍaḥ 3.1.30 Masculine Singular atyan takopan aḥ parāṅmukhaḥ 3.1.32 Masculine Singular parācīnaḥ devānañcitaḥ 3.1.32 Masculine Singular sahāñcatti 3.1.33 Masculine Singular tiryaṅ 3.1.33 Masculine Singular ravaṇaḥ 3.1.36 Masculine Singular śabdan aḥ nāndīvādī 3.1.36 Masculine Singular nāndīkaraḥ man ohataḥ 3.1.40 Masculine Singular pratibaddhaḥ , hataḥ , pratihataḥ āpan naḥ 3.1.41 Masculine Singular āpatprāptaḥ vyasan ārtaḥ 3.1.42 Masculine Singular uparaktaḥ san naddhaḥ 3.1.43 Masculine Singular śiśvidānaḥ 3.1.44 Masculine Singular akṛṣṇakarmā durjan aḥ 3.1.46 Masculine Singular piśunaḥ , khalaḥ kṛpaṇaḥ 3.1.48 Masculine Singular kadarthaḥ , kṣudraḥ , kiṃpacānaḥ , mitaṃpacaḥ van īyakaḥ 3.1.48 Masculine Singular yācakaḥ , arthī , yācānakaḥ , mārgaṇaḥ ahaṃkāravān 3.1.48 Masculine Singular ahaṃyuḥ pradhānam 3.1.58 Neuter Singular agryaḥ , agraḥ , pravarhaḥ , mukhyaḥ , pravekaḥ , agriyaḥ , prāgryaḥ , parārdhyaḥ , vareṇyaḥ , uttamaḥ , pramukhaḥ , agrīyaḥ , prāgraharaḥ , an avarārdhyaḥ , varyaḥ , an uttamaḥ apradhānam 3.1.59 Neuter Singular aprāgryam , upasarjan am viśaṅkaṭam 3.1.59 Masculine Singular vaḍram , pṛthu , uru , bṛhat , vipulam , viśālam , pṛthulam , mahat gaṇan īyam 3.1.64 Masculine Singular gaṇeyam gaṇitam 3.1.64 Masculine Singular saṃkhyātam niran taram 3.1.66 Masculine Singular sāndram , ghan am ban dhuram 3.1.68 Masculine Singular unnatānan am vāman aḥ 3.1.70 Masculine Singular nīcaḥ , kharvaḥ , hrasvaḥ , nyaṅ avan atānatam 3.1.70 Masculine Singular avāgram , ānatam calan am 3.1.73 Masculine Singular taralam , lolam , kampan am , pariplavam , cañcalam , calam , pāriplavam , calācalam , kampram cañcalaṃ 3.1.74 Masculine Singular dṛḍhasan dhiḥ 3.1.75 Masculine Singular saṃhataḥ purāṇaḥ 3.1.76 Masculine Singular purātan am , ciran tan am , pratan am , pratnam sādhāraṇam 3.1.81 Masculine Singular sāmānyam saṅkīrṇam 3.1.84 Masculine Singular saṅkulam , ākīrṇam gran thitam 3.1.85 Masculine Singular san ditam , dṛbdham ghrāṇaghrātaḥ 3.1.89 Masculine Singular ghrātam syan nam 3.1.92 Masculine Singular snutam , rīṇam , srutam saṅgūḍhaḥ 3.1.92 Masculine Singular saṅkalitaḥ svan itam 3.1.94 Masculine Singular dhvan itam san dānitam 3.1.94 Masculine Singular mūtam , uhitam , san ditam , sitam , baddham nirvāṇaḥ 3.1.95 Masculine Singular udvāntaṃ 3.1.96 Masculine Singular udgatam dāntaḥ 3.1.96 Masculine Singular damitaḥ śāntaḥ 3.1.96 Masculine Singular śamitaḥ chan naḥ 3.1.97 Masculine Singular chāditaḥ san tāpitaḥ 3.1.103 Masculine Singular dūnam , san taptaḥ , dhūpitam , dhūpāyitam