abhivandya | vandanīya, praṇamya, namanīya, namya, abhivandanīya, vandya, abhivandya  nantum arhaḥ। mātā pitā tathā ca guruḥ vandanīyaḥ asti।
|
abhivandya | stutya, praśaṃsitavya, stavya, kāruṇya, aṅgoṣin, ślokya, śaṃsya, praśastavya, suvṛkti, pāṇya, śravāyya, abhivandya, ślāghanīya, praśasya, vandya, suśasti, pravācya, śravya, īḍenya, mahanīya, śālin, praśasna, stavanīya, īḍya, paṇāyya, śaṃsanīya, praśaṃstavya  stavanārhaḥ। stutyasya atitheḥ hārdaṃ svāgataṃ kurmaḥ vayam।
|