|
sena | kaṃsaḥ, kaṃsāsuraḥ, ugrasenajaḥ  mathurāyāḥ rājñaḥ ugrasenasya putraḥ। kaṃsaḥ ekaḥ atyācārī śāsakaḥ āsīt।
|
sena | viṣṇuḥ, nārāyaṇaḥ, kṛṣṇaḥ, vaikuṇṭhaḥ, viṣṭaraśravāḥ, dāmodaraḥ, hṛṣīkeśaḥ, keśavaḥ, mādhavaḥ, svabhūḥ, daityāriḥ, puṇḍarīkākṣaḥ, govindaḥ, garuḍadhvajaḥ, pītāmbaraḥ, acyutaḥ, śārṅgī, viṣvaksenaḥ, janārdanaḥ, upendraḥ, indrāvarajaḥ, cakrapāṇiḥ, caturbhujaḥ, padmanābhaḥ, madhuripuḥ, vāsudevaḥ, trivikramaḥ, daivakīnandanaḥ, śauriḥ, śrīpatiḥ, puruṣottamaḥ, vanamālī, balidhvaṃsī, kaṃsārātiḥ, adhokṣajaḥ, viśvambharaḥ, kaiṭabhajit, vidhuḥ, śrīvatsalāñachanaḥ, purāṇapuruṣaḥ, vṛṣṇiḥ, śatadhāmā, gadāgrajaḥ, ekaśṛṅgaḥ, jagannāthaḥ, viśvarūpaḥ, sanātanaḥ, mukundaḥ, rāhubhedī, vāmanaḥ, śivakīrtanaḥ, śrīnivāsaḥ, ajaḥ, vāsuḥ, śrīhariḥ, kaṃsāriḥ, nṛhariḥ, vibhuḥ, madhujit, madhusūdanaḥ, kāntaḥ, puruṣaḥ, śrīgarbhaḥ, śrīkaraḥ, śrīmān, śrīdharaḥ, śrīniketanaḥ, śrīkāntaḥ, śrīśaḥ, prabhuḥ, jagadīśaḥ, gadādharaḥ, ajitaḥ, jitāmitraḥ, ṛtadhāmā, śaśabinduḥ, punarvasuḥ, ādidevaḥ, śrīvarāhaḥ, sahasravadanaḥ, tripāt, ūrdhvadevaḥ, gṛdhnuḥ, hariḥ, yādavaḥ, cāṇūrasūdanaḥ, sadāyogī, dhruvaḥ, hemaśaṅkhaḥ, śatāvarttī, kālanemiripuḥ, somasindhuḥ, viriñciḥ, dharaṇīdharaḥ, bahumūrddhā, vardhamānaḥ, śatānandaḥ, vṛṣāntakaḥ, rantidevaḥ, vṛṣākapiḥ, jiṣṇuḥ, dāśārhaḥ, abdhiśayanaḥ, indrānujaḥ, jalaśayaḥ, yajñapuruṣaḥ, tārkṣadhvajaḥ, ṣaḍbinduḥ, padmeśaḥ, mārjaḥ, jinaḥ, kumodakaḥ, jahnuḥ, vasuḥ, śatāvartaḥ, muñjakeśī, babhruḥ, vedhāḥ, prasniśṛṅgaḥ, ātmabhūḥ, suvarṇabinduḥ, śrīvatsaḥ, gadābhṛt, śārṅgabhṛt, cakrabhṛt, śrīvatsabhṛt, śaṅkhabhṛt, jalaśāyī, muramardanaḥ, lakṣmīpatiḥ, murāriḥ, amṛtaḥ, ariṣṭanemaḥ, kapiḥ, keśaḥ, jagadīśaḥ, janārdanaḥ, jinaḥ, jiṣṇuḥ, vikramaḥ, śarvaḥ  devatāviśeṣaḥ hindudharmānusāraṃ jagataḥ pālanakartā। ekādaśastathā tvaṣṭā dvādaśo viṣṇurucyate jaghanyajastu sarveṣāmādityānāṃ guṇādhikaḥ।
|
sena | ugrasenaḥ  mathurānareśaḥ yaḥ kaṃsasya pitā āsīt। kaṃsaḥ ugrasenam abadhnāt।
|
sena | skandaḥ, ṣaḍānanaḥ, kumāraḥ, kārttikeyaḥ, ṣāṇmāturaḥ, mayūraketuḥ, siddhasenaḥ, viśākhaḥ, agnibhūḥ, āmbikeyaḥ, āgneyaḥ, kāmajitaḥ, gāṅgeyaḥ, candrānanaḥ, tārakāriḥ, devavrataḥ, mayūreśaḥ, śikhīśvaraḥ, kārtikaḥ, harihayaḥ, krauñcāriḥ, mahiṣārdanaḥ, rudratejaḥ, bhavātmajaḥ, śāṅkariḥ, śikhībhūḥ, ṣaṇmukhaḥ, kāntaḥ, jaṭādharaḥ, subrahmaṇyaḥ  bhagavataḥ śivasya jyeṣṭhaputraḥ। senānīnāmaham skandaḥ।
