īśvaraḥ
īśvaraḥ , parameśvaraḥ, pareśvaraḥ, paramātmā, devaḥ, amaraḥ, vibudhaḥ, animiṣaḥ, ajaraḥ, cirāyuḥ, sucirāyuḥ, bhagavān, sarvasraṣṭā, dhātā, vidhātā, jagatkartā, viśvasṛk, bhūtādiḥ, parabrahma, brahma, jagadātmā, ham, skambhaḥ, sūkṣmaḥ, sarveśaḥ, sarvasākṣī, sarvavid, śvaḥśreyasam, śabdātītaḥ
dharmagranthaiḥ akhilasṛṣṭeḥ nirmātṛrūpeṇa svāmirūpeṇa vā svīkṛtā mahāsattā।
īśvaraḥ sarvavyāpī asti।
īśvaraḥ
śivaḥ, śambhuḥ, īśaḥ, paśupatiḥ, pinākapāṇiḥ, śūlī, maheśvaraḥ, īśvaraḥ , sarvaḥ, īśānaḥ, śaṅkaraḥ, candraśekharaḥ, phaṇadharadharaḥ, kailāsaniketanaḥ, himādritanayāpatiḥ, bhūteśaḥ, khaṇḍaparaśuḥ, girīśaḥ, giriśaḥ, mṛḍaḥ, mṛtyañjayaḥ, kṛttivāsāḥ, pinākī, prathamādhipaḥ, ugraḥ, kapardī, śrīkaṇṭhaḥ, śitikaṇṭhaḥ, kapālabhṛt, vāmadevaḥ, mahādevaḥ, virūpākṣaḥ, trilocanaḥ, kṛśānuretāḥ, sarvajñaḥ, dhūrjaṭiḥ, nīlalohitaḥ, haraḥ, smaraharaḥ, bhargaḥ, tryambakaḥ, tripurāntakaḥ, gaṅgādharaḥ, andhakaripuḥ, kratudhvaṃsī, vṛṣadhvajaḥ, vyomakeśaḥ, bhavaḥ, bhaumaḥ, sthāṇuḥ, rudraḥ, umāpatiḥ, vṛṣaparvā, rerihāṇaḥ, bhagālī, pāśucandanaḥ, digambaraḥ, aṭṭahāsaḥ, kālañjaraḥ, purahiṭ, vṛṣākapiḥ, mahākālaḥ, varākaḥ, nandivardhanaḥ, hīraḥ, vīraḥ, kharuḥ, bhūriḥ, kaṭaprūḥ, bhairavaḥ, dhruvaḥ, śivipiṣṭaḥ, guḍākeśaḥ, devadevaḥ, mahānaṭaḥ, tīvraḥ, khaṇḍaparśuḥ, pañcānanaḥ, kaṇṭhekālaḥ, bharuḥ, bhīruḥ, bhīṣaṇaḥ, kaṅkālamālī, jaṭādharaḥ, vyomadevaḥ, siddhadevaḥ, dharaṇīśvaraḥ , viśveśaḥ, jayantaḥ, hararūpaḥ, sandhyānāṭī, suprasādaḥ, candrāpīḍaḥ, śūladharaḥ, vṛṣāṅgaḥ, vṛṣabhadhvajaḥ, bhūtanāthaḥ, śipiviṣṭaḥ, vareśvaraḥ, viśveśvaraḥ, viśvanāthaḥ, kāśīnāthaḥ, kuleśvaraḥ, asthimālī, viśālākṣaḥ, hiṇḍī, priyatamaḥ, viṣamākṣaḥ, bhadraḥ, ūrddharetā, yamāntakaḥ, nandīśvaraḥ , aṣṭamūrtiḥ, arghīśaḥ, khecaraḥ, bhṛṅgīśaḥ, ardhanārīśaḥ, rasanāyakaḥ, uḥ, hariḥ, abhīruḥ, amṛtaḥ, aśaniḥ, ānandabhairavaḥ, kaliḥ, pṛṣadaśvaḥ, kālaḥ, kālañjaraḥ, kuśalaḥ, kolaḥ, kauśikaḥ, kṣāntaḥ, gaṇeśaḥ, gopālaḥ, ghoṣaḥ, caṇḍaḥ, jagadīśaḥ, jaṭādharaḥ, jaṭilaḥ, jayantaḥ, raktaḥ, vāraḥ, vilohitaḥ, sudarśanaḥ, vṛṣāṇakaḥ, śarvaḥ, satīrthaḥ, subrahmaṇyaḥ
devatāviśeṣaḥ- hindūdharmānusāraṃ sṛṣṭeḥ vināśikā devatā।
śivasya arcanā liṅgarūpeṇa pracalitā asti।
