 |
purū | retāṃsi pitṛbhiś ca siñcataḥ RV.10.64.14d. |
 |
purū | reto dadhire sūryaśvitaḥ (AVś. -śritaḥ) RV.10.94.5d; AVś.6.49.3d; KS.35.14d. |
 |
purū | varāṃsy amitā mimānā RV.6.62.2c. |
 |
purū | varpāṃsy aśvinā dadhānā RV.1.117.9a. |
 |
purū | vasūni pṛthivī bibharti RV.3.51.5b. |
 |
purū | śaṃsena vāvṛdhuṣ ṭa indram RV.10.73.2b. |
 |
purū | sakhibhya āsutiṃ kariṣṭhaḥ RV.7.97.7d; MS.4.14.4d: 220.1; KS.17.18d; TB.2.5.5.5d. |
 |
purū | sadanto nārṣadaṃ bibhitsan RV.10.61.13b. |
 |
purū | sadmāni sukratuḥ RV.1.139.10g. |
 |
purū | sahasrā janayo na patnīḥ RV.1.62.10c. |
 |
purū | sahasrā ni śiśā abhi kṣām RV.6.18.13c. |
 |
purū | sahasrā ni śiśāmi dāśuṣe (RV.10.28.6c, sākam) RV.10.28.6c; 48.4c. |
 |
purū | sahasrā pari vartayāte RV.5.37.3d. |
 |
purū | sahasrā śarvā ni barhīt RV.4.28.3d. |
 |
purū | sahasrāśivā jaghāna RV.10.23.5b; AVś.20.73.6b. |
 |
purū | carann ajaro mānuṣā yugā RV.1.144.4d. |
 |
purū | ca vṛtrā hanati ni dasyūn RV.6.29.6d. |
 |
purū | cid asmayus tiraḥ RV.5.74.8c. |
 |
purū | cin maṃhase vasu RV.4.31.8c. |
 |
purū | daṃsāṃsi bibhratā RV.5.73.2b. |
 |
purū | dadhānā amṛtaṃ sapanta RV.5.3.4b. |
 |
purū | yac chaṃsam amṛtāsa āvata RV.1.166.13b. |
 |
purū | yat ta indra santy ukthā RV.5.33.4a. |
 |
purū | yo dagdhāsi vanā RV.5.9.4c. |
 |
purū | rajāṃsi payasā mayobhuvaḥ RV.1.166.3d. |
 |
purūṇi | candra vapuṣe vapūṃṣi RV.4.23.9b. |
 |
purūṇi | cin ni tatānā rajāṃsi RV.10.111.4c. |
 |
purūṇi | dasmo vi riṇāti jambhaiḥ RV.1.148.4a. |
 |
purūṇi | dyāvāpṛthivī sudāse RV.7.53.3b. |
 |
purūṇi | dhṛṣṇav ā bhara RV.8.78.3b. |
 |
purūṇi | pūrvacittaye RV.1.84.12d; AVś.20.109.3d; SV.2.357d; MS.4.12.4d: 190.1; KS.8.17d. |
 |
purūṇi | babhro ni caranti mām ava RV.9.107.19c; SV.1.516c; 2.272c; JB.3.67c; PB.12.9.3c. |
 |
purūṇi | yatra vayunāni bhojanā RV.10.44.7d; AVś.20.94.7d. |
 |
purūṇi | yaś cyautnā śambarasya RV.6.47.2c. |
 |
purūṇi | ratnā dadhatau ny asme RV.7.70.4c. |
 |
purūṇi | hi tvā savanā janānām RV.10.89.16a. |
 |
purūṇi | hi tve puruvāra santi RV.6.1.13c; MS.4.13.6c: 207.16; KS.18.20c; TB.3.6.10.5c. |
 |
purūṇy | agne purudhā tvāyā RV.6.1.13a; MS.4.13.6a: 207.15; KS.18.20a; TB.3.6.10.5a; Aś.4.1.23. |
 |
purūṇy | annā sahasā vi rājasi RV.5.8.5c. |
 |
purūṇy | asmai savanāni haryate RV.10.96.6c; AVś.20.31.1c. |
 |
purūṇy | asya pauṃsyā RV.8.95.6c; SV.2.235c. |
 |
purūravā | asi VS.5.2; MS.1.2.7: 16.7; 3.9.5: 121.6; KS.3.4; 26.7; śB.3.4.1.22; Mś.1.7.1.41. P: purūravāḥ TS.1.3.7.1; Kś.5.1.31; Apś.7.12.13. |
 |
purūravaḥ | punar astaṃ parehi RV.10.95.2c; śB.11.5.1.7c. |
 |
purūravase | sukṛte sukṛttaraḥ RV.1.31.4b. |
 |
purūravo | 'nu te ketam āyam RV.10.95.5c. |
 |
purūravo | mā mṛthā mā prapaptaḥ RV.10.95.15a; śB.11.5.1.9a. |
 |
purūruṇā | cid dhy asti RV.5.70.1a; SV.2.335a; JB.3.88a; PB.13.2.4a; Aś.7.2.2. P: purūruṇā cit śś.12.1.3. |
 |
purūtamaṃ | puruhūta śravasyan VSK.2.5.8b; Kś.4.2.43b. |
 |
purūtamaṃ | purūṇām RV.1.5.2a; 6.45.29a; AVś.20.68.12a; SV.2.91a; JB.1.226a. |
 |
purūtamāsaḥ | puruhūta vajrivaḥ RV.8.66.11c. |
 |
purūvasur | āgamaj johuvānam RV.5.42.7d. |
 |
purūvasur | hi maghavan sanād asi (SV. maghavan babhūvitha) RV.7.32.24c; SV.1.309c. |
 |
purūvṛtaḥ | sindhusṛtyāya jātāḥ AVś.10.2.11b. |