|
sena | śūrasenaḥ, śūraḥ  vasudevasya pitā kṛṣṇasya pitāmahaḥ ca। śūrasenasya rājyaṃ mathurāṃ yāvat āsīt।
|
sena | bhīmasenaḥ, bhīmaḥ, vīraveṇu, vṛkodaraḥ, bakajit, kicakajit, kaṭavraṇaḥ, nāgabalaḥ, guṇākaraḥ, jarāsandhajit, hiḍimbajit, jayantaḥ  yudhiṣṭhirasya anujaḥ tathā ca arjunasya agrajaḥ। bhīmasenaḥ balaśālī āsīt।
|
sena | bhūnimbaḥ, kirātatiktaḥ, anāryatiktaḥ, bhūtikam, kairātaḥ, rāmasenakaḥ, haimaḥ, kāṇḍatiktaḥ, kirātakaḥ, kaṭutiktaḥ  parvatapradeśeṣu prāpyamāṇaḥ auṣadhīyakṣupaḥ yaḥ ekavarṣīyaḥ vā dvivarṣīyaḥ vā bhavati, yasya unnatiḥ dvyaṅgulādārabhya caturaṅgulaparyantaṃ ca bhavati। bhūnimbasya mūlarūpaṃ nepāladeśe prāpyate।
|
sena | baliḥ, virocanasutaḥ, indrasenaḥ, asurādhipaḥ  prahlādasya pautraḥ tathā virocanasya putraḥ ekaḥ mahādānī daityarājaḥ। baliṃ vañcayituṃ bhagavān vāmanāvatāram agṛhṇāt।
|
sena | bhīmasenaḥ  mahābhārate varṇitaḥ ekaḥ rājā; damayantī bhīmasenasya putrī
|
sena | vīrasenaḥ  dhārmikagranthe varṇitaḥ ekaḥ rājā। vīrasenasya putrasya nalasya vivāhaḥ bhīmasenasya kanyā damayantyā saha abhavat।
|
sena | citrasenaḥ  ekaḥ gandharvaḥ। citrasenasya varṇanaṃ purāṇeṣu vartate।
|
sena | citrasenaḥ  dhṛtarāṣṭrasya ekaḥ putraḥ। citrasenasya varṇanaṃ bhāgavate vartate।
|
sena | senajit  ekā apsarāḥ। senajitaḥ varṇanaṃ purāṇeṣu vartate।
|
sena | senajit  kṛṣṇasya ekaḥ putraḥ। senajitaḥ varṇanaṃ purāṇeṣu vidyate।
|
sena | yajñasenaḥ  dānavaviśeṣaḥ। yajñasenasya varṇanaṃ purāṇeṣu asti।
|
sena | rukmasenaḥ  bhīṣmakasya ekaḥ putraḥ। rukmasenaḥ rukmaṇyāḥ anujaḥ āsīt।
|
sena | bhānusenaḥ  karṇasya putraḥ। bhānusenasya varṇanaṃ purāṇeṣu vartate।
|
sena | dyumatsenaḥ  satyavataḥ pitā। dyumatsenaḥ śālvadeśasya rājā asīt।
|
sena | rāyasenanagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। mukhyamantriṇā rāyasenanagareekaḥ abhinandanasamārohaḥ āyojitaḥ kṛtaḥ।
|
sena | rāyasenamaṇḍalam  madhyapradeśarājye vartamānam ekaṃ maṇḍalam। rāyasenamaṇḍalasya mukhyālayaḥ rāyasenanagare asti।
|
sena | śrutasenaḥ  draupadyāḥ pañcasu putreṣu ekaḥ। śrutasenaḥ draupadīsahadevayoḥ putraḥ āsīt।
|
sena | prasenajit  ikṣvākuvaṃśīyaḥ rājā। prasenajit dhruvasandheḥ bhrātā āsīt।
