yāminī
candraḥ, kalānāthaḥ, kalādharaḥ, himāṃśuḥ, candramāḥ, kumudabāndhavaḥ, vidhuḥ, sudhāṃśuḥ, śubhrāṃśuḥ, oṣadhīśaḥ, niśāpatiḥ, abjaḥ, jaivātṛkaḥ, glauḥ, mṛgāṅkaḥ, dvijarājaḥ, śaśadharaḥ, nakṣatreśaḥ, kṣapākaraḥ, doṣākaraḥ, niśīthinīnāthaḥ, śarvarīśaḥ, eṇāṅkaḥ, śītaraśmiḥ, samudranavanītaḥ, sārasaḥ, śvetavāhanaḥ, nakṣatranāmiḥ, uḍupaḥ, sudhāsūtiḥ, tithipraṇīḥ, amatiḥ, candiraḥ, citrāṭīraḥ, pakṣadharaḥ, rohiṇīśaḥ, atrinetrajaḥ, pakṣajaḥ, sindhujanmā, daśāśvaḥ, māḥ, tārāpīḍaḥ, niśāmaṇiḥ, mṛgalāñchanaḥ, darśavipat, chāyāmṛgadharaḥ, grahanemiḥ, dākṣāyaṇīpati, lakṣmīsahajaḥ, sudhākaraḥ, sudhādhāraḥ, śītabhānuḥ, tamoharaḥ, tuśārakiraṇaḥ, pariḥ, himadyutiḥ, dvijapatiḥ, viśvapsā, amṛtadīdhitiḥ, hariṇāṅkaḥ, rohiṇīpatiḥ, sindhunandanaḥ, tamonut, eṇatilakaḥ, kumudeśaḥ, kṣīrodanandanaḥ, kāntaḥ, kalāvān, yāminī jatiḥ, sijraḥ, mṛgapipluḥ, sudhānidhiḥ, tuṅgī, pakṣajanmā, abdhīnavanītakaḥ, pīyūṣamahāḥ, śītamarīciḥ, śītalaḥ, trinetracūḍāmaṇiḥ, atrinetrabhūḥ, sudhāṅgaḥ, parijñāḥ, sudhāṅgaḥ, valakṣaguḥ, tuṅgīpatiḥ, yajvanāmpatiḥ, parvvadhiḥ, kleduḥ, jayantaḥ, tapasaḥ, khacamasaḥ, vikasaḥ, daśavājī, śvetavājī, amṛtasūḥ, kaumudīpatiḥ, kumudinīpatiḥ, bhūpatiḥ, dakṣajāpatiḥ, oṣadhīpatiḥ, kalābhṛt, śaśabhṛt, eṇabhṛt, chāyābhṛt, atridṛgjaḥ, niśāratnam, niśākaraḥ, amṛtaḥ, śvetadyutiḥ, hariḥ
khagolīyapiṇḍaḥ yaḥ pṛthvīṃ paribhramati।
adhunā mānavaḥ candrasya pṛṣṭhabhāgaṃ gatvā saṃśodhanaṃ karoti।
yāminī
durgā, umā, kātyāyanī, gaurī, brahmāṇī, kālī, haimavatī, īśvarā, śivā, bhavānī, rudrāṇī, sarvāṇī, sarvamaṅgalā, aparṇā, pārvatī, mṛḍānī, līlāvatī, caṇaḍikā, ambikā, śāradā, caṇḍī, caṇḍā, caṇḍanāyikā, girijā, maṅgalā, nārāyaṇī, mahāmāyā, vaiṣṇavī, maheśvarī, koṭṭavī, ṣaṣṭhī, mādhavī, naganandinī, jayantī, bhārgavī, rambhā, siṃharathā, satī, bhrāmarī, dakṣakanyā, mahiṣamardinī, herambajananī, sāvitrī, kṛṣṇapiṅgalā, vṛṣākapāyī, lambā, himaśailajā, kārttikeyaprasūḥ, ādyā, nityā, vidyā, śubhahkarī, sāttvikī, rājasī, tāmasī, bhīmā, nandanandinī, mahāmāyī, śūladharā, sunandā, śumyabhaghātinī, hrī, parvatarājatanayā, himālayasutā, maheśvaravanitā, satyā, bhagavatī, īśānā, sanātanī, mahākālī, śivānī, haravallabhā, ugracaṇḍā, cāmuṇḍā, vidhātrī, ānandā, mahāmātrā, mahāmudrā, mākarī, bhaumī, kalyāṇī, kṛṣṇā, mānadātrī, madālasā, māninī, cārvaṅgī, vāṇī, īśā, valeśī, bhramarī, bhūṣyā, phālgunī, yatī, brahmamayī, bhāvinī, devī, acintā, trinetrā, triśūlā, carcikā, tīvrā, nandinī, nandā, dharitriṇī, mātṛkā, cidānandasvarūpiṇī, manasvinī, mahādevī, nidrārūpā, bhavānikā, tārā, nīlasarasvatī, kālikā, ugratārā, kāmeśvarī, sundarī, bhairavī, rājarājeśvarī, bhuvaneśī, tvaritā, mahālakṣmī, rājīvalocanī, dhanadā, vāgīśvarī, tripurā, jvālmukhī, vagalāmukhī, siddhavidyā, annapūrṇā, viśālākṣī, subhagā, saguṇā, nirguṇā, dhavalā, gītiḥ, gītavādyapriyā, aṭṭālavāsinī, aṭṭahāsinī, ghorā, premā, vaṭeśvarī, kīrtidā, buddhidā, avīrā, paṇḍitālayavāsinī, maṇḍitā, saṃvatsarā, kṛṣṇarūpā, balipriyā, tumulā, kāminī, kāmarūpā, puṇyadā, viṣṇucakradharā, pañcamā, vṛndāvanasvarūpiṇī, ayodhyārupiṇī, māyāvatī, jīmūtavasanā, jagannāthasvarūpiṇī, kṛttivasanā, triyāmā, jamalārjunī, yāminī , yaśodā, yādavī, jagatī, kṛṣṇajāyā, satyabhāmā, subhadrikā, lakṣmaṇā, digambarī, pṛthukā, tīkṣṇā, ācārā, akrūrā, jāhnavī, gaṇḍakī, dhyeyā, jṛmbhaṇī, mohinī, vikārā, akṣaravāsinī, aṃśakā, patrikā, pavitrikā, tulasī, atulā, jānakī, vandyā, kāmanā, nārasiṃhī, girīśā, sādhvī, kalyāṇī, kamalā, kāntā, śāntā, kulā, vedamātā, karmadā, sandhyā, tripurasundarī, rāseśī, dakṣayajñavināśinī, anantā, dharmeśvarī, cakreśvarī, khañjanā, vidagdhā, kuñjikā, citrā, sulekhā, caturbhujā, rākā, prajñā, ṛdbhidā, tāpinī, tapā, sumantrā, dūtī, aśanī, karālā, kālakī, kuṣmāṇḍī, kaiṭabhā, kaiṭabhī, kṣatriyā, kṣamā, kṣemā, caṇḍālikā, jayantī, bheruṇḍā
sā devī yayā naike daityāḥ hatāḥ tathā ca yā ādiśaktiḥ asti iti manyate।
navarātrotsave sthāne sthāne durgāyāḥ pratiṣṭhāpanā kriyate।
yāminī
haridrā, harit, suvarṇā, kāñcanī, pītā, gaurī, svarṇavarṇā, kāverī, umā, śivā, dīrgharāgā, haladdī, pauñjā, pītavālukā, hemanāśā, rañjanī, bhaṅgavāsā, gharṣiṇī, pītikā, rajanī, mehaghnī, bahulā, varṇinī, rātrināmikā, niśāhvā, niśā, śarvarī, varavarṇinī, varṇadātā, maṅgalapradā, hemarāgiṇī, gharṣaṇī, janeṣṭā, kṛmaghnī, lasā, yāminī , varāṅgī, varā, varṇadātrī, pavitrā, haritā, viṣaghnī, piṅgā, maṅgalyā, maṅgalā, lakṣmīḥ, bhadrā, śiphā, śobhā, śobhanā, subhagāhvayā, śyāmā, jayantikā
oṣadhiviśeṣaḥ asya pītavarṇīyāni mūlāni pākādiṣu vyañjanatvena upayujyante raktaśuddhikaratvāt te bheṣaje tathā ca dehavarṇavidhāyitvāt ca prasādhakeṣu api upayujyante।
samaye akṛtena siṃcanena haridrā śuṣkā jātā। / haridrā kapha-pittāstraśotha-kaṇḍuvraṇāpahā।
