Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Monier-Williams Search
40 results for ajihva
Devanagari
BrahmiEXPERIMENTAL
ajihvamfn. tongueless View this entry on the original dictionary page scan.
ajihvam. a frog View this entry on the original dictionary page scan.
ajihvakaf. jihvaka
agrajihvan. tip of the tongue View this entry on the original dictionary page scan.
avajihvamfn. tongueless, View this entry on the original dictionary page scan.
baddhajihvamfn. tongue-tied View this entry on the original dictionary page scan.
dīrghajihvamfn. "long-tongued" View this entry on the original dictionary page scan.
dīrghajihvam. a snake View this entry on the original dictionary page scan.
dīrghajihvam. Name of a dānava- View this entry on the original dictionary page scan.
haṃsajihvam. "goose-tongued", Name of a man, plural his family View this entry on the original dictionary page scan.
hiraṇyajihva(h/iraṇya-.) mfn. golden-tongued View this entry on the original dictionary page scan.
hṛṣyajihvan. a kind of leprosy (wrong reading for ṛśya-j- q.v) View this entry on the original dictionary page scan.
idhmajihvam. "the fuel's tongue", fire View this entry on the original dictionary page scan.
idhmajihvam. (also Name of a son of priya-vrata- ) View this entry on the original dictionary page scan.
jalajihvam. "cold-tongued (?)", a crocodile View this entry on the original dictionary page scan.
jimbhajihvaf. swelling of the tongue View this entry on the original dictionary page scan.
kālajihvam. "having a black tongue", Name of a yakṣa- View this entry on the original dictionary page scan.
lambajihvamfn. letting the tongue hang out View this entry on the original dictionary page scan.
lambajihvam. Name of a rākṣasa- View this entry on the original dictionary page scan.
lolajihvamfn. having a rolling or restless tongue, insatiable, greedy View this entry on the original dictionary page scan.
madhyajihvan. the middle of the tongue (said to be the organ of the palatals) View this entry on the original dictionary page scan.
mandrajihva(mandr/a--) mfn. "pleasing-tongued", pleasant-voiced View this entry on the original dictionary page scan.
mantrajihvam. "having sacred text for tongues", fire or Name of agni- View this entry on the original dictionary page scan.
prabhūtajihvaf. having a long tongue (one of the 32 signs of perfection of a buddha-) (also -tanu-jihv-,"having a long and thin tongue" ) View this entry on the original dictionary page scan.
raktajihvamfn. red-tongued View this entry on the original dictionary page scan.
raktajihvam. a lion View this entry on the original dictionary page scan.
ṛkṣajihvan. (scilicet kuṣṭha-) "like a bear-tongue", a kind of leprosy View this entry on the original dictionary page scan.
ṛśyajihvan. a kind of leprosy View this entry on the original dictionary page scan.
sahasrajihvamfn. thousand-tongued View this entry on the original dictionary page scan.
sannajihvamfn. one whose tongue is motionless or silent View this entry on the original dictionary page scan.
saptajihvamfn. 7-tongued View this entry on the original dictionary page scan.
saptajihvam. Name of agni- or fire (the 7 tongues of fire have all names exempli gratia, 'for example' kālī-, karālī mano-javā-, su-lohitā-, su-dhūmra-varṇā-, ugrā-or sphuliṅginī-, pradīptā-,and these names vary according to to the particular rite in which fire is usedSee hiraṇya-, su-varṇā-, su-prabhā-etc.) View this entry on the original dictionary page scan.