|
sena | vīrasenaḥ  asuraviśeṣaḥ। vīrasenasya varṇanaṃ purāṇeṣu asti।
|
sena | bhūmisenaḥ  daśamasya manoḥ putraviśeṣaḥ। bhūmisenasya varṇanaṃ purāṇeṣu asti।
|
sena | senanadī  perisanagare vartamānā nadī। perisanagaraṃ senanadyāḥ taṭe sthitam asti।
|
sena | mitrasenaḥ  kṛṣṇasya putraḥ। mitrasenasya varṇanaṃ purāṇeṣu prāpyate।
|
sena | mitrasenaḥ  dvādaśasya manoḥ putraḥ। mitrasenasya varṇanaṃ purāṇeṣu prāpyate।
|
sena | jayatsenaḥ  dhṛtarāṣṭraputraḥ। jayatsenasya varṇanaṃ purāṇeṣu prāpyate।
|
sena | ugrasenaḥ  rājñaḥ parīkṣitasya putraḥ। ugrasenasya varṇanaṃ purāṇeṣu prāpyate।
|
sena | ugrasenaḥ  dhṛtarāṣṭraputraḥ। ugrasenasya varṇanaṃ dhārmikeṣu grantheṣu prāpyate।
|
sena | prasenajit  bhāgavatānusāreṇa satrājitaḥ bhrātā yaḥ siṃhena hataḥ। prasenajit kṛṣṇena hataḥ iti satrājit āropitavān।
|
sena | viṣvaksenaḥ  caturdaśasu manuṣu ekaḥ manuḥ। viṣvaksenaḥ matsyapurāṇānusāreṇa trayodaśatamaḥ tathā ca viṣṇupurāṇānusāreṇa caturdaśatamaḥ manuḥ āsīt।
|
sena | candrasenaḥ  ujjayinyāḥ rājā। candrasenaḥ bhartṛhareḥ tathā ca vikramādityasya pitā āsīt।
|
sena | asurasenaḥ  ekaḥ rākṣasaḥ। purāṇesthakathānusāreṇa prayāganagaraṃ asurasenasya śarīrasya upari sthāpitaṃ vartate।
|
sena | indrasenaḥ  nāgaviśeṣaḥ । indrasenasya varṇanam purāṇe vartate
|
sena | indrasenaḥ  parvataviśeṣaḥ । indrasenasya varṇanam purāṇe vartate
|
sena | indrasenaḥ  devatāviśeṣaḥ । indrasenasya varṇanam purāṇe vartate
|
sena | ugrasenaḥ  rājaputrāṇāṃ nāmaviśeṣaḥ । naikānāṃ rājaputrāṇāṃ nāma ugrasenaḥ āsīt
|
sena | vinītasenaḥ  prācīne granthe varṇitaḥ kaścit puruṣaḥ । vinītasenasya varṇanaṃ bauddhasāhitye asti
|
sena | vindhyasenaḥ  ekaḥrājā । viṣṇupurāṇe vindhyasenasya varṇanam asti
|
sena | vijayasenaḥ  puruṣasya nāmaviśeṣaḥ । kathāsaritsāgare vikramāditya-caritre ca dvayoḥ puruṣayoḥ vijayasenaḥ iti nāmnaḥ ullekhaḥ asti
|
sena | vārisenaḥ  ekaḥ rājā । vārisenasya varṇanaṃ mahābhārate prāpyate
|
sena | vāsudevasenaḥ  lekhakaviśeṣaḥ । prācīneṣu grantheṣu vāsudevasenaḥ varṇitaḥ
|
sena | kairātam, bhūnimbaḥ, kirātaḥ, anāryatiktaḥ, kāṇḍatiktakaḥ, kirātakaḥ, ciratiktaḥ, cirātitiktaḥ, tiktakaḥ, sutktakaḥ kaṭutiktakaḥ, rāmasenakaḥ  ekaḥ kṣupaḥ yasya guṇāḥ vāyuvṛddhikāritvaṃ rūkṣatvaṃ kaphapittajvaranāśitvaṃ ca । kairātasya ullekhaḥ kośe vartate