yāminī
haridrā, harit, suvarṇā, kāñcanī, pītā, gaurī, svarṇavarṇā, kāverī, umā, śivā, dīrgharāgā, haladdī, pauñjā, pītavālukā, hemanāśā, rañjanī, bhaṅgavāsā, gharṣiṇī, pītikā, rajanī, mehaghnī, bahulā, varṇinī, rātrināmikā, niśāhvā, niśā, śarvarī, varavarṇinī, varṇadātā, maṅgalapradā, hemarāgiṇī, gharṣaṇī, janeṣṭā, kṛmaghnī, lasā, yāminī , varāṅgī, varā, varṇadātrī, pavitrā, haritā, viṣaghnī, piṅgā, maṅgalyā, maṅgalā, lakṣmīḥ, bhadrā, śiphā, śobhā, śobhanā, subhagāhvayā, śyāmā, jayantikā
oṣadhimūlaviśeṣaḥ। haridrā nāma oṣadheḥ pītavarṇīyāni mūlāni ye janaiḥ pākādiṣu vyañjanatvena upayujyante। raktaśuddhikaratvāt te bheṣaje tathā ca dehavarṇavidhāyitvāt ca prasādhakeṣu upayujyante।
haridrāyāḥ lepena tvakśuddhiḥ bhavati।
yāminī
madhu-yāminī
vivāhād anantaraṃ sā yāminī yadā vadhūvarasya prathamaṃ samāgamaṃ bhavati।
madhu-yāminī dāmpatyajīvanasya prathamā yāminī asti।
yāminī
somaḥ, candraḥ, śaśāṅkaḥ, induḥ, mayaṅkaḥ, kalānidhiḥ, kalānāthaḥ, kalādharaḥ, himāṃśuḥ, candramāḥ, kumudabāndhavaḥ, vidhuḥ, sudhāṃśuḥ, śubhrāṃśuḥ, oṣadhīśaḥ, niśāpatiḥ, abjaḥ, jaivātṛkaḥ, somaḥ, glauḥ, mṛgāṅkaḥ, dvijarājaḥ, śaśadharaḥ, nakṣatreśaḥ, kṣapākaraḥ, doṣākaraḥ, niśīthinīnāthaḥ, śarvarīśaḥ, eṇāṅkaḥ, śītaraśmiḥ, samudranavanītaḥ, sārasaḥ, śvetavāhanaḥ, nakṣatranāmiḥ, uḍupaḥ, sudhāsūtiḥ, tithipraṇīḥ, amatiḥ, candiraḥ, citrāṭīraḥ, pakṣadharaḥ, rohiṇīśaḥ, atrinetrajaḥ, pakṣajaḥ, sindhujanmā, daśāśvaḥ, māḥ, tārāpīḍaḥ, niśāmaṇiḥ, mṛgalāñchanaḥ, darśavipat, chāyāmṛgadharaḥ, grahanemiḥ, dākṣāyaṇīpati, lakṣmīsahajaḥ, sudhākaraḥ, sudhādhāraḥ, śītabhānuḥ, tamoharaḥ, tuśārakiraṇaḥ, pariḥ, himadyutiḥ, dvijapatiḥ, viśvapsā, amṛtadīdhitiḥ, hariṇāṅkaḥ, rohiṇīpatiḥ, sindhunandanaḥ, tamonut, eṇatilakaḥ, kumudeśaḥ, kṣīrodanandanaḥ, kāntaḥ, kalāvān, yāminī jatiḥ, sijraḥ, mṛgapipluḥ, sudhānidhiḥ, tuṅgī, pakṣajanmā, abdhīnavanītakaḥ, pīyūṣamahāḥ, śītamarīciḥ, śītalaḥ, trinetracūḍāmaṇiḥ, atrinetrabhūḥ, sudhāṅgaḥ, parijñāḥ, sudhāṅgaḥ, valakṣaguḥ, tuṅgīpatiḥ, yajvanāmpatiḥ, parvvadhiḥ, kleduḥ, jayantaḥ, tapasaḥ, khacamasaḥ, vikasaḥ, daśavājī, śvetavājī, amṛtasūḥ, kaumudīpatiḥ, kumudinīpatiḥ, bhūpatiḥ, dakṣajāpatiḥ, oṣadhīpatiḥ, kalābhṛt, śaśabhṛt, eṇabhṛt, chāyābhṛt, atridṛgjaḥ, niśāratnam, niśākaraḥ, amṛtaḥ, śvetadyutiḥ
devatāviśeṣaḥ;
patitaṃ somamālokya brahmā lokapitāmahaḥ[śa.ka]