|
rīya | nipuṇa, pravīṇa, abhijña, vijña, niṣṇāta, śikṣita, vaijñānika, kṛtamukha, kṛtin, kuśala, saṅkhyāvat, matimat, kuśagrīyamati, kṛṣṭi, vidura, budha, dakṣa, nediṣṭha, kṛtadhī, sudhin, vidvas, kṛtakarman, vicakṣaṇa, vidagdha, catura, prauḍha, boddhṛ, viśārada, sumedhas, sumati, tīkṣṇa, prekṣāvat, vibudha, vidan, vijñānika, kuśalin  yaḥ prakarṣeṇa kāryakṣamaḥ asti। arjunaḥ dhanurvidyāyāṃ nipuṇaḥ āsīt।
|
rīya | khrīṣṭrīya  khrīṣṭrasambandhī। eṣaḥ khrīṣṭrīyaḥ granthaḥ asti।
|
rīya | īśvarīya, divya, devakīya, daiva, devaka, daivika, aiśvara, aiśa, aiśvarīya  īśvarasambandhī। bhaktiyugīnaiḥ satkavibhiḥ īśvarīyasya jñānasya pracāraḥ prabhutatayā kṛtaḥ।
|
rīya | apārivārika, aparivārīya  yad kuṭumbasambandhi nāsti। aham aparivārikāsu samasyāsu hastakṣepaṃ na karomi।
|
rīya | antarpradeśīya, antarprāntīya, antarpradeśastarīya, antarrājyīya, antarrājyika  kasyacana rājyasya pradeśasya vā antaḥ jāyamānam athavā tat sambandhi। yathāsamayaṃ rājyeṣu antarpradeśīyānāṃ spardhānām āyojanam āvaśyakam।
|
rīya | rāṣṭradhvajaḥ, rāṣṭrīyadhvajaḥ  saḥ dhvajaḥ yaḥ kena api rāṣṭreṇa tasya ekatāyāḥ mahattāyāḥ gauravasya ca pratikatvena svīkṛtaḥ asti। trivarṇīyadhvajaḥ bhāratasya rāṣṭradhvajaḥ।
|
rīya | varīyaḥ  sā anumatiḥ yā kasyāmapi viśeṣāvasthāyāṃ kāryaṃ kartum athavā kartavyapūrtyarthaṃ dīyate। parīkṣāyāṃ gaṇakayantram upayoktuṃ varīyaḥ asti।
|
rīya | tārākīrṇa, tārākin, tārākita, tārāmaya, nakṣatramaya, nakṣatrākīrṇa, tārākīrṇa, nakṣatrīya, nakṣatramaya, nakṣatrākīrṇa, nakṣatravat, nakṣatravyāpta, bahunakṣatravyāpta, bahunakṣatra, pracuratāra  yad nakṣatraiḥ vyāptam। cintane lagnaḥ śyāmaḥ tārākīrṇam ākāśaṃ paśyati।
|
rīya | yāntrika, yāntra, yantrin, yantrīya  yad yantreṇa cālyate। eṣā yāntrikā ghaṭī asti।
|
rīya | bhrātṛjā, bhrātrīyaḥ  bhrāturātmajā। janakaḥ bhrātṛjāṃ śrutakīrtim api sītāvad asnihyat।
|
rīya | mudrā, mudrikā, aṅgulīyakam, aṅgurīyakam, aṅgurīyaḥ, aṅgulīkaḥ, ūrmikā, karāroṭaḥ  alaṅkāraviśeṣaḥ aṅgulyāḥ alaṅkāraḥ। śyāmaḥ pañca mudrāḥ dhārayati।
|
rīya | antarrāṣṭriya, bahudeśīya, bahurāṣṭrīya  anyaiḥ rāṣṭraiḥ sambandhitaḥ। mohanaḥ antarrāṣṭriyāyāṃ spardhāyāṃ bhāratasya netṛtvaṃ karoti।
|
rīya | āntrīya  āntrasambandhī। candanaḥ āntrīyeṇa rogeṇa pīḍitaḥ।
|
