aham
uśīraḥ, abhayam, naladam, sevyam, amṛṇālam, jalāśayam, lāmajjakam, laghulayam, avadāham, iṣṭakāpatham, uṣīram, mṛṇālam, laghu, layam, avadānam, iṣṭam, kāpatham, avadāheṣṭakāpatham, indraguptam, jalavāsam, haripiriyam, vīram, vīraṇam, samagandhikam, raṇapriyam, vīrataru, śiśiram, śītamūlakam, vitānamūlakam, jalamedas, sugandhikam, sugandhimūlakam, kambhu
mālādūrvāyāḥ sugandhitaṃ mūlam।
vāyuśītake uśīraṃ prayujyate।
aham
sakhyam, maitrī, mitratā, mahāmaitrī, ajaryam, āpitvam, bandhubhāvaḥ, mitram, mitratvam, sauhārdam, jarjyam, maitram, maitrakam, maitryam, hārdikyam, saṃgataḥ
mitrayoḥ parasparasambandhaḥ।
sakhye svārthaṃ nāsti।
aham
garvita, garvin, sagarva, garvara, garvavat, garvitacitta, sadarpa, darpavān, darpī, mānī, ahaṅkārī, ahaṃyu, sāhaṅkāra, aham ānī, pragalbha, uddhata, uddhatacitta, uddhatamanas, samuddhata, prauḍha, unnaddha, samunnaddha, sāṭopa, āṭopī, utsikta, unnataśiraska, unnatamanaska, samunnatacitta, ūrdhvadṛṣṭi, avalipta, darpaghmāta, sāvahela, pradhṛṣṭa
yaḥ garvaṃ karoti।
rājeśaḥ garvitaḥ।
aham
nirābhimānin, anabhimānin, abhimānarahita, garvahīna, darpahīna, adaṃbhī, adarpī, nirahaṃkārī, ahaṃkārahīna, daṃbhahīna, nirahaṃkara, nirahaṃkṛta, ahaṃkārarahita, garvarahita, madaśūnya, amānin, aparuṣa, abhimānaśūnya
yaḥ abhimānī nāsti।
santāḥ nirābhimāninaḥ santi।
aham
visūcikā, viṣūcikā, mahāmārī
rogaviśeṣaḥ- ekaḥ saṅkrāmakaḥ ghātukaḥ rogaḥ yasmin rogī vamanaṃ tathā ca recakaṃ karoti ।
prācīne kāle bahavaḥ janāḥ visūcikāyāḥ bādhayā amriyanta।
aham
allā, khudā, kha़ुdā, allāha, karīma, paravaradigāra, mālika, maulā, raba, raham āna, raja़्ja़ाka़, rajjāka
islāmadharme īśvarārthe prayuktaṃ nāma।
īśvaraḥ tathā ca allā iti anayoḥ dvayoḥ madhye abhedaḥ asti।
aham
ṛkṇavahaḥ, ṛkṇavahī, ṛkṇavaham , yugyaḥ, yugyam, yugyā
saḥ paśuḥ yaḥ yānādiṣu yujyate।
vṛṣabhaḥ iti ekaḥ ṛkṇavahaḥ asti।
aham
saptāham, vārasaptakam, dinasaptakam
saptānām ahnānāṃ samūhaḥ।
aham ekasmād saptāhād anantaram āgamiṣyāmi।
aham
