svaruḥ | dantaḥ, daśanaḥ, daśanam, radaḥ, radanaḥ, daṃśaḥ, daṃṣṭrā, khādanaḥ, dāḍhā, dvijaḥ, dvijanmā, mukhajaḥ, chadvaraḥ, dandaśaḥ, jambhaḥ, hāluḥ, svaruḥ, vaktrakhuraḥ, rudhakaḥ, mallakaḥ, phaṭaḥ  prāṇināṃ mukhe asthnaḥ ūrdhvam adhaśca udbhūtā aṅkuritā avayavāvaliḥ yayā te khādanti padārthān kṛntanti bhūmiṃ ca khananti। durghaṭanāyāṃ tasya naike dantāḥ naṣṭāḥ। /jṛmbhasva siṃha dantān te gaṇayiṣyāmi।
|
svaruḥ | vajram, kuliśam, bhaduram, paviḥ, śatakoṭiḥ, svaruḥ, śambaḥ, dambholiḥ, aśaniḥ, kulīśam, bhidiram, bhiduḥ, svarus, sambaḥ, saṃvaḥ, aśanī, vajrāṃśaniḥ, jambhāriḥ, tridaśāyudham, śatadhāram, śatāram, āpotram, akṣajam, girikaṇṭakaḥ, gauḥ, abhrottham, meghabhūtiḥ, girijvaraḥ, jāmbaviḥ, dambhaḥ, bhidraḥ, ambujam, hlādinī, didyut, nemiḥ, hetiḥ, namaḥ. sṛkaḥ, vṛkaḥ, vadhaḥ, arkaḥ, kutasaḥ , kuliśaḥ, tujaḥ, tigmam, meniḥ, svadhitiḥ sāyakaḥ, paraśuḥ  indrasya pradhānaṃ śastram। ekadā indreṇa hanumān vajreṇa prahṛtaḥ।
|