vakaḥ
prayatnataḥ, sāyāsaḥ, prayatnapūrvakaḥ
prayatnaiḥ saha।
kāryaṃ prayatnataḥ sampadyatām।
vakaḥ
piṣṭakaḥ, pūpaḥ, apūpaḥ, śuṣkāpūpikā, vipakvakaḥ , biskaṭī, pūpakaḥ, pūpikā
miṣṭānnaviśeṣaḥ- sukāndavo godhūmādicūrṇamayī carpaṭī।
bālakaḥ piṣṭakam atti।
vakaḥ
dūtaḥ, sandeśaharaḥ, sandeśahārakaḥ, vārtābaraḥ, vārtāyanaḥ, vācikaharaḥ, ākhyāyakaḥ, adhvagaḥ, prayojyaḥ, sañcārakaḥ, cāraḥ, dhāvakaḥ , samācāradāyakaḥ, kāryaṅkaraḥ, nisṛṣṭārthaḥ
yaḥ sandeśaṃ harati।
aṅgadaḥ rāmasya dūtaḥ bhūtvā rāvaṇasya pārśve gataḥ।
vakaḥ
śūdraḥ, pādajaḥ, avaravarṇaḥ, vṛṣalaḥ, jaghanyajaḥ, dāsaḥ, antyajanmā, jaghanyaḥ, dvijasevakaḥ
hindūnāṃ caturvarṇāntargataḥ caturthaḥ varṇaḥ।
adhunāpi naike janāḥ śūdrasya sparśaṃ pāpam iti manyante।
vakaḥ
aśvakaḥ , kṣudrāśvaḥ, kṣudraghoṭakaḥ
kṣudraśarīrī aśvaḥ।
tena aśvakaḥ rathe yujyate
vakaḥ
bauddhabhikṣuḥ, jātakaḥ, bhadantaḥ, bhikṣuḥ, śramaṇaḥ, śrāvakaḥ
saḥ sādhuḥ yaḥ bauddhadharmasya upāsakaḥ।
kuśīnagare naike bauddhabhikṣavaḥ dṛśyante।
vakaḥ
samudāyaḥ, saṅghaḥ, samūhaḥ, saṅghātaḥ, samavāyaḥ, sañcayaḥ, gaṇaḥ, gulmaḥ, gucchaḥ, gucchakaḥ, gutsaḥ, stavakaḥ , oghaḥ, vṛndaḥ, nivahaḥ, vyūhaḥ, sandohaḥ, visaraḥ, vrajaḥ, stomaḥ, nikaraḥ, vātaḥ, vāraḥ, saṃghātaḥ, samudayaḥ, cayaḥ, saṃhatiḥ, vṛndam, nikurambam, kadambakam, pūgaḥ, sannayaḥ, skandhaḥ, nicayaḥ, jālam, agram, pacalam, kāṇḍam, maṇḍalam, cakram, vistaraḥ, utkāraḥ, samuccayaḥ, ākaraḥ, prakaraḥ, saṃghaḥ, pracayaḥ, jātam
ekasmin sthāne sthāpitāni sthitāni vā naikāni vastūni।
asmin samudāye naikāḥ mahilāḥ santi।
vakaḥ
bhṛtyaḥ, anucaraḥ, paricaraḥ, paricārakaḥ, preṣyaḥ, kiṅkaraḥ, ceṭakaḥ, ceṭaḥ, kibhkaraḥ, dāsaḥ, dāśaḥ, bhṛtakaḥ, karmakaraḥ, karmakārī, parijamaḥ, vetanajīvī, sevopajīvī, sevājīvī, bhṛtibhuk, bhṛtijīvī, anujīvī, viyojyaḥ, praiṣyaḥ, bharaṇīyaḥ, vaitānikaḥ, śuśrūṣakaḥ, ceḍaḥ, ceḍakaḥ, pārśvikaḥ, pārśvānucaraḥ, sairindhraḥ, arthī, bhujiṣyaḥ, dāseraḥ, dāseyaḥ, gopyaḥ, gopakaḥ, sevakaḥ
yaḥ sevate।
mama bhṛtyaḥ gṛhaṃ gataḥ।
vakaḥ