māṇikyam, padmarāgam, lohitakaḥ, śoṇaratnam, śoṇitotpalam, śoṇitotpalaḥ, pāṭalopalam, pāṭalopalaḥ, arūṇopalam, arūṇopalaḥ, arkopalaḥ, bhāskarapriyam, lakṣmīpuṣpaḥ, kuruvillaḥ, padmarāgamaṇiḥ, mahāmūlyaḥ, taruṇam, ratnarāṭ, raviratnakam, śṛṅgārī, raṅgamāṇikyam, rāgayuk, śoṇopalaḥ, saugandhikam, lohitakam, kuruvindam
ratnaviśeṣaḥ, raktavarṇīyaṃ ratnam।
śaile śaile māṇikyaṃ na vartate।
aham
sotsāham, sayatnam, mahāyatnena, prayatnataḥ, savīryam, vīryataḥ, sārataḥ
utsāhena saha।
svasya kalā tena sotsāhaṃ pradarśitā।
aham
jalam, vāri, ambu, ambhaḥ, payaḥ, salilam, sarilam, udakam, udam, jaḍam, payas, toyam, pānīyam, āpaḥ, nīram, vāḥ, pāthas, kīlālam, annam, apaḥ, puṣkaram, arṇaḥ, peyam, salam, saṃvaram, śaṃvaram, saṃmbam, saṃvatsaram, saṃvavaraḥ, kṣīram, pāyam, kṣaram, kamalam, komalam, pīvā, amṛtam, jīvanam, jīvanīyam, bhuvanam, vanam, kabandham, kapandham, nāram, abhrapuṣpam, ghṛtam, kaṃ, pīppalam, kuśam, viṣam, kāṇḍam, savaram, saram, kṛpīṭam, candrorasam, sadanam, karvuram, vyoma, sambaḥ, saraḥ, irā, vājam, tāmarasa, kambalam, syandanam, sambalam, jalapītham, ṛtam, ūrjam, komalam, somam, andham, sarvatomukham, meghapuṣpam, ghanarasaḥ, vahnimārakaḥ, dahanārātiḥ, nīcagam, kulīnasam, kṛtsnam, kṛpīṭam, pāvanam, śaralakam, tṛṣāham, kṣodaḥ, kṣadmaḥ, nabhaḥ, madhuḥ, purīṣam, akṣaram, akṣitam, amba, aravindāni, sarṇīkam, sarpiḥ, ahiḥ, sahaḥ, sukṣema, sukham, surā, āyudhāni, āvayāḥ, induḥ, īm, ṛtasyayoniḥ, ojaḥ, kaśaḥ, komalam, komalam, kṣatram, kṣapaḥ, gabhīram, gambhanam, gahanam, janma, jalāṣam, jāmi, tugryā, tūyam, tṛptiḥ, tejaḥ, sadma, srotaḥ, svaḥ, svadhā, svargāḥ, svṛtikam, haviḥ, hema, dharuṇam, dhvasmanvatu, nāma, pavitram, pāthaḥ, akṣaram, pūrṇam, satīnam, sat, satyam, śavaḥ, śukram, śubham, śambaram, vūsam, vṛvūkam, vyomaḥ, bhaviṣyat, vapuḥ, varvuram, varhiḥ, bhūtam, bheṣajam, mahaḥ, mahat, mahaḥ, mahat, yaśaḥ, yahaḥ, yāduḥ, yoniḥ, rayiḥ, rasaḥ, rahasaḥ, retam
sindhuhimavarṣādiṣu prāptaḥ dravarupo padārthaḥ yaḥ pāna-khāna-secanādyartham upayujyate।
jalaṃ jīvanasya ādhāram। /ajīrṇe jalam auṣadhaṃ jīrṇe balapradam। āhārakāle āyurjanakaṃ bhuktānnopari rātrau na peyam।
aham
ajñānam, avidyā, aham matiḥ, tamaḥ, mohaḥ, mahāmohaḥ, tāmisram, andhatāmisram
