Donate
 
    
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
     Grammar Search "alakam" has 3 results.
     
alakam: neuter nominative singular stem: alaka
alakam: masculine accusative singular stem: alaka
alakam: neuter accusative singular stem: alaka
     Amarakosha Search  
4 results
     
WordReferenceGenderNumberSynonymsDefinition
abhīṣuḥ3.3.227MasculineSingularśāriphalakam, dyūtam, akṣam
koṭhaḥ2.6.54MasculineSingularmaṇḍalakam
skandadeśaḥ2.9.64MasculineSingular‍galakambalaḥ
śroṇiphalakam2.6.75NeuterSingularkaṭaḥ
     Monier-Williams
          Search  
6 results for alakam
     
Devanagari
BrahmiEXPERIMENTAL
alakamind. in vain, for nothing View this entry on the original dictionary page scan.
galakambalam. a bull's dewlap View this entry on the original dictionary page scan.
galakambalam. (go-g-) View this entry on the original dictionary page scan.
lāṅgalakamārgam. "plough-path", a furrow (see lāṅgala-paddhati-). View this entry on the original dictionary page scan.
sthalakamalan. the flower of Hibiscus Mutabilis View this entry on the original dictionary page scan.
sthalakamalinīf. Hibiscus Mutabilis View this entry on the original dictionary page scan.
     Apte Search  
15 results
     
ulūkhalakam उलूखलकम् 1 A mortar; Rv.1.28.5. -2 Bdellium, a gummy substance or the plant which yields it. (Mar. गुग्गुळ).
kamalakam कमलकम् A small lotus.
komalakam कोमलकम् The fibres of the stalk of a lotus.
jalakam जलकम् A conch, shell.
alakam डलकम् डल्लकम् A sling, basket (Mar. डोली, कावड).
talakam तलकम् A large pond. -कः A small cart with burning coals (Mar. शेगडी); Hch.7.
nalakam नलकम् 1 Any long bone of the body; Mv.1.35; जङ्घानलकमुदयिनीर्मज्जधाराः पिबन्ति Māl.5.17. -2 The radius of the arm. -3 A particular ornament for the nose.
pītalakam पीतलकम् Brass.
phalakam फलकम् 1 A board, plank, slab, tablet; कालः काल्या भुवनफलके क्रीडति प्राणिशारैः Bh.3.39; द्यूत˚, चित्र˚ &c. -2 Any flat surface; चुम्ब्यमानकपोलफलकाम् K.218; धृत- मुग्धगण्डफलकैर्विबभुः Śi.9.47,37; cf. तट. -3 A shield; Rām.1. -4 A slab, tablet, leaf or page for writing upon. -5 The buttocks, hips. -6 The palm of the hand. -7 Fruit, result, consequence. -8 Profit, gain. -9 Menstruation. -1 The head of an arrow. -11 The pericarp of a lotus. -12 A broad and flat bone (of the forehead). -13 A wooden seat; तवार्हते तु फलकं कूर्चं वा$प्यथवा बृसी Mb.5.35.15. -14 Bark (as material for clothes). -Comp. -परिधानम् putting on a bark-garment. -पुरम् N. of a town in the east of India; P. VI.2.11; cf. फलपुर. -पाणि a. armed with a shield (as a warrior). -यन्त्रम् an astronomical instrument invented by Bhāskarāchārya. -सक्थ a. having a thigh as broad as a board.
maṇḍalakam मण्डलकम् 1 A circle. -2 A disc. -3 A district, province. -4 A group, collection. -5 A circular array of troops. -6 White leprosy with round spots. -7 A mirror. -8 A kind of pose of an archer. -9 A circle with lines drawn for magical incantations. -कः A dog.
yugalakam युगलकम् 1 A pair. -2 A couple of verses forming one sentence; cf. युग्म.
valakam वलकम् A procession.
śaralakam शरलकम् Water.
śītalakam शीतलकम् A white lotus.
siṃhalakam सिंहलकम् The island of Ceylon.
     Macdonell Search  
1 result
     
alakam ad. in vain.
     Vedabase Search  
2 results
     
su-alakam with her face decorated with tilakaSB 3.15.22
su-alakam with her face decorated with tilakaSB 3.15.22
     Wordnet Search "alakam" has 23 results.
     