|
sena | vimuktasenaḥ  ekaḥ śikṣakaḥ । vimuktasenasya varṇanaṃ bauddhasāhitye asti
|
sena | vaidyanarasiṃhasenaḥ  ekaḥ paṇḍitaḥ । vaidyanarasiṃhasenasya ullekhaḥ vivaraṇapustikāyām asti
|
sena | vyāghrasenaḥ  ekaḥ puruṣaḥ । vyāghrasenasya varṇanaṃ kathāsaritsāgare asti
|
sena | śaṅkarasenaḥ  auṣadhānāṃ viṣayasya lekhakaḥ । śaṅkarasenasya ullekhaḥ vivaraṇapustikāyām asti
|
sena | śaktisenaḥ  ekaḥ puruṣaḥ । śaktisenasya varṇanaṃ rājataraṅgiṇyām asti
|
sena | śatabhiṣaksenaḥ  ekaḥ puruṣaḥ । śatabhiṣaksenasya ullekhaḥ koṣe asti
|
sena | kumārasenaḥ  eko mantrī । kumārasenaḥ kaśmirarājye avasat
|
sena | bhānusenaḥ  ekaḥ puruṣaḥ । bhānusenasya ullekhaḥ mahābhārate vartate
|
sena | śālvasenayaḥ  ekaḥ janasamudāyaḥ । śālvaseneḥ ullekhaḥ mahābhārate asti
|
sena | śikharasenaḥ  ekaḥ puruṣaḥ । śikharasenasya ullekhaḥ mudrārākṣase asti
|
sena | śiṅgadharaṇīsenaḥ  ekaḥ lekhakaḥ । śiṅgadharaṇīsenasya ullekhaḥ vivaraṇapustikāyām asti
|
sena | pratītasenaḥ  ekaḥ rājaputraḥ । bauddhavāṅmaye pratītasenaḥ samullikhitaḥ
|
sena | pravaranṛpatiḥ, pravarasenaḥ  ekaḥ rājaputraḥ । bilhaṇa-viracite vikramāṅkadeva-carite pravaranṛpatiḥ ullikhitaḥ
|
sena | pravaranṛpatiḥ, pravarasenaḥ, pravarabhūpatiḥ  kaśmīra-rājyasya dvau rājaputrau । rājataraṃgiṇyāṃ pravaranṛpatiḥ samullikhitaḥ
|
sena | priyasenaḥ  ekaḥ puruṣaḥ । divyāvadāne priyasenasya ullekhaḥ vidyate
|
sena | premasenaḥ  ekaḥ rājaputraḥ । siṃhāsana-dvātriṃśikāyāṃ tathā ca vikramāditya-caritre premasenasya varṇanaṃ vidyate
|
sena | balasenaḥ  ekaḥ yoddhā । kathāsaritsāgare balasenasya ullekhaḥ vidyate
|
sena | ballālasenadevaḥ  ekaḥ lekhakaḥ । kośakāraiḥ ballālasenadevaḥ ullikhitaḥ vartate
|
sena | buddhasenaḥ  ekaḥ rājā । rājā buddhasenaḥ mṛgayārthe vanam agacchat
|
sena | bṛhatsenaḥ  naike rājānaḥ । mahābhārate tathā ca viṣṇu-purāṇe bṛhatsena iti rājānaḥ varṇitāḥ prāpyate
|
sena | bṛhatsenaḥ  kṛṣṇasya putraḥ । bhāgavata-purāṇe bṛhatsenaḥ nirdiṣṭaḥ
|
sena | bṛhatsenaḥ  sunakṣatrasya putraḥ । abhilekhane bṛhatsenaḥ samullikhitaḥ vartate
|
sena | kumārasenaḥ  eko mantrī । kumārasenaḥ kaśmirarājye avasat
|
sena | buddhasenaḥ  ekaḥ rājā । rājā buddhasenaḥ mṛgayārthe vanam agacchat