sadasadbhyāmanirvacanīyaṃ triguṇātmakaṃ bhāvarūpaṃ jñānavirodhi yatkiñcit।
guruḥ ajñānaṃ harati jīvanaṃ vidyayā prakāśayati ca।/ ajñānāt vāruṇīṃ pītvā saṃskāreṇaiva śuddhati।
aham
buddhaḥ, sarvajñaḥ, sugataḥ, dharmarājaḥ, tathāgataḥ, samantabhadraḥ, bhagavān, mārajit, lokajit, jinaḥ, ṣaḍabhijñaḥ, daśabalaḥ, advayavādī, vināyakaḥ, munīndraḥ, śrīghanaḥ, śāstā, muniḥ, dharmaḥ, trikālajñaḥ, dhātuḥ, bodhisattvaḥ, mahābodhiḥ, āryaḥ, pañcajñānaḥ, daśārhaḥ, daśabhūmigaḥ, catustriṃśatajātakajñaḥ, daśapāramitādharaḥ, dvādaśākṣaḥ, trikāyaḥ, saṃguptaḥ, dayakurcaḥ, khajit, vijñānamātṛkaḥ, mahāmaitraḥ, dharmacakraḥ, mahāmuniḥ, asamaḥ, khasamaḥ, maitrī, balaḥ, guṇākaraḥ, akaniṣṭhaḥ, triśaraṇaḥ, budhaḥ, vakrī, vāgāśaniḥ, jitāriḥ, arhaṇaḥ, arhan, mahāsukhaḥ, mahābalaḥ, jaṭādharaḥ, lalitaḥ
bauddhadharmasya pravartakaḥ yaṃ janāḥ īśvaraṃ manyante।
kuśīnagaram iti buddhasya parinirvāṇasthalaṃ iti khyātam।
aham
garvitaḥ, ahaṅkārin, ahaṃyuḥ, ahaṅkāravān
yasya ahaṅkāro vidyate।
garvitāḥ janāḥ prajārthe abhiśāparūpāḥ santi।
aham
ahaṃbhāvaḥ
aham iti bhāvanā।
ahaṃbhāvaṃ tyaktvā eva mokṣaṃ prāpyate।
aham
varaṭaḥ, kalahaṃsaḥ, sugrīvaḥ, cakrapakṣaḥ, jālapad, dhavalapakṣaḥ, nīlākṣaḥ, pāriplāvyaḥ, purudaṃśakaḥ, bandhuraḥ, vakrāṅgaḥ, vārcaḥ, śakavaḥ, śiticchadaḥ, śitipakṣaḥ, śvetacchadaḥ, śvetagarutaḥ, śvetapatraḥ, sitacchadaḥ, sitapakṣaḥ, haṃsaḥ, haṃsakaḥ, hariṇaḥ, sūtiḥ, cakraḥ
haṃsajātīyaḥ jalakhagaprakāraviśeṣaḥ।
varaṭaḥ jale viharati।
aham
mahāmārī
rogaviśeṣaḥ- ekaḥ saṅkrāmakaḥ ghātukaḥ rogaḥ ।
purā naike grāmāḥ mahāmārī iti rogeṇa naṣṭāḥ
aham
navagraham ālā
navagrahāṇāṃ ratnānāṃ mālā।
navagrahāṇāṃ śāntyarthe saḥ navagrahamālāṃ dhārayati।
aham
mahāmūlya, mahārgha
yasya mūlyaṃ yogyatāpekṣayā adhikam asti।
grāmasya apekṣayā nagareṣu vastūni mahāmūlyāni santi।
aham
durgā, umā, kātyāyanī, gaurī, brahmāṇī, kālī, haimavatī, īśvarā, śivā, bhavānī, rudrāṇī, sarvāṇī, sarvamaṅgalā, aparṇā, pārvatī, mṛḍānī, līlāvatī, caṇaḍikā, ambikā, śāradā, caṇḍī, caṇḍā, caṇḍanāyikā, girijā, maṅgalā, nārāyaṇī, mahāmāyā, vaiṣṇavī, maheśvarī, koṭṭavī, ṣaṣṭhī, mādhavī, naganandinī, jayantī, bhārgavī, rambhā, siṃharathā, satī, bhrāmarī, dakṣakanyā, mahiṣamardinī, herambajananī, sāvitrī, kṛṣṇapiṅgalā, vṛṣākapāyī, lambā, himaśailajā, kārttikeyaprasūḥ, ādyā, nityā, vidyā, śubhahkarī, sāttvikī, rājasī, tāmasī, bhīmā, nandanandinī, mahāmāyī, śūladharā, sunandā, śumyabhaghātinī, hrī, parvatarājatanayā, himālayasutā, maheśvaravanitā, satyā, bhagavatī, īśānā, sanātanī, mahākālī, śivānī, haravallabhā, ugracaṇḍā, cāmuṇḍā, vidhātrī, ānandā, mahāmātrā, mahāmudrā, mākarī, bhaumī, kalyāṇī, kṛṣṇā, mānadātrī, madālasā, māninī, cārvaṅgī, vāṇī, īśā, valeśī, bhramarī, bhūṣyā, phālgunī, yatī, brahmamayī, bhāvinī, devī, acintā, trinetrā, triśūlā, carcikā, tīvrā, nandinī, nandā, dharitriṇī, mātṛkā, cidānandasvarūpiṇī, manasvinī, mahādevī, nidrārūpā, bhavānikā, tārā, nīlasarasvatī, kālikā, ugratārā, kāmeśvarī, sundarī, bhairavī, rājarājeśvarī, bhuvaneśī, tvaritā, mahālakṣmī, rājīvalocanī, dhanadā, vāgīśvarī, tripurā, jvālmukhī, vagalāmukhī, siddhavidyā, annapūrṇā, viśālākṣī, subhagā, saguṇā, nirguṇā, dhavalā, gītiḥ, gītavādyapriyā, aṭṭālavāsinī, aṭṭahāsinī, ghorā, premā, vaṭeśvarī, kīrtidā, buddhidā, avīrā, paṇḍitālayavāsinī, maṇḍitā, saṃvatsarā, kṛṣṇarūpā, balipriyā, tumulā, kāminī, kāmarūpā, puṇyadā, viṣṇucakradharā, pañcamā, vṛndāvanasvarūpiṇī, ayodhyārupiṇī, māyāvatī, jīmūtavasanā, jagannāthasvarūpiṇī, kṛttivasanā, triyāmā, jamalārjunī, yāminī, yaśodā, yādavī, jagatī, kṛṣṇajāyā, satyabhāmā, subhadrikā, lakṣmaṇā, digambarī, pṛthukā, tīkṣṇā, ācārā, akrūrā, jāhnavī, gaṇḍakī, dhyeyā, jṛmbhaṇī, mohinī, vikārā, akṣaravāsinī, aṃśakā, patrikā, pavitrikā, tulasī, atulā, jānakī, vandyā, kāmanā, nārasiṃhī, girīśā, sādhvī, kalyāṇī, kamalā, kāntā, śāntā, kulā, vedamātā, karmadā, sandhyā, tripurasundarī, rāseśī, dakṣayajñavināśinī, anantā, dharmeśvarī, cakreśvarī, khañjanā, vidagdhā, kuñjikā, citrā, sulekhā, caturbhujā, rākā, prajñā, ṛdbhidā, tāpinī, tapā, sumantrā, dūtī, aśanī, karālā, kālakī, kuṣmāṇḍī, kaiṭabhā, kaiṭabhī, kṣatriyā, kṣamā, kṣemā, caṇḍālikā, jayantī, bheruṇḍā
sā devī yayā naike daityāḥ hatāḥ tathā ca yā ādiśaktiḥ asti iti manyate।
navarātrotsave sthāne sthāne durgāyāḥ pratiṣṭhāpanā kriyate।