alakam

stanāgram, stanamukham, stanamukhaḥ, stanaśikhā, kucāgram, cūcukaḥ, cūcukam, stanavṛntaḥ, stanavṛntam, pippalakam, narmmaṭhaḥ, vṛntam   

striyāḥ stanasya agrabhāgam।

asyāḥ goḥ stanāgre vraṇaḥ jātaḥ।

alakam

sthalakamalasaurabham   

sthalakamalasya saurabham।

saḥ svasya koṣṭhe sthalakamalasaurabham siñcati।

alakam

kaṭiḥ, śroṇiḥ, kaṭideśaḥ, śroṇideśaḥ, śroṇiphalakam, śroṇitaṭam, kaṭītaṭam, kaṭitaṭam, nitambaḥ, jaghanam, kalatram, prothaḥ, kaṭaḥ   

śarīrāvayavaviśeṣaḥ yaḥ udarasya nimnabhāge asti।

tasya kaṭiḥ kṛśā asti।

alakam

jalam, vāri, ambu, ambhaḥ, payaḥ, salilam, sarilam, udakam, udam, jaḍam, payas, toyam, pānīyam, āpaḥ, nīram, vāḥ, pāthas, kīlālam, annam, apaḥ, puṣkaram, arṇaḥ, peyam, salam, saṃvaram, śaṃvaram, saṃmbam, saṃvatsaram, saṃvavaraḥ, kṣīram, pāyam, kṣaram, kamalam, komalam, pīvā, amṛtam, jīvanam, jīvanīyam, bhuvanam, vanam, kabandham, kapandham, nāram, abhrapuṣpam, ghṛtam, kaṃ, pīppalam, kuśam, viṣam, kāṇḍam, savaram, saram, kṛpīṭam, candrorasam, sadanam, karvuram, vyoma, sambaḥ, saraḥ, irā, vājam, tāmarasa, kambalam, syandanam, sambalam, jalapītham, ṛtam, ūrjam, komalam, somam, andham, sarvatomukham, meghapuṣpam, ghanarasaḥ, vahnimārakaḥ, dahanārātiḥ, nīcagam, kulīnasam, kṛtsnam, kṛpīṭam, pāvanam, śaralakam, tṛṣāham, kṣodaḥ, kṣadmaḥ, nabhaḥ, madhuḥ, purīṣam, akṣaram, akṣitam, amba, aravindāni, sarṇīkam, sarpiḥ, ahiḥ, sahaḥ, sukṣema, sukham, surā, āyudhāni, āvayāḥ, induḥ, īm, ṛtasyayoniḥ, ojaḥ, kaśaḥ, komalam, komalam, kṣatram, kṣapaḥ, gabhīram, gambhanam, gahanam, janma, jalāṣam, jāmi, tugryā, tūyam, tṛptiḥ, tejaḥ, sadma, srotaḥ, svaḥ, svadhā, svargāḥ, svṛtikam, haviḥ, hema, dharuṇam, dhvasmanvatu, nāma, pavitram, pāthaḥ, akṣaram, pūrṇam, satīnam, sat, satyam, śavaḥ, śukram, śubham, śambaram, vūsam, vṛvūkam, vyomaḥ, bhaviṣyat, vapuḥ, varvuram, varhiḥ, bhūtam, bheṣajam, mahaḥ, mahat, mahaḥ, mahat, yaśaḥ, yahaḥ, yāduḥ, yoniḥ, rayiḥ, rasaḥ, rahasaḥ, retam   

sindhuhimavarṣādiṣu prāptaḥ dravarupo padārthaḥ yaḥ pāna-khāna-secanādyartham upayujyate।

jalaṃ jīvanasya ādhāram। /ajīrṇe jalam auṣadhaṃ jīrṇe balapradam। āhārakāle āyurjanakaṃ bhuktānnopari rātrau na peyam।

alakam

piṭakaḥ, peṭakaḥ, peṭā, ḍalakam, ḍallakaḥ, karaṇḍaḥ, mañjūṣā, kaṇḍolaḥ   

vaṃśavetrādimayasamudgakaḥ।

saḥ śirasi piṭakam ādhṛtya śākān vikrīṇāti।

alakam

prastāraḥ, staraḥ, phalakam   

kasyāpi vastunaḥ vistāraḥ।

grīṣme kulyastha-jalasya prastāraḥ nimnaḥ bhavati।

alakam

pittalam, ārakūṭaḥ, rītiḥ, patikāveram, dravyadāru, rītī, miśram, āraḥ, rājarītiḥ, brahmarītiḥ, kapilā, piṅgalā, kṣidrasuvarṇaḥ, siṃhalam, piṅgalakam, pītalakam, lohitakam, piṅgalaloham, pītakam   

dhātuviśeṣaḥ, pītavarṇīyaḥ rītikāyugulaguṇayuktadhātuḥ।

pāṇḍurogī tu yotyarthaṃ pittalāni niṣevate tasya pittamasṛṅmāṃsaṃ dagdhvā rogāya kalpate।