|
sena | bṛhatsenaḥ  naike rājānaḥ । mahābhārate tathā ca viṣṇu-purāṇe bṛhatsena iti rājānaḥ varṇitāḥ prāpyate
|
sena | bṛhatsenaḥ  kṛṣṇasya putraḥ । bhāgavata-purāṇe bṛhatsenaḥ nirdiṣṭaḥ
|
sena | bṛhatsenaḥ  sunakṣatrasya putraḥ । abhilekhane bṛhatsenaḥ samullikhitaḥ vartate
|
sena | khaḍgasenaḥ  ekaḥ puruṣaḥ । khaḍgasenasya varṇanaṃ vāsantikāyāṃ vartate
|
sena | śrīdharasenaḥ  ekaḥ rājā । śrīdharasenasya ullekhaḥ bhaṭṭikāvye asti
|
sena | śreṣṭhasenaḥ  ekaḥ rājā । śreṣṭhasenasya ullekhaḥ rājataraṅgiṇyām asti
|
sena | satyasenaḥ  puruṣanāmaviśeṣaḥ । satyasenaḥ iti nāmakānāṃ naikeṣāṃ puruṣāṇām ullekhaḥ mahābhārate bhāgavatapurāṇe ca asti
|
sena | sadaśvasenaḥ  ekaḥ puruṣaḥ । sadaśvasenasya ullekhaḥ praśastyām asti
|
sena | samudrasenaḥ  ekaḥ rājā । samudrasenasya ullekhaḥ mahābhārate asti
|
sena | bhadrasenaḥ  ājātaśatravasya vaṃśajāḥ । śatapatha-brāhmaṇe bhadrasenasya ullekhaḥ prāpyate
|
sena | bhadrasenaḥ  ekaḥ vasudevasya tathā ca devakyāḥ putraḥ । purāṇeṣu bhadrasenaḥ samullikhitaḥ
|
sena | bhadrasenaḥ  ekaḥ mahiṣmataḥ putraḥ । bhadrasenaḥ vāṅmayīna-itihāse suvikhyātaḥ
|
sena | bhadrasenaḥ  ekaḥ ṛṣabhasya putraḥ । bhadrasenaḥ vāṅmayīna-itihāse suvikhyātaḥ
|
sena | bhadrasenaḥ  ekaḥ kaśmīrapradeśasya rājā । kośeṣu bhadrasenaḥ varṇitaḥ asti
|
sena | bhadrasenaḥ  bauddha-vāṅmayānusāraṃ ekaḥ māra-pāpīyasaḥ yajamāna-netā । lalita-vistare bhadrasenaḥ samullikhitaḥ
|
sena | bharaṇisenaḥ  ekaḥ puruṣaḥ । pāṇineḥ sāhityasya ṭīkāyāṃ bharaṇisenaḥ ullikhitaḥ
|
sena | bharatasenaḥ  ekaḥ vidvān yaḥ naikeṣu kāvyeṣu ṭīkā likhitā । śatavarṣāt pūrvaṃ bharatasenaḥ nāma ṭīkākāraḥ abhavat iti kośeṣu nirdiṣṭaḥ
|
sena | sāṅgasenaḥ  ekaḥ puruṣaḥ । sāṅgasenasya ullekhaḥ vivaraṇapustikāyām asti
|
sena | siddhasenavākyakāraḥ  ekaḥ lekhakaḥ । siddhasenavākyakārasya ullekhaḥ sarvadarśana-saṅgrahe asti
|
sena | siddhasenasūriḥ  ekaḥ lekhakaḥ । siddhasenasūryaḥ ullekhaḥ vikramāditya-caritre asti
|
sena | senajit  ekaḥ rājā । senajitaḥ ullekhaḥ mahābhārate vartate
|
sena | senajit  ekaḥ puruṣaḥ । senajit kṛṣṇasya putraḥ asti
|
sena | senajit  ekaḥ puruṣaḥ । senajit viśvajitaḥ putraḥ asti
|
sena | senajit  ekaḥ puruṣaḥ । senajit bṛhatkarmaṇaḥ putraḥ asti
|