aham
rājahaṃsaḥ
khagaviśeṣaḥ cañcucaraṇalohitaśvetavarṇahaṃsaḥ।
mauktikānāṃ kṛte adhunāpi rājahaṃsāḥ mānasarovare āgacchanti iti manyate।
aham
paṭaham , ḍiṇḍimaḥ
vādyaviśeṣaḥ, ānakavādyam।
paṭaham utsāham vardhayati।
aham
mahāmūṣakaḥ, mahāmūṣikaḥ
mūṣakasadṛśaḥ bṛhat jantuḥ।
kauleyakena mahāmūṣakaḥ āhataḥ।
aham
vivāhaṃ lopaya, vivāhaṃ bhid, niras, nirākṛ, tyaj
vidhipūrvakaḥ patnyāḥ patyuḥ vā vivāhocchedanānukūlaḥ vyāpāraḥ।
saḥ anyayā saha pariṇetuṃ prathamayā patnyā saha vivāham alopayat।
aham
prātaḥ, prātaḥkāle, prātaḥsamaye, prabhātam, pratyūṣaḥ, pratyaham , prabhātakāle, prabhāte, prage, prāhṇe, prāhṇam
āpratyūṣāt madhyāhnaparyantasya samaye।
śvaḥ prātaḥ āgamiṣyatām।
aham
mahāmūrkha
yaḥ atīva mūrkhaḥ asti।
mahāmūrkhāya puruṣāya asya kāryasya dhuraṃ mā yaccha।
aham
sadā, nityam, sarvadā, pratikṣaṇam, sarvaśaḥ, sarvakālam, śaśvat, sadam, āpradivam, pradivaḥ, śaśvat, sanāt, aharniśam, pratyaham
kṣaṇe kṣaṇe।
sarvaiḥ sadā satyam eva vaktavyam।
aham
kalahāya, kalahaṃ kṛ, vivad
vivādajanakaḥ vitaṇḍanānukūlavyāpāraḥ।
bhūmivibhājanasamaye śyāmaḥ bhrātṛbhiḥ saha kalahāyate।
aham
paramahaṃsaḥ
saṃnyāsīviśeṣaḥ। yaḥ jātirūpavero nirdvando nirāgrahastattvabrahmamārge samyak sampannaḥ śuddhamānasaḥ, prāṇasaṃdhāraṇārthaṃ yathoktakāle bhaikṣamācaran lābhālābhau samau kṛtvā śūnyāgāra-devagṛha-tṛṇa-kūṭa-valmīka-vṛkṣamūla-kulāla-śālāgnihotra-nadīpulina-giri-kuhara-kandara-koṭara-nikara-sthaṇḍileṣaśvaniketavāsī niṣprayatno nirmamaḥ śukladhyānaparāyaṇaḥ adhyātmaniṣṭhaḥ śubhāśubhakarmanirmūlanāya saṃnyāsena dehatyāgaṃ karoti।
paramahaṃsena hi yajñopavītādicihnāni parityajya kaupīnādikaṃ dhāraṇīyam।
aham
haṭhāt, balāt, prasabham, sahasā, prasahya, rabhasā, sabalātkāram, svayaṃgrāham, nirmathya
balam upayujya।
tena mayā idaṃ kāryaṃ haṭhāt kāritam।
aham
nikharva, go, mahāmbuja
śatāni niyutāni abhidheyā।
bhārataśāsanaṃ prativarṣaṃ naikeṣu upakrameṣu nikharvāṇi rupyakāṇi vyayate।
aham
pratidinam, pratidivasam, anuvāsaram, ahardivi, aharahar, ahaśśaḥ, pratyaham , ahardivam
dine dine।
maheśasya ārogyaṃ pratidinaṃ duṣyati।
aham
