 |
agnim | anvā rabhāmahe SV.1.91b; VS.9.26b; TS.1.7.10.3b; MS.1.11.4b: 164.12; KS.14.2b; śB.5.2.2.8b; Apś.24.12.7a. See agniṃ gīrbhir havāmahe. |
 |
agnim | aśvatthād adhi havyavāham TB.1.2.1.16c; Vait.5.7c; Apś.5.8.5c. |
 |
agnim | astoṣy ṛgmiyam RV.8.39.1a. |
 |
agnim | āgnīdhrāt Apś.11.19.8. Cf. agnir agnīd, agnir āgnīdhrāt and following, and agner āgnīdhram. |
 |
agnim | ājyasya vetu vaujhak śB.2.2.3.19. See under agna ājyasya. |
 |
agnim | āpo bibhraty agnir aśmasu AVś.12.1.19b. |
 |
agnim | ārebhiṣe yadi vā samiddham AVP.5.36.4b,8b. |
 |
agnim | ā vaha KB.8.8; śB.1.4.2.16; 2.6.1.22; TB.3.5.3.2; śś.1.5.3; 5.11.4. P: agnim Aś.1.3.8. Cf. agnim agna ā vaha. |
 |
agnim | ichadhvaṃ bhāratāḥ TA.1.27.2b. |
 |
agnim | icha rucā tvam VS.11.19b; TS.4.1.2.3b; MS.2.7.2b: 75.13; KS.16.2b; 19.3; śB.6.3.3.11. |
 |
agnim | itthā tirohitam RV.3.9.5b. |
 |
agnim | indraṃ vayodhasam VS.28.24c; TB.2.6.17.1d. |
 |
agnim | indraṃ vṛtrahaṇā huve 'ham (MS. -haṇaṃ huvema) AVś.7.110.2d; MS.4.12.6d: 194.12. See agnī indrā. |
 |
agnim | indraṃ bṛhaspatim PG.3.4.8a. |
 |
agnim | indhāno manasā RV.8.102.22a; SV.1.19a. |
 |
agnim | indhīta martyaḥ SV.1.82b. Cf. agnim īḍīta. |
 |
agnim | indhe vivasvabhiḥ SV.1.19c. See agnim īdhe. |
 |
agnim | iva jātam abhi saṃ dhamāmi AVś.8.2.4b. |
 |
agnim | īḍā yajadhyai RV.8.39.1b. |
 |
agnim | īḍiṣva yanturam RV.8.19.2b; SV.2.1038b. |
 |
agnim | īḍiṣvāvase (JB.Vait. īl-) RV.8.71.14a; AVś.20.103.1a; SV.1.49a; JB.1.151; Vait.39.8; 40.2. |
 |
agnim | īḍīta martyaḥ RV.5.21.4b. Cf. agnim indhīta. |
 |
agnim | īḍītādhvare haviṣmān RV.6.16.46b. |
 |
agnim | īḍe kavikratum RV.3.27.12c. |
 |
agnim | īḍenyaṃ kavim RV.5.14.5a. |
 |
agnim | īḍe (śś.śG. īle) purohitam RV.1.1.1a; ArS.3.4a; TS.4.3.13.3a; MS.4.10.5a: 155.1; KS.2.14a; GB.1.1.29a; Aś.2.1.26; śś.6.4.1; 14.52.1; AG.3.5.6; śG.4.5.7; N.7.15a. P: agnim īḍe Aś.4.13.7; Lś.4.10.5; Mś.5.1.4.7; VHDh.5.429; 7.64; 8.250; Karmap.3.1.16. Cf. Rvidh.1.13.5; 16.1; 2.31.6; BDh.4.6.1. |
 |
agnim | īḍe (VSK. īle) pūrvacittiṃ (TS. pūrvacittau) namobhiḥ VS.13.43b; VSK.14.4.6b; TS.4.2.10.2b; MS.2.7.17b: 102.4; KS.16.17b; śB.7.5.2.19. |
 |
agnim | īḍe bhujāṃ yaviṣṭham RV.10.20.2a. |
 |
agnim | īḍe rakṣohaṇaṃ yajñavṛdhaṃ ghṛtāhutam AVP.4.33.4cd. The first two words are put by emendation at the end of pāda b in the corresponding stanza of AVś. See rakṣohaṇaṃ yajñavṛdhaṃ. |
 |
agnim | īḍe vyuṣṭiṣu RV.1.44.4d. |
 |
agnim | īḍe sa u śravat RV.8.43.24c; 44.6c; SV.2.893c. |
 |
agnim | īdhe vivasvabhiḥ RV.8.102.22c. See agnim indhe. |
 |
agnim | īle see agnim īḍe. |
 |
agnim | ukthāni vāvṛdhuḥ RV.2.8.5b. |
 |
agnim | ukthair ṛṣayo vi hvayante RV.10.80.5a. |
 |
agnim | ugram ūtaye AVP.3.34.2b. |
 |
agnim | u śreṣṭhaśociṣam SV.2.764b. See agniṃ śre-, and cf. agniṃ pāvakaśociṣam. |
 |
