ṛkṣaḥ
añjīravṛkṣaḥ , añjīraḥ
phalavṛkṣaviśeṣaḥ-umbarasadṛśaḥ vṛkṣaḥ yasya madhurāṇi phalāni khādyante।
mama gṛhasya prāṅgaṇe añjīrasya udyānam asti।
ṛkṣaḥ
ciñcā, amlaphalaḥ, amlavṛkṣaḥ , āmlikā, āmlīkā, gurupattrā, caṇḍacukrā, caritrā, ciñciṇī, cukracaṇḍikā, tintiḍikā
vṛkṣaviśeṣaḥ asya pakvaphalasya guṇāḥ dīpanatva-rucikāritva-bheditvādayaḥ।
śyāmasya prāṅgaṇe ciñcāyāḥ vṛkṣam asti।
ṛkṣaḥ
dīrghajīvī pādapaḥ, dīrghajīvī vṛkṣaḥ , dīrghajīvī taruḥ
trīṇī varṣāṇi athavā tryadhikaṃ varṣaṃ dīrghaṃ jīvamānaḥ vṛkṣaḥ;
āmravṛkṣaḥ dīrghajīvī pādapaḥ asti
ṛkṣaḥ
pravālaḥ, prabālaḥ, vidrumaḥ, pravālam, ratnavṛkṣaḥ , mandaṭaḥ, mandāraḥ, raktakandaḥ, raktakandalaḥ, hemakandalaḥ, ratnakandalaḥ, latāmaṇiḥ, aṅgārakamaṇiḥ, māheyaḥ, pārijātaḥ, pāribhadraḥ, krimiśatruḥ, bhaumaratnam, bhomīrāḥ, supuṣpaḥ, raktapuṣpakaḥ
ratnaviśeṣaḥ, māṅgalyārthe paridhīyamāṇaḥ raktavarṇavartulākāraghanagolaviśeṣaḥ;
gauraṃ raṅgajalākrāntaṃ vakrasukṣmaṃ sakoṭaraṃ rūkṣakṛṣṇaṃ laghuśvetaṃ pravālam aśubhaṃ tyajet
ṛkṣaḥ
yuddham, saṃgrāmaḥ, samaraḥ, samaram, āyodhanam, āhavam, raṇyam, anīkaḥ, anīkam, abhisampātaḥ, abhyāmardaḥ, araraḥ, ākrandaḥ, ājiḥ, yodhanam, jamyam, pradhanam, pravidāraṇam, mṛdham, āskandanam, saṃkhyam, samīkam, sāmyarāyikam, kalahaḥ, vigrahaḥ, saṃprahāraḥ, kaliḥ, saṃsphoṭaḥ, saṃyugaḥ, samāghātaḥ, saṃgrāmaḥ, abhyāgamaḥ, āhavaḥ, samudāyaḥ, saṃyat, samitiḥ, ājiḥ, samit, yut, saṃrāvaḥ, ānāhaḥ, samparāyakaḥ, vidāraḥ, dāraṇam, saṃvit, samparāyaḥ, balajam, ānarttaḥ, abhimaraḥ, samudayaḥ, raṇaḥ, vivāk, vikhādaḥ, nadanuḥ, bharaḥ, ākrandaḥ, ājiḥ, pṛtanājyam, abhīkam, samīkam, mamasatyam, nemadhitā, saṅkāḥ, samitiḥ, samanam, mīऴ् he, pṛtanāḥ, spṛt, spṛd, mṛt, mṛd, pṛt, pṛd, samatsu, samaryaḥ, samaraṇam, samohaḥ, samithaḥ, saṅkhe, saṅge, saṃyugam, saṅgathaḥ, saṅgame, vṛtratūryam, pṛkṣaḥ , āṇiḥ, śīrasātau, vājasātiḥ, samanīkam, khalaḥ, khajaḥ, pauṃsye, mahādhanaḥ, vājaḥ, ajam, sadma, saṃyat, saṃyad, saṃvataḥ
śatrutāvaśād anyarājyaiḥ saha saśastrasenābalena dharmalābhārtham arthalābhārthaṃ yaśolābhārthaṃ vā yodhanam।