pañca, pāṇḍavaḥ, śivāsyam, indriyam, svargaḥ, vratāgniḥ, mahāpāpam, mahābhūtam, mahākāvyam, mahāmakhaḥ, purāṇalakṣaṇam, aṅgam, prāṇāḥ, vargaḥ, indriyārthaḥ, bāṇaḥ
ekādhikaṃ catvāri।
pañcādhikaṃ pañca āhatya daśa bhavanti।
aham
mahāmūrkhaḥ
yaḥ atīva mūrkhaḥ asti।
samāje naike mahāmūrkhāḥ santi।
aham
śītasaham , sindhuvārakam, nirguṇḍi, kapikam, sthirasādhanakam, sindhukam, nīlasindhukam, indrasurasam, sindhuvārikam, śvetapuṣpam, nirguṇṭi, candrasurasam, surasam, sindhurāvam, nīlāśi, sindhuvāritam, śvetarāvakam, nisindhum, sindhuvāram, śepālam, nirguṇḍim, sinduvāram, nisindhukam, nīlakam, arthasiddhakam, indrāṇikam, indrāṇi, śvetasurasam
kundajātīyapuṣpam।
śītasahasya ārdragandhaḥ āgacchati।
aham
haṃsagāminī, kalahaṃsagāminī, haṃsavikrāntagāmitā
haṃsa iva sundaraṃ gamanaṃ yasyāḥ।
mañce ekā haṃsagāminī svasyāḥ vibhramaiḥ darśakān vyamohayat।
aham
dānaśīlaḥ, udāraḥ, dānavīraḥ, dānarataḥ, udāttaḥ, dānaśauḍaḥ, bahupradaḥ, udāradhīcetāḥ, mahāmanāḥ, udāracaritaḥ, subhojāḥ, mahānubhāvaḥ, mahātyāgī
yaḥ dānāya na vilambate।
karṇaḥ mahān dānaśīlaḥ āsīt।
aham
baḍahaṃsaḥ
ekaḥ rāgaḥ।
saṅgītajñaḥ baḍahaṃsaṃ śrāvayati।
aham
baḍahaṃsa-sāraṅgaḥ.
sampūrṇajāteḥ ekaḥ rāgaḥ।
baḍahaṃsa-sāraṅgaḥ ekaḥ saṅkaraḥ rāgaḥ asti।
aham
baḍahaṃsikā
ekā rāgiṇī।
baḍahaṃsikā baḍahaṃsasya sahacarī asti।
aham
raktahaṃsā
ekā rāgiṇī।
saṅgītajñaḥ raktahaṃsāṃ spaṣṭīkaroti।
aham
abhimānī, garvitaḥ, avaliptaḥ, sagarvaḥ, sadarpaḥ, utsiktaḥ, sāṭopaḥ, sāhaṃkāraḥ, ahaṃmānī, mattaḥ, samunnaddhaḥ, dhṛṣṭaḥ, pratibhāvān, garvitacittaḥ, madoddhataḥ, darpādhmātaḥ, smayākulaḥ, ahaṃkṛtaḥ, abhimāninī, garvitā, avaliptā, sagarvā, sadarpā, utsiktā, sāṭopā, sāhaṃkārī, ahaṃmāninī, mattā, samunnaddhā, dhṛṣṭā, pratibhāvatī, garvitacittā, madoddhatā, darpādhmātā, smayākulā, ahaṃkṛtā
yasya abhimānaḥ vartate।
ahaṃ tasya abhimāninaḥ chāyāyāḥ api dūraṃ sthātum icchāmi।
aham
paramahaṃsopaniṣad, paramahaṃsa
ekā upaniṣad।
paramahaṃsopaniṣad yajurvedasya bhāgaḥ।
aham
paramahaṃsa-parivrājaka upaniṣad, paramahaṃsa-parivrājakaḥ
ekā upaniṣad।
paramahaṃsa-parivrājaka-upaniṣad atharvavedasya bhāgaḥ।
aham
mahāmodakāri
varṇavṛttaviśeṣaḥ।