rīya | uttama, utkṛṣṭa, śreṣṭha, pradhāna, pramukha, praveka, mukhya, varyaḥ, vareṇya, pravarha, anavarārdhya, parārdhya, agra, pragrabara, prāgrā, agrā, agrīya, agriya, anuttama  atyantam śreyān। rāmacaritamānasa iti gosvāmī tulasīdāsasya ekā uttamā kṛtiḥ।
|
rīya | sāgaraḥ, samudraḥ, abdhiḥ, akūpāraḥ, pārāvāraḥ, saritpatiḥ, udanvān, udadhiḥ, sindhuḥ, sarasvān, sāgaraḥ, arṇavaḥ, ratnākaraḥ, jalanidhiḥ, yādaḥpatiḥ, apāmpatiḥ, mahākacchaḥ, nadīkāntaḥ, tarīyaḥ, dvīpavān, jalendraḥ, manthiraḥ, kṣauṇīprācīram, makarālayaḥ, saritāmpatiḥ, jaladhiḥ, nīranijhiḥ, ambudhiḥ, pāthondhiḥ, pādhodhiḥ, yādasāmpatiḥ, nadīnaḥ, indrajanakaḥ, timikoṣaḥ, vārāṃnidhiḥ, vārinidhiḥ, vārdhiḥ, vāridhiḥ, toyanidhiḥ, kīlāladhiḥ, dharaṇīpūraḥ, kṣīrābdhiḥ, dharaṇiplavaḥ, vāṅkaḥ, kacaṅgalaḥ, peruḥ, mitadruḥ, vāhinīpatiḥ, gaṅagādharaḥ, dāradaḥ, timiḥ, prāṇabhāsvān, urmimālī, mahāśayaḥ, ambhonidhiḥ, ambhodhiḥ, tariṣaḥ, kūlaṅkaṣaḥ, tāriṣaḥ, vārirāśiḥ, śailaśiviram, parākuvaḥ, tarantaḥ, mahīprācīram, sarinnāthaḥ, ambhorāśiḥ, dhunīnāthaḥ, nityaḥ, kandhiḥ, apānnāthaḥ  bhūmeḥ paritaḥ lavaṇayuktā jalarāśiḥ। sāgare mauktikāni santi।
|
rīya | pradhānatā, prādhānya, agratā, prathamatā, śreṣṭhatā, pramukhatā, varīyatā  pradhānasya avasthā bhāvo vā। sacina teṇḍūlakara mahodayena ekadinaṃ yāvat krīḍyamāne krikeṭa iti krīḍāyāṃ sarvādhikāni śatakāni kṛtvā svasya pradhānatā pratiṣṭhāpitā।
|
rīya | arthaśāstrīya  arthaśāstrasambandhī। śyāmaḥ arthaśāstrīyasya praśnasya samādhānārthe sāhāyyaṃ apekṣate।
|
rīya | mahārāṣṭrīyaḥ, mahārāṣṭrīyā  bhārate vartamānasya mahārāṣṭrarājyasya nivāsī। naike mahārāṣṭrīyāḥ mama suhṛdaḥ santi।
|
rīya | karāṃśukam, uttarīyam  tat vastraṃ yad kabandhaṃ tathā ca kaṭim ācchādayati। antarīyaṃ tathā ca karāṃśukam iti bhāratasya rāṣṭriyaveṣaḥ।
|
rīya | kṣetrīya  kṣetrasambandhitaḥ। asmākaṃ vidyālaye kṣetrīyā krīḍā pratiyogitā āyojitā।
|
rīya | kendrīya  kasyāpi rājyasya rāṣṭrasya vā kendreṇa sambaddhaḥ। adhunā bhāratasya kendrīyā sattā vividhapakṣāṇāṃ saṅghasya asti।
|
rīya | uttarīyam  strīvastraviśeṣaḥ। śvaśuragṛhe gamanakāle tayā raktam uttarīyaṃ dhāritam।
|
rīya | cākṣuṣa, netrīya  cakṣusambandhī। andhatvam iti cākṣuṣaḥ rogaḥ।
|
rīya | śāstrīya  śāstrānusārī। asmākaṃ guruḥ śāstrīye saṅgīte paṇḍitaḥ asti।
|
rīya | antarīyam, adhovastram  tad vastraṃ yad nābhau dhṛtaṃ jānunī ācchādayati। antarīyaṃ tathā ca uttarīyam iti asmākaṃ rāṣṭrīyaveṣaḥ।
