pūtanā | kṛṣṇaḥ, nārāyaṇaḥ, dāmodaraḥ, hṛṣīkeśaḥ, keśavaḥ, mādhavaḥ, acyutaḥ, govindaḥ, janārdanaḥ, giridharaḥ, daivakīnandanaḥ, mādhavaḥ, śauriḥ, ahijitaḥ, yogīśvaraḥ, vaṃśīdharaḥ, vāsudevaḥ, kaṃsārātiḥ, vanamālī, purāṇapuruṣaḥ, mukundaḥ, kaṃsāriḥ, vāsuḥ, muralīdharaḥ, jagadīśaḥ, gadādharaḥ, nandātmajaḥ, gopālaḥ, nandanandanaḥ, yādavaḥ, pūtanāriḥ, mathureśaḥ, dvārakeśaḥ, pāṇḍavāyanaḥ, devakīsūnuḥ, gopendraḥ, govardhanadharaḥ, yadunāthaḥ, cakrapāṇiḥ, caturbhujaḥ, trivikramaḥ, puṇḍarīkākṣaḥ, garuḍadhvajaḥ, pītāmbaraḥ, viśvambharaḥ, viśvarujaḥ, sanātanaḥ, vibhuḥ, kāntaḥ, puruṣaḥ, prabhuḥ, jitāmitraḥ, sahasravadanaḥ  yaduvaṃśīya vasudevasya putraḥ yaḥ viṣṇoḥ avatāraḥ iti manyate। sūradāsaḥ kṛṣṇasya paramo bhaktaḥ।
|
pūtanā | śivā, haritakī, abhayā, avyathā, pathyā, vayaḥsthā, pūtanā, amṛtā, haimavatī, cetakī, śreyasī, sudhā, kāyasthā, kanyā, rasāyanaphalā, vijayā, jayā, cetanakī, rohiṇī, prapathyā, jīvapriyā, jīvanikā, bhiṣgavarā, bhiṣakpriyā, jīvanti, prāṇadā, jīvyā, devī, divyā  haritakīvṛkṣasya phalaṃ yad haritapītavarṇīyam asti। śuṣkakāse śivā atīva upayuktā asti।
|