vasuḥ
agniḥ, pāvakaḥ, pāvanaḥ, tejaḥ, vahniḥ, jvalanaḥ, analaḥ, kṛśānuḥ, vāyusakhā, vāyusakhaḥ, dahanaḥ, śikhī, śikhāvān, kṛṣṇavartmā, araṇiḥ, ghāsiḥ, dāvaḥ, pacanaḥ, pācanaḥ, pācakaḥ, juhuvān, vāśiḥ, arciṣmān, prabhākaraḥ, chidiraḥ, śundhyuḥ, jaganuḥ, jāgṛviḥ, apāmpitaḥ, jalapittaḥ, apittam, himārātiḥ, phutkaraḥ, śukraḥ, āśaraḥ, samidhaḥ, citrabhānuḥ, jvālājihvā, kapilaḥ, vibhāvasuḥ , tamonud, śuciḥ, śukraḥ, damunaḥ, damīnaḥ, agiraḥ, hariḥ, kaviḥ
tejaḥpadārthaviśeṣaḥ।
parvate dṛśyamānaḥ dhūmaḥ agneḥ sūcakaḥ।
vasuḥ
viṣṇuḥ, nārāyaṇaḥ, kṛṣṇaḥ, vaikuṇṭhaḥ, viṣṭaraśravāḥ, dāmodaraḥ, hṛṣīkeśaḥ, keśavaḥ, mādhavaḥ, svabhūḥ, daityāriḥ, puṇḍarīkākṣaḥ, govindaḥ, garuḍadhvajaḥ, pītāmbaraḥ, acyutaḥ, śārṅgī, viṣvaksenaḥ, janārdanaḥ, upendraḥ, indrāvarajaḥ, cakrapāṇiḥ, caturbhujaḥ, padmanābhaḥ, madhuripuḥ, vāsudevaḥ, trivikramaḥ, daivakīnandanaḥ, śauriḥ, śrīpatiḥ, puruṣottamaḥ, vanamālī, balidhvaṃsī, kaṃsārātiḥ, adhokṣajaḥ, viśvambharaḥ, kaiṭabhajit, vidhuḥ, śrīvatsalāñachanaḥ, purāṇapuruṣaḥ, vṛṣṇiḥ, śatadhāmā, gadāgrajaḥ, ekaśṛṅgaḥ, jagannāthaḥ, viśvarūpaḥ, sanātanaḥ, mukundaḥ, rāhubhedī, vāmanaḥ, śivakīrtanaḥ, śrīnivāsaḥ, ajaḥ, vāsuḥ, śrīhariḥ, kaṃsāriḥ, nṛhariḥ, vibhuḥ, madhujit, madhusūdanaḥ, kāntaḥ, puruṣaḥ, śrīgarbhaḥ, śrīkaraḥ, śrīmān, śrīdharaḥ, śrīniketanaḥ, śrīkāntaḥ, śrīśaḥ, prabhuḥ, jagadīśaḥ, gadādharaḥ, ajitaḥ, jitāmitraḥ, ṛtadhāmā, śaśabinduḥ, punarvasuḥ , ādidevaḥ, śrīvarāhaḥ, sahasravadanaḥ, tripāt, ūrdhvadevaḥ, gṛdhnuḥ, hariḥ, yādavaḥ, cāṇūrasūdanaḥ, sadāyogī, dhruvaḥ, hemaśaṅkhaḥ, śatāvarttī, kālanemiripuḥ, somasindhuḥ, viriñciḥ, dharaṇīdharaḥ, bahumūrddhā, vardhamānaḥ, śatānandaḥ, vṛṣāntakaḥ, rantidevaḥ, vṛṣākapiḥ, jiṣṇuḥ, dāśārhaḥ, abdhiśayanaḥ, indrānujaḥ, jalaśayaḥ, yajñapuruṣaḥ, tārkṣadhvajaḥ, ṣaḍbinduḥ, padmeśaḥ, mārjaḥ, jinaḥ, kumodakaḥ, jahnuḥ, vasuḥ , śatāvartaḥ, muñjakeśī, babhruḥ, vedhāḥ, prasniśṛṅgaḥ, ātmabhūḥ, suvarṇabinduḥ, śrīvatsaḥ, gadābhṛt, śārṅgabhṛt, cakrabhṛt, śrīvatsabhṛt, śaṅkhabhṛt, jalaśāyī, muramardanaḥ, lakṣmīpatiḥ, murāriḥ, amṛtaḥ, ariṣṭanemaḥ, kapiḥ, keśaḥ, jagadīśaḥ, janārdanaḥ, jinaḥ, jiṣṇuḥ, vikramaḥ, śarvaḥ