mahāmodakāriṇaḥ praticaraṇe ṣaṭ yagaṇāḥ bhavanti।
aham
mahāmālikā
chandaviśeṣaḥ।
mahāmālikāyāḥ praticaraṇe aṣṭādaśa akṣarāṇi bhavanti।
aham
mānahaṃsaḥ
varṇavṛttaviśeṣaḥ।
mānahaṃsasya praticaraṇe sagaṇaḥ, dvau jagaṇau, bhagaṇaḥ ca bhavanti।
aham
mahāmūlya, mahārgha
yasya mūlyam adhikam asti।
eṣā śāṭikā mahāmūlyā asti।
aham
aham adanagaram
mahārāṣṭrarājyasya nagaraviśeṣaḥ।
ahamadanagare śarkarānirmāṇasya kāryaśālāḥ santi।
aham
aham adanagaramaṇḍalam
mahārāṣṭrarājye vartamānam ekaṃ maṇḍalam।
ahamadanagaramaṇḍalasya mukhyālayaḥ ahamadanagare asti।
aham
mahāmāyānagaramaṇḍalam
uttarapradeśe vartamānaṃ nagaram।
mahāmāyānagaramaṇḍalasya mukhyālayaḥ mahāmāyānagare vartate।
aham
mahāmāyānagaram
uttarapradeśe vartamānam ekaṃ nagaram।
mahāmāyānagare kākāhātharasīmahodayaḥ ajāyata।
aham
aham adābādamaṇḍalam
gujarātaprānte vartamānam ekaṃ maṇḍalam।
ahamadābādamaṇḍalasya mukhyālayaḥ ahamadābāde vartate।
aham
aham adābādanagaram
gujarātaprānte vartamānam ekaṃ nagaram। ahamadābādanagaraṃ gujarātaprāntasya bṛhat nagaram asti।
aham
varāhamūlamaṇḍalam
bhāratasya kaśmīre vartamānaṃ maṇḍalam।
varāhamūlamaṇḍalasya mukhyālayaḥ varāhamūlanagare asti।
aham
varāhamūlanagaram
bhāratasya kaśmīre vartamānaṃ nagaram।
varāhamūlanagaraṃ idānīṃ bārāmulā iti nāmnā ucyate।
aham
manahaṃsaḥ
pañcadaśānāṃ varṇānāṃ chandoviśeṣaḥ।
manahaṃsasya pratyekasmin caraṇe krameṇa sagaṇaḥ dvau jagaṇau bhagaṇaḥ ragaṇaśca bhavati।
aham
mahānagarī, mahāmagaraṃ
mahānagaravāsinaḥ।
vidyutajalādīnāṃ abhāvāt samagrā mahānagarī virodham akarot।
aham
gajaḥ, hastī, karī, dantī, dvipaḥ, vāraṇa-, mātaṅgaḥ, mataṅgaḥ, kuñjaraḥ, nāgaḥ, dviradaḥ, ibhaḥ, radī, dvipāyī, anekapaḥ, viṣāṇī, kareṇuḥ, padmī, lambakarṇaḥ, śuṇḍālaḥ, karṇikī, dantāvalaḥ, stamberamaḥ, dīrghavaktraḥ, drumāriḥ, dīrghamārutaḥ, vilomajihvaḥ, śakvā, pīluḥ, mahāmṛgaḥ, mataṅgajaḥ, ṣaṣṭhihāyanaḥ
vanyapaśuḥ , yasya vakṣo atha kakṣāvalayaḥ,ślathāśca lambodarasaḥ tvagbṛhatīgalaśca pecakena saha sthūlā kukṣiḥ asti। tathā ca yaḥ śuṇḍāvān asti।
hayā jiheṣire harṣād gambhīraṃ jagajuḥ gajāḥ।
aham
aham aham ikā
sarvadā ātmanaḥ eva śreṣṭhatāyāḥ bhāvaḥ।