rajakaḥ, mārjaḥ, vastradhāvakaḥ , vastrarajakaḥ, vastranirṇejakaḥ, nirṇejakaḥ, vastranejakaḥ, vastramārjakaḥ, vastraprakṣālakaḥ, bhasmakāraḥ, karmakīlakaḥ
vastrādīnāṃ śvetimānam āpādayati।
rajakaḥ vastrān kṣālayati।
vakaḥ
śiśuḥ, śāvakaḥ
paśoḥ bālakaḥ।
caṭakā śiśuṃ dhānyaṃ bhakṣayati।
vakaḥ
agniḥ, pāvakaḥ , pāvanaḥ, tejaḥ, vahniḥ, jvalanaḥ, analaḥ, kṛśānuḥ, vāyusakhā, vāyusakhaḥ, dahanaḥ, śikhī, śikhāvān, kṛṣṇavartmā, araṇiḥ, ghāsiḥ, dāvaḥ, pacanaḥ, pācanaḥ, pācakaḥ, juhuvān, vāśiḥ, arciṣmān, prabhākaraḥ, chidiraḥ, śundhyuḥ, jaganuḥ, jāgṛviḥ, apāmpitaḥ, jalapittaḥ, apittam, himārātiḥ, phutkaraḥ, śukraḥ, āśaraḥ, samidhaḥ, citrabhānuḥ, jvālājihvā, kapilaḥ, vibhāvasuḥ, tamonud, śuciḥ, śukraḥ, damunaḥ, damīnaḥ, agiraḥ, hariḥ, kaviḥ
tejaḥpadārthaviśeṣaḥ।
parvate dṛśyamānaḥ dhūmaḥ agneḥ sūcakaḥ।
vakaḥ
vyālikaḥ, jīvakaḥ , āhituṇḍikaḥ
yaḥ sarpān pālayati।
vyālikaḥ ālābuvādyasya nādena sarpaṃ nartayati।
vakaḥ
prasevakaḥ , syūtiḥ
vastrasya athavā anyasya kośaḥ yasmin vastūni sthāpyante।
avadīrṇāt prasevakāt vastūni apatan।
vakaḥ
vāyuḥ, vātaḥ, anilaḥ, pavanaḥ, pavamānaḥ, prabhañjanaḥ, śvasanaḥ, sparśanaḥ, mātariśvā, sadāgatiḥ, pṛṣadaśvaḥ, gandhavahaḥ, gandhavāhaḥ, āśugaḥ, samīraḥ, mārutaḥ, marut, jagatprāṇaḥ, samīraṇaḥ, nabhasvān, ajagatprāṇaḥ, khaśvāsaḥ, vābaḥ, dhūlidhvajaḥ, phaṇipriyaḥ, vātiḥ, nabhaḥprāṇaḥ, bhogikāntaḥ, svakampanaḥ, akṣatiḥ, kampalakṣmā, śasīniḥ, āvakaḥ , hariḥ, vāsaḥ, sukhāśaḥ, mṛgavābanaḥ, sāraḥ, cañcalaḥ, vihagaḥ, prakampanaḥ, nabhaḥ, svaraḥ, niśvāsakaḥ, stanūnaḥ, pṛṣatāmpatiḥ, śīghraḥ
viśvagamanavān viśvavyāpī tathā ca yasmin jīvāḥ śvasanti।
vāyuṃ vinā jīvanasya kalpanāpi aśakyā।
vakaḥ
māṇavakaḥ , vatsaḥ, bālakaḥ, bālaḥ, bālā, vatsā, vatsakaḥ
ṣoḍaśa-varṣa-paryanta-prathama-vayaskaḥ mānavajātīyaḥ।
bho māṇavaka kutra asti tava pitā।
vakaḥ
kuraṅgaḥ, mṛgaśāvakaḥ , mṛgapotakaḥ
hariṇasya vatsaḥ।
mahādevyā kuraṅgaḥ rakṣitaḥ।
vakaḥ