śatajihvamfn. hundred-tongued (śiva-) View this entry on the original dictionary page scan.
sphurattaraṃgajihvamfn. having tongue-like tremulous waves (said of a river) View this entry on the original dictionary page scan.
sthirajihvam. "firm-tongued", a fish View this entry on the original dictionary page scan.
sthūlajihvam. "thick-tongued", Name of a bhūta- View this entry on the original dictionary page scan.
uṣṭrajihvam. Name of a being attending on skanda- View this entry on the original dictionary page scan.
vilomajihvam. an elephant View this entry on the original dictionary page scan.
viṣajihvamfn. (viṣ/a--), venom-tongued View this entry on the original dictionary page scan.
viṣajihvam. Lipeocercis Serrata View this entry on the original dictionary page scan.
Apte Search
1 result
ajihva अजिह्वः [न. ब.] A frog (which is supposed to have been deprived of its tongue by the curse of Agni whom frogs had offended.)
Bloomfield Vedic
Concordance
0 results0 results8 results
tam ajihvā asaścata TA.1.11.5d.
agne deveddha manviddha mandrajihvāmartyasya te hotar mūrdhann ā jigharmi rāyas poṣāya suprajāstvāya suvīryāya # TS.1.6.2.2. Cf. agnir deveddhaḥ, agnir manviddhaḥ, and deveddho manviddhaḥ.
anarvāṇaṃ vṛṣabhaṃ mandrajihvam # RV.1.190.1a; N.6.23. Ps: anarvāṇaṃ vṛṣabham śś.12.12.8; anarvāṇam Rvidh.1.27.5. Cf. BṛhD.4.63.
ayohanur yajato mandrajihvaḥ # RV.6.71.4c.
avajihva nijihvika # HG.1.15.5a; avajihvaka nijihvaka ApMB.2.21.32a (ApG.8.23.1).
daśaśīrṣo daśajihvaḥ # AVP.3.17.2b; 9.3.2a. Cf. next.
devaṃ martā amṛta mandrajihvam # RV.4.11.5b.
puro viprā dadhire mandrajihvam # RV.4.50.1d; AVś.20.88.1d; MS.4.12.5d: 193.4; KS.9.19d.
Vedabase Search
12 results
āgnīdhra-idhmajihva-yajñabāhu-hiraṇyaretaḥ-ghṛtapṛṣṭha-medhātithi-vītihotra-saṃjñān named Āgnīḍhra, Idhmajihva, Yajñabāhu, Hiraṇyaretā, Ghṛtapṛṣṭha, Medhātithi and VītihotraSB 5.1.33
āgnīdhra-idhmajihva-yajñabāhu-hiraṇyaretaḥ-ghṛtapṛṣṭha-medhātithi-vītihotra-saṃjñān named Āgnīḍhra, Idhmajihva, Yajñabāhu, Hiraṇyaretā, Ghṛtapṛṣṭha, Medhātithi and VītihotraSB 5.1.33
āgnīdhra-idhmajihva-yajñabāhu-hiraṇyaretaḥ-ghṛtapṛṣṭha-medhātithi-vītihotra-saṃjñān named Āgnīḍhra, Idhmajihva, Yajñabāhu, Hiraṇyaretā, Ghṛtapṛṣṭha, Medhātithi and VītihotraSB 5.1.33
idhma-jihva IdhmajihvaSB 5.1.25
idhma-jihvaḥ named IdhmajihvaSB 5.20.2
āgnīdhra-idhmajihva-yajñabāhu-hiraṇyaretaḥ-ghṛtapṛṣṭha-medhātithi-vītihotra-saṃjñān named Āgnīḍhra, Idhmajihva, Yajñabāhu, Hiraṇyaretā, Ghṛtapṛṣṭha, Medhātithi and VītihotraSB 5.1.33
idhma-jihva IdhmajihvaSB 5.1.25
idhma-jihvaḥ named IdhmajihvaSB 5.20.2
āgnīdhra-idhmajihva-yajñabāhu-hiraṇyaretaḥ-ghṛtapṛṣṭha-medhātithi-vītihotra-saṃjñān named Āgnīḍhra, Idhmajihva, Yajñabāhu, Hiraṇyaretā, Ghṛtapṛṣṭha, Medhātithi and VītihotraSB 5.1.33
āgnīdhra-idhmajihva-yajñabāhu-hiraṇyaretaḥ-ghṛtapṛṣṭha-medhātithi-vītihotra-saṃjñān named Āgnīḍhra, Idhmajihva, Yajñabāhu, Hiraṇyaretā, Ghṛtapṛṣṭha, Medhātithi and VītihotraSB 5.1.33
āgnīdhra-idhmajihva-yajñabāhu-hiraṇyaretaḥ-ghṛtapṛṣṭha-medhātithi-vītihotra-saṃjñān named Āgnīḍhra, Idhmajihva, Yajñabāhu, Hiraṇyaretā, Ghṛtapṛṣṭha, Medhātithi and VītihotraSB 5.1.33
āgnīdhra-idhmajihva-yajñabāhu-hiraṇyaretaḥ-ghṛtapṛṣṭha-medhātithi-vītihotra-saṃjñān named Āgnīḍhra, Idhmajihva, Yajñabāhu, Hiraṇyaretā, Ghṛtapṛṣṭha, Medhātithi and VītihotraSB 5.1.33
12 results
ajihva adjective tongueless (Monier-Williams, Sir M. (1988))