devatāviśeṣaḥ hindudharmānusāraṃ jagataḥ pālanakartā।
ekādaśastathā tvaṣṭā dvādaśo viṣṇurucyate jaghanyajastu sarveṣāmādityānāṃ guṇādhikaḥ।
vasuḥ
sūryaḥ, savitā, ādityaḥ, mitraḥ, aruṇaḥ, bhānuḥ, pūṣā, arkaḥ, hiraṇyagarbhaḥ, pataṅgaḥ, khagaḥ, sahasrāṃśuḥ, dinamaṇiḥ, marīci, mārtaṇḍa, divākaraḥ, bhāskaraḥ, prabhākaraḥ, vibhākaraḥ, vivasvān, saptāśvaḥ, haridaśvaḥ, citrarathaḥ, saptasaptiḥ, dinamaṇi, dyumaṇiḥ, divāmaṇiḥ, khamaṇiḥ, khadyotaḥ, pradyotanaḥ, ambarīśaḥ, aṃśahastaḥ, lokabāndhavaḥ, jagatcakṣuḥ, lokalocanaḥ, kālakṛtaḥ, karmasākṣī, gopatiḥ, gabhastiḥ, gabhastimān, gabhastihastaḥ, graharājaḥ, caṇḍāṃśu, aṃśumānī, uṣṇaraśmiḥ, tapanaḥ, tāpanaḥ, jyotiṣmān, mihiraḥ, avyayaḥ, arciḥ, padmapāṇiḥ, padminīvallabhaḥ, padmabandhuḥ, padminīkāntaḥ, padmapāṇiḥ, hiraṇyaretaḥ, kāśyapeyaḥ, virocanaḥ, vibhāvasuḥ , tamonudaḥ, tamopahaḥ, citrabhānuḥ, hariḥ, harivāhanaḥ, grahapatiḥ, tviṣāmpatiḥ, ahaḥpatiḥ, vṛdhnaḥ, bhagaḥ, agaḥ, adriḥ, heliḥ, tarūṇiḥ, śūraḥ, dinapraṇīḥ, kuñjāraḥ, plavagaḥ, sūnuḥ, rasādhāraḥ, pratidivā, jyotipīthaḥ, inaḥ, vedodayaḥ, papīḥ, pītaḥ, akūpāraḥ, usraḥ, kapilaḥ
pṛthivyāḥ nikaṭatamaḥ atitejasvī khagolīyaḥ piṇḍaḥ yaṃ paritaḥ pṛthvyādigrahāḥ bhramanti। tathā ca yaḥ ākāśe suvati lokam karmāṇi prerayati ca।
sūryaḥ sauryāḥ ūrjāyāḥ mahīyaḥ srotaḥ।/ sūrye tapatyāvaraṇāya dṛṣṭaiḥ kalpeta lokasya kathaṃ tamitsrā।
vasuḥ
pragrahaḥ, vāgā, raśmiḥ, valgā, dantālikā, saṃyamaḥ, yantraṇam, nigrahaḥ, vasuḥ , abhīṣuḥ, abhīśuḥ
aśvādīnāṃ niyamanārthe upayujyamānā raśmiḥ।
nahi me mucyate kaścit kathañcit pragrahaṃ gataḥ। gajo vā mahiṣo vāpi ṣaṣṭhe kāle narottamaḥ॥
vasuḥ
dhanam, dravyam, vasuḥ , arthaḥ, vittam, draviṇam, sampad, hiraṇyam, vibhavaḥ, sampattiḥ
upayogināṃ tathā ca mūlyavatāṃ vastūnāṃ samūhaḥ।
pūrvaṃ gopālakānāṃ sampannatā teṣāṃ gorūpaṃ dhanam eva āsīt।
vasuḥ
vasuḥ , āpyaḥ, jiṣṇuḥ
vaidikadevatāviśeṣaḥ।