adhaḥcaraḥ, apahārakaḥ, apahārikā, apahārakam, avahāraḥ, avāvan, avāvarī, ākhanikaḥ, ākhuḥ, āmoṣī, āmoṣi, kapāṭaghnaḥ, kapāṭaghnā, kapāṭaghnam, kambū, kalamaḥ, kavāṭaghnaḥ, kumbhīrakaḥ, kusumālaḥ, kharparaḥ, coraḥ, cauraḥ, corī, corakaḥ, caurī, caurikā, taḥ, takvān, taskaraḥ, tāyu, tṛpuḥ, dasmaḥ, dasmā, dasraḥ, drāvakaḥ , dhanaharaḥ, dhanahṛt, dhanahṛd, naktacāriḥ, naktacārī, nāgarakaḥ, parāskandī, parāskandi, parimoṣī, parimoṣiḥ, paṭaccaraḥ, pāṭṭacaraḥ, puraṃdaraḥ, pracuraḥ., pracurapuruṣaḥ, pratirodhakaḥ, pratirodhī, bandīkāraḥ, malimluḥ, malimluc, mallīkara, mācalaḥ, mīḍhuṣtamaḥ, mumuṣiṣuḥ, muṣkaḥ, mūṣakaḥ, moṣaḥ, moṣakaḥ, moṣṭā, rajanīcaraḥ, rātricaraḥ, rātryāṭaḥ, rikvān, ritakvān, ribhvān, rihāyaḥ, rerihāṇaḥ, laṭaḥ, luṇṭākaḥ, vaṭaraḥ, vanarguḥ, viloḍakaḥ, viloptā, stenaḥ, stainyaḥ, stāyuḥ, steyakṛt, steyakṛd, steyī, staunaḥ, styenaḥ, styainaḥ, srotasyaḥ, harikaḥ, hartā, hārakaḥ, hārītaḥ
adatsya paradhanasya apahārakaḥ।
rakṣakaḥ corān daṇḍayati।
vakaḥ
gṛhasevakaḥ
saḥ sevakaḥ yaḥ sevārthe gṛhe eva nivasati।
adyatanīyā vārtānusāreṇa gṛhasevakena svāmī hataḥ।
vakaḥ
yuvā, taruṇaḥ, yuvakaḥ , kumāraḥ, kumārakaḥ, māṇavaḥ, yuvaśaḥ, nabhasvān, vayasthaḥ, vayaḥsthaḥ, talunaḥ, veṭakaḥ, vayodhaḥ, vayobāla, garbharūpaḥ
ṣoḍaṣavarṣāt triṃśad-varṣa-paryanta-vayaskaḥ।
bhāratīyāḥ yuvānaḥ pāścātyasaṃskṛteḥ adhīnāḥ jātāḥ। /āṣoḍaṣād bhaved bālaḥ taruṇaḥ tataḥ ucyate। vṛddhaḥ syāt saptaterrūrdhvaṃ varṣīyān navateḥ param।
vakaḥ
yavaḥ, yavakaḥ , tīkṣṇaśūkaḥ, praveṭaḥ, śitaśūkaḥ, medhyaḥ, divyaḥ, akṣataḥ, kañcukī, dhānyarājaḥ, turagapriyaḥ, śaktuḥ, maheṣṭaḥ, pavitradhānyam
sasya-viśeṣaḥ, yasya bījasya guṇāḥ kaṣāyatva-madhuratva-pramehapittakaphāpahārakatvādayaḥ।
śyāmaḥ bhūmau yavaṃ ropayati।
vakaḥ
tulasī, subhagā, tīvrā, pāvanī, viṣṇuvallabhā, surejyā, surasā, kāyasthā, suradundubhiḥ, surabhiḥ, bahupatrī, mañjarī, haripriyā, apetarākṣasī, śyāmā, gaurī, tridaśamañjarī, bhūtaghnī, bhūtapatrī, vaiṣṇavī, puṇyā, mādhavī, amṛtā, patrapuṣpā, vṛndā, maruvakaḥ , samīraṇaḥ, prasthapuṣpaḥ, phaṇijhakaḥ, parṇāsaḥ, jambhīraḥ, kaṭhiñjaraḥ, kuṭherakaḥ, arjjakaḥ, kulasaurabham, lakṣmī