yatra ayuddhe dhruvaṃ nāśo yuddhe jīvitasaṃśayaḥ taṃ kālam ekaṃ yuddhasya pravadanti manīṣiṇaḥ।
ṛkṣaḥ
vṛkṣaḥ , taruḥ, drumaḥ, pādapaḥ, druḥ, mahīruhaḥ, śākhī, viṭapī, amokahaḥ, kuṭaḥ, sālaḥ, palāśī, āgamaḥ, agacchaḥ, viṣṭaraḥ, mahīruṭ, kuciḥ, sthiraḥ, kāraskaraḥ, nagaḥ, agaḥ, kuṭāraḥ, viṭapaḥ, kujaḥ, adriḥ, śikharī, kuṭhaḥ, kuñjaḥ, kṣitiruhaḥ, aṅgaghripaḥ, bhūruhaḥ, bhūjaḥ, mahījaḥ, dharaṇīruhaḥ, kṣitijaḥ, śālaḥ
śākhā-parṇa-skandha-mūlādi-yuktā dīrghajīvīnī vanaspatiḥ।
vṛkṣāṇāṃ rakṣaṇaṃ kartavyam।
ṛkṣaḥ
āmraḥ, āmravṛkṣaḥ , cūtaḥ, sahakāraḥ, kāmaśaraḥ, kāmavallabhaḥ, kāmāṅgaḥ, kīrevṛḥ, mādhavadrumaḥ, bhṛṅgāmīṣṭaḥ, sīdhurasaḥ, madhūlī, kokilotsavaḥ, vasantadūtaḥ, amraphalaḥ, modākhyaḥ, manmathālayaḥ, madhvāvāsaḥ, sumadanaḥ, pikarāgaḥ, nṛpapriyaḥ, priyāmbuḥ, kokilāvāsaḥ, mākandaḥ, ṣaṭpadātithiḥ, madhuvrataḥ, vasantadruḥ, pikaprayaḥ, strīpriyaḥ, gandhabandhuḥ, alipriyaḥ, madirāsakhaḥ
phalavṛkṣaviśeṣaḥ- dīrghajīvī pādapaḥ yasya pītavarṇīyaṃ phalam atīva madhuram।
āmravṛkṣe śukāḥ nivasanti।
ṛkṣaḥ
sadāparṇavṛkṣaḥ
yaḥ nitya parṇāvān asti।
sadāparṇavṛkṣāḥ nitya haritāḥ santi।
ṛkṣaḥ
jitavṛkṣaḥ
ekaḥ haritavṛkṣaprakāraḥ yasya phalāni bheṣajarūpeṇa upayujyante।
jitavṛkṣasya tailaṃ svāsthyakārakam asti।
ṛkṣaḥ
okavṛkṣaḥ
śītapradeśeṣu vartamānaḥ ekaḥ bṛhad vṛkṣaviśeṣaḥ।
okavṛkṣasya kāṣṭhaṃ vastunirmāṇāya tathā ca indhanarūpeṇa upayujyate।
ṛkṣaḥ
kalpavṛkṣaḥ , kalpataruḥ, kalpadrumaḥ
hindūdharmagrantheṣu varṇitaḥ ekaḥ vṛkṣaḥ yaḥ kāmanānāṃ pūrtiḥ karoti।
samudramanthane prāpteṣu caturdaśeratneṣu ekaḥ kalpavṛkṣaḥ āsīt।
ṛkṣaḥ
bahubījaphalavṛkṣaḥ
vṛkṣaviśeṣaḥ yasya phalam janāḥ khādanti।
bahubījaphalavṛkṣasya tvag bheṣajarupeṇa upayujyante।
ṛkṣaḥ
kharjūravṛkṣaḥ , kharjūraḥ
vṛkṣaviśeṣaḥ, tāḍajātyāntargatavṛkṣaḥ।
kharjūravṛkṣaḥ śākhāvihīnaḥ asti।
ṛkṣaḥ
udumbaraḥ, kṣīravṛkṣaḥ , hemadugdhaḥ, sadāphalaḥ, kālaskandhaḥ, yajñayogyaḥ, yajñīyaḥ, supratiṣṭhitaḥ, śītavalkaḥ, jantuphalaḥ, puṣpaśūnyaḥ, pavitrakaḥ, saumyaḥ, śītaphalaḥ
nyagrodhajātīyaḥ vṛkṣaḥ yasya phale jantavaḥ santi।