Frequency rank 26151/72933
indrajihva noun (masculine) name of a Rākṣasa
Frequency rank 46918/72933
ṛkṣajihva noun (neuter) a kind of leprosy (Monier-Williams, Sir M. (1988))

Frequency rank 27245/72933
ṛṣyajihva noun (masculine neuter) a kind of mahākuṣṭha
Frequency rank 17742/72933
dīrghajihva noun (masculine) a snake (Monier-Williams, Sir M. (1988))
name of a Dānava (Monier-Williams, Sir M. (1988))

Frequency rank 35693/72933
mantrajihva noun (masculine) fire or name of Agni (Monier-Williams, Sir M. (1988))
gold (Ḍhuṇḍhukanātha (2000), 43)
Frequency rank 61458/72933
yamajihva noun (masculine) name of a being accompanying Gaṇeśa
Frequency rank 62923/72933
yugmajihvaka noun (masculine) the Godhā
Frequency rank 63071/72933
ūrdhvajihva adjective mit nach oben gerichteter Zunge
Frequency rank 63922/72933
lokajihva noun (masculine)
Frequency rank 64266/72933
śvajihvapattra noun (masculine) a kind of plant
Frequency rank 68327/72933
saptajihva noun (masculine) fire (Monier-Williams, Sir M. (1988))
name of Agni (the 7 tongues of fire have all names) (Monier-Williams, Sir M. (1988))
[rel.] name of Śiva
Frequency rank 25691/72933
 

catri

Go to kukkurajihva

kukkurajihva

Plant bandicoot berry, Leea indica, L. staphylea.

ṛṣyajihva

a skin disease with rough, black painful patches resembling the tongue of the bear.

Wordnet Search
"ajihva" has 9 results.

ajihva

gajaḥ, hastī, karī, dantī, dvipaḥ, vāraṇaḥ, mātaṅgaḥ, mataṅgaḥ, kuñjaraḥ, nāgaḥ, dviradaḥ, ibhaḥ, radī, dvipāyī, anekapaḥ, viṣāṇī, kareṇuḥ, lambakarṇaḥ, padmī, śuṇḍālaḥ, karṇikī, dantāvalaḥ, stamberamaḥ, dīrghavaktraḥ, drumāriḥ, dīrghamārutaḥ, vilomajihvaḥ, śakvā, pīluḥ, māmṛgaḥ, mataṅgajaḥ, ṣaṣṭhihāyanaḥ   

paśuviśeṣaḥ- saḥ paśuḥ yaḥ viśālaḥ sthūlaḥ śuṇḍāyuktaḥ ca।

gajāya ikṣuḥ rocate।

ajihva

kālajihva   

yasya mukhāt āgatā aśubhā vārtā satyā bhavati।

yad aśubhaṃ vadati tad bhavati eva ataḥ janāḥ vadanti rohanaḥ kālajihvaḥ asti।

ajihva

maṇḍūkaḥ, bhekaḥ, plavaḥ, plavagaḥ, plavagatiḥ, plavaṅgamaḥ, darduraḥ, vyaṅgaḥ, varṣābhūḥ, varṣāghoṣaḥ, vṛṣṭibhūḥ, dardarīkaḥ, gūḍhavarccā, alimakaḥ, ajihvaḥ, śallaḥ, śālūraḥ, sālūraḥ, hariḥ   

saḥ prāṇī yaḥ ubhayacaraḥ tathā ca yaḥ varṣāṛtau jalāśayasya samīpe dṛśyate।

varṣāṛtau naike maṇḍūkāḥ sthāne-sthāne plavante।

ajihva

devatāḍaḥ, veṇī, kharā, garī, jīmūtaḥ, agarī, kharāgarī, garāgarī, devatāḍī, ākhuviṣahā, ākhuḥ, viṣajihvaḥ, mahācchadaḥ, kadambaḥ, khujjākaḥ, devatāḍakaḥ   