vṛkṣaviśeṣaḥ yaḥ pavitraḥ asti tathā ca yasya parṇāni gandhayuktāni santi।
tulasyāḥ parṇāni oṣadhirūpeṇa upayujyante।
vakaḥ
kukkuraśāvakaḥ , kukkuraśiśuḥ, ḍimbhaḥ
kukkurasya śāvakaḥ।
kukkurī kukkuraśāvakaṃ dugdhaṃ pāyayati।
vakaḥ
stāvakaḥ
stavakartā।
asmin mandire stāvakānāṃ sammelanam asti।
vakaḥ
śiśuḥ, pākaḥ, potaḥ, arbhakaḥ, ḍimbhaḥ, pṛthukaḥ, śāvakaḥ , śāvaḥ, arbhaḥ, śiśukaḥ, potakaḥ, bhiṣṭakaḥ
janmanaḥ anantaram ekavarṣīyaḥ dvivarṣīyaḥ vā bālaḥ।
mātā śiśuṃ dugdhaṃ pāyayati।
vakaḥ
goṇī, syūtaḥ, syūti, poṭalikā, syūnaḥ, prasevakaḥ
śāṇyādeḥ sūtena vinirmitaḥ bṛhat prasevaḥ yasmin dhānyaṃ sthāpyate।
kṛṣakaḥ grāhakāya daśa goṇyaḥ adadāt।
vakaḥ
tīkṣṇagandhakaḥ, śobhāñjanaḥ, śigruḥ, tīkṣṇagandhakaḥ, akṣīvaḥ, tīkṣṇagandhaḥ, sutīkṣṇaḥ, ghanapallavaḥ, śvetamaricaḥ, tīkṣṇaḥ, gandhaḥ, gandhakaḥ, kākṣīvakaḥ , strīcittahārī, draviṇanāśanaḥ, kṛṣṇagandhā, mūlakaparṇī, nīlaśigruḥ, janapriyaḥ, mukhamodaḥ, cakṣuṣyaḥ, rucirāñjanaḥ
saḥ vṛkṣaḥ yasya dīrghabījaguptiḥ śākārthe upayujyate।
śyāmaḥ tīkṣṇagandhakasya bījaguptim uñchati।
vakaḥ
śāvakaḥ
paśoḥ śiśuḥ।
kasyāpi paśoḥ śāvakaḥ manoharaḥ asti।
vakaḥ
citrakaḥ, taulikaḥ, taulikikaḥ, raṅgakārakaḥ, raṅgajīvakaḥ , raṅgājīvaḥ, likhitā, varṇacārakaḥ, varṇāṭaḥ, varṇī
yaḥ citraṃ vilekhayati।
citrakaḥ hanumataḥ citraṃ vilekhayati।
vakaḥ
prasavakaḥ
madhukasadṛśaḥ vṛkṣaḥ।
bastare sthāne sthāne prasavakasya udyānāni santi।
vakaḥ
pūjakaḥ, arcakaḥ, upāsakaḥ, bhaktaḥ, ārādhakaḥ, sevakaḥ
yaḥ pūjayati।
bhagavataḥ yathārthaḥ pūjakaḥ sāṃsārikabandhanāt muktaḥ bhavati।
vakaḥ
sevakaḥ , sevī, sevitā
yaḥ kam api kenacit prakāreṇa sevati;
jñānavṛddhānāṃ vayovṛddhānāṃ ca sevakaḥ paramaṃ puṇyaṃ samprāpnoti
vakaḥ
ūrdhvakaḥ , murajaḥ
suṣirakāṣṭhāt nirmitaḥ tālavādyaviśeṣaḥ yasya mukhaṃ carmāvṛtam asti।
ūrdhvakavādakaḥ ūrdhvakaṃ vādayati। / ūrdhvako gopucchavat satritālo'ṣṭāṅgulo mukhe। [śabdārṇava]
vakaḥ
kukkuṭaśāvakaḥ