sabhāyāḥ kāryakartṝṇām ahamahamikā pratidinaṃ vardhamānā asti।
aham
mahāmuṇḍaḥ
śivasya anucaraḥ।
mahāmuṇḍasya varṇanaṃ purāṇeṣu asti।
aham
mahāmāṃsam
bhinnaprakārakaṃ māṃsaṃ viśeṣataḥ manuṣyasya māṃsam।
purāṇeṣu mahāmāṃsasya bhakṣaṇaṃ varjyam asti।
aham
raṇahaṃsaḥ
varṇavṛttaviśeṣaḥ।
raṇahaṃsasya pratyekasmin caraṇe krameṇa sagaṇaḥ jagaṇaḥ bhagaṇaḥ tathā ragaṇaḥ bhavati।
aham
mahāmla
atyadhikam āmlam।
mahyaṃ mahāmlāni phalāni na rocante।
aham
mahāmāyā
āryāchandobhedaḥ।
mahāmāyāyāṃ pañcadaśa guruvarṇāḥ saptaviṃśatiḥ laghuvarṇāḥ ca bhavanti।
aham
mahāmāyaḥ
daityaviśeṣaḥ।
mahāmāyasya varṇanaṃ purāṇeṣu prāpyate।
aham
mahāmāyaḥ
ekaḥ vidyādharaḥ।
mahāmāyasya varṇanaṃ purāṇeṣu prāpyate।
aham
gaṇakamahāmātraḥ, gaṇanāmahāmātraḥ
rājyasya rāṣṭrasya vā āyavyayayoḥ yaḥ nirīkṣaṇaṃ karoti।
pī.cidambaram bhāratadeśasya gaṇakamahāmātraḥ āsīt।
aham
mahāmānya
atyadhikaḥ mānanīyaḥ।
dharmaśālāyām asmākaṃ melanaṃ mahāmānyena dalāīlāmāmahodayena saha abhavat।
aham
ahaṃvāda
svaviṣaye kṛtā atiśayoktiḥ।
ahaṃvādāt trāyasva।
aham
āvahaḥ, āvaham
pṛthivyāḥ dvādaśayojanaṃ ūrdhvabhāge pravahamāṇaḥ vāyuḥ yatra vidyut dīpyate।
vāyoḥ saptasu stareṣu prathamaḥ staraḥ āvahaḥ।
aham
saham atipatram
yasmin patre aikamatyasya viṣaye likhitam asti tathā janānāṃ hastākṣarāṇi bhavanti।
sahamatipatrasya pratilipīḥ pratyekasmai dadātu।
aham
cataham advīpasamūhaḥ
praśāntamahāsāgarasya nyūjīlaiṇḍakṣetre sthitaṃ daśānāṃ dvīpānāṃ samūhasthānam।
catahamadvīpasamūhaḥ itaḥ catvāriṃśat kilomiṭaraṃ yāvat dūre asti।
aham
vijayahaṃsagaṇiḥ
lekhakaviśeṣaḥ ।
vijayahaṃsagaṇiḥ vivaraṇapustikāsu varṇyate
aham
bagadāham
ekaṃ sthānam ।
vāṅmaye bagadāha-sthānaṃ prasiddham
aham
satyabodhaparamahaṃsaparivrājakaḥ
ekaḥ puruṣaḥ ।
satyabodhaparamahaṃsaparivrājakasya ullekhaḥ vivaraṇapustikāyām asti
aham
satyānandaparamahaṃsaparivrājakācāryaḥ
ekaḥ vidvān ।
satyānandaparamahaṃsaparivrājakācāryasya ullekhaḥ vivaraṇapustikāyām asti
aham
saham itraḥ
ekaḥ puruṣaḥ ।
sahamitrasya ullekhaḥ hemacandrasya pariśiṣṭaparvan ityasmin granthe asti
aham
puṣṭipravāhamaryādābhedavivaraṇam
ekaḥ ṭīkāgranthaḥ ।
puṣṭipravāhamaryādābhedavivaraṇasya ullekhaḥ koṣe asti