śākhopaśākhāvihīnaḥ patrayuktaḥ oṣadhiviśeṣaḥ।

devatāḍasya patrāṇi upayujya bṛhatīṃ rajjūṃ nirmāti।

ajihva

dīrghajihva   

rākṣasīviśeṣaḥ।

dīrghajihvam indraḥ jaghāna।

ajihva

dīrghajihva   

rākṣasaviśeṣaḥ।

dīrghajihvasya varṇanaṃ purāṇeṣu asti।

ajihva

gajaḥ, hastī, karī, dantī, dvipaḥ, vāraṇa-, mātaṅgaḥ, mataṅgaḥ, kuñjaraḥ, nāgaḥ, dviradaḥ, ibhaḥ, radī, dvipāyī, anekapaḥ, viṣāṇī, kareṇuḥ, padmī, lambakarṇaḥ, śuṇḍālaḥ, karṇikī, dantāvalaḥ, stamberamaḥ, dīrghavaktraḥ, drumāriḥ, dīrghamārutaḥ, vilomajihvaḥ, śakvā, pīluḥ, mahāmṛgaḥ, mataṅgajaḥ, ṣaṣṭhihāyanaḥ   

vanyapaśuḥ , yasya vakṣo atha kakṣāvalayaḥ,ślathāśca lambodarasaḥ tvagbṛhatīgalaśca pecakena saha sthūlā kukṣiḥ asti। tathā ca yaḥ śuṇḍāvān asti।

hayā jiheṣire harṣād gambhīraṃ jagajuḥ gajāḥ।

ajihva

maṇḍūkaḥ, plavaḥ, plavagaḥ, plavaṃgamaḥ, plavakaḥ, ajambhaḥ, ajihmaḥ, ajihvaḥ, alimakaḥ, kaṭuravaḥ, kokaḥ, jihmamohanaḥ, tarantaḥ, toyasarpikā, dardarikaḥ, darduraḥ, nandakaḥ, nandanaḥ, nirjihvaḥ, bhekaḥ, maṇḍaḥ, marūkaḥ, mahāravaḥ, mudiraḥ, meghanādaḥ, rekaḥ, lūlukaḥ, varṣābhūḥ, varṣāhūḥ, vṛṣṭibhūḥ, vyaṅgaḥ, śallaḥ, śāluḥ, śālūkaḥ, śālūraḥ, hariḥ   

saḥ catuṣpādaḥ yaḥ kārdame vasati tathā ca yaḥ jale bhūmau ca dṛśyate।

bālakaḥ maṇḍūkaḥ maṇḍūkī ca etayoḥ madhye bhedaṃ kartum asamarthaḥ।

ajihva

siṃhaḥ, kesarī, keśarī, hapiḥ, mṛgendraḥ, mṛgarājaḥ, mṛgarāṭ, mṛgapatiḥ, paśurājaḥ, paśupatiḥ, śārdūlaḥ, vanarājaḥ, mṛgaripuḥ, mṛgāriḥ, gajāriḥ, kuñjarārātiḥ, dviradāntakaḥ, hastikakṣyaḥ, bhīmanādaḥ, bhīmavikrāntaḥ, bhāriḥ, haryyakṣaḥ, pañcāsyaḥ, pañcānanaḥ, pañcamukhaḥ, pañcavaktraḥ, pañcaśikhaḥ, vyālaḥ, saṭāṅkaḥ, jaṭilaḥ, araṇyarāj, araṇyarāṭ, ibhamācalaḥ, ibhāriḥ, karidārakaḥ, karimācalaḥ, kalaṅkaṣaḥ, palaṅkaṣaḥ, keśī, kravyādaḥ, gajāriḥ, nakhāyudhaḥ, nakharāyudhaḥ, nadanuḥ, pārindraḥ, pārīndraḥ, bahubalaḥ, bhāriḥ, bhīmavikrāntaḥ, mahānādaḥ, mahāvīraḥ, mṛgadviṣ, mṛgadviṭ, mṛgaprabhuḥ, raktajihvaḥ, vanahariḥ, visaṅkaṭaḥ, vikramī, vikrāntaḥ, śṛṅgoṣṇīṣaḥ, śailāṭaḥ, śaileyaḥ, sakṛtprajaḥ, harit, haritaḥ, hemāṅgaḥ   

siṃhajātīyaḥ naraḥ vanyapaśuḥ।

siṃhasya grīvā saṭayā āvṛtā asti।

Parse Time: 1.638s Search Word: ajihva Input Encoding: IAST: ajihva