īśvaraḥ
kṛṣṇaḥ, nārāyaṇaḥ, dāmodaraḥ, hṛṣīkeśaḥ, keśavaḥ, mādhavaḥ, acyutaḥ, govindaḥ, janārdanaḥ, giridharaḥ, daivakīnandanaḥ, mādhavaḥ, śauriḥ, ahijitaḥ, yogīśvaraḥ , vaṃśīdharaḥ, vāsudevaḥ, kaṃsārātiḥ, vanamālī, purāṇapuruṣaḥ, mukundaḥ, kaṃsāriḥ, vāsuḥ, muralīdharaḥ, jagadīśaḥ, gadādharaḥ, nandātmajaḥ, gopālaḥ, nandanandanaḥ, yādavaḥ, pūtanāriḥ, mathureśaḥ, dvārakeśaḥ, pāṇḍavāyanaḥ, devakīsūnuḥ, gopendraḥ, govardhanadharaḥ, yadunāthaḥ, cakrapāṇiḥ, caturbhujaḥ, trivikramaḥ, puṇḍarīkākṣaḥ, garuḍadhvajaḥ, pītāmbaraḥ, viśvambharaḥ, viśvarujaḥ, sanātanaḥ, vibhuḥ, kāntaḥ, puruṣaḥ, prabhuḥ, jitāmitraḥ, sahasravadanaḥ
yaduvaṃśīya vasudevasya putraḥ yaḥ viṣṇoḥ avatāraḥ iti manyate।
sūradāsaḥ kṛṣṇasya paramo bhaktaḥ।
īśvaraḥ
nṛpaḥ, nṛpatiḥ, rājā, bhūpatiḥ, bhūpaḥ, bhūpālaḥ, mahīpatiḥ, pārthivaḥ, pārthaḥ, pṛthivīpatiḥ, pṛthivīpālaḥ, bhūmipaḥ, bhūmipatiḥ, mahīkṣit, mahīpaḥ, mahīpālaḥ, kṣitipaḥ, kṣitipatiḥ, kṣitipālaḥ, pṛthivīkṣit, nareśvaraḥ, narādhipaḥ, nareśaḥ, narendraḥ, prajeśvaraḥ, prajāpaḥ, prajāpatiḥ, jagatīpatiḥ, avanīśvaraḥ , jagatīpālaḥ, jagatpatiḥ, avanīpatiḥ, avanīpālaḥ, avanīśaḥ, kṣitīkṣaḥ, kṣitīśvaraḥ , pṛthivīśakaḥ, bhūmibhṛt, kṣitibhṛt, bhūbhṛt, kṣmābhṛt, kṣmāpaḥ, vasudhādhipaḥ, adhipaḥ, adhipatiḥ, nāyakādhipaḥ, mahībhuk, jagatībhuk, kṣmābhuk, bhūbhuk, svāmī, prabhuḥ, bhagavān, chatrapaḥ, chatrapatiḥ, rājyabhāk, lokapālaḥ, lokeśaḥ, lokeśvaraḥ, lokanāthaḥ, naradevaḥ, rāṭ, irāvān
rāṣṭrasya jāteḥ vā pradhānaśāsakaḥ।
tretāyuge śrīrāmaḥ ayodhyāyāḥ nṛpaḥ āsīt।
īśvaraḥ
adhīśvaraḥ , cakravartī, samrāṭ
yasya adhipatye naike rājānaḥ santi।
akabaraḥ adhīśvaraḥ āsīt।
īśvaraḥ
viśvakarmā, tvaṣṭā, sudhanvā, rūpapati, rūpakṛt, indradrohī, kāruḥ, takṣakaḥ, bhaumanaḥ, prajāpatiḥ, rūpakartā, matīśvaraḥ
śilpaśāstrasya āviṣkartā tathā ca prathamaḥ ācāryaḥ।
viśvakarmā devatānāṃ śilpī āsīt।
īśvaraḥ
patiḥ, bhartā, svāmī, āryaputraḥ, kāntaḥ, prāṇanāthaḥ, ramaṇaḥ, varaḥ, gṛhī, guruḥ, hṛdayeśaḥ, jāmātā, sukhotsavaḥ, narmakīlaḥ, rataguruḥ, dhavaḥ, pariṇetā, īśvaraḥ , īśitā, adhipatiḥ, netā, parivṛḍhaḥ
striyaḥ pāṇigrahītā।
alakāyāḥ patiḥ adhikārabhraṃśāt svakuṭumbasya pālanaṃ kartum asamarthatvena atīva duḥkhī abhavat।