vedeṣu vasavaḥ aṣṭasaṃkhyākāḥ iti uktam।
vasuḥ
vibhāvasuḥ
ekaḥ daityaḥ।
vibhāvasuḥ narakāsurasya putraḥ āsīt।
vasuḥ
viśvāvasuḥ
ekaḥ gandharvaḥ।
ekadā pātālaketuḥ viśvāvasoḥ madālasānāmikāyāḥ putryāḥ apaharaṇam akarot।
vasuḥ
sahavasuḥ
ekaḥ asuraḥ।
sahavasoḥ varṇanam ṛgvede vartate।
vasuḥ
agniḥ, vaiśvānaraḥ, vītahotraḥ, agnihotraḥ, huraṇyaretāḥ, saptārci, vibhāvasuḥ , vṛṣākapiḥ, svāhāpatiḥ, svāhāprayaḥ, svāhābhuk, agnidevaḥ, agnidevatā, dhanañjayaḥ, jātavedaḥ, kṛpīṭayoniḥ, śociṣkeśaḥ, uṣarbudhaḥ, bṛhadbhānuḥ, hutabhuk, haviraśanaḥ, hutāśaḥ, hutāśanaḥ, havirbhuk, havyavāhanaḥ, havyāśanaḥ, kravyavāhanaḥ, tanunapāt, rohitāśvaḥ, āśuśukṣaṇiḥ, āśrayāśaḥ, āśayāśaḥ, āśrayabhuk, āśrayadhvaṃsī, pāvakaḥ, pāvanaḥ, tejaḥ, vahniḥ, jvalanaḥ, analaḥ, kṛśānuḥ, vāyusakhā, vāyusakhaḥ, dahanaḥ, śikhī, śikhāvān, kṛṣṇavartmā, araṇiḥ, ghāsiḥ, dāvaḥ, pacanaḥ, pācanaḥ, pācakaḥ, juhuvān, vāśiḥ, arciṣmān, prabhākaraḥ, chidiraḥ, śundhyuḥ, jaganuḥ, jāgṛviḥ, apāmpitaḥ, jalapittaḥ, apittam, himārātiḥ, phutkaraḥ, śukraḥ, āśaraḥ, samidhaḥ, citrabhānuḥ, jvālājihvā, kapilaḥ, vibhāvasuḥ , tamonud, śuciḥ, śukraḥ, damunaḥ, damīnaḥ, agiraḥ, hariḥ, bhuvaḥ
devatāviśeṣaḥ-hindudharmānusāram agneḥ devatāsvarūpam।
agneḥ patnī svāhā।
vasuḥ
sūryaḥ, sūraḥ, aryamā, ādityaḥ, dvādaśātmā, divākaraḥ, bhāskaraḥ, ahaskaraḥ, vradhraḥ, prabhākaraḥ, vibhākaraḥ, bhāsvān, vivasvān, saptāśvaḥ, haridaśvaḥ, uṣṇaraśmiḥ, vivarttanaḥ, arkaḥ, mārttaṇḍaḥ, mihiraḥ, aruṇaḥ, vṛṣā, dyumaṇiḥ, taraṇiḥ, mitraḥ, citrabhānuḥ, virocan, vibhāvasuḥ , grahapatiḥ, tviṣāmpatiḥ, ahaḥpatiḥ, bhānuḥ, haṃsaḥ, sahastrāṃśuḥ, tapanaḥ, savitā, raviḥ, śūraḥ, bhagaḥ, vṛdhnaḥ, padminīvallabhaḥ, hariḥ, dinamaṇiḥ, caṇḍāṃśuḥ, saptasaptiḥ, aṃśumālī, kāśyapeyaḥ, khagaḥ, bhānumān, lokalocanaḥ, padmabandhuḥ, jyotiṣmān, avyathaḥ, tāpanaḥ, citrarathaḥ, khamaṇiḥ, divāmaṇiḥ, gabhastihastaḥ, heliḥ, pataṃgaḥ, arcciḥ, dinapraṇīḥ, vedodayaḥ, kālakṛtaḥ, graharājaḥ, tamonudaḥ, rasādhāraḥ, pratidivā, jyotiḥpīthaḥ, inaḥ, karmmasākṣī, jagaccakṣuḥ, trayītapaḥ, pradyotanaḥ, khadyotaḥ, lokabāndhavaḥ, padminīkāntaḥ, aṃśuhastaḥ, padmapāṇiḥ, hiraṇyaretāḥ, pītaḥ, adriḥ, agaḥ, harivāhanaḥ, ambarīṣaḥ, dhāmanidhiḥ, himārātiḥ, gopatiḥ, kuñjāraḥ, plavagaḥ, sūnuḥ, tamopahaḥ, gabhastiḥ, savitraḥ, pūṣā, viśvapā, divasakaraḥ, dinakṛt, dinapatiḥ, dyupatiḥ, divāmaṇiḥ, nabhomaṇiḥ, khamaṇiḥ, viyanmaṇiḥ, timiraripuḥ, dhvāntārātiḥ, tamonudaḥ, tamopahaḥ, bhākoṣaḥ, tejaḥpuñjaḥ, bhānemiḥ, khakholkaḥ, khadyotanaḥ, virocanaḥ, nabhaścakṣūḥ, lokacakṣūḥ, jagatsākṣī, graharājaḥ, tapatāmpatiḥ, sahastrakiraṇaḥ, kiraṇamālī, marīcimālī, aṃśudharaḥ, kiraṇaḥ, aṃśubharttā, aṃśuvāṇaḥ, caṇḍakiraṇaḥ, dharmāṃśuḥ, tīkṣṇāṃśuḥ, kharāṃśuḥ, caṇḍaraśmiḥ, caṇḍamarīciḥ, caṇḍadīdhitiḥ, aśītamarīciḥ, aśītakaraḥ, śubharaśmiḥ, pratibhāvān, vibhāvān, vibhāvasuḥ , pacataḥ, pacelimaḥ, śuṣṇaḥ, gaganādhvagaḥ, gaṇadhvajaḥ, khacaraḥ, gaganavihārī, padmagarbhaḥ, padmāsanaḥ, sadāgatiḥ, haridaśvaḥ, maṇimān, jīviteśaḥ, murottamaḥ, kāśyapī, mṛtāṇḍaḥ, dvādaśātmakaḥ, kāmaḥ, kālacakraḥ, kauśikaḥ, citrarathaḥ, śīghragaḥ, saptasaptiḥ
hindūnāṃ dharmagrantheṣu varṇitā ekā devatā।
vedeṣu sūryasya pūjāyāḥ vāraṃvāraṃ vidhānam asti।
vasuḥ
vasuḥ
dakṣaprajāpateḥ kanyā।
vasoḥ varṇanaṃ purāṇeṣu prāpyate।
vasuḥ
vibhāvasuḥ
gandharvaviśeṣaḥ।
vibhāvasoḥ varṇanaṃ purāṇeṣu prāpyate।
vasuḥ
mudāvasuḥ
prajāpatiputraḥ।
mudāvasoḥ varṇanaṃ purāṇeṣu prāpyate।
vasuḥ
turvasuḥ
yayātiputraḥ।
devayānyāḥ garbhāt turvasuḥ jātaḥ।
vasuḥ
mitrāvasuḥ
ekaḥ gaṃdharvaḥ।
mitrāvasuḥ viśvāvasoḥ putraḥ āsīt।
vasuḥ
bṛhadvasuḥ
dvau puruṣau ।
vaṃśa-brāhmaṇe tathā ca viṣṇu-purāṇe bṛhadvasū samullikhitau
vasuḥ
bṛhadvasuḥ
dvau puruṣau ।
vaṃśa-brāhmaṇe tathā ca viṣṇu-purāṇe bṛhadvasū samullikhitau
vasuḥ
sampadvasuḥ
sūryasya mukhyeṣu saptasu kiraṇeṣu ekaḥ ।
sampadvasoḥ ullekhaḥ viṣṇupurāṇe asti
vasuḥ
ābhāradvasuḥ
ekaḥ puruṣaḥ ।
ābhāradvasoḥ ullekhaḥ koṣe asti
vasuḥ
dravavasuḥ
ekaḥ rājaputraḥ ।
dravavasoḥ ullekhaḥ viṣṇupurāṇe vartate
vasuḥ
dravavasuḥ
ekaḥ rājaputraḥ ।
dravavasoḥ ullekhaḥ viṣṇupurāṇe asti