kukkuṭasya śāvakaḥ।
kukkuṭaśāvakaḥ kukkuṭyāḥ pārśve gacchati।
vakaḥ
śramasevakaḥ
saḥ svayaṃsevakaḥ yaḥ śramadānaṃ karoti।
śramasevakāḥ asya mandirasya nirmāṇaṃ kṛtavantaḥ।
vakaḥ
svayaṃsevakaḥ
yaḥ svecchayā sevābhāvena kāryaṃ karoti।
asya yajñasya kṛte svayaṃsevakānām āvaśyakatā asti।
vakaḥ
kadalīstavakaḥ
kadalyāḥ phalānāṃ gucchaḥ।
śreṣṭhinā kadalīstavakaṃ krītvā bhikṣukebhyaḥ dattaḥ।
vakaḥ
araṇī, śrīparṇam, agnimanthaḥ, kaṇikā, gaṇikārikā, jayā, araṇiḥ, tejomanthaḥ, havirmanthaḥ, jyotiṣkaḥ, pāvakaḥ , vahnimanthaḥ, mathanaḥ, agnimathanaḥ, tarkārī, vaijayantikā, araṇīketuḥ, śrīparṇī, karṇikā, nādeyī, vijayā, anantā, nadījā
himālayeṣu vartamānaḥ vṛkṣaviśeṣaḥ yasya khādyaṃ phalaṃ bhavati evaṃ tasya bījamapi upayogāya vartate।
araṇī tu auṣadhavṛkṣaḥ bhavati।
vakaḥ
yuvā, taruṇaḥ, vayasthaḥ, prāptayauvanaḥ, yaviṣṭhaḥ, navakaḥ , navīyaḥ, nūtanayauvanaḥ, yuvaśaḥ, yuvānakaḥ, yuvībhūtaḥ, vatsaḥ, vatsataraḥ, vayodhaḥ, vayobālaḥ, pratinavaḥ, pratyagraḥ, pratyagrarūpaḥ, śarkuraḥ, bhramaraḥ
yauvanāvasthāviśiṣṭaḥ।
tasya yuvā putraḥ deśāntaraṃ gataḥ।
vakaḥ
śītasahā, sindhuvārakaḥ, nirguṇḍī, kapikā, sthirasādhanakaḥ, sindhukaḥ, nīlasindhukaḥ, indrasurasaḥ, sindhuvārikā, śvetapuṣpaḥ, nirguṇṭī, candrasurasaḥ, surasaḥ, sindhurāvaḥ, nīlāśī, sindhuvāritaḥ, śvetarāvakaḥ , nisindhuḥ, sindhuvāraḥ, śepālaḥ, nirguṇḍiḥ, sinduvāraḥ, nisindhukaḥ, nīlakaḥ, arthasiddhakaḥ, indrāṇikā, indrāṇī, śvetasurasā
kundajātīyā śvetapuṣpaviśiṣṭā latā।
śītasahā varṣākāle vikasati।
vakaḥ
putrañjīvaḥ, putrañjīvakaḥ , yaṣṭīpuṣpaḥ, sutajīvakaḥ , ślīpadāpahaḥ, kumārajīvaḥ, pavitraḥ, garbhadaḥ, sutajīvakaḥ
vṛkṣaviśeṣaḥ।
putrañjīvasya tvak bījaṃ ca auṣadheṣu upayujyete।
vakaḥ
aśvaśāvaḥ, aśvaśāvakaḥ , kiśoraḥ, ghoṭakavatsaḥ, ambarīṣaḥ
aśvasya śiśuḥ pumān।
aśvī aśvaśāvakāya vatsalayati।
vakaḥ
vyāghraśāvakaḥ
vyāghrasya śāvakaḥ।
vyāghrī vyāghraśāvakaṃ dugdhaṃ pāyayati।
vakaḥ
kāmukaḥ, kāmī, pallavakaḥ , puṣpabaṭukaḥ, priyajāniḥ
kāmavāsanāyāṃ liptaḥ puruṣaḥ।