sena | senajit  ekaḥ puruṣaḥ । senajit kṛśāśvasya putraḥ asti
|
sena | senajit  ekaḥ puruṣaḥ । senajit viśadasya putraḥ asti
|
sena | senajit  ekā apsarā । senajitaḥ ullekhaḥ bhāgavatpurāṇe vartate
|
sena | herambakasenaḥ  ekaḥ lekhakaḥ । herambakasenasya ullekhaḥ vivaraṇapustikāyām asti
|
sena | samudrasenaḥ  ekaḥ vaṇik । samudrasenasya ullekhaḥ kathāsaritsāgare asti
|
sena | khaḍgasenaḥ  ekaḥ puruṣaḥ । khaḍgasenasya varṇanaṃ vāsantikāyāṃ vartate
|
sena | girisenaḥ  ekaḥ puruṣaḥ । girisenasya varṇanaṃ bauddhasāhitye vartate
|
sena | guhasenaḥ  ekaḥ rājaputraḥ । guhasenasya varṇanaṃ kośe vartate
|
sena | śūrasenaḥ, śūrasenakaḥ, śūrasenajaḥ  ekaḥ janasamūhaḥ । śūrasenaḥ śūrasenasya nivāsinaḥ santi
|
sena | śūrasenaḥ  ekaḥ deśaḥ । śūrasenasya ullekhaḥ pañcarātre vartate
|
sena | śūrasenaḥ  ekā jātiḥ । śūrasenasya ullekhaḥ bṛhatsaṃhitāyāṃ vartate
|
sena | śūrasenaḥ  ekaḥ parvataḥ । śūrasenasya ullekhaḥ mārkaṇḍeyapurāṇe vartate
|
sena | hastimallasenaḥ  ekaḥ lekhakaḥ । hastimallasenasya ullekhaḥ vivaraṇapustikāyām asti
|
sena | haritasenaḥ  ekaḥ rājā । haritasenasya ullekhaḥ bauddhasāhitye asti
|
sena | saurasenaḥ  ekaḥ janasamudāyaḥ । saurasenānām ullekhaḥ vivaraṇapustikāyām asti
|
sena | pūrṇasenaḥ  ekaḥ lekhakaḥ । pūrṇasenasya ullekhaḥ vivaraṇapustikāyām asti
|
sena | purusenaḥ  ekaḥ kaviḥ । purusenasya ullekhaḥ vivaraṇapustikāyām asti
|
sena | purīndrasenaḥ  ekaḥ rājaputraḥ । purīndrasenasya ullekhaḥ viṣṇupurāṇe asti
|
sena | sundarasenaḥ  ekaḥ vaiyākaraṇaḥ । sundarasenasya ullekhaḥ vivaraṇapustikāyām asti
|
sena | putrasenaḥ  ekaḥ puruṣaḥ । putrasenasya ullekhaḥ maitrāyaṇī-saṃhitāyām asti
|
sena | puṇyasenaḥ  ekaḥ rājaputraḥ । puṇyasenasya ullekhaḥ kathāsaritsāgare asti
|
sena | puṇyasenaḥ  ekaḥ puruṣaḥ । puṇyasenasya ullekhaḥ bauddhasāhitye asti
|
sena | mahatsenaḥ  ekaḥ rājaputraḥ । mahatsenaḥ viṣṇu-purāṇe varṇitaḥ
|
sena | karmasenaḥ  ekaḥ rājā । karmasenasya ullekhaḥ kathāsaritsāgare asti
|
sena | kanakasenaḥ  ekaḥ rājā । kanakasenasya ullekhaḥ pañcadaṇḍacchatra-prabandhe asti
|
sena | tejaḥsenaḥ  ekaḥ puruṣaḥ । tejaḥsenasya ullekhaḥ rājataraṅgiṇyāṃ vartate
|
sena | trivikramasenaḥ  ekaḥ rājaputraḥ । trivikramasenasya ullekhaḥ kathāsaritsāgare vartate
|