|
rīya | paura, nāgara, nagarīya  nagarasambandhī। mahyaṃ pauraṃ jīvanaṃ na rocate।
|
rīya | pramud, prahṛṣa, hṛṣ, samparimud, mad, prīya, prasad, ānand, saṃtuṣ, santuṣ, parituṣ, saṃhṛṣ, vinand  kasyāścana vārtāyāḥ kasyacana kāryasya vā hetoḥ modanānukūlaḥ vyāpāraḥ। rāmaḥ ayodhyāṃ pratyāgataḥ iti vārtāṃ śrutvā prajāḥ pramumudire।
|
rīya | vikrīya  vastūnāṃ paṇanānukūlaḥ vyāpāraḥ। adya tasya vastūni sāyaṃsamayāt prāgeva vikrīyante।
|
rīya | bhāgineyaḥ, svasrīyaḥ, svasriyaḥ, bhaginīputraḥ  bhaginyāḥ putraḥ। kṛṣṇaḥ kaṃsasya bhāgineyaḥ।
|
rīya | bhrātṛjaḥ, bhrātṛputraḥ, bhrātrīyaḥ  bhrātuḥ putraḥ। bhrātṛjau lavakuśau dṛṣṭvā lakṣmaṇaḥ nananda।
|
rīya | sāgarīya, sāmudrika  sāgarasambandhī। vhela iti ekaḥ sāgarīyaḥ jīvaḥ asti।
|
rīya | cakrīya  cakrasadṛśā gatiḥ। rātriṃdivayoḥ cakrīyaḥ kramaḥ gacchati eva।
|
rīya | yutakam, kārpāsakaḥ, uttarīyam  aṃśukaviśeṣaḥ। sūcikaḥ uttarīyam sīvyati।
|
rīya | kṣārīya, kṣārasvabhāva, sarjiyukta  kṣārasya kṣāreṇa sambaddhaḥ vā। kṣārīyeṣu tatveṣu kṣārasya guṇāḥ bhavanti।
|
rīya | śāstrīya-nṛtyam  śāstrayuktaṃ nṛtyam। bharatanāṭyam ekaṃ śāstrīya-nṛtyam asti।
|
rīya | śāstrīyasaṅgītam  śāstrayuktaṃ saṅgītam। saḥ śāstrīyasaṅgīte prakāṇḍapaṇḍitaḥ asti।
|
rīya | śāstrīya  śāstrasambandhī। tasya śāstrīyasya nṛtyasya abhilāṣā asti।
|
rīya | marīyamī  khrīṣṭasya mātā। girajāgṛhe marīyamyaḥ ālekhāni santi।
|
rīya | āmrātakaḥ, pītanaḥ, kapītanaḥ, varṣapākī, pītanakaḥ, kapicūḍā, amravāṭikaḥ, bhṛṅgīphalaḥ, rasāḍhyaḥ, tanukṣīraḥ, kapipriyaḥ, ambarātakaḥ, ambarīyaḥ, kapicūḍaḥ, āmrāvartaḥ  amlarasayuktaphalaviśiṣṭaḥ vṛkṣaḥ। markaṭaḥ āmrātakam āruhya upaviṣṭaḥ।
|
rīya | antarrāṣṭrīya, antardeśīya  yatra naikānāṃ rāṣṭranāṃ sambandhaḥ asti। bhārataḥ antarrāṣṭrīyaṃ vāṇijyaṃ vardhayati।
|
rīya | maṇipurīya  maṇipurasya nivāsī। śvaḥ mahāvidyālaye maṇipurīyānāṃ vaidyānāṃ dalam āgacchati।
|
rīya | brahmadeśīyaḥ, myānamārīyaḥ  brahmadeśasya nivāsī। porṭableyarasthaṃ bauddhamandiram adyāpi brahmadeśīyānāṃ smārakam।
|
rīya | bihārīya  bihārarājyena sambaddhaḥ। vayaṃ bihārīyaṃ lokanṛtyaṃ draṣṭum agacchāma।
|
rīya | katārīyaḥ, katāradeśīyaḥ, katāra-vāsī, katāra-nivāsī  katārasya ādimaḥ nivāsī। saḥ katārīyaḥ ātmānam eva rājñaḥ parivārasya sadasyaṃ kathayati।
|
rīya | katārīya, katāradeśīya  katāreṇa sambaddhaṃ katārasya vā। adya ekā katārīyā tailasya khaniḥ dagdhā।
|
rīya | bhāgalapurīya  bhāgalapurasya bhāgalapureṇa sambaddhaṃ vā। bhāgalapurīyā kauśeyāḥ śāṭyaḥ atīva suprasiddhā।
|
rīya | baḍa़्galorīya, baḍa़्galoranagarīya  baḍa़galoreṇa sambaddhaṃ baḍa़galorasya vā। eṣā baḍa़galorīyā śāṭikā।
|
rīya | sagotraḥ, gotrī, samānagotrīyaḥ  yasya gotraṃ samānaṃ saḥ janaḥ। asmin samutsave rāmasya sarve sagotrāḥ upasthitāḥ।
|
rīya | saurya, sūrya, saurīya, savitriya, mārtaṇḍīya  sūryeṇa sambaddham। sūryagrahaṇam iti sauryā ghaṭanā asti।
|
rīya | taittirīya upaniṣad, taittirīya  pramukhā upaniṣad। taittirīya upaniṣad yajurvedasya bhāgaḥ।
|
rīya | galāṅkurīya  galāṅkureṇa sambaddham। saḥ kenāpi galāṅkurīyeṇa rogeṇa trastaḥ।
|
rīya | mahānagarīya  mahānagarasambandhī। dīnānāṃ kṛte mahānagarīyaṃ jīvanam atīva kaṭhinam asti।
|
rīya | lokatantrīyaḥ, prajātantrīyaḥ  yaḥ lokatantrasya svīkāraṃ karoti। bhārataḥ lokatantrīyāṇāṃ deśaḥ।
|
rīya | tvarita, ātyayika, satvara, sadyaska, pratyakṣam, anāntarīyaka, āñjas  yasya sambandhe śīghratāyāḥ āvaśyakatā asti। tvaritasya sandeśasya preṣaṇāya atyādhikānām ādhunikānāṃ upakaraṇānāṃ vyavasthā bhaviṣyati।
|
rīya | nausainikaḥ, samudrīyasainikaḥ, nauyoddhā  samudrīyasenāyāḥ sainikaḥ। rādheśyāmamahodayasya putraḥ nausainikaḥ asti।
|
rīya | samudrīya  naukānauparivahanādinā sambaddhaḥ। samudrīye satre nāvikān nūtanāḥ samācārāḥ kathitāḥ।
|
rīya | dehalīnagarīya, dillīnagarīya  dehalīnagarasya tena sambaddhaḥ vā। asmākaṃ dehalīnagarīyena pitṛvyena dehalīnagarīyāṇi vastūni ānītāni।
|
rīya | chatrapati-śivājī-antarrāṣṭrīya-vimānapattanam  bhāratadeśe vartamānam antarrāṣṭriyaṃ vimānapattanam। chatrapati-śivājī-antarrāṣṭrīya-vimānapattanam mumbayyām asti।
|
rīya | āhārīya  āhāreṇa sambaddham। āhārīyāṇi vastūni mātā sampuṭe sthāpayati।
|
rīya | rāṣṭrīyatā  kena api rāṣṭreṇa saha nāgarikatāsambandhena sambandhitaḥ। mama rāṣṭriyatā bhāratīyā asti।
|
rīya | stara, starīya  starasambandhī। rājyasya stare rājyavikāsārthe kā api samitiḥ prasthāpitā asti।
|
rīya | saura, mārtaṇḍīya, saurīya, saurya, arkīya  sūryasya sūryasambandhī vā। grahaṇasamaye sauraḥ prabhāvaḥ hānikārakaḥ bhavitum arhati।
|
rīya | māhāsāgarīya, māhāsāmudrika  mahāsāgareṇa sambaddhaḥ। keṣucit māhāsāgarīyeṣu bhāgeṣu vāyoḥ bhāraḥ nyūnaḥ asti।