kāmukaḥ jīvane sukhaṃ kāmena eva iti cintayati।
vakaḥ
lodhraḥ, gālavaḥ, śābaraḥ, tirīṭaḥ, tilvaḥ, mārjanaḥ, lodhavṛkṣaḥ, bhillataruḥ, tilvakaḥ , kāṇḍakīlakaḥ, lodhrakavṛkṣaḥ, śambaraḥ, hastirodhrakaḥ, tilakaḥ, kāṇḍanīlakaḥ, hemapuṣpakaḥ, bhillī, śāvarakaḥ
vṛkṣaviśeṣaḥ।
lodhrasya carma evaṃ kāṣṭhaṃ ca auṣadhāya upayujyate।
vakaḥ
bandhūkaḥ, bandhujīvakaḥ , raktakaḥ, bandhūjīvakaḥ , bandhukaḥ, bandhuḥ, bandhulaḥ, bandhujīvaḥ, bandhūliḥ, bandhuraḥ, raktaḥ, mādhyāhnikaḥ, oṣṭhapuṣpaḥ, arkavallabhaḥ, madhyandinaḥ, raktapuṣpaḥ, rāgapuṣpaḥ, haripriyaḥ
kṣupakaviśeṣaḥ।
bandhūkasya śuklavarṇīyaṃ sugandhitaṃ puṣpaṃ bhavati।
vakaḥ
mṛgaśāvaḥ, mṛgaśāvakaḥ , mṛgapotaḥ, mṛgaśiśuḥ, hariṇavatsaḥ, kuraḍa़्gakaḥ, bālamṛgaḥ
hariṇasya apatyam।
mṛgaśāvaḥ harīṇyāḥ dugdhaṃ pibati।
vakaḥ
bhramaṇakārī, dhāvakaḥ
yaḥ bahu bhramati।
yadi bhramitum icchasi tarhi bhramaṇakāriṇaḥ dale antarbhavatu।
vakaḥ
kiṇvakaḥ
kośikāyāḥ utpannaḥ ekaṃ jaṭilaṃ prathinam।
kiṇvakāḥ vividhaprakārakāḥ bhavanti।
vakaḥ
dhāvakaḥ
yaḥ dhāvati।
sīmāntaḥ dhāvakaḥ bhavitum icchati।
vakaḥ
bakāsuraḥ, vakāsuraḥ, bakaḥ, vakaḥ
ekaḥ daityaḥ yaṃ bhīmaḥ jaghāna।
bakāsuraḥ pratidinaṃ ekacakrānāmikāyāḥ nagaryāḥ ekasya janasya bhakṣaṇaṃ karoti sma।
vakaḥ
sindhuvāraḥ, indrasurasaḥ, indrāṇī, indrāṇikā, candrasurasaḥ, nirguṇṭī, nirguṇḍī, nisindhuḥ, nanīlasindhukaḥ, śvetapuṣpaḥ, śvetarāvakaḥ , sindhurāvaḥ, sindhuvārakaḥ, sindhuvāritaḥ, sindhukaḥ, surasaḥ, sthirasādhanakaḥ, arthasiddhakaḥ
ekaḥ vṛkṣaḥ।
sindhuvārasya patrāṇi bījāḥ ca auṣadhyāṃ prayujyante।
vakaḥ
śaṅkhadrāvaḥ, śaṅkhadrāvakaḥ
rasaviśeṣaḥ।
śaṅkhadrāve śaṅkhaḥ api vilīyate।
vakaḥ
grāmādhikārī, grāmasevakaḥ
saḥ śāsakīyaḥ adhikārī yaḥ praśāsakīyam ārthikaṃ kṛṣisambaddhaṃ ca nivedanaṃ dātuṃ niyuktaḥ।
grāmādhikārī kālena adhikṛtānāṃ grāmāṇām abhyāgamaṃ karoti।
vakaḥ
vīṇāprasevaḥ, prasevakaḥ
vīṇāyāḥ śīrṣe nataḥ kāṣṭhakhaṇḍaḥ।
asya vīṇāyāḥ vīṇāprasevaḥ truṭitaḥ।
vakaḥ
sajīvaḥ, jīvaḥ, jīvitaḥ, jīvakaḥ , prāṇayutaḥ, prāṇopetaḥ.
