subhadrā | trāyamāṇā, vārṣikam, trāyantī, balabhadrikā, trāyamāṇikā, balabhadrā, sukāmā, vārṣikī, girijā, anujā, māṅgalyārhā, devabalā, pālinī, bhayanāśinī, avanī, rakṣaṇī, trāṇā, subhadrāṇī, bhadranāmikā  ekā latā yasyāḥ bījaṃ auṣadhaṃ bhavati। trāyamāṇāyāḥ bījaṃ śītalaṃ tridoṣanāśakaṃ ca bhavati।
|
subhadrā | gambhārī, sarvatobhadrā, kāśmarī, madhuparṇikā, śrīparṇī, bhadraparṇī, kārśmarī, bhadrā, gopabhadrikā, kumudā, sadābhadrā, kaṭphalā, kṛṣṇavṛntikā, kṛṣṇavṛntā, hīrā, sarvatobhadrikā, snigdhaparṇī, subhadrā, kambhārī, gopabhadrā, vidāriṇī, kṣīriṇī, mahābhadrā, madhuparṇī, svarubhadrā, kṛṣṇā, aśvetā, rohiṇī, gṛṣṭiḥ, sthūlatvacā, madhūmatī, suphalā, medinī, mahākumudā, sudṛḍhatvacā  dṛḍhakāṣṭhayuktaḥ vṛkṣaviśeṣaḥ yasya parṇāni pippalavṛkṣasya parṇānām iva bhavanti। gambhāryāḥ kāṣṭhena nirmitaḥ paṭahaḥ uttamaḥ āsīt।
|