saḥ udumbarasya chāyāyām upaviṣṭaḥ।
ṛkṣaḥ
jambūvṛkṣaḥ , kṛṣṇaphalā, dīrghapatrā, madhyamā, svarṇamātā, śukapriyā, rājaphalā, nīlaphalā, sudarśanaḥ
vṛkṣaviśeṣaḥ yasya phalāni kṛṣṇavarṇīyāni tathā ca yaḥ ciraharitaḥ asti।
tasya udyāne pañca jambūvṛkṣāḥ santi।
ṛkṣaḥ
dagdharuhaḥ, tilakavṛkṣaḥ
raktavarṇīyānāṃ puṣpāṇāṃ saḥ kṣupaḥ yaḥ vasantaṛtau vikasati।
dagdharuhasya puṣpāṇi śobhāyamānāni।
ṛkṣaḥ
mahoganīvṛkṣaḥ
vṛkṣaprakāraḥ yasya kāṣṭhaṃ dṛḍham asti।
mahoganīvṛkṣasya kāṣṭhāt śobhāvardhakāni vastūni nirmīyante।
ṛkṣaḥ
nyagrodhaḥ, vaṭavṛkṣaḥ
vṛkṣaviśeṣaḥ pippalasadṛśaḥ bṛhat vṛkṣaḥ।
yātrijanāḥ nyagrodhasya chāyāyāṃ śrāmyanti।
ṛkṣaḥ
bhallukaḥ, ṛkṣaḥ , bhallāṭa
vanyapaśuḥ sastanajātīyaḥ catuṣpādahiṃsrapaśuḥ।
bhallukāya madhu rocate।
ṛkṣaḥ
āragvadhaḥ, rājavṛkṣaḥ , sampākaḥ, caturaṅgulaḥ, ārevataḥ, vyādhighātaḥ, kṛtamālaḥ, suvarṇakaḥ, manthānaḥ, rocanaḥ, dīrghaphalaḥ, nṛpadṛmaḥ, himapuṣpaḥ, rājatanuḥ, kaṇḍughnaḥ, jvarāntakaḥ, arujaḥ, svarṇapuṣpam, svarṇadruḥ, kuṣṭhasudanaḥ, karṇābharaṇakaḥ, mahārājadrumaḥ, karṇikāraḥ, svarṇāṅgaḥ, pragrahaḥ, śampākaḥ, śampātaḥ
vṛkṣaviśeṣaḥ yasya māṣaḥ dīrghaḥ asti।
āragvadhasya puṣpāṇi pītāni tathā ca parṇāni śirīṣasadṛśāni bhavanti।
ṛkṣaḥ
śaṅkuvṛkṣaḥ , śālavṛkṣaḥ , śaṅkutaruḥ, kārśyaḥ, kārṣyaḥ, kaccūraḥ, lakūcaḥ, kuśikaḥ
vṛkṣaviśeṣaḥ saḥ vṛkṣaḥ yasya kāṣṭhaṃ dṛḍham asti।
śaṅakuvṛkṣasya kāṣṭhaṃ viracanavastunirmāṇe upayujyate।
ṛkṣaḥ
ātāvṛkṣaḥ
vṛkṣaviśeṣaḥ yasya vartulākārāṇi phalāni madhurāṇi santi।
tena ātāvṛkṣaḥ unmūlitaḥ।
ṛkṣaḥ
guvākavṛkṣaḥ , rājatālaḥ, rājatāliḥ
nārikelajātīyaḥ vṛkṣaḥ yasya phalāni laghūni tathā ca kuṇḍalākārāṇi santi।
guvākavṛkṣasya śākhāḥ na santi।
ṛkṣaḥ
kulatthaḥ, kulatthā, kālavṛntaḥ, tāmravṛkṣaḥ , kulatthikā, sitetaraḥ, tāmrabījaḥ
dhānyaviśeṣaḥ, kaṣāyavarṇīyaṃ bījaṃ yat bhūmilagnam sat tiṣṭhati (āyurvede tasya pittaraktakṛtva-kaṭukatvādiguṇāḥ proktāḥ);
kulatthaḥ kaṭukaḥ pāke kaṣāyaḥ pittaraktakṛt[śa ka]
ṛkṣaḥ