avagaṇitam 3.1.107 Masculine Singular avamatam , avajñātam , avamānitam , paribhūtam sākalyavacan am 3.2.2 Neuter Singular parāyaṇam āsaṅgavacan am 3.2.2 Neuter Singular turāyaṇam śāntiḥ 3.2.3 Feminine Singular damathaḥ , damaḥ avadānam 3.2.3 Neuter Singular karmavṛttam pravāraṇam 3.2.3 Neuter Singular kāmyadānam kāmyadānam 3.2.3 Neuter Singular vidhūnan am 3.2.4 Neuter Singular vidhuvan am tarpaṇam 3.2.4 Neuter Singular prīṇan am , avan am sevan am 03.04.2005 Neuter Singular sīvan am , syūtiḥ ākrośan am 03.04.2006 Neuter Singular abhīṣaṅgaḥ samūrcchan am 03.04.2006 Feminine Singular abhivyāptiḥ yāñcā 03.04.2006 Neuter Singular bhikṣā , arthan ā , ardan ā vardhan am 03.04.2007 Neuter Singular chedan am āpracchan nam 03.04.2007 Masculine Singular raṇaḥ 03.04.2008 Masculine Singular kvaṇaḥ jyāniḥ 3.4.9 Feminine Singular nirjīrṇiḥ sphuraṇam 3.4.10 Neuter Singular sphuraṇā san dhiḥ 3.4.11 Masculine Singular śleṣaḥ kṣepaṇam 3.4.11 Neuter Singular kṣipā śrayaṇam 3.4.12 Neuter Singular śrāyaḥ vimardan am 3.4.13 Neuter Singular parimalaḥ muṣṭiban dhaḥ 3.4.14 Masculine Singular saṃgrāhaḥ ban dhan am 3.4.14 Neuter Singular prasitiḥ , cāraḥ saṃkṣepaṇam 2.4.21 Neuter Singular samasan am virodhan am 2.4.21 Neuter Singular paryavasthā saṃvāhan am 2.4.22 Neuter Singular mardan am san nidhiḥ 2.4.23 Masculine Singular saṃnikarṣaṇam pavan am 2.4.24 Neuter Singular niṣpāvaḥ , pavaḥ prajan aḥ 2.4.25 Masculine Singular upasaraḥ praṇayaḥ 2.4.25 Masculine Singular praśrayaḥ pratiban dhaḥ 2.4.27 Masculine Singular pratiṣṭambhaḥ avan āyaḥ 2.4.27 Masculine Singular nipātan am samundan am 2.4.29 Neuter Singular temaḥ , stemaḥ saṃvīkṣaṇam 2.4.30 Neuter Singular mṛgaṇā , mṛgaḥ , vicayan am , mārgaṇam ālokan am 2.4.31 Neuter Singular nidhyānam , darśan am , īkṣaṇam , nirvarṇan am pratyākhyānam 2.4.32 Neuter Singular nirākṛtiḥ , nirasan am , pratyādeśaḥ artan am 2.4.32 Neuter Singular ṛtīyā , hṛṇīyā , ghṛṇā pratiśāsan am 2.4.34 Neuter Singular javan aḥ 2.4.38 Neuter Singular jūtiḥ niṣṭhevan am 2.4.38 Neuter Singular niṣṭhyūtiḥ , niṣṭhīvan am , niṣṭhevaḥ avasānam 2.4.38 Neuter Singular sātiḥ māṇavyam 2.4.40 Neuter Singular brāhmaṇyam 2.4.41 Neuter Singular vāḍavyam mānuṣyakam 2.4.42 Neuter Singular bhuvan am , jan aḥ jan atā 2.4.42 Feminine Singular khaḍgaḥ , śaraḥ kalaṅkaḥ 3.3.4 Masculine Singular tucchadhānyam , saṅkṣepaḥ , bhaktam , sikthakam kaṇṭakaḥ 3.3.18 Masculine Singular vṛndaḥ paryaṅkaḥ 3.3.19 Masculine Singular dhīvaraḥ gaṇikā 3.3.22 Feminine Singular bāṇaḥ , aliḥ ṭaṅkaḥ 3.3.22 Masculine Singular