agnim | uṣasam aśvinā dadhikrām RV.3.20.1a; BṛhD.4.102. |
 |
agnim | uṣāṃ na jarate haviṣmān RV.1.181.9b. |
 |
agnim | ṛtvā te parāñco vyathantām AVś.4.40.1c. |
 |
agnim | eṣāṃ nir hvayāmi śarīrāt AVP.12.6.2b. |
 |
agnim | agna ā vaha TS.2.5.9.4; KB.3.3; 12.7; TB.3.5.3.2; śB.1.4.2.16; śś.1.5.2. Cf. agnim ā vaha, and agna ā vaha. |
 |
agnim | agnīt tris-triḥ (Mś. agnīt triḥ) saṃmṛḍḍhi TB.3.3.7.3; Mś.2.2.1.32. Cf. for this and the next two agnīt paridhīṃś, and agnīd apas. |
 |
agnim | agnīt sakṛt-sakṛt saṃmṛḍḍhi TB.3.3.8.11. Cf. prec. |
 |
agnim | agnīt saṃmṛḍḍhi śB.1.4.4.13; 2.5.2.19,41; 6.1.44; Kś.3.1.12; 5.1. Cf. prec. but one. |
 |
agnim | agne Apś.5.28.6. |
 |
agnim | agnau svāhā Apś.6.1.8; Mś.1.6.1.4; ApMB.2.15.14. Cf. agnaye svāhā, and agniṃ svāhā. |
 |
agnim | achā devayatāṃ manāṃsi RV.5.1.4a. |
 |
agnim | atirugbhyām (MS. atī-) VS.25.3; MS.3.14.3: 178.10. |
 |
agnim | atyaṃ na marjayanta naraḥ RV.7.3.5b. |
 |
agnim | adya hotāram avṛṇītāyaṃ yajamānaḥ pacan paktīḥ pacan puroḍāśaṃ gṛhṇann agnayā ājyaṃ gṛhṇan somāyājyaṃ badhnann indrāgnibhyāṃ chāgam MS.4.13.9: 211.5. P: agnim adya Mś.5.2.8.44. Cf. sīsena agnim adya. |
 |
agnim | ... puroḍāśaṃ badhnann indrāgnibhyāṃ chāgam TB.3.6.15.1. P: agnim adya hotāram avṛṇīta Apś.7.27.7. |
 |
agnim | ... (VSK. paṅktīḥ) ... puroḍāśaṃ (VSK. purolāśān) badhnann indrāya chāgam VS.28.23; VSK.30.2.23. |
 |
agnim | ... (VSK. paṅktīḥ) ... puroḍāśaṃ (VSK. purolāśān) badhnann indrāya vayodhase chāgam VS.28.46; VSK.30.4.46. |
 |
agnim | ... puroḍāśān (VSK. purolāśān) badhnann aśvibhyāṃ chāgaṃ sarasvatyai meṣam indrāya ṛṣabhaṃ sunvann aśvibhyāṃ sarasvatyā indrāya sutrāmṇe surāsomān VS.21.59; VSK.23.58. P: agnim adya Kś.12.6.30; 19.7.11. Cf. sīsena agnim adya. |
 |
agnim | ... puroḍāśān badhnan bṛhaspataye chāgam KS.19.13. |
 |
agnim | adya hotāram (commentary continues avṛṇītām imau yajamānau pacantau paktīḥ pacantau purolāśaṃ badhnantāv agnīṣomābhyāṃ chāgam [dviyajamānake]; and avṛṇateme yajamānāḥ pacantaḥ paktīḥ pacantaḥ purolāśaṃ badhnanto 'gnīṣomābhyāṃ chāgam [bahuyajamānake]. The version of the formula [comm. sūktavākapraiṣa: cf. Aś.3.6.16] in the singular does not seem to be mentioned) śś.5.20.5. Cf. the prec. six. |
 |
agnim | antar bhariṣyantī VS.11.31c; TS.4.1.3.2c; KS.16.3c; śB.6.4.1.11. See agniṃ bhariṣyantī. |
 |
agnim | antaś chādayasi AVś.9.3.14a. |
 |
agnim | annādam annādyāyādadhe VS.3.5c. See under annādam agnim. |
 |
agnim-agniṃ | vaḥ samidhā duvasyata RV.6.15.6a. |
 |
agnim-agniṃ | vo adhrigum RV.8.60.17a; śś.14.55.1. |
 |
agnim-agniṃ | havīmabhiḥ RV.1.12.2a; AVś.20.101.2a; SV.2.141a; TS.4.3.13.8a; MS.4.10.1a: 143.11; śś.2.2.11; 3.5.1. P: agnim-agnim MS.4.10.5: 155.8. |
 |
agnim-agnim | Mś.5.1.2.6. |
 |
agnimukhān | somavato ye ca viśve TS.7.3.11.3d; KSA.3.1d. |
 |
jamadagnim | akurvate # TA.1.9.6d. |