bakūlaḥ, agastyaḥ, vakavṛkṣaḥ , kesaraḥ, keśaraḥ, siṃhakesaraḥ, varalabdhaḥ, sīdhugandhaḥ, mukūlaḥ, mukulaḥ, strīmukhamadhuḥ, dohalaḥ, madhupuṣpaḥ, surabhiḥ, bhramarānandaḥ, sthirakusumaḥ, śāradikaḥ, karakaḥ, sīsaṃjñaḥ, viśāradaḥ, gūḍhapuṣyakaḥ, dhanvī, madanaḥ, madyāmodaḥ, cirapuṣpaḥ, karahāṭakaḥ, karahāṭaḥ, strīmukhamadhudohadaḥ, strīmukhamadhudohalaḥ, strīmukhapaḥ, śītagandhā, dhanvaḥ, sīdhugandhaḥ, karakaḥ, kesaraḥ, cirapuṣpaḥ, mukuraḥ, dantadhāvanaḥ
vṛkṣaviśeṣaḥ, puṣpaṣpavṛkṣaviśeṣaḥ āyurvede asya guṇāḥ śītalatvahṛdyatvaviṣadoṣanāśitvam।
bakūlasya phalam dantasthairyakaram asti।
ṛkṣaḥ
lodhraḥ, gālavaḥ, śābaraḥ, tirīṭaḥ, tilvaḥ, mārjanaḥ, lodhavṛkṣaḥ , bhillataruḥ, tilvakaḥ, kāṇḍakīlakaḥ, lodhrakavṛkṣaḥ , śambaraḥ, hastirodhrakaḥ, tilakaḥ, kāṇḍanīlakaḥ, hemapuṣpakaḥ, bhillī, śāvarakaḥ
vṛkṣaviśeṣaḥ।
lodhrasya carma evaṃ kāṣṭhaṃ ca auṣadhāya upayujyate।
ṛkṣaḥ
saptaparṇaḥ, viśālatvak, śāradī, viṣamacchadaḥ, śāradaḥ, devavṛkṣaḥ , dānagandhiḥ, śirorujā, grahanāśaḥ, śrutiparṇaḥ, gṛhāśī, grahanāśanaḥ, gutsapuṣpaḥ, śaktiparṇaḥ, suparṇakaḥ, bṛhatvak
ekaḥ sadāharitaḥ vṛkṣaḥ yaḥ ākāreṇa bṛhat vartate।
saptaparṇasya tvacam oṣadharūpeṇa upayujyate।
ṛkṣaḥ
śālmalī, picchilā, pūraṇī, mocā, sthirāyuḥ, śālmalaḥ, śālmalinī, tulinī, kukkuṭī, raktapuṣpā, kaṇṭakārī, mocinī, cirajīvī, picchilaḥ, raktapuṣpakaḥ, tūlavṛkṣaḥ , mocākhyaḥ, kaṇṭakadrumaḥ, raktotpalaḥ, ramyapuṣpaḥ, bahuvīryaḥ, yamadrumaḥ, dīrghadrumaḥ, sthūlaphalaḥ, dīrghāyuḥ, kaṇṭakāṣṭhaḥ
ekaḥ bṛhat vṛkṣaḥ yasmin raktapuṣpāṇi bhavanti।
śālmalyāḥ phalasya adhobhāge kārpāsaḥ bhavati।
ṛkṣaḥ
iḍa़्gudiḥ, iḍa़्gudivṛkṣaḥ
ekaḥ kaṇṭakitaḥ vanyaḥ vṛkṣaḥ।
iḍa़gudeḥ vṛkṣāt tailaṃ svīkriyate।
ṛkṣaḥ
nīlagirivṛkṣaḥ
ekaḥ unnataḥ vṛkṣaḥ।
teṣāṃ cāyavātikā caturṣu bhāgeṣu nīlagiriparvatena pariveṣṭitā asti।
ṛkṣaḥ
kājūvṛkṣaḥ
vṛkṣaviśeṣaḥ- yasya phalaṃ prāyaḥ miṣṭānneṣu upayujyate।
markaṭaḥ kājūvṛkṣasya śākhāṃ dolayati।
ṛkṣaḥ
agiyākṣudravṛkṣaḥ
kṣudravṛkṣaviśeṣaḥ, parvatīyapradeśe vartamānaḥ kṣudravṛkṣaḥ।
agiyākṣudravṛkṣasya parṇāni viṣayuktāni santi।
ṛkṣaḥ
