sahasravedhī | hiṅguḥ, hiṅgukaḥ, sahasravedhī, sahasravīryā, śūlahṛt, śūlahṛd, śūlanāśinī, śūladviṭ, śālasāraḥ, vāhikaḥ, rāmaṭhaḥ, rāmaṭham, ramaṭhadhvaniḥ, ramaṭham, rakṣoghnaḥ, bhedanam, bhūtāriḥ, bhūtanāśanaḥ, billam, villam, bāhlikam, balhikam, piṇyākaḥ, piṇyākam, pinyāsaḥ, dīptam, ugragandham, ugravīryam, atyugram, agūḍhagandham, jatukam, jantughnam, bālhī, sūpadhūpanam, jatu, jantunāśanam, sūpāṅgam, gṛhiṇī, madhurā, keśaram  upaskaraviśeṣaḥ- bālhika-pārasya-khorāsāna-mūlatānādi-deśe jāyamānāt kṣupāt niryāsitam ugragandhī dravyam। hiṅguḥ upaskararūpeṇa vyañjaneṣu tathā ca oṣadhirupeṇa bheṣajeṣu upayujyate।
|