|
rīya | saundaryaśāstrīya  saundaryaśāstreṇa sambaddhaḥ। saḥ keṣāñcana saundaryaśāstrīyāṇāṃ siddhāntānāṃ vivecanaṃ karoti।
|
rīya | uccastarīya  uccastarasya। imāṃ samasyāṃ dūrīkartuṃ sarvakāreṇa ekā uccastarīyā sabhā āyojitā।
|
rīya | rāṣṭrīya-vaimānikī-tathā-antarikṣa-prabandhanam  saṃyukta-rājya-amerīkādeśasya saṅghīyasya śāsanasya saṃsthā yā antarikṣasya kāryakramāṇām anuyogādhīnatāṃ vahati। rāṣṭrīya-vaimānikī-tathā-antarikṣa-prabandhanena antarikṣe vānanirīkṣaṇī prakṣepitā yā jagataḥ naikān rahasyān udghāṭayanti।
|
rīya | rāṣṭrīya-janatā-dalaḥ  bhāratadeśasya rājanaitikaṃ dalam। bihārarājye hyaḥ rāṣṭrīya-janatā-dalasya netṛbhiḥ sthāne-sthāne sabhāḥ āyojitāḥ।
|
rīya | prajātantrīya, lokatantrīya  janaiḥ nirvācitaiḥ pratinidhibhiḥ kriyamāṇasya śāsanapaddhateḥ। bhāratadeśe prajātantrīyaḥ śāsanakālaḥ asti।
|
rīya | puṇyanagarīyaḥ, puṇyanagarīyā  puṇyapattanasya mūlanivāsī। puṇyanagarīyāḥ caturāḥ santi।
|
rīya | nāgapurīya  nāgapūreṇa sambaddhaḥ। nāgapūrīyāḥ picchilāḥ prasiddhāḥ santi।
|
rīya | antararāṣṭrīyaśramasaṅghaṭanam  saṃyuktarāṣṭrasya viśiṣṭā saṃsthā yā samājasya nyāyasya tathā mānavasya tathā śramasya adhikārān protsāhayati। antararāṣṭrīyaśramasaṅghaṭanena dhanikarāṣṭrebhyaḥ āvahanaṃ kṛtaṃ yad te vittīyānāṃ saṃsthānāṃ rakṣaṇena saha anudyogitām avaroddhuṃ prayatatām iti।
|
rīya | kendrīya-satarkatā-āyogaḥ  bhraṣṭācārasya nirodhikāyāḥ saṃsthāyāḥ sūcanayā bhāratasarvakāradvārā sthāpitā saṃsthā yā kendraśāsanasya saṃsthānāṃ satarkatākṣetre mārgadarśanaṃ tathā upadeśaṃ karoti। kendrīya-satarkatā-āyogasya sthāpanā 1964 tame varṣe jātā।
|
rīya | kendrīya-satarkatā-āyuktaḥ  kendrīya-satarkatā-āyogasya pramukhaḥ। kendrīya-satarkatā-āyuktasya niyuktiḥ niścitā nāsti।
|
rīya | dakṣiṇa-āśiyāī-kṣetrīya-sahayoga-saṅghaṭanam  āśiyākhaṇḍasya dakṣiṇadiśi vartamānānāṃ aṣṭānāṃ deśānām ārthikaṃ tathā rājanaitikaṃ saṅghaṭanaṃ yasya sadasyānāṃ deśānāṃ janasaṅkhyā prāyaḥ sārdha arbudaṃ yāvat asti। dakṣiṇa-āśiyāī-kṣetrīya-sahayoga-saṅghaṭanam anyeṣāṃ saṅghaṭanānām apekṣayā adhikaṃ prabhāvaśāli asti।
|
rīya | tantrikāśāstrīya  tantrikāśāstreṇa sambaddhaḥ। saḥ tantrikīyayā vyādhyā pīḍitaḥ asti।
|
rīya | kendrīyadūrasaṃcāramantrī  saḥ mantrī yasya adhikāre kendrīyadūrasaṃcāramantrālayaḥ vartate। saḥ kendrīyadūrasaṃcāramantriṇā tyāgapatraṃ dattam।