raktacandanam, tilaparṇī, patrāṅgam, rañjanam, kucandanam, tāmrasāram, tāmravṛkṣaḥ , lohitam, śoṇitacandanam, raktasāram, tāmrasārakam, kṣudracandanam, arkacandanam, raktāṅgam, pravālaphalam, pattaṅgam, pattagam, raktabījam
raktavarṇīyaṃ candanam।
muniḥ raktacandanaṃ gharṣati।
ṛkṣaḥ
raktacandanam, tilaparṇī, patrāṅgam, rañjanam, kucandanam, tāmrasāram, tāmravṛkṣaḥ , candanam, lohitam, śoṇitacandanam, raktasāram, tāmrasārakam, kṣudacandanam, arkacandanam, raktāṅgam, pravālaphalam, pattaṅgam, pattagam, raktabījam
raktavarṇīyacandanavṛkṣaviśeṣaḥ।
raktacandanasya mahāmūlyānāṃ kāṣṭhānāṃ cīnadeśe cauryaṃ bhavati।
ṛkṣaḥ
pītaśālaḥ, asanavṛkṣaḥ
pītaḥ śālavṛkṣaviśeṣaḥ।
pītaśālasya kāṣṭhasya dṛḍhatvāt gṛhādīnāṃ nirmāṇe tasya upayogaḥ kriyate।
ṛkṣaḥ
mahāvṛkṣaḥ
ekaḥ vanyaḥ vṛkṣaḥ।
mahāvṛkṣaḥ atīva śobhanīyaḥ asti।
ṛkṣaḥ
nadīkāntaḥ, hijjalavṛkṣaḥ , niculaḥ, ijjalaḥ, piculaḥ, ambujaḥ, ghanadaḥ, kāntaḥ, jalajaḥ, dīrghapatrakaḥ, nadīlaḥ, raktakaḥ, kārmukaḥ
sāṃvatsaraḥ vṛkṣaḥ yaḥ nadītaṭe samudrataṭe vā prāpyate।
niyamakartā nadīkāntasya chedanaṃ kartuṃ sammataḥ nāsti।
ṛkṣaḥ
tārkṣyaprasavaḥ, aśvakarṇavṛkṣaḥ
śaṅkuvṛkṣasya jāteḥ vṛkṣaviśeṣaḥ।
asmin sthāne tārkṣyaprasavasya ādhikyam asti।
ṛkṣaḥ
mucukundaḥ, chatravṛkṣaḥ , citrakaḥ, prativiṣṇukaḥ, bahuputraḥ, sudalaḥ, parivallabhaḥ, supuṣpaḥ, arghyārhaḥ, lakṣaṇakaḥ, raktaprasavaḥ
vṛkṣaviśeṣaḥ।
mucukundasya valkalaḥ puṣpāṇi ca bheṣajarūpeṇa upayujyante।
ṛkṣaḥ
dīpavṛkṣaḥ
prāyaḥ chadasya śobhārthe kācādibhiḥ nirmitam upakaraṇaṃ yasmin dīpādayaḥ prakāśante।
viśrāmagṛhasya pratyekasmin prakoṣṭhe dīpavṛkṣāḥ santi।
ṛkṣaḥ
indrā, phaṇijhakavṛkṣaḥ
vṛkṣaviśeṣaḥ ।
indrāyāḥ varṇanaṃ medinyāṃ vartate
ṛkṣaḥ
ṛkṣaḥ
puruṣasya nāmaviśeṣaḥ ।
ṛkṣaḥ tatra gacchati
ṛkṣaḥ
kacchaḥ, nandī, nandivṛkṣaḥ , kacchapaḥ, kuṭherakaḥ, tuṇiḥ, tunnakaḥ, samāsavān, kāntalakaḥ, kuberaḥ, kuberakaḥ, mahākacchaḥ, tunnakaḥ, kuṇiḥ
vṛkṣaviśeṣaḥ asya guṇāḥ tiktaṃ pāke kaṭugrāhī vātalaṃ kaphapittajit ।
tatra bahavaḥ kacchāḥ santi
ṛkṣaḥ
pṛkṣaḥ
ekaḥ puruṣaḥ ।
pṛkṣaḥ grāme vasati
ṛkṣaḥ
pṛkṣaḥ
ekaḥ puruṣaḥ ।
pṛkṣasya ullekhaḥ kośe vartate