ghaṇiḥ , jvālā śaṅkhaḥ 3.3.23 Masculine Singular viśikhaḥ , vāyuḥ pataṅgaḥ 3.3.25 Masculine Singular gajaḥ mātaṅgaḥ 3.3.26 Masculine Singular hariṇaḥ , śabalaḥ , cātakaḥ apāṅgaḥ 3.3.26 Masculine Singular kapiḥ sāraṅgaḥ 3.3.28 Masculine Singular vāk , svargaḥ , bhūḥ , dik , paśuḥ , ghṛṇiḥ , vajram , iṣuḥ , jalam , netram abhisaṅgaḥ 3.3.29 Masculine Singular prādhānyam , sānu varāṅgam 3.3.31 Neuter Singular duḥkham , vyasan am , aṅghaḥ prapañcaḥ 3.3.33 Masculine Singular vipraḥ , aṇḍajaḥ , dan taḥ nīlakaṇṭhaḥ 3.3.46 Masculine Singular atiyuvā , alpaḥ kan iṣṭhaḥ 3.3.47 Masculine Singular gauḥ , bhūḥ , vāk daṇḍaḥ 3.3.48 Masculine Singular vaṃśaśalākā kāṇḍaḥ 3.3.49 Masculine Singular vinyastaḥ , saṃhataḥ bhāṇḍam 3.3.50 Neuter Singular arbhakaḥ , straiṇagarbhaḥ bāṇaḥ 3.3.51 Masculine Singular nirvyāpārasthitiḥ , kālaviśeṣaḥ , utsavaḥ kaṇaḥ 3.3.52 Masculine Singular stutiḥ , akṣaraḥ , dvijādiḥ , śuklādiḥ gaṇaḥ 3.3.52 Masculine Singular bhāskaraḥ , varṇabhedaḥ paṇaḥ 3.3.52 Masculine Singular śarvaḥ kṣaṇaḥ 3.3.53 Masculine Singular ravaḥ sthāṇuḥ 3.3.55 Masculine Singular mṛgī , hemapratimā , haritā raṇaḥ 3.3.55 Masculine Singular pipāsā , spṛhā grāmaṇīḥ 3.3.55 Masculine Singular jugupsā , karuṇā vipaṇiḥ 3.3.58 Feminine Singular kamalam śaraṇam 3.3.59 Neuter Singular asambādhaṃcamūgatiḥ , ghaṇṭāpathaḥ , prāṇyutpādaḥ pramāṇam 3.3.60 Neuter Singular kramaḥ , nimnorvī , prahvaḥ , catuṣpathaḥ karaṇam 3.3.60 Neuter Singular nicitaḥ , aśuddhaḥ saṃsaraṇam 3.3.61 Neuter Singular śūnyam , ūṣaram udgiraṇam 3.3.61 Neuter Singular sūryaḥ , devaḥ viṣāṇam 3.3.61 Masculine Singular nadaḥ , arṇavaḥ pravaṇam 3.3.62 Masculine Singular pakṣī , tārkṣyaḥ saṅkīrṇaḥ 3.3.63 Masculine Singular pakṣī , bhāsaḥ garutmān 3.3.64 Masculine Singular pavan aḥ , amaraḥ yan tā 3.3.66 Masculine Singular pārthivaḥ , tan ayaḥ dṛṣṭāntaḥ 3.3.69 Masculine Singular śleṣmādiḥ , aśmavikṛtiḥ , rasādiḥ , śabdayoniḥ , raktādiḥ , mahābhūtādiḥ , mahābhūtaguṇāḥ , indriyāṇi vṛtāntaḥ 3.3.70 Masculine Singular kāsū , sāmarthyam kṛtāntaḥ 3.3.71 Masculine Singular latā , vistāraḥ śuddhāntaḥ 3.3.72 Masculine Singular kṣayaḥ , arcā van itā 3.3.80 Feminine Singular vṛttiḥ , jan aśrutiḥ chan daḥ 3.3.95 Masculine Singular jan avādaḥ ākran daḥ 3.3.97 Masculine Singular vṛṣāṅgam , prādhānyam , rājaliṅgam upan iṣad 3.3.100 Feminine Singular iṣṭam , madhuram man daḥ 3.3.102 Masculine Singular paryāhāraḥ , mārgaḥ praṇidhiḥ 3.3.107 Masculine Singular ramyaḥ paṇḍitaḥ 3.3.107 Masculine Singular strī , jāyā , snuṣā skan dhaḥ 3.3.107 Masculine Singular lepaḥ , amṛtam , snuhī san dhā 3.3.109 Feminine Singular adhikṣepaḥ , nirdeśaḥ brahmaban dhuḥ 3.3.111 Masculine Singular mūrkhaḥ , nīcaḥ citrabhānuḥ 3.3.112 Masculine Singular pakṣī , śaraḥ bhānuḥ 3.3.112 Masculine Singular śailaḥ , taruḥ pṛthagjan aḥ 3.3.112 Masculine Singular vahniḥ , barhī grāvan 3.3.113 Masculine Singular sārathiḥ , hayārohaḥ abhijan aḥ 3.3.115 Masculine Singular dhṛtiḥ , buddhiḥ , svabhāvaḥ , brahma , varṣma , yatnaḥ hāyan aḥ 3.3.115 Masculine Singular śakraḥ , ghātukaḥ , varṣukābdaḥ virocan aḥ 3.3.115 Masculine Singular mūrtaḥ , niran taraḥ , meghaḥ , mūrtiguṇaḥ ghan āghan aḥ 3.3.117 Masculine Singular nartakī , dūtī ghan aḥ 3.3.117 Masculine Singular sravan tī abhimānaḥ 3.3.118 Masculine Singular vajram , taḍit vāṇinī 3.3.119 Feminine Singular dhojihvikā tan uḥ 3.3.120 Feminine Singular utsāhan am , hiṃsā , sūcan am vitānam 3.3.120 Masculine Singular avayavaḥ , lāñchan am , śmaśru , niṣṭhānam ketan am 3.3.121 Neuter Singular lokavādaḥ , paśvahipakṣiṇāṃyuddham gan dhan am 3.3.122 Neuter Singular avakāśaḥ , sthitiḥ ātañcan am 3.3.122 Neuter Singular krīḍādiḥ vyañjan am 3.3.123 Neuter Singular udgamaḥ , pauruṣam , tan tram , san niviṣṭhaḥ udyānam 3.3.124 Neuter Singular upakaraṇam , māraṇam , an uvrajyā , mṛtasaṃskāraḥ , gatiḥ , dravyopapādan am , nirvartan am sthānam 3.3.124 Neuter Singular dānam , nyāsārpaṇam , vairaśuddhiḥ devan am 3.3.124 Neuter Singular vipat , bhraṃśaḥ , kāmajaḥdoṣaḥ , krodhajaḥdoṣaḥ utthānam 3.3.125 Neuter Singular akṣiloma , kiñjalkaḥ , tan tvādyaṃśaḥ vyutthānam 3.3.125 Neuter Singular tithibhedaḥ , kṣaṇaḥ sādhan am 3.3.126 Neuter Singular netracchedaḥ , adhvā niryātan am 3.3.127 Neuter Singular guhyam , akāryam vyasan am 3.3.127 Neuter Singular saṅgatiḥ , ratiḥ pradhānam 3.3.129 Neuter Singular śarīram , pramāṇam prajñānam 3.3.129 Neuter Singular prabhāvaḥ , gṛham , dehaḥ , tviṭ nidhan am 3.3.130 Neuter Singular cihnam , pradhānam kran dan am 3.3.130 Neuter Singular sampidhānam , apavāraṇam saṃsthānam 3.3.131 Neuter Singular svajātiśreṣṭhaḥ ācchādan am 3.3.132 Neuter Singular viralam , stokam ārādhan am 3.3.132 Neuter Singular sat , samaḥ , ekaḥ adhiṣṭhānam 3.3.133 Neuter Singular khalaḥ , sūcakaḥ van am 3.3.133 Neuter Singular vegī , śūraḥ samāna: 3.3.134 Masculine Singular saṃhataḥ , bhūṣaṇam , barham , tūṇīraḥ abhipan nam 3.3.135 Masculine Singular gan dharvaḥ 3.3.140 Masculine Singular śiśuḥ , bāliśaḥ parjan yaḥ 3.3.154 Masculine Singular dīrghadveṣaḥ , an utāpaḥ san nayaḥ 3.3.159 Masculine Singular niryāsaḥ praṇayaḥ 3.3.159 Masculine