alakam

alakaḥ, alakam, āvartaḥ, kamujā, kuntalaḥ, kurulaḥ, keśī, keśamaṇḍalam, keśastukaḥ, keśāntaḥ, khaṅkaraḥ, guḍālakaḥ, guḍālakam, cūḍā, cūrṇakuntalaḥ, śikhaṇḍakaḥ, śikhā, śikhāsūtram   

pṛṣṭhabhāge vāmabhāge dakṣiṇabhāge ca itastataḥ avakīrṇāḥ keśāḥ।

tasyāḥ alakena yuktaṃ mukhaṃ aparicitaḥ iva abhāsata।

alakam

phalakaḥ, phalakam, paṭṭakaḥ   

dhātupāṣāṇakāṣṭhādibhiḥ nirmitaṃ tad vastu yasmin kimapi lekhituṃ śakyate।

adhyāpakaḥ phalake gaṇitaṃ pāṭhayati।

alakam

kaṭī, kaṭiḥ, kaṭaḥ, śroṇī, śroṇiphalakam, śroṇiphalam, śroṇiḥ kakudmatī, kalatram, kaṭīram, kāñcīpadam, karabhaḥ   

manuṣyasya nābheḥ adhaḥ mūtrendriyasya upari vartamānaḥ bhāgaḥ।

mama upasthe pīḍām anubhavāmi।

alakam

sāsnā, galakambalaḥ   

gavādīnāṃ kaṇṭhasya adhobhāge vartamānaḥ añcalavat avayavaviśeṣaḥ।

bhūmilasya goḥ sāsnā bhagnā।

alakam

sthalakamalajalam   

sthalakamalāt prāptaḥ sāraḥ।

mohanaḥ samārohe janaṃ janam abhi sthalakamalajalam abhisiñcati।

alakam

nāmaphalakaḥ, nāmaphalakam, nāmapaṭṭakaḥ   

saḥ phalakaḥ yasmin kasyacana janasya āpaṇakasya athavā saṃsthāyāḥ nāma athavā kimapi vijñāpanaṃ likhitam।

nāmaphalake sundareṣu akṣareṣu adhyāpakasya nāma likhitam।

alakam

anujñāphalakam, anumatiphalakam, ājñāphalakam   

vāhane pratiṣṭhāpitaṃ saḥ phalakaḥ viśeṣataḥ agre athavā pṛṣṭhabhāge yasmin adhikārapūrvaṃ prāptā saṃkhyā likhitā।

asya vāhanasya anujñāphalakaḥ truṭitaḥ।

alakam

alakam, ālam, tālakam, tālam, haritālam, godantam, visragandhikam   

ekaḥ pītavarṇīyaḥ khanijapadārthaḥ।

alakasya upayogaḥ bheṣaje bhavati।

alakam

saṅgaṇakaphalakamukham, phalakamukham, kāryamukham   

saṅgaṇakasya bhāgaḥ yasmin koṣṭhapratīkādayaḥ dṛśyante।

saṅgaṇakaphalakamukhe adhikāḥ vidhayaḥ mā sthāpayatu।

alakam

sūcanāphalakam   

tad phalakaṃ yasmin sūcanā likhyate।

kāryālayasya bahiḥ sūcanāphalakam asti।

alakam

varṇaphalakaḥ, varṇaphalakam   

yasmin phalake citraṃ nirmāya tasmin citre varṇaṃ pūrayate।

citrakāraḥ varṇaphalake citram likhati।

alakam

jānuprahṛtaphalakam   

jānunaḥ vartulākāram asthi।

tasya vāmapādasya jānuprahṛtaphalake kāpi samasyā asti।

alakam

aṃsaphalakam   

skandhasya pāśve vartamānam asthi yad bṛhad samatalaṃ tathā ca trikoṇaiḥ yuktam asti।

dvicakrikayā patitvā tasya aṃsaphalake bhaṅgaḥ udbhūtaḥ।

alakam

ādhāraphalakam, mukhyaphalakam   

saṅgaṇakasya ekaḥ mahatvapūrṇaḥ bhāgaḥ।

asmākaṃ saṅgaṇakasya ādhāraphalakam aduṣyat।

alakam

vastraphalakam, lalāmam, vaijayantī   

ekaṃ dīrghaṃ vastraṃ kargajaṃ vā yasmin kimapi cihnam alaṅkaraṇaṃ sandeśaḥ vā likhitaḥ bhavati।

vastraphalakasya nirmāṇaṃ prācīnā kalā vartate।

alakam

kamalakam   

ekaṃ nagaram ।

kamalakasya ullekhaḥ rājataraṅgiṇyām asti

Parse Time: 2.711s Search Word: alakam Input Encoding: IAST: alakam