|
rīya | kendrīyadūrasaṃcāramantrālayaḥ  saḥ mantrālayaḥ yaḥ kendrīyadūrasaṃcāramantriṇaḥ adhikāre vartate। saḥ kendrīyadūrasaṃcāramantrālaye vṛttiṃ prāptavān।
|
rīya | kendrīyasāṅkhyikīsaṅghaṭanam  ekaṃ saṅghaṭanaṃ yaḥ bhārate sāṅkhyikīyasya kriyārūpasya samanvayārthaṃ vikāsārthañca tathā sāṅkhyikīyaṃ mānakaṃ nirdhārayati। kendrīyasāṅkhyikīsaṅghaṭanasya kāryālayaḥ dehalyām asti।
|
rīya | viśvastarīya  yad viśvasya stare bhavati। pradhānamantrimahodayaḥ viśvastarīye adhiveśane bhāgaṃ grahituṃ gacchati।
|
rīya | prāthamikatā, varīyatā  mahattvānusāreṇa krameṇa sthāpanam। rijharvha baiṃka iti vittakośasya prāthamikatā vardhitamūlyasya niyantraṇam iti asti।
|
rīya | kendrīya-ārakṣitapulisabalam  bhāratasarvakārasya gṛhamantrālayasya saṃrakṣaṇe kāryaratam ardhasainikaṃ surakṣābalam। rājyeṣu kendraśāsitapradeśeṣu ca anuśāsanaṃ vyavasthāṃ ca sthāpayituṃ ātaṅkavādaṃ niyantrayituṃ ca kendrīya-ārakṣitapulisabalaṃ sahāyyaṃ karoti।
|
rīya | kendrīya-bhūmigata-jala-pariṣad  bhūmigatajalasambandhān viṣayān nirṇetuṃ nirmitā ekā kendrīyā pariṣad। rameśasya pitā kendrīya-bhūmigata-jala-pariṣadaḥ sadasyaḥ asti।
|
rīya | anagarīya  anagareṇa sambaddhaḥ। rameśaḥ anagarīye kṣetre ekām udyogasaṃsthām udghāṭayitum icchati।
|
rīya | antarīyam  kaṭeḥ adhastanīyaṃ bhāgam ācchādayituṃ dhāryamāṇaḥ vastraviśeṣaḥ। striyaḥ antarīyasya upayogaḥ kaṭeḥ adhastanīyaṃ bhāgaṃ tathā uparitanaṃ bhāgaṃ ācchādayitum api kurvanti।
|
rīya | kroṣṭrīyaḥ  ekā vaiyākaraṇānāṃ śākhā । kroṣṭrīyasya varṇanaṃ patañjalinā kṛtam
|
rīya | śrīyaśaḥ  ekaḥ rājā । śrīyaśasaḥ ullekhaḥ kālacakram ityasmin granthe asti
|
rīya | kroṣṭrīyaḥ  ekā vaiyākaraṇānāṃ śākhā । kroṣṭrīyasya varṇanaṃ patañjalinā kṛtam
|
rīya | turīyakavacaḥ  ekaḥ ābhicārikaḥ । turīyakavacasya ullekhaḥ kośe vartate
|
rīya | taittirīyavārttikaḥ  ekā ṭīkā । taittirīyavārtikasya ullekhaḥ kośe vartate
|
rīya | traipurīyam  ekā upaniṣad । traipurīyasya ullekhaḥ kośe vartate
|
rīya | juhūmagrīyaḥ  maitrāyaṇī-saṃhitāyāḥ aparaṃ nāma । juhūmagrīyasya ullekhaḥ koṣe asti
|
rīya | turīyakavacaḥ  ekaḥ ābhicārikaḥ । turīyakavacasya ullekhaḥ kośe vartate
|
rīya | taittirīyavārttikaḥ  ekā ṭīkā । taittirīyavārtikasya ullekhaḥ kośe vartate
|
rīya | traipurīyam  ekā upaniṣad । traipurīyasya ullekhaḥ kośe vartate
|