ṛkṣaḥ
kunaṭaḥ, śyonākaḥ, maṇḍūkaparṇaḥ, patrorṇa:, naṭa:, kaṭvaṅgaḥ, ṭuṇṭukaḥ, śukanāsaḥ, ṛkṣaḥ , dīrghavṛntaḥ, kuṭannaṭaḥ, śoṇakaḥ, araluḥ,
vṛkṣaviśeṣaḥ - asya guṇāḥ tiktaṃ śītalaṃ ca tridoṣajit pittaśleṣmātisāraghnaṃ sannipātajvarāpāham ।
śyonākasya prabhedaḥ kunaṭa: nāmnā prasiddhaḥ asti
ṛkṣaḥ
kumbhī, pāṭalāvṛkṣaḥ , vāriparṇī, kaṭphalaḥ, romaśaḥ, parpaṭadrumaḥ
vṛkṣaviśeṣaḥ- asya guṇāḥ kaṭutvaṃ, kaṣāyatvam, uṣṇatvaṃ, grāhitvaṃ, vātakapha़haratvam ।
kumbhī rājanirghaṇṭe varṇitā asti
ṛkṣaḥ
śucivṛkṣaḥ
ekaḥ puruṣaḥ ।
śucivṛkṣasya ullekhaḥ maitrāyaṇīsaṃhitāyām asti
ṛkṣaḥ
pṛkṣaḥ
ekaḥ puruṣaḥ ।
pṛkṣaḥ grāme vasati
ṛkṣaḥ
kunaṭaḥ, śyonākaḥ, maṇḍūkaparṇaḥ, patrorṇa:, naṭa:, kaṭvaṅgaḥ, ṭuṇṭukaḥ, śukanāsaḥ, ṛkṣaḥ , dīrghavṛntaḥ, kuṭannaṭaḥ, śoṇakaḥ, araluḥ
vṛkṣaviśeṣaḥ asya guṇāḥ tiktaṃ śītalaṃ ca tridoṣajit pittaśleṣmātisāraghnaṃ sannipātajvarāpāham/ ।
śyonākasya prabhedaḥ kunaṭa: nāmnā prasiddhaḥ asti
ṛkṣaḥ
kumbhī, pāṭalāvṛkṣaḥ , vāriparṇī, kaṭphalaḥ, romaśaḥ, parpaṭadrumaḥ
vṛkṣaviśeṣaḥ- asya guṇāḥ kaṭutvaṃ,kaṣāyatvam,uṣṇatvaṃ,grāhitvaṃ,vātakapha़haratvam ।
kumbhī rājanirghaṇṭe varṇitā asti
ṛkṣaḥ
vajraḥ, nāgarī, vajrā, śataguptā, snuh, netrāriḥ, bahuśākhaḥ, bahuśālaḥ, vajravṛkṣaḥ , śuklaḥ, sihuṇḍaḥ, peṣaṇaḥ, mahātaruḥ, tīkṣṇatailaḥ, bāhuśālaḥ, sudhā
kṣupaviśeṣaḥ ।
vajraḥ kaṇṭakayuktaḥ vartate
ṛkṣaḥ
gotravṛkṣaḥ , dhanvanavṛkṣaḥ
ekaḥ vṛkṣaḥ ।
gotravṛkṣasya varṇanaṃ bhāvaprakāśe vartate
ṛkṣaḥ
tṛkṣaḥ
ekaḥ puruṣaḥ ।
tṛkṣaḥ gargādigaṇe parigaṇitaḥ
ṛkṣaḥ
ṛkṣaḥ
puruṣanāmaviśeṣaḥ ।
ṛkṣaḥ iti nāmakānāṃ naikeṣāṃ puruṣāṇām ullekhaḥ ṛgvede asti
ṛkṣaḥ
ṛkṣaḥ
ekaḥ parvataḥ ।
ṛkṣasya ullekhaḥ viṣṇupurāṇe mahābhārate ca asti
ṛkṣaḥ
ṛkṣaḥ
puruṣanāmaviśeṣaḥ ।
ṛkṣaḥ iti nāmakānāṃ naikeṣāṃ puruṣāṇām ullekhaḥ ṛgvede asti
ṛkṣaḥ
ṛkṣaḥ
ekaḥ parvataḥ ।
ṛkṣasya ullekhaḥ viṣṇupurāṇe mahābhārate ca asti
ṛkṣaḥ
tṛkṣaḥ
ekaḥ puruṣaḥ ।
tṛkṣaḥ gargādigaṇe parigaṇitaḥ
ṛkṣaḥ
daśavṛkṣaḥ
ekaḥ vṛkṣaḥ ।
daśavṛkṣaḥ atharvavede parigaṇitaḥ
ṛkṣaḥ
nikūlavṛkṣaḥ
ekaḥ vṛkṣaḥ ।
nikūlavṛkṣasya ullekhaḥ rāmāyaṇe asti