yaḥ prāṇīti।
jīvitasya viṣaye smṛtilekhanaṃ sāhasam eva।
vakaḥ
ākrāmakaḥ, abhiyātin, abhighātin, abhidhāvakaḥ , prahartṛ
yaḥ ākramaṇaṃ karoti।
bhārate vividhaiḥ vaideśikaiḥ ākrāmakaiḥ bahuvāraṃ rājyaṃ kṛtam।
vakaḥ
agniḥ, vaiśvānaraḥ, vītahotraḥ, agnihotraḥ, huraṇyaretāḥ, saptārci, vibhāvasuḥ, vṛṣākapiḥ, svāhāpatiḥ, svāhāprayaḥ, svāhābhuk, agnidevaḥ, agnidevatā, dhanañjayaḥ, jātavedaḥ, kṛpīṭayoniḥ, śociṣkeśaḥ, uṣarbudhaḥ, bṛhadbhānuḥ, hutabhuk, haviraśanaḥ, hutāśaḥ, hutāśanaḥ, havirbhuk, havyavāhanaḥ, havyāśanaḥ, kravyavāhanaḥ, tanunapāt, rohitāśvaḥ, āśuśukṣaṇiḥ, āśrayāśaḥ, āśayāśaḥ, āśrayabhuk, āśrayadhvaṃsī, pāvakaḥ , pāvanaḥ, tejaḥ, vahniḥ, jvalanaḥ, analaḥ, kṛśānuḥ, vāyusakhā, vāyusakhaḥ, dahanaḥ, śikhī, śikhāvān, kṛṣṇavartmā, araṇiḥ, ghāsiḥ, dāvaḥ, pacanaḥ, pācanaḥ, pācakaḥ, juhuvān, vāśiḥ, arciṣmān, prabhākaraḥ, chidiraḥ, śundhyuḥ, jaganuḥ, jāgṛviḥ, apāmpitaḥ, jalapittaḥ, apittam, himārātiḥ, phutkaraḥ, śukraḥ, āśaraḥ, samidhaḥ, citrabhānuḥ, jvālājihvā, kapilaḥ, vibhāvasuḥ, tamonud, śuciḥ, śukraḥ, damunaḥ, damīnaḥ, agiraḥ, hariḥ, bhuvaḥ
devatāviśeṣaḥ-hindudharmānusāram agneḥ devatāsvarūpam।
agneḥ patnī svāhā।
vakaḥ
maṇḍūkaḥ, plavaḥ, plavagaḥ, plavaṃgamaḥ, plavakaḥ , ajambhaḥ, ajihmaḥ, ajihvaḥ, alimakaḥ, kaṭuravaḥ, kokaḥ, jihmamohanaḥ, tarantaḥ, toyasarpikā, dardarikaḥ, darduraḥ, nandakaḥ, nandanaḥ, nirjihvaḥ, bhekaḥ, maṇḍaḥ, marūkaḥ, mahāravaḥ, mudiraḥ, meghanādaḥ, rekaḥ, lūlukaḥ, varṣābhūḥ, varṣāhūḥ, vṛṣṭibhūḥ, vyaṅgaḥ, śallaḥ, śāluḥ, śālūkaḥ, śālūraḥ, hariḥ
saḥ catuṣpādaḥ yaḥ kārdame vasati tathā ca yaḥ jale bhūmau ca dṛśyate।
bālakaḥ maṇḍūkaḥ maṇḍūkī ca etayoḥ madhye bhedaṃ kartum asamarthaḥ।
vakaḥ
agnipāvakaḥ
paurāṇikaḥ ṛṣiviśeṣaḥ।
agnipāvakasya varṇanaṃ ṛgvede prāpyate।
vakaḥ
vyāghraḥ, śārdūlaḥ, dvīpī, citrakaḥ, vyāḍaḥ, hiṃsrakaḥ, karvaraḥ, guhāśayaḥ, pṛdākuḥ, jihvāpaḥ, tīkṣṇadaṃṣṭraḥ, nakhāyudhaḥ, nakharāyudhaḥ, pañcanakhaḥ, puṇḍarīkaḥ, bhayānakaḥ, bhīruḥ, maruvakaḥ , mṛgapatiḥ, mṛgarāṭ, mṛgendraḥ, vanaśvaḥ, vicitrāṅgaḥ, vyālaḥ, hastikakṣyaḥ, hiṃsāruḥ, hiṃsīraḥ, huṇḍaḥ
vanyahiṃsrapaśuviśeṣaḥ।
prāṇisaṅgrahālaye dvau vyāghrau tathā ca ekā vyāghrī āsīt।
vakaḥ
śarvakaḥ
ṛṣiviśeṣaḥ।
śarvakasya varṇanaṃ purāṇeṣu asti।
vakaḥ
kṣapaṇakaḥ, jīvakaḥ
nagnaḥ jainasādhuḥ।
