pṛśni | raśmiḥ, marīciḥ, karaḥ, abhīśuḥ, abhīṣuḥ, mayūkhaḥ, gabhastiḥ, dīdhitiḥ, arkatviṭ, pādaḥ, usraḥ, ruciḥ, tviṣiḥ, vibhā, arcis, bhānuḥ, śipiḥ, dhṛṣṇiḥ, pṛṣṭiḥ, vīciḥ, ghṛṇiḥ, upadhṛtiḥ, pṛśniḥ, syonaḥ, syūmaḥ, kiraṇaḥ, aṃśuḥ, kiraṇaḥ  prakāśasya atisūkṣmāḥ rekhāḥ yāḥ sūryacandrādibhyaḥ jyotiṣmadbhyaḥ padārthebhyaḥ niṣkasya vikīryamāṇāḥ dṛśyante। sūryasya raśmibhiḥ dinasya prārambhaḥ bhavati।
|
pṛśni | pṛśniparṇikā, pṛśniparṇī, pṛthakparṇī, citraparṇī, aṅghrivallikā, kroṣṭuvinnā, siṃhapucchī, kalaśiḥ, dhāvaniḥ, guhā, pṛṣṇiparṇī, lāṅgalī, kroṣṭupucchikā, pūrṇaparṇī, kalaśī, kroṣṭukamekhalā, dīrghā, śṛgālavṛntā, triparṇī, siṃhapucchikā, siṃhapuṣpī, dīrghapatrā, atiguhā, ghṛṣṭhilā, citraparṇikā, mahāguhā, śṛgālavinnā, dhamanī, dhāmanī, mekhalā, lāṅgūlikā, lāṅgūlī, lāṅgūlikī, pṛṣṭiparṇī, pṛṣṭaparṇī, dīrghaparṇī, aṅghriparṇī, dhāvanī, kharagandhā, kharagandhanibhā, gorakṣataṇḍulā, catuṣphalā, jhaṣā, dhāvanī, nāgabalā, mahāgandhā, mahāpattrā, mahāśākhā, mahodayā, viśvadevā, viśvedevā, hrasvagavedhukā, ghaṇṭā, ghoṇṭāphala, gorakṣataṇḍula, gāṅgerukī, golomikā, dyutilā, brahmaparṇī, rasālihā, śīrṇanālā, sumūlā, khagaśatruḥ, śvapuccham  auṣadhopayogī latāviśeṣaḥ। pṛśniparṇikāyāḥ śvetavarṇayuktaṃ vartulākārarūpaṃ puṣpaṃ bhavati।
|