Singular bhūmnian tagaman am man yuḥ 3.3.161 Masculine Singular sthānam , gṛham , bham(nakṣatram) , agniḥ gāṅgeyam 3.3.163 Neuter Singular pratibimbam , an ātapaḥ , sūryapriyā , kāntiḥ jan yam 3.3.167 Masculine Singular praśastyaḥ , rūpam jaghan yaḥ 3.3.167 Masculine Singular valguḥ , vāk vadānyaḥ 3.3.168 Masculine Singular pitrādyaḥ , gīrpatiḥ man traḥ 3.3.175 Masculine Singular abhiyogaḥ , cauryam , saṃhan an am kāntāram 3.3.179 Masculine Singular viṣṇuḥ , indraḥ , kapilaḥ , ahiḥ , aṃśuḥ , arkaḥ , an ilaḥ , bhekaḥ , śukaḥ , siṃhaḥ , can draḥ , yamaḥ , kapiḥ , vājī tan drī 3.3.184 Feminine Singular śroṇiḥ , bhāryā tan traḥ 3.3.193 Neuter Singular rājakaśerū svacchan daḥ 3.3.200 Masculine Singular caturthaṃyugam dvan dvaḥ 3.3.220 Neuter Singular puñjaḥ , meṣādyāḥ dhvāṅkṣaḥ 3.3.227 Masculine Singular sukṛtaḥ , vṛṣabhaḥ , śukralaḥ , mūṣikaḥ , śreṣṭhaḥ chan daḥ 3.3.240 Neuter Singular ambu , kṣīram vidvān 3.3.242 Masculine Singular sādhuḥ , bāḍhaḥ jyāyān 3.3.243 Masculine Singular dalam kan īyān 3.3.243 Masculine Singular nirban dhaḥ , parāgaḥ , arkādayaḥ varīyān 3.3.243 Masculine Singular nāgadan takam , dvāram , āpīḍam , kvātharasaḥ sādhīyān 3.3.243 Masculine Singular tulāsūtram , aśvādiraśmiḥ han ta 3.3.252 Masculine Singular an ekaḥ , ubhayaḥ nānā 3.3.255 Masculine Singular ardham , jugupsā nan u 3.3.256 Masculine Singular nan u 2.4.14 Masculine Singular san ā 2.4.17 Masculine Singular laṅkā 3.5.7 Feminine Singular pañjikā 3.5.7 Feminine Singular kaṇikā 3.5.8 Feminine Singular bhaṅgī 3.5.8 Feminine Singular suraṅgā 3.5.8 Feminine Singular vitaṇḍā 3.5.9 Feminine Singular śāṇī 3.5.9 Feminine Singular kan thā 3.5.9 Feminine Singular āsan dī 3.5.9 Feminine Singular gaṇḍūṣā 3.5.10 Feminine Singular gaṇḍaḥ 3.5.12 Masculine Singular dan taḥ 3.5.12 Masculine Singular kaṇṭhaḥ 3.5.12 Masculine Singular stan aḥ 3.5.12 Masculine Singular kuḍaṅgakaḥ 3.5.17 Masculine Singular picaṇḍaḥ 3.5.18 Masculine Singular karaṇḍaḥ 3.5.18 Masculine Singular varaṇḍaḥ 3.5.18 Masculine Singular sīman taḥ 3.5.19 Masculine Singular roman thaḥ 3.5.19 Masculine Singular yojan am 3.5.30 Neuter Singular māṇikyam 3.5.31 Neuter Singular pañjaram 3.5.31 Neuter Singular kaṇṭakam 3.5.32 Masculine Singular taṇḍakaḥ 3.5.33 Masculine Singular ṭaṅkaḥ 3.5.33 Masculine Singular saṅgamam 3.5.34 Masculine Singular śatamānam 3.5.34 Masculine Singular tāṇḍavam 3.5.34 Masculine Singular kan daḥ 3.5.35 Masculine Singular man uḥ 3.5.38 Ubhaya-linga Singular karkan dhūḥ 3.5.38 Ubhaya-linga Singular śvan iśam 3.5.40 Masculine Singular