eṣā kṣapaṇakānāṃ sabhā।
vakaḥ
kṣapaṇakaḥ, jīvakaḥ
bauddhabhikṣūṇām ekaḥ sampradāyaḥ।
asmin kṣetre kṣapaṇakānāṃ prabhāvaḥ asti।
vakaḥ
devakaḥ
ekaḥ paurāṇikaḥ rājā yaḥ kṛṣṇasya mātāmahaḥ āsīt।
devakasya varṇanaṃ purāṇe dṛśyate।
vakaḥ
asidhāvakaḥ
asidhārakartā।
asidhāvakaḥ asiṃ saṃmārjati।
vakaḥ
māṇavaḥ, māṇavakaḥ
ṣoḍaśānāṃ mauktikānāṃ mālā।
mīrā māṇavaṃ dhārayati।
vakaḥ
devakaḥ
yudhiṣṭhirasya putraḥ।
devakasya varṇanaṃ purāṇe asti।
vakaḥ
āhvātā, hāvakaḥ , nadiḥ
yaḥ āhvayati।
saḥ āhvātāram anvagacchat।
vakaḥ
janasevakaḥ
saḥ sāmājikaḥ kāryakartā yaḥ janānāṃ prajāyāḥ vā sevāṃ karoti।
netāraḥ ātmānaṃ janasevakaḥ iti kathayanti।
vakaḥ
samājasevakaḥ , samājasevī
yaḥ samājasya sevāṃ karoti।
atratyena samājasevakena pañcāśataḥ yugalānāṃ vivāhaḥ kāritaḥ।
vakaḥ
dhruvakaḥ , jayantaḥ
ekā tārakā ।
dhruvakaḥ iti sthirā tārakā vartate
vakaḥ
kulasaurabham, maruvakaḥ
vṛkṣaviśeṣaḥ ।
kulasaurabhasya varṇanaṃ śabdamālāgranthe prāpyate
vakaḥ
pauravakaḥ
ekaḥ jātiviśeṣaḥ ।
mahābhārate pauravakāḥ varṇitāḥ santi
vakaḥ
bilvakaḥ , bailvakiḥ
ekaṃ puṇyakṣetram ।
bilvaka iti tīrthakṣetraṃ prācīna-bhārate suvikhyātam
vakaḥ
bījapuṣpaḥ, madanaḥ, maruvakaḥ
vividhāḥ vanaspati-viśeṣāḥ ।
kośakāraiḥ bījapuṣpaḥ samullikhitaḥ vidyate
vakaḥ
kulasaurabham, maruvakaḥ
vṛkṣaviśeṣaḥ ।
kulasaurabhasya varṇanaṃ śabdamālāgranthe prāpyate
vakaḥ
bilvakaḥ , bailvakiḥ
ekaṃ puṇyakṣetram ।
bilvaka iti tīrthakṣetraṃ prācīna-bhārate suvikhyātam
vakaḥ
bījapuṣpaḥ, madanaḥ, maruvakaḥ
vividhāḥ vanaspati-viśeṣāḥ ।
kośakāraiḥ bījapuṣpaḥ samullikhitaḥ vidyate
vakaḥ
śyāvakaḥ
ekaḥ puruṣaḥ ।
śyāvakasya ullekhaḥ ṛgvede asti
vakaḥ
sañjīvakaḥ
ekaḥ vṛṣabhaḥ ।
sañjīvakasya ullekhaḥ kathāsaritsāgare pañcatantre ca asti
vakaḥ
sattvakaḥ
ekaḥ puruṣaḥ ।
sattvakasya ullekhaḥ koṣe asti
vakaḥ
bhagavadbhāvakaḥ
ekaḥ ṭīkākāraḥ ।
chāndogya-upaniṣadaḥ bhagavadbhāvakaḥ kṛtā ṭīkā prasiddhā
vakaḥ
syuvakaḥ
ekaḥ janasamudāyaḥ ।
syuvakānām ullekhaḥ viṣṇupurāṇe asti
vakaḥ
devavān, devakaḥ
ekaḥ puruṣaḥ ।
devavān āhukasya putraḥ asti
vakaḥ
dhruvakaḥ
ekā strī ।
dhruvakāyāḥ ullekhaḥ bāhvādigaṇe asti
vakaḥ
dhruvakaḥ
skandasya ekaḥ anucaraḥ ।
dhruvakasya ullekhaḥ mahābhārate asti
vakaḥ
naḍbhuvakaḥ
ekaḥ kaviḥ ।
naḍbhuvakasya ullekhaḥ vivaraṇapustikāyām asti