īśvaraḥ
skandaḥ, ṣaḍānanaḥ, kumāraḥ, kārttikeyaḥ, ṣāṇmāturaḥ, mayūraketuḥ, siddhasenaḥ, viśākhaḥ, agnibhūḥ, āmbikeyaḥ, āgneyaḥ, kāmajitaḥ, gāṅgeyaḥ, candrānanaḥ, tārakāriḥ, devavrataḥ, mayūreśaḥ, śikhīśvaraḥ , kārtikaḥ, harihayaḥ, krauñcāriḥ, mahiṣārdanaḥ, rudratejaḥ, bhavātmajaḥ, śāṅkariḥ, śikhībhūḥ, ṣaṇmukhaḥ, kāntaḥ, jaṭādharaḥ, subrahmaṇyaḥ
bhagavataḥ śivasya jyeṣṭhaputraḥ।
senānīnāmaham skandaḥ।
īśvaraḥ
koṭīśvaraḥ , lakṣādhīśaḥ
yasya samīpe lakṣādhikānāṃ rūpyakāṇāṃ vibhavaḥ asti।
asmākaṃ nagare naike koṭīśvarāḥ santi।
īśvaraḥ
vāgīśaḥ, vāgīśvaraḥ
yaḥ bhāṣāyāḥ jñātā asti।
maheśaḥ pāṇḍityāt eva vāgīśaḥ iti khyātāḥ।
īśvaraḥ
yājñavalkyaḥ, brahmarātriḥ, yogeśaḥ, yogīśvaraḥ
hindūdharmaśāstra-prayojaka-muniviśeṣaḥ- yajñavalkasya putraḥ saḥ sūryāt śuklayajurvedaṃ prāptavān।
daivāt kenāpi hetunā kruddho guruḥ vaiśampāyanaḥ śiṣyaṃ yājñavalkyam adhītavedaparityāgārtham ādiṣṭavān।
īśvaraḥ
ardhanārīśvaraḥ , ardhanārīśaḥ
tantrasya anusāreṇa śivapārvatayoḥ saṃyuktaṃ rūpam।
ardhanārīśvare dakṣiṇe śivaḥ tathā vāme pārvatyāḥ rūpaṃ bhavati।
īśvaraḥ
adhīśvaraḥ , rājeśvaraḥ
hindūnāṃ mahān rājā।
adhīśvarasya ādhipatye naike rājānaḥ santi।
īśvaraḥ
īśvaraḥ
naike kṣupāḥ ।
īśvaraḥ iti nāmnā naike kṣupāḥ santi
īśvaraḥ
īśvaraḥ
ekaḥ rājaputraḥ ।
īśvarasya varṇanam purāṇe vartate
īśvaraḥ
vādivāgīśvaraḥ
ekaḥ lekhakaḥ ।
vādivāgīśvarasya ullekhaḥ kośe vartate
īśvaraḥ
vārāṇasīśvaraḥ
ekaḥ lekhakaḥ ।
vārāṇasīśvarasya ullekhaḥ kośe asti
īśvaraḥ
bālhīśvaraḥ
ekaḥ vaṃśaḥ ।
viṣṇu-purāṇe bālhīśvaraḥ varṇitaḥ
īśvaraḥ
bālhīśvaraḥ
ekaḥ vaṃśaḥ ।
viṣṇu-purāṇe bālhīśvaraḥ varṇitaḥ
īśvaraḥ
caṇḍīśvaraḥ
ekaḥ lekhakaḥ ।
caṇḍīśvarasya varṇanaṃ kośe vartate
īśvaraḥ
īśvaraḥ
ekaḥ rājaputraḥ ।
īśvarasya ullekhaḥ koṣe asti
īśvaraḥ
ādīśvaraḥ
ekaḥ rājaputraḥ ।
ādīśvarasya ullekhaḥ koṣe asti
īśvaraḥ
jagadīśvaraḥ
hāsyārṇavaḥ iti granthasya lekhakaḥ ।
jagadīśvarasya ullekhaḥ hāsyārṇave asti
īśvaraḥ
jagadīśvaraḥ
ekaḥ rājā ।
jagadīśvarasya ullekhaḥ manusmṛtau asti
īśvaraḥ
jyotirīśaḥ, jyotirīśvaraḥ
dhūrtasamāgamam iti nāṭakasya lekhakaḥ ।
jyotirīśasya ullekhaḥ koṣe asti
īśvaraḥ
kākacaṇḍīśvaraḥ
ekaḥ puruṣaḥ ।
kākacaṇḍiśvarasya ullekhaḥ kośe vartate