sena | udaksenaḥ  ekaḥ rājā । udaksenasya ullekhaḥ viṣṇupurāṇe asti
|
sena | ugrasenaḥ  rājaputranāmaviśeṣaḥ । ugrasenaḥ iti nāmakānāṃ naikeṣāṃ rājaputrāṇām ullekhaḥ śatapatha-brāhmaṇe mahābhārate ca asti
|
sena | ukṣasenaḥ  ekaḥ rājā । ukṣasenasya ullekhaḥ maitrī-upaniṣadi asti
|
sena | īśvarasenaḥ  ekaḥ rājā । īśvarasenasya ullekhaḥ viṣṇupurāṇe asti
|
sena | iṣitasenaḥ  ekaḥ puruṣaḥ । iṣitasenasya ullekhaḥ nirukte asti
|
sena | ādityasenaḥ  ekaḥ rājaputraḥ । ādityasenasya ullekhaḥ kathāsaritsāgare asti
|
sena | vīryasenaḥ  ekaḥ puruṣaḥ । vīryasenasya ullekhaḥ bauddhasāhitye asti
|
sena | jātasenaḥ  ekaḥ puruṣaḥ । jātasenasya ullekhaḥ pāṇininā kṛtaḥ
|
sena | tāmrasenaḥ  ekaḥ rājā । tāmrasenasya ullekhaḥ siṃhāsanadvātriṃśikāyām asti
|
sena | tejaḥsenaḥ  ekaḥ puruṣaḥ । tejaḥsenasya ullekhaḥ rājataraṅgiṇyāṃ vartate
|
sena | trivikramasenaḥ  ekaḥ rājaputraḥ । trivikramasenasya ullekhaḥ kathāsaritsāgare vartate
|
sena | daṃṣṭrāsenaḥ  ekaḥ vidvān । daṃṣṭrāsenasya ullekhaḥ bauddhasāhitye vartate
|
sena | dāntasenaḥ  ekaḥ puruṣaḥ । dāntasenasya ullekhaḥ kośe vartate
|
sena | devasenaḥ  ekaḥ rājā । devasenaḥ śrīvastyaḥ rājā āsīt
|
sena | devasenaḥ, pauṇḍravardhanaḥ  ekaḥ rājā । devasenaḥ iti pauṇḍravardhanasya nāma āsīt
|
sena | devasenaḥ  ekaḥ arhat । devasenasya ullekhaḥ bauddhasāhitye vartate
|
sena | devasena  mūlaprakṛtyāḥ aṃśaḥ । devasenasya ullekhaḥ kośe vartate
|
sena | kalyāṇasenaḥ  ekaḥ rājā । kalyāṇasenasya ullekhaḥ kośe vartate
|
sena | nalasenaḥ  ekaḥ rājaputraḥ । nalasenasya ullekhaḥ koṣe asti
|
sena | nāgarasenaḥ  ekaḥ rājaputraḥ । nāgarasenasya ullekhaḥ harṣacarite asti
|
sena | nāgasenaḥ  āryāvartasya ekaḥ rājā । nāgasenasya ullekhaḥ praśastyām asti
|
sena | devasenaḥ  kumārasambhavasya ekaḥ ṭīkākāraḥ । devasenasya ullekhaḥ koṣe asti
|
sena | devasenaḥ  śrāvastyāḥ rājā । devasenasya ullekhaḥ kathāsaritsāgare asti
|
sena | devasenaḥ  pauṇḍravardhanasya rājā । devasenasya ullekhaḥ koṣe asti
|
sena | dhanañjayasenaḥ  ekaḥ kaviḥ । dhanañjayasenasya ullekhaḥ vivaraṇapustikāyām asti
|
sena | dharmasenaḥ  ekaḥ rājā । dharmasenasya ullekhaḥ vetāla-pañcaviṃśatikāyām asti
|
sena | dharmasenaḥ  ekaḥ lekhakaḥ । dharmasenasya ullekhaḥ asti vivaraṇapustikāyām asti
|