tuṣāraḥ | karpuraḥ, karpuram, sitābhraḥ, tārābhraḥ, candraḥ, somaḥ, somasaṃjñam, ghanasāraḥ, himabālukā, śītaḥ, śaśāṅkaḥ, śilā, śītāṃśuḥ, himakaraḥ, śītaprabhaḥ, śāmbhavaḥ, śubhrāṃśuḥ, sphaṭikābhraḥ, kāramihikā, candrārkaḥ, lokatuṣāraḥ, gauraḥ, kumudaḥ, hanuḥ, himāhūyaḥ, candrabhasma, vedhakaḥ, reṇusārakaḥ  sugandhidravyam। arcanārthe saḥ karpuraṃ jvālayati।
|
tuṣāraḥ | himam, avaśyāyaḥ, nīhāraḥ, tuṣāraḥ, tuhinam, prāleyam, mahimā, indrāgnidhūmaḥ, khabāṣpaḥ, rajanījalam  vāyau miśritaḥ dhūlamiśritaḥ dhūmaḥ yaḥ śaityāt śvetavarṇiyakaṇaḥ bhūtvā bhūmyāṃ prasaranti। atyādhikasya himasya vṛṣṭiḥ abhavat ataḥ ālūnāṃ sasyaṃ naṣṭam।
|
tuṣāraḥ | tuṣāraḥ, tuhinam, kālakaḥ, tauṣāram, srutiḥ  suśītale vātāvaraṇe bāṣpāt dhūmāvayavanirmuktasya jalasya ghanībhūtāḥ kaṇāḥ ye ākāśāt bhūmiṃ prapatanti। adya parvatakṣetre tuṣārāḥ patiṣyanti iti sūcyate।
|